File size: 31,118 Bytes
1032a12
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176
177
178
179
180
181
182
183
184
185
186
187
188
189
190
191
192
193
194
195
196
197
198
199
200
201
202
203
204
205
206
207
208
209
210
211
212
213
214
215
216
217
218
219
220
221
222
223
224
225
226
227
228
229
230
231
232
233
234
235
236
237
238
239
240
241
242
243
244
245
246
247
248
249
250
251
252
253
254
255
256
257
258
259
260
261
262
263
264
265
266
267
268
269
270
271
272
273
274
275
276
277
278
279
280
281
282
283
284
285
286
287
288
289
290
291
292
293
294
295
296
297
298
299
300
301
302
303
304
305
306
307
308
309
310
311
312
313
314
315
316
{
    "title": "१. अनिच्‍चवग्गो",
    "book_name": "१०. अब्याकतसंयुत्तं",
    "chapter": "१. अज्झत्तानिच्‍चसुत्तं",
    "gathas": [
        "अनिच्‍चं दुक्खं अनत्ता च, तयो अज्झत्तबाहिरा।",
        "यदनिच्‍चेन तयो वुत्ता, ते ते अज्झत्तबाहिराति॥",
        "सम्बोधेन",
        "नो चेतेन दुवे वुत्ता, अभिनन्देन अपरे दुवे।",
        "उप्पादेन दुवे वुत्ता, वग्गो तेन पवुच्‍चतीति॥",
        "सब्बञ्‍च द्वेपि पहाना, परिजानापरे दुवे।",
        "आदित्तं अद्धभूतञ्‍च, सारुप्पा द्वे च सप्पाया।",
        "वग्गो तेन पवुच्‍चतीति॥",
        "जातिजराब्याधिमरणं, सोको च संकिलेसिकं।",
        "खयवयसमुदयं, निरोधधम्मेन ते दसाति॥",
        "अनिच्‍चं",
        "पहातब्बं सच्छिकातब्बं, अभिञ्‍ञेय्यपरिञ्‍ञेय्यं",
        "उपद्दुतं उपस्सट्ठं, वग्गो तेन पवुच्‍चतीति॥",
        "अनिच्‍चवग्गं",
        "अनिच्‍चवग्गेन पञ्‍ञासं, पञ्‍चमो तेन पवुच्‍चतीति॥",
        "अविज्‍जा संयोजना द्वे, आसवेन दुवे वुत्ता।",
        "अनुसया अपरे द्वे, परिञ्‍ञा द्वे परियादिन्‍नं।",
        "वग्गो तेन पवुच्‍चतीति॥",
        "मिगजालेन",
        "उपसेनो उपवाणो, छफस्सायतनिका तयोति॥",
        "गिलानेन दुवे वुत्ता, राधेन अपरे तयो।",
        "अविज्‍जाय च द्वे वुत्ता, भिक्खु लोको च फग्गुनोति॥",
        "पलोकसुञ्‍ञा संखित्तं, छन्‍नो पुण्णो च बाहियो।",
        "एजेन च दुवे वुत्ता, द्वयेहि अपरे दुवेति॥",
        "‘‘सळेव",
        "असंवुतो यत्थ दुक्खं निगच्छति।",
        "तेसञ्‍च ये संवरणं अवेदिसुं,",
        "सद्धादुतिया विहरन्तानवस्सुता॥",
        "‘‘दिस्वान रूपानि मनोरमानि,",
        "अथोपि दिस्वान अमनोरमानि।",
        "मनोरमे",
        "न चाप्पियं मेति मनं पदोसये॥",
        "‘‘सद्दञ्‍च",
        "पियम्हि सद्दे न समुच्छितो सिया।",
        "अथोप्पिये दोसगतं विनोदये,",
        "न चाप्पियं मेति मनं पदोसये॥",
        "‘‘गन्धञ्‍च",
        "अथोपि घत्वा असुचिं अकन्तियं।",
        "अकन्तियस्मिं पटिघं विनोदये,",
