File size: 40,381 Bytes
1032a12
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176
177
178
179
180
181
182
183
184
185
186
187
188
189
190
191
192
193
194
195
196
197
198
199
200
201
202
203
204
205
206
207
208
209
210
211
212
213
214
215
216
217
218
219
220
221
222
223
224
225
226
227
228
229
230
231
232
233
234
235
236
237
238
239
240
241
242
243
244
245
246
247
248
249
250
251
252
253
254
255
256
257
258
259
260
261
262
263
264
265
266
267
268
269
270
271
272
273
274
275
276
277
278
279
280
281
282
283
284
285
286
287
288
289
290
291
292
293
294
295
296
297
298
299
300
301
302
303
304
305
306
307
308
309
310
311
312
313
314
315
316
317
318
319
320
321
322
323
324
325
326
327
328
329
330
331
332
333
334
335
336
337
338
339
340
341
342
343
344
345
346
347
348
349
350
351
352
353
354
355
356
357
358
359
360
361
362
363
364
365
366
367
368
369
370
371
372
373
374
375
376
377
378
379
380
381
382
383
384
385
386
387
388
389
390
391
392
393
394
395
396
397
398
399
400
401
402
403
404
405
406
407
408
409
410
411
412
{
    "title": "५. ब्राह्मणवग्गो",
    "book_name": "५. ब्राह्मणवग्गो",
    "chapter": "४. राजवग्गो",
    "gathas": [
        "‘खत्तियो सेट्ठो जनेतस्मिं, ये गोत्तपटिसारिनो।",
        "विज्‍जाचरणसम्पन्‍नो, सो सेट्ठो देवमानुसे’ति॥",
        "‘‘धीरस्स विगतमोहस्स, पभिन्‍नखीलस्स विजितविजयस्स।",
        "अनीघस्स सुसमचित्तस्स, वुद्धसीलस्स साधुपञ्‍ञस्स।",
        "वेसमन्तरस्स",
        "‘‘अकथंकथिस्स तुसितस्स, वन्तलोकामिसस्स मुदितस्स।",
        "कतसमणस्स मनुजस्स, अन्तिमसारीरस्स नरस्स।",
        "अनोपमस्स विरजस्स, भगवतो तस्स सावकोहमस्मि॥",
        "‘‘असंसयस्स कुसलस्स, वेनयिकस्स सारथिवरस्स।",
        "अनुत्तरस्स रुचिरधम्मस्स, निक्‍कङ्खस्स पभासकस्स",
        "मानच्छिदस्स वीरस्स, भगवतो तस्स सावकोहमस्मि॥",
        "‘‘निसभस्स",
        "खेमङ्करस्स वेदस्स, धम्मट्ठस्स संवुतत्तस्स।",
        "सङ्गातिगस्स मुत्तस्स, भगवतो तस्स सावकोहमस्मि॥",
        "‘‘नागस्स",
        "पटिमन्तकस्स",
        "दन्तस्स निप्पपञ्‍चस्स, भगवतो तस्स सावकोहमस्मि॥",
        "‘‘इसिसत्तमस्स अकुहस्स, तेविज्‍जस्स ब्रह्मपत्तस्स।",
        "न्हातकस्स",
        "पुरिन्ददस्स सक्‍कस्स, भगवतो तस्स सावकोहमस्मि॥",
        "‘‘अरियस्स भावितत्तस्स, पत्तिपत्तस्स वेय्याकरणस्स।",
        "सतिमतो विपस्सिस्स, अनभिनतस्स नो अपनतस्स।",
        "अनेजस्स वसिप्पत्तस्स, भगवतो तस्स सावकोहमस्मि",
        "‘‘समुग्गतस्स",
        "असितस्स हितस्स",
        "तिण्णस्स तारयन्तस्स, भगवतो तस्स सावकोहमस्मि॥",
