els_journal_date_range / texts /mahabharata /mahabharata_book_10.json
neuralworm's picture
initial commit
1032a12
raw
history blame
249 kB
[
{
"book": 10,
"chapter": 1,
"shloka": 1,
"text": "[सम्जय]\nततस ते सहिता वीराः परयाता दक्षिणामुखाः\nउपास्तमय वेलायां शिबिराभ्याशम आगताः"
},
{
"book": 10,
"chapter": 1,
"shloka": 2,
"text": "विमुच्य वाहांस तवरिता भीताः समभवंस तदा\nगहनं देशम आसाद्य परच्छन्ना नयविशन्त ते"
},
{
"book": 10,
"chapter": 1,
"shloka": 3,
"text": "सेनानिवेशम अभितॊ नातिदूरम अवस्थिताः\nनिवृत्ता निशितैः शस्त्रैः समन्तात कषतविक्षताः"
},
{
"book": 10,
"chapter": 1,
"shloka": 4,
"text": "दीर्घम उष्णं च निःश्वस्य पाण्डवान अन्वचिन्तयन\nशरुत्वा च निनदं घॊरं पाण्डवानां जयैषिणाम"
},
{
"book": 10,
"chapter": 1,
"shloka": 5,
"text": "अनुसार भराद भीताः पराङ्मुखा पराद्रवन पुनः\nते मुहूर्तं ततॊ गत्वा शरान्तवाहाः पिपासिताः"
},
{
"book": 10,
"chapter": 1,
"shloka": 6,
"text": "नामृष्यन्त महेष्वासाः करॊधामर्षवशं गताः\nराज्ञॊ वधेन संतप्ता मुहूर्तं समवस्थिताः"
},
{
"book": 10,
"chapter": 1,
"shloka": 7,
"text": "[धृ]\nअश्रद्धेयम इदं कर्मकृतं भीमेन संजय\nयत स नागायुत पराणः पुत्रॊ मम निपातितः"
},
{
"book": 10,
"chapter": 1,
"shloka": 8,
"text": "अवध्यः सर्वभूतानां वज्रसंहननॊ युवा\nपाण्डवैः समरे पुत्रॊ निहतॊ मम संजय"
},
{
"book": 10,
"chapter": 1,
"shloka": 9,
"text": "न दिष्टम अभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः\nयत समेत्य रणे पार्थैः पुत्रॊ मम निपातितः"
},
{
"book": 10,
"chapter": 1,
"shloka": 10,
"text": "अद्रिसारमयं नूनं हृदयं मम संजय\nहतं पुत्रशतं शरुत्वा यन न दीर्णं सहस्रधा"
},
{
"book": 10,
"chapter": 1,
"shloka": 11,
"text": "कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति\nन हय अहं पाण्डवेयस्य विषये वस्तुम उत्सहे"
},
{
"book": 10,
"chapter": 1,
"shloka": 12,
"text": "कथं राज्ञः पिता भूत्वा सवयं राजा च संजय\nपरेष्यभूतः परवर्तेयं पाण्डवेयस्य शासनात"
},
{
"book": 10,
"chapter": 1,
"shloka": 13,
"text": "आज्ञाप्य पृथिवीं सर्वां सथित्वा मूर्ध्नि च संजय\nकथम अद्य भविष्यामि परेष्यभूतॊ दुरन्त कृत"
},
{
"book": 10,
"chapter": 1,
"shloka": 14,
"text": "कथं भीमस्य वाक्यानि शरॊतुं शक्ष्यामि संजय\nयेन पुत्रशतं पूर्णम एकेन निहतं मम"
},
{
"book": 10,
"chapter": 1,
"shloka": 15,
"text": "कृतं सत्यं वचस तस्य विदुरस्य महात्मनः\nअकुर्वता वचस तेन मम पुत्रेण संजय"
},
{
"book": 10,
"chapter": 1,
"shloka": 16,
"text": "अधर्मेण हते तात पुत्रे दुर्यॊधने मम\nकृतवर्मा कृपॊ दरौणिः किम अकुर्वत संजय"
},
{
"book": 10,
"chapter": 1,
"shloka": 17,