        "छन्दानुनीतो न च कन्तिये सिया॥",
        "‘‘रसञ्‍च भोत्वान असादितञ्‍च सादुं,",
        "अथोपि भोत्वान असादुमेकदा।",
        "सादुं रसं नाज्झोसाय भुञ्‍जे,",
        "विरोधमासादुसु नोपदंसये॥",
        "‘‘फस्सेन",
        "दुक्खेन फुट्ठोपि न सम्पवेधे।",
        "फस्सद्वयं सुखदुक्खे उपेक्खे,",
        "अनानुरुद्धो अविरुद्ध केनचि॥",
        "‘‘पपञ्‍चसञ्‍ञा इतरीतरा नरा,",
        "पपञ्‍चयन्ता उपयन्ति सञ्‍ञिनो।",
        "मनोमयं गेहसितञ्‍च सब्बं,",
        "पनुज्‍ज नेक्खम्मसितं इरीयति॥",
        "‘‘एवं मनो छस्सु यदा सुभावितो,",
        "फुट्ठस्स चित्तं न विकम्पते क्‍वचि।",
        "ते रागदोसे अभिभुय्य भिक्खवो,",
        "भवत्थ",
        "‘‘रूपं दिस्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो।",
        "सारत्तचित्तो वेदेति, तञ्‍च अज्झोस",
        "‘‘तस्स वड्ढन्ति वेदना, अनेका रूपसम्भवा।",
        "अभिज्झा च विहेसा च, चित्तमस्सूपहञ्‍ञति।",
        "एवं आचिनतो दुक्खं, आरा निब्बानमुच्‍चति॥",
        "‘‘सद्दं सुत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो।",
        "सारत्तचित्तो वेदेति, तञ्‍च अज्झोस तिट्ठति॥",
        "‘‘तस्स",
        "अभिज्झा च विहेसा च, चित्तमस्सूपहञ्‍ञति।",
        "एवं आचिनतो दुक्खं, आरा निब्बानमुच्‍चति॥",
        "‘‘गन्धं",
        "सारत्तचित्तो वेदेति, तञ्‍च अज्झोस तिट्ठति॥",
        "‘‘तस्स वड्ढन्ति वेदना, अनेका गन्धसम्भवा।",
        "अभिज्झा च विहेसा च, चित्तमस्सूपहञ्‍ञति।",
        "एवं आचिनतो दुक्खं, आरा निब्बानमुच्‍चति॥",
        "‘‘रसं",
        "सारत्तचित्तो वेदेति, तञ्‍च अज्झोस तिट्ठति॥",
        "‘‘तस्स वड्ढन्ति वेदना, अनेका रससम्भवा।",
        "अभिज्झा च विहेसा च, चित्तमस्सूपहञ्‍ञति।",
        "एवं आचिनतो दुक्खं, आरा निब्बानमुच्‍चति॥",
        "‘‘फस्सं",
        "सारत्तचित्तो वेदेति, तञ्‍च अज्झोस तिट्ठति॥",
        "‘‘तस्स वड्ढन्ति वेदना, अनेका फस्ससम्भवा।",
        "अभिज्झा च विहेसा च, चित्तमस्सूपहञ्‍ञति।",
        "एवं आचिनतो दुक्खं, आरा निब्बानमुच्‍चति॥",
        "‘‘धम्मं ञत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो।",
        "सारत्तचित्तो वेदेति, तञ्‍च अज्झोस तिट्ठति॥",
        "‘‘तस्स वड्ढन्ति वेदना, अनेका धम्मसम्भवा।",
        "अभिज्झा च विहेसा च, चित्तमस्सूपहञ्‍ञति।",
        "एवं आचिनतो",
        "‘‘न सो रज्‍जति रूपेसु, रूपं दिस्वा पटिस्सतो।",
        "विरत्तचित्तो वेदेति, तञ्‍च नाज्झोस तिट्ठति॥",
        "‘‘यथास्स पस्सतो रूपं, सेवतो चापि वेदनं।",
        "खीयति नोपचीयति, एवं सो चरती सतो।",
        "एवं अपचिनतो दुक्खं, सन्तिके निब्बानमुच्‍चति॥",
        "‘‘न सो रज्‍जति सद्देसु, सद्दं सुत्वा पटिस्सतो।",