        "‘‘सन्तस्स भूरिपञ्‍ञस्स, महापञ्‍ञस्स वीतलोभस्स।",
        "तथागतस्स सुगतस्स, अप्पटिपुग्गलस्स असमस्स।",
        "विसारदस्स निपुणस्स, भगवतो तस्स सावकोहमस्मि॥",
        "‘‘तण्हच्छिदस्स बुद्धस्स, वीतधूमस्स अनुपलित्तस्स।",
        "आहुनेय्यस्स यक्खस्स, उत्तमपुग्गलस्स अतुलस्स।",
        "महतो यसग्गपत्तस्स, भगवतो तस्स सावकोहमस्मी’’ति॥",
        "कन्दरनागरसेखवतो",
        "उपालिदमथो कुक्‍कुरअभयो, बहुवेदनीयापण्णकतो दसमो॥",
        "कुञ्‍जर-राहुल-सस्सतलोको, मालुक्यपुत्तो च भद्दालि-नामो।",
        "खुद्द-दिजाथ-सहम्पतियाचं, नाळक-रञ्‍ञिकिटागिरिनामो॥",
        "‘‘आरोग्यपरमा लाभा, निब्बानं परमं सुखं।",
        "अट्ठङ्गिको च मग्गानं, खेमं अमतगामिन’’न्ति॥",
        "‘आरोग्यपरमा",
        "अट्ठङ्गिको च मग्गानं, खेमं अमतगामिन’न्ति॥",
        "पुण्डरी-अग्गिसह-कथिनामो, दीघनखो पुन भारद्वाजगोत्तो।",
        "सन्दकउदायिमुण्डिकपुत्तो, मणिको तथाकच्‍चानो वरवग्गो॥",
        "‘‘पस्स",
        "आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति॥",
        "‘‘पस्स चित्तीकतं रूपं, मणिना कुण्डलेन च।",
        "अट्ठि तचेन ओनद्धं, सह वत्थेभि सोभति॥",
        "‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं।",
        "अलं",
        "‘‘अट्ठापदकता",
        "अलं बालस्स मोहाय, नो च पारगवेसिनो॥",
        "‘‘अञ्‍जनीव नवा",
        "अलं बालस्स मोहाय, नो च पारगवेसिनो॥",
        "‘‘ओदहि मिगवो पासं, नासदा वाकरं मिगो।",
        "भुत्वा निवापं गच्छाम",
        "लद्धान वित्तं न ददन्ति मोहा।",
        "लुद्धा धनं",
        "भिय्योव कामे अभिपत्थयन्ति॥",
        "‘‘राजा पसय्हा पथविं विजित्वा,",
        "ससागरन्तं महिमावसन्तो",
        "ओरं समुद्दस्स अतित्तरूपो,",
        "पारं",
        "‘‘राजा",
        "अवीततण्हा",
        "ऊनाव हुत्वान जहन्ति देहं,",
        "कामेहि लोकम्हि न हत्थि तित्ति॥",
        "‘‘कन्दन्ति नं ञाती पकिरिय केसे,",
        "अहोवता नो अमराति चाहु।",
        "वत्थेन नं पारुतं नीहरित्वा,",
        "चितं समादाय",
        "‘‘सो डय्हति सूलेहि तुज्‍जमानो,",
        "एकेन वत्थेन पहाय भोगे।",
        "न मीयमानस्स भवन्ति ताणा,",
        "ञातीध मित्ता अथ वा सहाया॥",
        "‘‘दायादका",
        "सत्तो पन गच्छति येन कम्मं।",
        "न मीयमानं धनमन्वेति किञ्‍चि,",
        "पुत्ता च दारा च धनञ्‍च रट्ठं॥",
        "‘‘न",
        "अप्पं हिदं जीवितमाहु धीरा, असस्सतं",
        "‘‘अड्ढा दलिद्दा च फुसन्ति फस्सं,",
        "बालो च धीरो च तथेव फुट्ठो।",
        "बालो च बाल्या वधितोव सेति,",
        "धीरो च",
        "‘‘तस्मा हि पञ्‍ञाव धनेन सेय्यो,",
        "याय वोसानमिधाधिगच्छति।",
        "अब्योसितत्ता",