"text": "[स]\nगत्वा तु तावका राजन नातिदूरम अवस्थिताः\nअपश्यन्त वनं घॊरं नानाद्रुमलताकुलम"
},
{
"book": 10,
"chapter": 1,
"shloka": 18,
"text": "ते मुहूर्तं तु विश्रम्य लब्धतॊयैर हयॊत्तमैः\nसूर्यास्तमय वेलायाम आसेदुः सुमहद वनम"
},
{
"book": 10,
"chapter": 1,
"shloka": 19,
"text": "नानामृगगणैर जुष्टं नानापक्षिसमाकुलम\nनानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम"
},
{
"book": 10,
"chapter": 1,
"shloka": 20,
"text": "नाना तॊयसमाकीर्णं तडागैर उपशॊभितम\nपद्मिनी शतसंछन्नं नीलॊत्पलसमायुतम"
},
{
"book": 10,
"chapter": 1,
"shloka": 21,
"text": "परविश्य तद वनं घॊरं वीक्षमाणाः समन्ततः\nशाखा सहस्रसंछन्नं नयग्रॊधं ददृशुस ततः"
},
{
"book": 10,
"chapter": 1,
"shloka": 22,
"text": "उपेत्य तु तदा राजन नयग्रॊधं ते महारथाः\nददृशुर दविपदां शरेष्ठाः शरेष्ठं तं वै वनस्पतिम"
},
{
"book": 10,
"chapter": 1,
"shloka": 23,
"text": "ते ऽवतीर्य रथेभ्यस तु विप्रमुच्य च वाजिनः\nउपस्पृश्य यथान्यायं संध्याम अन्वासत परभॊ"
},
{
"book": 10,
"chapter": 1,
"shloka": 24,
"text": "ततॊ ऽसतं पर्वतश्रेष्ठम अनुप्राप्ते दिवाकरे\nसर्वस्य जगतॊ धात्री शर्वरी समपद्यत"
},
{
"book": 10,
"chapter": 1,
"shloka": 25,
"text": "गरहनक्षत्रताराभिः परकीर्णाभिर अलंकृतम\nनभॊऽंशुकम इवाभाति परेक्षणीयं समन्ततः"
},
{
"book": 10,
"chapter": 1,
"shloka": 26,
"text": "ईषच चापि परवल्गन्ति ये सत्त्वा रात्रिचारिणः\nदिवा चराश च ये सत्त्वास ते निद्रावशम आगताः"
},
{
"book": 10,
"chapter": 1,
"shloka": 27,
"text": "रात्रिंचराणां सत्त्वानां निनादॊ ऽभूत सुदारुणः\nकरव्यादाश च परमुदिता घॊरा पराप्ता च शर्वरी"
},
{
"book": 10,
"chapter": 1,
"shloka": 28,
"text": "तस्मिन रात्रिमुखे घॊरे दुःखशॊकसमन्विताः\nकृतवर्मा कृपॊ दरौणिर उपॊपविविशुः समम"
},
{
"book": 10,
"chapter": 1,
"shloka": 29,
"text": "तत्रॊपविष्टाः शॊचन्तॊ नयग्रॊधस्य समन्ततः\nतम एवार्थम अतिक्रान्तं कुरुपाण्डवयॊः कषयम"
},
{
"book": 10,
"chapter": 1,
"shloka": 30,
"text": "निद्रया च परीताङ्गा निषेदुर धरणीतले\nशरमेण सुदृढं युक्ता विक्षता विविधैः शरैः"
},
{
"book": 10,
"chapter": 1,
"shloka": 31,
"text": "ततॊ निद्रावशं पराप्तौ कृप भॊजौ महारथौ\nसुखॊचिताव अदुःखार्हौ निषण्णौ धरणीतले\nतौ तु सुप्तौ महाराज शरमशॊकसमन्वितौ"
},
{
"book": 10,
"chapter": 1,
"shloka": 32,
"text": "करॊधामर्षवशं पराप्तॊ दरॊणपुत्रस तु भारत\nनैव सम स जगामाथ निद्रां सर्प इव शवसन"
},
{
"book": 10,
"chapter": 1,
"shloka": 33,
"text": "न लेभे स तु निद्रां वै दह्यमानॊ ऽतिमन्युना\nवीक्षां चक्रे महाबाहुस तद वनं घॊरदर्शनम"
},
{
"book": 10,
"chapter": 1,
"shloka": 34,
"text": "वीक्षमाणॊ वनॊद्देशं नाना सत्त्वैर निषेवितम\nअपश्यत महाबाहुर नयग्रॊधं वायसायुतम"