        "विरत्तचित्तो वेदेति, तञ्‍च नाज्झोस तिट्ठति॥",
        "‘‘यथास्स",
        "खीयति नोपचीयति, एवं सो चरती सतो।",
        "एवं अपचिनतो दुक्खं, सन्तिके निब्बानमुच्‍चति॥",
        "‘‘न",
        "विरत्तचित्तो वेदेति, तञ्‍च नाज्झोस तिट्ठति॥",
        "‘‘यथास्स घायतो गन्धं, सेवतो चापि वेदनं।",
        "खीयति नोपचीयति, एवं सो चरती सतो।",
        "एवं अपचिनतो दुक्खं, सन्तिके निब्बानमुच्‍चति॥",
        "‘‘न सो रज्‍जति रसेसु, रसं भोत्वा पटिस्सतो।",
        "विरत्तचित्तो वेदेति, तञ्‍च नाज्झोस तिट्ठति॥",
        "‘‘यथास्स",
        "खीयति नोपचीयति, एवं सो चरती सतो।",
        "एवं अपचिनतो दुक्खं, सन्तिके निब्बानमुच्‍चति॥",
        "‘‘न",
        "विरत्तचित्तो वेदेति, तञ्‍च नाज्झोस तिट्ठति॥",
        "‘‘यथास्स फुसतो फस्सं, सेवतो चापि वेदनं।",
        "खीयति नोपचीयति, एवं सो चरती सतो।",
        "एवं अपचिनतो दुक्खं, सन्तिके निब्बानमुच्‍चति॥",
        "‘‘न",
        "विरत्तचित्तो वेदेति, तञ्‍च नाज्झोस तिट्ठति॥",
        "‘‘यथास्स",
        "खीयति नोपचीयति, एवं सो चरती सतो।",
        "एवं अपचिनतो दुक्खं, सन्तिके निब्बानमुच्‍चती’’ति॥",
        "‘‘रूपं दिस्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो।",
        "सारत्तचित्तो वेदेति, तञ्‍च अज्झोस तिट्ठति॥",
        "‘‘तस्स वड्ढन्ति वेदना, अनेका रूपसम्भवा।",
        "अभिज्झा च विहेसा च, चित्तमस्सूपहञ्‍ञति।",
        "एवं आचिनतो दुक्खं, आरा निब्बानमुच्‍चति॥…पे॰…॥",
        "‘‘न सो रज्‍जति धम्मेसु, धम्मं ञत्वा पटिस्सतो।",
        "विरत्तचित्तो वेदेति, तञ्‍च नाज्झोस तिट्ठति॥",
        "‘‘यथास्स",
        "खीयति नोपचीयति, एवं सो चरती सतो।",
        "एवं अपचिनतो दुक्खं, सन्तिके निब्बानमुच्‍चती’’ति॥",
        "द्वे संगय्हा परिहानं, पमादविहारी च संवरो।",
        "समाधि पटिसल्‍लानं, द्वे नतुम्हाकेन उद्दकोति॥",
        "अविज्‍जा मिगजालञ्‍च, गिलानं छन्‍नं चतुत्थकं।",
        "सळवग्गेन पञ्‍ञासं, दुतियो पण्णासको अयन्ति॥",
        "योगक्खेमि उपादाय, दुक्खं लोको च सेय्यो च।",
        "संयोजनं उपादानं, द्वे परिजानं उपस्सुतीति॥",
        "मारपासेन द्वे वुत्ता, लोककामगुणेन च।",
        "सक्‍को पञ्‍चसिखो चेव, सारिपुत्तो च राहुलो।",
        "संयोजनं उपादानं, वग्गो तेन पवुच्‍चतीति॥",
        "‘‘सीलुत्तमा पुब्बतरा अहेसुं,",
        "ते ब्राह्मणा ये पुराणं सरन्ति।",
        "गुत्तानि द्वारानि सुरक्खितानि,",
        "अहेसुं तेसं अभिभुय्य कोधं॥",
        "‘‘धम्मे",
        "ते ब्राह्मणा ये पुराणं सरन्ति।",
        "इमे च वोक्‍कम्म जपामसेति,",
        "गोत्तेन मत्ता विसमं चरन्ति॥",
        "‘‘कोधाभिभूता पुथुअत्तदण्डा",