        "पापानि कम्मानि करोन्ति मोहा॥",
        "‘‘उपेति गब्भञ्‍च परञ्‍च लोकं,",
        "संसारमापज्‍ज परम्पराय।",
        "तस्सप्पपञ्‍ञो अभिसद्दहन्तो,",
        "उपेति गब्भञ्‍च परञ्‍च लोकं॥",
        "‘‘चोरो",
        "सकम्मुना हञ्‍ञति पापधम्मो।",
        "एवं पजा पेच्‍च परम्हि लोके,",
        "सकम्मुना हञ्‍ञति पापधम्मो॥",
        "‘‘कामाहि",
        "विरूपरूपेन मथेन्ति चित्तं।",
        "आदीनवं कामगुणेसु दिस्वा,",
        "तस्मा",
        "‘‘दुमप्फलानेव पतन्ति माणवा,",
        "दहरा च वुड्ढा च सरीरभेदा।",
        "एतम्पि दिस्वा",
        "अपण्णकं सामञ्‍ञमेव सेय्यो’’ति॥",
        "‘किच्छेन मे अधिगतं, हलं दानि पकासितुं।",
        "रागदोसपरेतेहि, नायं धम्मो सुसम्बुधो॥",
        "‘पटिसोतगामिं निपुणं, गम्भीरं दुद्दसं अणुं।",
        "रागरत्ता न दक्खन्ति, तमोखन्धेन आवुटा’",
        "‘पातुरहोसि मगधेसु पुब्बे,",
        "धम्मो असुद्धो समलेहि चिन्तितो।",
        "अपापुरेतं",
        "सुणन्तु धम्मं विमलेनानुबुद्धं॥",
        "‘सेले",
        "यथापि पस्से जनतं समन्ततो।",
        "तथूपमं धम्ममयं सुमेध,",
        "पासादमारुय्ह समन्तचक्खु॥",
        "‘सोकावतिण्णं",
        "अवेक्खस्सु जातिजराभिभूतं।",
        "उट्ठेहि वीर, विजितसङ्गाम,",
        "सत्थवाह अणण",
        "देसस्सु",
        "अञ्‍ञातारो भविस्सन्ती’ति॥",
        "‘अपारुता तेसं अमतस्स द्वारा,",
        "ये सोतवन्तो पमुञ्‍चन्तु सद्धं।",
        "विहिंससञ्‍ञी पगुणं न भासिं,",
        "धम्मं पणीतं मनुजेसु ब्रह्मे’ति॥",
        "‘सब्बाभिभू",
        "सब्बेसु धम्मेसु अनूपलित्तो।",
        "सब्बञ्‍जहो तण्हाक्खये विमुत्तो,",
        "सयं अभिञ्‍ञाय कमुद्दिसेय्यं॥",
        "‘न",
        "सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो॥",
        "‘अहञ्हि अरहा लोके, अहं सत्था अनुत्तरो।",
        "एकोम्हि सम्मासम्बुद्धो, सीतिभूतोस्मि निब्बुतो॥",
        "‘धम्मचक्‍कं पवत्तेतुं, गच्छामि कासिनं पुरं।",
        "अन्धीभूतस्मिं",
        "‘मादिसा वे जिना होन्ति, ये पत्ता आसवक्खयं।",
        "जिता मे पापका धम्मा, तस्माहमुपक",
        "‘‘गच्छं वदेसि समण ठितोम्हि,",
        "ममञ्‍च ब्रूसि ठितमट्ठितोति।",
        "पुच्छामि तं समण एतमत्थं,",
        "कथं ठितो त्वं अहमट्ठितोम्ही’’ति॥",
        "‘‘ठितो",
        "सब्बेसु भूतेसु निधाय दण्डं।",
        "तुवञ्‍च",
        "तस्मा ठितोहं तुवमट्ठितोसी’’ति॥",
        "‘‘चिरस्सं",
        "महावनं पापुणि सच्‍चवादी",
        "सोहं चरिस्सामि पहाय पापं",
        "सुत्वान गाथं तव धम्मयुत्तं’’॥",
        "इत्वेव चोरो असिमावुधञ्‍च,",
        "सोब्भे पपाते नरके अकिरि।",
        "अवन्दि",