},
{
"book": 10,
"chapter": 1,
"shloka": 35,
"text": "तत्र काकसहस्राणि तां निशां पर्यणामयन\nसुखं सवपन्तः कौरव्य पृथक्पृथग अपाश्रयाः"
},
{
"book": 10,
"chapter": 1,
"shloka": 36,
"text": "सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः\nसॊ ऽपश्यत सहसायान्तम उलूकं घॊरदर्शनम"
},
{
"book": 10,
"chapter": 1,
"shloka": 37,
"text": "महास्वनं महाकायं हर्यक्षं बभ्रु पिङ्गलम\nसुदीर्घघॊणा नखरं सुपर्णम इव वेगिनम"
},
{
"book": 10,
"chapter": 1,
"shloka": 38,
"text": "सॊ ऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः\nनयग्रॊधस्य ततः शाखां परार्थयाम आस भारत"
},
{
"book": 10,
"chapter": 1,
"shloka": 39,
"text": "संनिपत्य तु शाखायां नयग्रॊधस्य विहंगमः\nसुप्ताञ जघान सुबहून वायसान वायसान्तकः"
},
{
"book": 10,
"chapter": 1,
"shloka": 40,
"text": "केषां चिद अच्छिनत पक्षाञ शिरांसि च चकर्त ह\nचरणांश चैव केषां चिद बभञ्ज चरणायुधः"
},
{
"book": 10,
"chapter": 1,
"shloka": 41,
"text": "कषणेनाहन सबलवान ये ऽसय दृष्टिपथे सथिताः\nतेषां शरीरावयवैः शरीरैश च विशां पते\nनयग्रॊधमण्डलं सर्वं संछन्नं सर्वतॊ ऽभवत"
},
{
"book": 10,
"chapter": 1,
"shloka": 42,
"text": "तांस तु हत्वा ततः काकान कौशिकॊ मुदितॊ ऽभवत\nपरतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः"
},
{
"book": 10,
"chapter": 1,
"shloka": 43,
"text": "तद दृष्ट्वा सॊपधं कर्म कौशिकेन कृतं निशि\nतद्भावकृतसंकल्पॊ दरौणिर एकॊ वयचिन्तयत"
},
{
"book": 10,
"chapter": 1,
"shloka": 44,
"text": "उपदेशः कृतॊ ऽनेन पक्षिणा मम संयुगे\nशत्रुणां कषपणे युक्तः पराप्तकालश च मे मतः"
},
{
"book": 10,
"chapter": 1,
"shloka": 45,
"text": "नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः\nबलवन्तः कृतॊत्साहा लब्धलक्षाः परहारिणः\nराज्ञः सकाशे तेषां च परतिज्ञातॊ वधॊ मया"
},
{
"book": 10,
"chapter": 1,
"shloka": 46,
"text": "पतंगाग्निसमां वृत्तिम आस्थायात्म विनाशिनीम\nनयायतॊ युध्यमानस्य पराणत्यागॊ न संशयः\nछद्मना तु भवेत सिद्धिः शत्रूणां च कषयॊ महान"
},
{
"book": 10,
"chapter": 1,
"shloka": 47,
"text": "तत्र संशयिताद अर्थाद यॊ ऽरथॊ निःसंशयॊ भवेत\nतं जना बहु मन्यन्ते ये ऽरथशास्त्रविशारदाः"
},
{
"book": 10,
"chapter": 1,
"shloka": 48,
"text": "यच चाप्य अत्र भवेद वाच्यं गर्हितं लॊकनिन्दितम\nकर्तव्यं तन मनुष्येण कषत्रधर्मेण वर्तता"
},
{
"book": 10,
"chapter": 1,
"shloka": 49,
"text": "निन्दितानि च सर्वाणि कुत्सितानि पदे पदे\nसॊपधानि कृतान्य एव पाण्डवैर अकृतात्मभिः"
},
{
"book": 10,
"chapter": 1,
"shloka": 50,
"text": "अस्मिन्न अर्थे पुरा गीतौ शरूयेते धर्मचिन्तकैः\nशलॊकौ नयायम अवेक्षद्भिस तत्त्वार्थं तत्त्वदर्शिभिः"