        "विरज्‍जमाना सतण्हातण्हेसु।",
        "अगुत्तद्वारस्स",
        "सुपिनेव लद्धं पुरिसस्स वित्तं॥",
        "‘‘अनासका",
        "पातो सिनानञ्‍च तयो च वेदा॥",
        "‘‘खराजिनं जटापङ्को, मन्ता सीलब्बतं तपो।",
        "कुहना वङ्कदण्डा च, उदकाचमनानि च॥",
        "‘‘वण्णा",
        "चित्तञ्‍च सुसमाहितं, विप्पसन्‍नमनाविलं।",
        "अखिलं सब्बभूतेसु, सो मग्गो ब्रह्मपत्तिया’’ति॥",
        "‘‘सीलुत्तमा पुब्बतरा अहेसुं,",
        "ते ब्राह्मणा ये पुराणं सरन्ति।…पे॰…।",
        "अखिलं सब्बभूतेसु,",
        "सो मग्गो ब्रह्मपत्तिया’’ति॥",
        "वेसाली",
        "हालिद्दिको नकुलपिता, लोहिच्‍चो वेरहच्‍चानीति॥",
        "‘‘रूपा",
        "इट्ठा कन्ता मनापा च, यावतत्थीति वुच्‍चति॥",
        "‘‘सदेवकस्स लोकस्स, एते वो सुखसम्मता।",
        "यत्थ चेते निरुज्झन्ति, तं तेसं दुक्खसम्मतं॥",
        "‘‘सुखं",
        "पच्‍चनीकमिदं होति, सब्बलोकेन पस्सतं॥",
        "‘‘यं परे सुखतो आहु, तदरिया आहु दुक्खतो।",
        "यं परे दुक्खतो आहु, तदरिया सुखतो विदू॥",
        "‘‘पस्स धम्मं दुराजानं, सम्मूळ्हेत्थ अविद्दसु।",
        "निवुतानं तमो होति, अन्धकारो अपस्सतं॥",
        "‘‘सतञ्‍च",
        "सन्तिके न विजानन्ति, मग्गा",
        "‘‘भवरागपरेतेभि",
        "मारधेय्यानुपन्‍नेहि, नायं धम्मो सुसम्बुधो॥",
        "‘‘को",
        "यं पदं सम्मदञ्‍ञाय, परिनिब्बन्ति अनासवा’’ति॥ ततियं।",
        "देवदहो खणो रूपा, द्वे नतुम्हाकमेव च।",
        "हेतुनापि तयो वुत्ता, दुवे अज्झत्तबाहिराति॥",
        "कम्मं चत्तारि सप्पाया, अनन्तेवासि किमत्थिया।",
        "अत्थि नु खो परियायो, इन्द्रियकथिकेन चाति॥",
        "योगक्खेमि",
        "नवपुराणेन पण्णासो, ततियो तेन वुच्‍चतीति॥",
        "नन्दिक्खयेन चत्तारो, जीवकम्बवने दुवे।",
        "कोट्ठिकेन तयो वुत्ता, मिच्छा सक्‍काय अत्तनोति॥",
        "छन्देनट्ठारस होन्ति, अतीतेन च द्वे नव।",
        "यदनिच्‍चाट्ठारस वुत्ता, तयो अज्झत्तबाहिरा।",
        "पेय्यालो सट्ठिको वुत्तो, बुद्धेनादिच्‍चबन्धुनाति॥",
        "‘‘यो इमं समुद्दं सगाहं सरक्खसं,",
        "सऊमिं सावट्टं सभयं दुत्तरं अच्‍चतरि।",
        "स वेदगू वुसितब्रह्मचरियो,",
        "लोकन्तगू पारगतोति वुच्‍चती’’ति॥ पठमं।",
        "‘‘यस्स",
        "सो इमं समुद्दं सगाहं सरक्खसं, सऊमिभयं दुत्तरं अच्‍चतरि॥",
        "‘‘सङ्गातिगो मच्‍चुजहो निरुपधि, पहासि दुक्खं अपुनब्भवाय।",
        "अत्थङ्गतो सो न पुनेति",
        "द्वे",
        "कामभू उदायी चेव, आदित्तेन च अट्ठमं।",
        "हत्थपादूपमा द्वेति, वग्गो तेन पवुच्‍चतीति॥",
        "‘‘कुम्मो",
        "समोदहं भिक्खु मनोवितक्‍के।",
        "अनिस्सितो अञ्‍ञमहेठयानो,",