        "तत्थेव नं पब्बज्‍जं अयाचि॥",
        "बुद्धो च खो कारुणिको महेसि,",
        "यो सत्था लोकस्स सदेवकस्स।",
        "‘तमेहि भिक्खू’ति तदा अवोच,",
        "एसेव तस्स अहु भिक्खुभावोति॥",
        "‘‘यो पुब्बेव",
        "सोमं",
        "‘‘यस्स",
        "सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा॥",
        "‘‘यो हवे दहरो भिक्खु, युञ्‍जति बुद्धसासने।",
        "सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा॥",
        "‘‘दिसा हि मे धम्मकथं सुणन्तु,",
        "दिसा हि मे युञ्‍जन्तु बुद्धसासने।",
        "दिसा हि मे ते मनुजा भजन्तु,",
        "ये धम्ममेवादपयन्ति सन्तो॥",
        "‘‘दिसा",
        "सुणन्तु धम्मं कालेन, तञ्‍च अनुविधीयन्तु॥",
        "‘‘न हि जातु सो ममं हिंसे, अञ्‍ञं वा पन किञ्‍चि नं",
        "पप्पुय्य परमं सन्तिं, रक्खेय्य तसथावरे॥",
        "‘‘उदकञ्हि",
        "दारुं नमयन्ति तच्छका, अत्तानं दमयन्ति पण्डिता॥",
        "‘‘दण्डेनेके",
        "अदण्डेन असत्थेन, अहं दन्तोम्हि तादिना॥",
        "‘‘अहिंसकोति मे नामं, हिंसकस्स पुरे सतो।",
        "अज्‍जाहं सच्‍चनामोम्हि, न नं हिंसामि किञ्‍चि नं",
        "‘‘चोरो",
        "वुय्हमानो महोघेन, बुद्धं सरणमागमं॥",
        "‘‘लोहितपाणि पुरे आसिं, अङ्गुलिमालोति विस्सुतो।",
        "सरणगमनं पस्स, भवनेत्ति समूहता॥",
        "‘‘तादिसं कम्मं कत्वान, बहुं दुग्गतिगामिनं।",
        "फुट्ठो कम्मविपाकेन, अणणो भुञ्‍जामि भोजनं॥",
        "‘‘पमादमनुयुञ्‍जन्ति, बाला दुम्मेधिनो जना।",
        "अप्पमादञ्‍च मेधावी, धनं सेट्ठंव रक्खति॥",
        "‘‘मा पमादमनुयुञ्‍जेथ, मा कामरति सन्थवं।",
        "अप्पमत्तो हि झायन्तो, पप्पोति विपुलं",
        "‘‘स्वागतं",
        "संविभत्तेसु",
        "‘‘स्वागतं नापगतं, नयिदं दुम्मन्तितं मम।",
        "तिस्सो विज्‍जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति॥",
        "घटिकारो रट्ठपालो, मघदेवो मधुरियं।",
        "बोधि अङ्गुलिमालो च, पियजातं बाहितिकं।",
        "धम्मचेतियसुत्तञ्‍च, दसमं कण्णकत्थलं॥",
        "‘‘ये मे द्वत्तिंसाति सुता, महापुरिसलक्खणा।",
        "दुवे तेसं न पस्सामि, भोतो कायस्मिं गोतम॥",
        "‘‘कच्‍चि कोसोहितं भोतो, वत्थगुय्हं नरुत्तम।",
        "नारीसमानसव्हया, कच्‍चि जिव्हा न दस्सका",
        "‘‘कच्‍चि पहूतजिव्होसि, यथा तं जानियामसे।",
        "निन्‍नामयेतं पहूतं, कङ्खं विनय नो इसे॥",
        "‘‘दिट्ठधम्महितत्थाय, सम्परायसुखाय च।",
        "कतावकासा पुच्छाम, यं किञ्‍चि अभिपत्थित’’न्ति॥",
        "‘‘ये ते द्वत्तिंसाति सुता, महापुरिसलक्खणा।",
        "सब्बे ते मम कायस्मिं, मा ते",
        "‘‘अभिञ्‍ञेय्यं अभिञ्‍ञातं, भावेतब्बञ्‍च भावितं।",