},
{
"book": 10,
"chapter": 1,
"shloka": 51,
"text": "परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः\nपरस्थाने च परवेशे च परहर्तव्यं रिपॊर बलम"
},
{
"book": 10,
"chapter": 1,
"shloka": 52,
"text": "निद्रार्तम अर्धरात्रे च तथा नष्टप्रणायकम\nभिन्नयॊधं बलं यच च दविधा युक्तं च यद भवेत"
},
{
"book": 10,
"chapter": 1,
"shloka": 53,
"text": "इत्य एवं निश्चयं चक्रे सुप्तानां युधि मारणे\nपाण्डूनां सह पाञ्चालैर दरॊणपुत्रः परतापवान"
},
{
"book": 10,
"chapter": 1,
"shloka": 54,
"text": "स करूरां मतिम आस्थाय विनिश्चित्य मुहुर मुहुः\nसुप्तौ पराबॊधयत तौ तु मातुलं भॊजम एव च"
},
{
"book": 10,
"chapter": 1,
"shloka": 55,
"text": "नॊत्तरं परतिपेदे च तत्र युक्तं हरिया वृतः\nस मुहूर्तम इव धयात्वा बाष्पविह्वलम अब्रवीत"
},
{
"book": 10,
"chapter": 1,
"shloka": 56,
"text": "हतॊ दुर्यॊधनॊ राजा एकवीरॊ महाबलः\nयस्यार्थे वैरम अस्माभिर आसक्तं पाण्डवैः सह"
},
{
"book": 10,
"chapter": 1,
"shloka": 57,
"text": "एकाकी बहुभिः कषुद्रैर आहवे शुद्धविक्रमः\nपातितॊ भीमसेनेन एकादश चमूपतिः"
},
{
"book": 10,
"chapter": 1,
"shloka": 58,
"text": "वृकॊदरेण कषुद्रेण सुनृशंसम इदं कृतम\nमूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता"
},
{
"book": 10,
"chapter": 1,
"shloka": 59,
"text": "विनर्दन्ति सम पाञ्चालाः कष्वेडन्ति च हसन्ति च\nधमन्ति शङ्खाञ शतशॊ हृष्टा घनन्ति च दुन्दुभीन"
},
{
"book": 10,
"chapter": 1,
"shloka": 60,
"text": "वादित्रघॊषस तुमुलॊ विमिश्रः शङ्खनिस्वनैः\nअनिलेनेरितॊ घॊरॊ दिशः पूरयतीव हि"
},
{
"book": 10,
"chapter": 1,
"shloka": 61,
"text": "अश्वानां हेषमाणानां गजानां चैव बृंहताम\nसिंहनादश च शूराणां शरूयते सुमहान अयम"
},
{
"book": 10,
"chapter": 1,
"shloka": 62,
"text": "दिशं पराचीं समाश्रित्य हृष्टानां गर्जतां भृशम\nरथनेमि सवनाश चैव शरूयन्ते लॊमहर्षणाः"
},
{
"book": 10,
"chapter": 1,
"shloka": 63,
"text": "पाण्डवैर धार्तराष्ट्राणां यद इदं कदनं कृतम\nवयम एव तरयः शिष्टास तस्मिन महति वैशसे"
},
{
"book": 10,
"chapter": 1,
"shloka": 64,
"text": "के चिन नागशतप्राणाः के चित सर्वास्त्रकॊविदाः\nनिहताः पाण्डवेयैः सम मन्ये कालस्य पर्ययम"
},
{
"book": 10,
"chapter": 1,
"shloka": 65,
"text": "एवम एतेन भाव्यं हि नूनं कार्येण तत्त्वतः\nयथा हय अस्येदृशी निष्ठा कृते कार्ये ऽपि दुष्करे"
},
{
"book": 10,
"chapter": 1,
"shloka": 66,
"text": "भवतॊस तु यदि परज्ञा न मॊहाद अपचीयते\nवयापन्ने ऽसमिन महत्य अर्थे यन नः शरेयस तद उच्यताम"
},
{
"book": 10,
"chapter": 2,
"shloka": 1,
"text": "[कृप]\nशरुतं ते वचनं सर्वं हेतुयुक्तं मया विभॊ\nममापि तु वचः किं चिच छृणुष्वाद्य महाभुज"
},
{
"book": 10,