        "परिनिब्बुतो नूपवदेय्य कञ्‍ची’’ति॥ ततियं।",
        "आसीविसो",
        "दुक्खधम्मा किंसुका वीणा, छप्पाणा यवकलापीति॥",
        "नन्दिक्खयो सट्ठिनयो, समुद्दो उरगेन च।",
        "चतुपण्णासका एते, निपातेसु पकासिताति॥",
        "‘‘समाहितो सम्पजानो, सतो बुद्धस्स सावको।",
        "वेदना च पजानाति, वेदनानञ्‍च सम्भवं॥",
        "‘‘यत्थ चेता निरुज्झन्ति, मग्गञ्‍च खयगामिनं।",
        "वेदनानं खया भिक्खु, निच्छातो परिनिब्बुतो’’ति॥ पठमं।",
        "‘‘सुखं",
        "अज्झत्तञ्‍च बहिद्धा च, यं किञ्‍चि अत्थि वेदितं॥",
        "‘‘एतं",
        "फुस्स फुस्स वयं पस्सं, एवं तत्थ विरज्‍जती’’ति॥ दुतियं।",
        "‘‘सुखं वेदयमानस्स",
        "सो रागानुसयो होति, अनिस्सरणदस्सिनो॥",
        "‘‘दुक्खं वेदयमानस्स, वेदनं अप्पजानतो।",
        "पटिघानुसयो होति, अनिस्सरणदस्सिनो॥",
        "‘‘अदुक्खमसुखं सन्तं, भूरिपञ्‍ञेन देसितं।",
        "तञ्‍चापि अभिनन्दति, नेव दुक्खा पमुच्‍चति॥",
        "‘‘यतो",
        "ततो सो वेदना सब्बा, परिजानाति पण्डितो॥",
        "‘‘सो वेदना परिञ्‍ञाय, दिट्ठे धम्मे अनासवो।",
        "कायस्स भेदा धम्मट्ठो, सङ्ख्यं नोपेति वेदगू’’ति॥ ततियं।",
        "‘‘यो",
        "सारीरिका पाणहरा, याहि फुट्ठो पवेधति॥",
        "‘‘अक्‍कन्दति परोदति, दुब्बलो अप्पथामको।",
        "न सो पाताले पच्‍चुट्ठासि, अथो गाधम्पि नाज्झगा॥",
        "‘‘यो",
        "सारीरिका पाणहरा, याहि फुट्ठो न वेधति।",
        "स वे पाताले पच्‍चुट्ठासि, अथो गाधम्पि अज्झगा’’ति॥ चतुत्थं।",
        "‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्‍लतो।",
        "अदुक्खमसुखं सन्तं, अद्दक्खि नं अनिच्‍चतो॥",
        "‘‘स वे सम्मद्दसो भिक्खु, परिजानाति वेदना।",
        "सो वेदना परिञ्‍ञाय, दिट्ठे धम्मे अनासवो।",
        "कायस्स भेदा धम्मट्ठो, सङ्ख्यं नोपेति वेदगू’’ति॥ पञ्‍चमं।",
        "‘‘न वेदनं वेदयति सपञ्‍ञो,",
        "सुखम्पि दुक्खम्पि बहुस्सुतोपि।",
        "अयञ्‍च धीरस्स पुथुज्‍जनेन,",
        "महा",
        "‘‘सङ्खातधम्मस्स",
        "विपस्सतो",
        "इट्ठस्स धम्मा न मथेन्ति चित्तं,",
        "अनिट्ठतो नो पटिघातमेति॥",
        "‘‘तस्सानुरोधा अथवा विरोधा,",
        "विधूपिता अत्थगता न सन्ति।",
        "पदञ्‍च ञत्वा विरजं असोकं,",
        "सम्मा पजानाति भवस्स पारगू’’ति॥ छट्ठं।",
        "समाधि सुखं पहानेन, पातालं दट्ठब्बेन च।",
        "सल्‍लेन चेव गेलञ्‍ञा, अनिच्‍च फस्समूलकाति॥",
        "‘‘यथापि वाता आकासे, वायन्ति विविधा पुथू।",
        "पुरत्थिमा पच्छिमा चापि, उत्तरा अथ दक्खिणा॥",
        "‘‘सरजा अरजा चपि, सीता उण्हा च एकदा।",
        "अधिमत्ता परित्ता च, पुथू वायन्ति मालुता॥",