        "पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मण॥",
        "‘‘दिट्ठधम्महितत्थाय",
        "कतावकासो पुच्छस्सु, यं किञ्‍चि अभिपत्थित’’न्ति॥",
        "‘‘कथं खो ब्राह्मणो होति, कथं भवति वेदगू।",
        "तेविज्‍जो भो कथं होति, सोत्थियो किन्ति वुच्‍चति॥",
        "‘‘अरहं भो कथं होति, कथं भवति केवली।",
        "मुनि च भो कथं होति, बुद्धो किन्ति पवुच्‍चती’’ति॥",
        "‘‘पुब्बेनिवासं",
        "अथो जातिक्खयं पत्तो, अभिञ्‍ञा वोसितो मुनि॥",
        "‘‘चित्तं विसुद्धं जानाति, मुत्तं रागेहि सब्बसो।",
        "पहीनजातिमरणो, ब्रह्मचरियस्स केवली।",
        "पारगू सब्बधम्मानं, बुद्धो तादी पवुच्‍चती’’ति॥",
        "‘‘परिपुण्णकायो सुरुचि, सुजातो चारुदस्सनो।",
        "सुवण्णवण्णोसि भगवा, सुसुक्‍कदाठोसि वीरियवा",
        "‘‘नरस्स हि सुजातस्स, ये भवन्ति वियञ्‍जना।",
        "सब्बे ते तव कायस्मिं, महापुरिसलक्खणा॥",
        "‘‘पसन्‍ननेत्तो",
        "मज्झे समणसङ्घस्स, आदिच्‍चोव विरोचसि॥",
        "‘‘कल्याणदस्सनो भिक्खु, कञ्‍चनसन्‍निभत्तचो।",
        "किं ते समणभावेन, एवं उत्तमवण्णिनो॥",
        "‘‘राजा अरहसि भवितुं, चक्‍कवत्ती रथेसभो।",
        "चातुरन्तो विजितावी, जम्बुसण्डस्स",
        "‘‘खत्तिया",
        "राजाभिराजा मनुजिन्दो, रज्‍जं कारेहि गोतम’’॥",
        "‘‘राजाहमस्मि",
        "धम्मेन चक्‍कं वत्तेमि, चक्‍कं अप्पटिवत्तियं’’॥",
        "‘‘सम्बुद्धो पटिजानासि, धम्मराजा अनुत्तरो।",
        "‘धम्मेन चक्‍कं वत्तेमि’, इति भाससि गोतम॥",
        "‘‘को नु सेनापति भोतो, सावको सत्थुरन्वयो।",
        "को ते तमनुवत्तेति, धम्मचक्‍कं पवत्तितं’’॥",
        "‘‘मया पवत्तितं चक्‍कं, (सेलाति भगवा धम्मचक्‍कं अनुत्तरं।",
        "सारिपुत्तो अनुवत्तेति, अनुजातो तथागतं॥",
        "‘‘अभिञ्‍ञेय्यं अभिञ्‍ञातं, भावेतब्बञ्‍च भावितं।",
        "पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मण॥",
        "‘‘विनयस्सु मयि कङ्खं, अधिमुच्‍चस्सु ब्राह्मण।",
        "दुल्‍लभं दस्सनं होति, सम्बुद्धानं अभिण्हसो॥",
        "‘‘येसं",
        "सोहं ब्राह्मण सम्बुद्धो, सल्‍लकत्तो अनुत्तरो॥",
        "‘‘ब्रह्मभूतो अतितुलो, मारसेनप्पमद्दनो।",
        "सब्बामित्ते वसी कत्वा, मोदामि अकुतोभयो’’॥",
        "‘‘इमं भोन्तो निसामेथ, यथा भासति चक्खुमा।",
        "सल्‍लकत्तो महावीरो, सीहोव नदती वने॥",
        "‘‘ब्रह्मभूतं",
        "को दिस्वा नप्पसीदेय्य, अपि कण्हाभिजातिको॥",
        "‘‘यो मं इच्छति अन्वेतु, यो वा निच्छति गच्छतु।",
        "इधाहं पब्बजिस्सामि, वरपञ्‍ञस्स सन्तिके’’॥",
        "‘‘एतञ्‍चे",
        "मयम्पि पब्बजिस्साम, वरपञ्‍ञस्स सन्तिके’’॥",
        "‘‘ब्राह्मणा तिसता इमे, याचन्ति पञ्‍जलीकता।",