"chapter": 2,
"shloka": 2,
"text": "आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणॊर दवयॊः\nदैवे पुरुषकारे च परं ताभ्यां न विद्यते"
},
{
"book": 10,
"chapter": 2,
"shloka": 3,
"text": "न हि दैवेन सिध्यन्ति कर्माण्य एकेन सत्तम\nन चापि कर्मणैकेन दवाभ्यां सिद्धिस तु यॊगतः"
},
{
"book": 10,
"chapter": 2,
"shloka": 4,
"text": "ताभ्याम उभाभ्यां सर्वार्था निबद्धा हय अधमॊत्तमाः\nपरवृत्ताश चैव दृश्यन्ते निवृत्ताश चैव सर्वशः"
},
{
"book": 10,
"chapter": 2,
"shloka": 5,
"text": "पर्जन्यः पर्वते वर्षन किं नु साधयते फलम\nकृष्टे कषत्रे तथावर्षन किं नु साधयते फलम"
},
{
"book": 10,
"chapter": 2,
"shloka": 6,
"text": "उत्थानं चाप्य अदैवस्य हय अनुत्थानस्य दैवतम\nवयर्थं भवति सर्वत्र पूर्वं कस तत्र निश्चयः"
},
{
"book": 10,
"chapter": 2,
"shloka": 7,
"text": "परवृष्टे च यथा देवे सम्यक कषेत्रे च कर्षिते\nबीजं महागुणं भूयात तथा सिद्धिर हि मानुषी"
},
{
"book": 10,
"chapter": 2,
"shloka": 8,
"text": "तयॊर दैवं विनिश्चित्य सववशेनैव वर्तते\nपराज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यम आस्थिताः"
},
{
"book": 10,
"chapter": 2,
"shloka": 9,
"text": "ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ\nविचेष्टन्तश च दृश्यन्ते निवृत्ताश च तथैव हि"
},
{
"book": 10,
"chapter": 2,
"shloka": 10,
"text": "कृतः पुरुषकारः सन सॊ ऽपि दैवेन सिध्यति\nतथास्य कर्मणः कर्तुर अभिनिर्वर्तते फलम"
},
{
"book": 10,
"chapter": 2,
"shloka": 11,
"text": "उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम\nअफलं दृश्यते लॊके सम्यग अप्य उपपादितम"
},
{
"book": 10,
"chapter": 2,
"shloka": 12,
"text": "तत्रालसा मनुष्याणां ये भवन्त्य अमनस्विनः\nउत्थानं ते विगर्हन्ति पराज्ञानां तन न रॊचते"
},
{
"book": 10,
"chapter": 2,
"shloka": 13,
"text": "परायशॊ हि कृतं कर्म अफलं दृश्यते भुवि\nअकृत्वा च पुनर दुःखं कर्म दृश्येन महाफलम"
},
{
"book": 10,
"chapter": 2,
"shloka": 14,
"text": "चेष्टाम अकुर्वँल लभते यदि किं चिद यदृच्छया\nयॊ वा न लभते कृत्वा दुर्दशौ ताव उभाव अपि"
},
{
"book": 10,
"chapter": 2,
"shloka": 15,
"text": "शक्नॊति जीवितुं दक्षॊ नालसः सुखम एधते\nदृश्यन्ते जीवलॊके ऽसमिन दक्षाः परायॊ हितैषिणः"
},
{
"book": 10,
"chapter": 2,
"shloka": 16,
"text": "यदि दक्षः समारम्भात कर्मणां नाश्नुते फलम\nनास्य वाच्यं भवेत किं चित तत्त्वं चाप्य अधिगच्छति"
},
{
"book": 10,
"chapter": 2,
"shloka": 17,
"text": "अकृत्वा कर्म यॊ लॊके फलं विन्दति विष्ठितः\nस तु वक्तव्यतां याति दवेष्यॊ भवति परायशः"
},
{
"book": 10,
"chapter": 2,
"shloka": 18,
"text": "एवम एतद अनादृत्य वर्तते यस तव अतॊ ऽनयथा\nस करॊत्य आत्मनॊ ऽनर्थान नैष बुद्धिमतां नयः"