        "‘‘तथेविमस्मिं कायस्मिं, समुप्पज्‍जन्ति वेदना।",
        "सुखदुक्खसमुप्पत्ति, अदुक्खमसुखा च या॥",
        "‘‘यतो",
        "ततो सो वेदना सब्बा, परिजानाति पण्डितो॥",
        "‘‘सो",
        "कायस्स भेदा धम्मट्ठो, सङ्ख्यं नोपेति वेदगू’’ति॥ दुतियं।",
        "रहोगतं",
        "सम्बहुला दुवे वुत्ता, पञ्‍चकङ्गो च भिक्खुनाति॥",
        "‘‘पित्तं सेम्हञ्‍च वातो च, सन्‍निपाता उतूनि च।",
        "विसमं ओपक्‍कमिकं, कम्मविपाकेन अट्ठमी’’ति॥ पठमं।",
        "सीवकअट्ठसतं",
        "समणब्राह्मणा तीणि, सुद्धिकञ्‍च निरामिसन्ति॥",
        "मातुगामो",
        "कोधनो उपनाही च, इस्सुकी मच्छरेन च।",
        "अतिचारी च दुस्सीलो, अप्पस्सुतो च कुसीतो।",
        "मुट्ठस्सति पञ्‍चवेरं, कण्हपक्खे पकासितो॥",
        "दुतिये च",
        "अमच्छरी अनतिचारी, सीलवा च बहुस्सुतो।",
        "वीरियं सति सीलञ्‍च, सुक्‍कपक्खे पकासितो॥",
        "‘‘सद्धाय सीलेन च याध वड्ढति,",
        "पञ्‍ञाय चागेन सुतेन चूभयं।",
        "सा तादिसी सीलवती उपासिका,",
        "आदीयति सारमिधेव अत्तनो’’ति॥ दसमं।",
        "विसारदा पसय्ह अभिभुय्य, एकं अङ्गेन पञ्‍चमं।",
        "नासेन्ति हेतु ठानञ्‍च, विसारदो वड्ढिना दसाति॥",
        "निब्बानं अरहत्तञ्‍च, धम्मवादी",
        "अस्सासो परमस्सासो, वेदना आसवाविज्‍जा।",
        "तण्हा ओघा उपादानं, भवो दुक्खञ्‍च सक्‍कायो॥",
        "इमस्मिं धम्मविनये दुक्‍करन्ति॥",
        "सवितक्‍कावितक्‍कञ्‍च, सुखेन च उपेक्खको।",
        "आकासञ्‍चेव विञ्‍ञाणं, आकिञ्‍चं नेवसञ्‍ञिना।",
        "अनिमित्तो च सक्‍को च, चन्दनेकादसेन चाति॥",
        "‘‘नेलङ्गो सेतपच्छादो, एकारो वत्तती रथो।",
        "अनीघं पस्स आयन्तं",
        "‘‘नेलङ्गो सेतपच्छादो, एकारो वत्तती रथो।",
        "अनीघं पस्स आयन्तं, छिन्‍नसोतं अबन्धन’’न्ति॥",
        "संयोजनं",
        "गोदत्तो च निगण्ठो च, अचेलेन गिलानदस्सनन्ति॥",
        "चण्डो",
        "देसना सङ्खकुलं मणिचूळं, भद्ररासियपाटलीति॥",
        "कायो",
        "सम्मप्पधाना इद्धिपादा, इन्द्रियबलबोज्झङ्गा।",
        "मग्गेन एकादसमं, तस्सुद्दानं पवुच्‍चति॥",
        "असङ्खतं अनतं अनासवं, सच्‍चञ्‍च पारं निपुणं सुदुद्दसं।",
        "अजज्‍जरं धुवं अपलोकितं, अनिदस्सनं निप्पपञ्‍च सन्तं॥",
        "अमतं",
        "अनीतिकं अनीतिकधम्मं, निब्बानमेतं सुगतेन देसितं॥",
        "अब्यापज्झो",
        "दीपो लेणञ्‍च ताणञ्‍च, सरणञ्‍च परायनन्ति॥",
        "खेमाथेरी",
        "मोग्गल्‍लानो च वच्छो च, कुतूहलसालानन्दो।",
        "सभियो एकादसमन्ति।",
        "सळायतनवेदना, मातुगामो जम्बुखादको।",
        "सामण्डको मोग्गल्‍लानो, चित्तो गामणि सङ्खतं।",
        "अब्याकतन्ति दसधाति॥"
    ]
}