        "ब्रह्मचरियं चरिस्साम, भगवा तव सन्तिके’’॥",
        "‘‘स्वाक्खातं",
        "यत्थ अमोघा पब्बज्‍जा, अप्पमत्तस्स सिक्खतो’’ति॥",
        "‘‘अग्गिहुत्तमुखा यञ्‍ञा, सावित्ती छन्दसो मुखं।",
        "राजा मुखं मनुस्सानं, नदीनं सागरो मुखं॥",
        "‘‘नक्खत्तानं",
        "पुञ्‍ञं आकङ्खमानानं, सङ्घो वे यजतं मुख’’न्ति॥",
        "‘‘यं",
        "सत्तरत्तेन",
        "‘‘तुवं बुद्धो तुवं सत्था, तुवं माराभिभू मुनि।",
        "तुवं अनुसये छेत्वा, तिण्णो तारेसिमं पजं॥",
        "‘‘उपधी ते समतिक्‍कन्ता, आसवा ते पदालिता।",
        "सीहोव अनुपादानो, पहीनभयभेरवो॥",
        "‘‘भिक्खवो तिसता इमे, तिट्ठन्ति पञ्‍जलीकता।",
        "पादे वीर पसारेहि, नागा वन्दन्तु सत्थुनो’’ति॥",
        "‘‘अनुञ्‍ञातपटिञ्‍ञाता, तेविज्‍जा मयमस्मुभो।",
        "अहं पोक्खरसातिस्स, तारुक्खस्सायं माणवो॥",
        "‘‘तेविज्‍जानं",
        "पदकस्मा वेय्याकरणा",
        "तेसं नो जातिवादस्मिं, विवादो अत्थि गोतम॥",
        "‘‘जातिया",
        "अहञ्‍च कम्मुना",
        "‘‘ते",
        "भवन्तं पुट्ठुमागमा, सम्बुद्धं इति विस्सुतं॥",
        "‘‘चन्दं यथा खयातीतं, पेच्‍च पञ्‍जलिका जना।",
        "वन्दमाना नमस्सन्ति, लोकस्मिं गोतमं॥",
        "‘‘चक्खुं लोके समुप्पन्‍नं, मयं पुच्छाम गोतमं।",
        "जातिया ब्राह्मणो होति, उदाहु भवति कम्मुना",
        "अजानतं नो पब्रूहि, यथा जानेमु ब्राह्मण’’न्ति॥",
        "‘‘तेसं वो अहं ब्यक्खिस्सं, (वासेट्ठाति भगवा)",
        "अनुपुब्बं यथातथं।",
        "जातिविभङ्गं पाणानं, अञ्‍ञमञ्‍ञाहि जातियो॥",
        "‘‘तिणरुक्खेपि जानाथ, न चापि पटिजानरे।",
        "लिङ्गं जातिमयं तेसं, अञ्‍ञमञ्‍ञा हि जातियो॥",
        "‘‘ततो कीटे पटङ्गे च, याव कुन्थकिपिल्‍लिके।",
        "लिङ्गं जातिमयं तेसं, अञ्‍ञमञ्‍ञा हि जातियो॥",
        "‘‘चतुप्पदेपि जानाथ, खुद्दके च महल्‍लके।",
        "लिङ्गं जातिमयं तेसं, अञ्‍ञमञ्‍ञा हि जातियो॥",
        "‘‘पादुदरेपि",
        "लिङ्गं जातिमयं तेसं, अञ्‍ञमञ्‍ञा हि जातियो॥",
        "‘‘ततो मच्छेपि जानाथ, उदके वारिगोचरे।",
        "लिङ्गं जातिमयं तेसं, अञ्‍ञमञ्‍ञा हि जातियो॥",
        "‘‘ततो पक्खीपि जानाथ, पत्तयाने विहङ्गमे।",
        "लिङ्गं",
        "‘‘यथा एतासु जातीसु, लिङ्गं जातिमयं पुथु।",
        "एवं नत्थि मनुस्सेसु, लिङ्गं जातिमयं पुथु॥",
        "‘‘न",
        "न मुखेन न नासाय, न ओट्ठेहि भमूहि वा॥",
        "‘‘न गीवाय न अंसेहि, न उदरेन न पिट्ठिया।",
        "न सोणिया न उरसा, न सम्बाधे न मेथुने",
        "‘‘न हत्थेहि न पादेहि, नङ्गुलीहि नखेहि वा।",
        "न जङ्घाहि न ऊरूहि, न वण्णेन सरेन वा।",
        "लिङ्गं जातिमयं नेव, यथा अञ्‍ञासु जातिसु॥",