},
{
"book": 10,
"chapter": 2,
"shloka": 19,
"text": "हीनं पुरुषकारेण यदा दैवेन वा पुनः\nकारणाभ्याम अथैताभ्याम उत्थानम अफलं भवेत\nहीनं पुरुषकारेण कर्म तव इह न सिध्यति"
},
{
"book": 10,
"chapter": 2,
"shloka": 20,
"text": "दैवतेभ्यॊ नमस्कृत्य यस तव अर्थान सम्यग ईहते\nदक्षॊ दाक्षिण्यसंपन्नॊ न स मॊघं विहन्यते"
},
{
"book": 10,
"chapter": 2,
"shloka": 21,
"text": "सम्यग ईहा पुनर इयं यॊ वृद्धान उपसेवते\nआपृच्छति च यच छरेयः करॊति च हितं वचः"
},
{
"book": 10,
"chapter": 2,
"shloka": 22,
"text": "उत्थायॊत्थाय हि सदा परष्टव्या वृद्धसंमताः\nते ऽसय यॊगे परं मूलं तन मूला सिद्धिर उच्यते"
},
{
"book": 10,
"chapter": 2,
"shloka": 23,
"text": "वृद्धानां वचनं शरुत्वा यॊ हय उत्थानं परयॊजयेत\nउत्थानस्य फलं सम्यक तदा स लभते ऽचिरात"
},
{
"book": 10,
"chapter": 2,
"shloka": 24,
"text": "रागात करॊधाद भयाल लॊभाद यॊ ऽरथान ईहेत मानवः\nअनीशश चावमानीच स शीघ्रं भरश्यते शरियः"
},
{
"book": 10,
"chapter": 2,
"shloka": 25,
"text": "सॊ ऽयं दुर्यॊधनेनार्थॊ लुब्धेनादीर्घ दर्शिना\nअसमर्थ्य समारब्धॊ मूढत्वाद अविचिन्तितः"
},
{
"book": 10,
"chapter": 2,
"shloka": 26,
"text": "हितबुद्धीन अनादृत्य संमन्त्र्यासाधुभिः सह\nवार्यमाणॊ ऽकरॊद वैरं पाण्डवैर गुणवत्तरैः"
},
{
"book": 10,
"chapter": 2,
"shloka": 27,
"text": "पूर्वम अप्य अतिदुःशीलॊ न दैन्यं कर्तुम अर्हति\nतपत्य अर्थे विपन्ने हि मित्राणाम अकृतं वचः"
},
{
"book": 10,
"chapter": 2,
"shloka": 28,
"text": "अन्वावर्तामहि वयं यत तु तं पापपूरुषम\nअस्मान अप्य अनयस तस्मात पराप्तॊ ऽयं दारुणॊ महान"
},
{
"book": 10,
"chapter": 2,
"shloka": 29,
"text": "अनेन तु ममाद्यापि वयसनेनॊपतापिता\nबुद्धिश चिन्तयतः किं चित सवं शरेयॊ नावबुध्यते"
},
{
"book": 10,
"chapter": 2,
"shloka": 30,
"text": "मुह्यता तु मनुष्येण परष्टव्याः सुहृदॊ बुधाः\nते च पृष्टा यथा बरूयुस तत कर्तव्यं तथा भवेत"
},
{
"book": 10,
"chapter": 2,
"shloka": 31,
"text": "ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य ह\nउपपृच्छामहे गत्वा विदुरं च महामतिम"
},
{
"book": 10,
"chapter": 2,
"shloka": 32,
"text": "ते पृष्टाश च वदेयुर यच छरेयॊ नः समनन्तरम\nतद अस्माभिः पुनः कार्यम इति मे नैष्ठिकी मतिः"
},
{
"book": 10,
"chapter": 2,
"shloka": 33,
"text": "अनारम्भात तु कार्याणां नार्थसंपद्यते कव चित\nकृते पुरुषकारे च येषां कार्यं न सिध्यति\nदैवेनॊपहतास ते तु नात्र कार्या विचारणा"
},
{
"book": 10,
"chapter": 3,
"shloka": 1,
"text": "[स]\nकृपस्य वचनं शरुत्वा धर्मार्थसहितं शुभम\nअश्वत्थामा महाराज दुःखशॊकसमन्वितः"
},
{
"book": 10,
"chapter": 3,
"shloka": 2,