        "‘‘पच्‍चत्तञ्‍च सरीरेसु",
        "वोकारञ्‍च मनुस्सेसु, समञ्‍ञाय पवुच्‍चति॥",
        "‘‘यो हि कोचि मनुस्सेसु, गोरक्खं उपजीवति।",
        "एवं वासेट्ठ जानाहि, कस्सको सो न ब्राह्मणो॥",
        "‘‘यो हि कोचि मनुस्सेसु, पुथुसिप्पेन जीवति।",
        "एवं वासेट्ठ जानाहि, सिप्पिको सो न ब्राह्मणो॥",
        "‘‘यो",
        "एवं वासेट्ठ जानाहि, वाणिजो सो न ब्राह्मणो॥",
        "‘‘यो हि कोचि मनुस्सेसु, परपेस्सेन जीवति।",
        "एवं वासेट्ठ जानाहि, पेस्सको",
        "‘‘यो",
        "एवं वासेट्ठ जानाहि, चोरो एसो न ब्राह्मणो॥",
        "‘‘यो हि कोचि मनुस्सेसु, इस्सत्थं उपजीवति।",
        "एवं वासेट्ठ जानाहि, योधाजीवो न ब्राह्मणो॥",
        "‘‘यो हि कोचि मनुस्सेसु, पोरोहिच्‍चेन जीवति।",
        "एवं वासेट्ठ जानाहि, याजको सो न ब्राह्मणो॥",
        "‘‘यो हि कोचि मनुस्सेसु, गामं रट्ठञ्‍च भुञ्‍जति।",
        "एवं वासेट्ठ जानाहि, राजा एसो न ब्राह्मणो॥",
        "‘‘न",
        "भोवादि",
        "अकिञ्‍चनं अनादानं, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘सब्बसंयोजनं छेत्वा, यो वे न परितस्सति।",
        "सङ्गातिगं विसंयुत्तं",
        "‘‘छेत्वा नद्धिं",
        "उक्खित्तपलिघं बुद्धं, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘अक्‍कोसं वधबन्धञ्‍च, अदुट्ठो यो तितिक्खति।",
        "खन्तीबलं बलानीकं, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘अक्‍कोधनं",
        "दन्तं अन्तिमसारीरं, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘वारिपोक्खरपत्तेव, आरग्गेरिव सासपो।",
        "यो",
        "‘‘यो दुक्खस्स पजानाति, इधेव खयमत्तनो।",
        "पन्‍नभारं विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘गम्भीरपञ्‍ञं मेधाविं, मग्गामग्गस्स कोविदं।",
        "उत्तमत्थमनुप्पत्तं, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘असंसट्ठं गहट्ठेहि, अनागारेहि चूभयं।",
        "अनोकसारिमप्पिच्छं, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘निधाय दण्डं भूतेसु, तसेसु थावरेसु च।",
        "यो न हन्ति न घातेति, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘अविरुद्धं विरुद्धेसु, अत्तदण्डेसु निब्बुतं।",
        "सादानेसु अनादानं, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘यस्स रागो च दोसो च, मानो मक्खो च ओहितो।",
        "सासपोरिव आरग्गा, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘अकक्‍कसं",
        "याय नाभिसज्‍जे किञ्‍चि, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘यो च दीघं व रस्सं वा, अणुं थूलं सुभासुभं।",
        "लोके अदिन्‍नं नादेति",
        "‘‘आसा",
        "निरासासं",
        "‘‘यस्सालया न विज्‍जन्ति, अञ्‍ञाय अकथंकथिं।",
        "अमतोगधं",
        "‘‘योधपुञ्‍ञञ्‍च पापञ्‍च, उभो सङ्गं उपच्‍चगा।",
        "असोकं विरजं सुद्धं, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘चन्दं व विमलं सुद्धं, विप्पसन्‍नं अनाविलं।",
        "नन्दीभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘यो इमं पलिपथं दुग्गं, संसारं मोहमच्‍चगा।",
        "तिण्णो पारङ्गतो झायी, अनेजो अकथंकथी।",
        "अनुपादाय निब्बुतो, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘योधकामे पहन्त्वान",
        "कामभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘योधतण्हं पहन्त्वान, अनागारो परिब्बजे।",
        "तण्हाभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘हित्वा मानुसकं योगं, दिब्बं योगं उपच्‍चगा।",
        "सब्बयोगविसंयुत्तं, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘हित्वा रतिञ्‍च अरतिं, सीतीभूतं निरूपधिं।",
        "सब्बलोकाभिभुं वीरं, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘चुतिं यो वेदि सत्तानं, उपपत्तिञ्‍च सब्बसो।",
        "असत्तं सुगतं बुद्धं, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘यस्स",
        "खीणासवं अरहन्तं, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘यस्स",
        "अकिञ्‍चनं अनादानं, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘उसभं पवरं वीरं, महेसिं विजिताविनं।",
        "अनेजं न्हातकं",
        "‘‘पुब्बेनिवासं यो वेदि, सग्गापायञ्‍च पस्सति।",
        "अथो जातिक्खयं पत्तो, तमहं ब्रूमि ब्राह्मणं॥",
        "‘‘समञ्‍ञा हेसा लोकस्मिं, नामगोत्तं पकप्पितं।",
        "सम्मुच्‍चा समुदागतं, तत्थ तत्थ पकप्पितं॥",
        "‘‘दीघरत्तानुसयितं, दिट्ठिगतमजानतं।",
        "अजानन्ता नो",
        "‘‘न जच्‍चा ब्राह्मणो",
        "कम्मुना ब्राह्मणो",
        "‘‘कस्सको कम्मुना होति, सिप्पिको होति कम्मुना।",
        "वाणिजो कम्मुना होति, पेस्सको होति कम्मुना॥",
        "‘‘चोरोपि कम्मुना होति, योधाजीवोपि कम्मुना।",
        "याजको कम्मुना होति, राजापि होति कम्मुना॥",
        "‘‘एवमेतं यथाभूतं, कम्मं पस्सन्ति पण्डिता।",
        "पटिच्‍चसमुप्पाददस्सा, कम्मविपाककोविदा॥",
        "‘‘कम्मुना",
        "कम्मनिबन्धना सत्ता, रथस्साणीव यायतो॥",
        "‘‘तपेन",
        "एतेन ब्राह्मणो होति, एतं ब्राह्मणमुत्तमं॥",
        "‘‘तीहि विज्‍जाहि सम्पन्‍नो, सन्तो खीणपुनब्भवो।",
        "एवं वासेट्ठ जानाहि, ब्रह्मा सक्‍को विजानत’’न्ति॥",
        "ब्रह्मायु सेलस्सलायनो, घोटमुखो च ब्राह्मणो।",
        "चङ्की एसु धनञ्‍जानि, वासेट्ठो सुभगारवोति॥",
        "वग्गो गहपति भिक्खु, परिब्बाजकनामको।",
        "राजवग्गो ब्राह्मणोति, पञ्‍च मज्झिमआगमे॥"
    ]
}