"text": "दह्यमानस तु शॊकेन परदीप्तेनाग्निना यथा\nकरूरं मनस ततः कृत्वा ताव उभौ परत्यभाषत"
},
{
"book": 10,
"chapter": 3,
"shloka": 3,
"text": "पुरुषे पुरुषे बुद्धिः सा सा भवति शॊभना\nतुष्यन्ति च पृथक सर्वे परज्ञया ते सवया सवया"
},
{
"book": 10,
"chapter": 3,
"shloka": 4,
"text": "सर्वॊ हि मन्यते लॊक आत्मानं बुद्धिमत्तरम\nसर्वस्यात्मा बहुमतः सर्वात्मानं परशंसति"
},
{
"book": 10,
"chapter": 3,
"shloka": 5,
"text": "सर्वस्य हि सवका परज्ञा साधुवादे परतिष्ठिता\nपरबुद्धिं च निन्दन्ति सवां परशंसन्ति चासकृत"
},
{
"book": 10,
"chapter": 3,
"shloka": 6,
"text": "कारणान्तर यॊगेन यॊगे येषां समा मतिः\nते ऽनयॊन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत"
},
{
"book": 10,
"chapter": 3,
"shloka": 7,
"text": "तस्यैव तु मनुष्यस्य सा सा बुद्धिस तदा तदा\nकालयॊगविपर्यासं पराप्यान्यॊन्यं विपद्यते"
},
{
"book": 10,
"chapter": 3,
"shloka": 8,
"text": "अचिन्त्यत्वाद धि चित्तानां मनुष्याणां विशेषतः\nचित्तवैकल्यम आसाद्य सा सा बुद्धिः परजायते"
},
{
"book": 10,
"chapter": 3,
"shloka": 9,
"text": "यथा हि वैद्यः कुशलॊ जञात्वा वयाधिं यथाविधि\nभेषजं कुरुते यॊगात परशमार्थम इहाभिभॊ"
},
{
"book": 10,
"chapter": 3,
"shloka": 10,
"text": "एवं कार्यस्य यॊगार्थं बुद्धिं कुर्वन्ति मानवाः\nपरज्ञया हि सवया युक्तास तां च निन्दति मानवाः"
},
{
"book": 10,
"chapter": 3,
"shloka": 11,
"text": "अन्यया यौवने मर्त्यॊ बुद्ध्या भवति मॊहितः\nमध्ये ऽनयया जरायां तु सॊ ऽनयां रॊचयते मतिम"
},
{
"book": 10,
"chapter": 3,
"shloka": 12,
"text": "वयसनं वा पुनर घॊरं समृद्धिं वापि तादृशीम\nअवाप्य पुरुषॊ भॊज कुरुते बुद्धिवैकृतम"
},
{
"book": 10,
"chapter": 3,
"shloka": 13,
"text": "एकस्मिन्न एव पुरुषे सा सा बुद्धिस तदा तदा\nभवत्य अनित्य परज्ञत्वात सा तस्यैव न रॊचते"
},
{
"book": 10,
"chapter": 3,
"shloka": 14,
"text": "निश्चित्य तु यथा परज्ञं यां मतिं साधु पश्यति\nतस्यां परकुरुते भावं सा तस्यॊद्यॊग कारिका"
},
{
"book": 10,
"chapter": 3,
"shloka": 15,
"text": "सर्वॊ हि पुरुषॊ भॊज साध्व एतद इति निश्चितः\nकर्तुम आरभते परीतॊ मरणादिषु कर्मसु"
},
{
"book": 10,
"chapter": 3,
"shloka": 16,
"text": "सर्वे हि युक्तिं विज्ञाय परज्ञां चापि सवकां नराः\nचेष्टन्ते विविधाश चेष्टा हितम इत्य एव जानते"
},
{
"book": 10,
"chapter": 3,
"shloka": 17,
"text": "उपजाता वयसनजा येयम अद्य मतिर मम\nयुवयॊस तां परवक्ष्यामि मम शॊकविनाशिनीम"
},
{
"book": 10,
"chapter": 3,
"shloka": 18,
"text": "परजापतिः परजाः सृष्ट्वा कर्म तासु विधाय च\nवर्णे वर्णे समाद्धत्त एकैकं गुणवत्तरम"
},
{
"book": 10,
"chapter": 3,
"shloka": 19,
"text": "बराह्मणे दमम अव्यग्रं कषत्रिये तेज उत्तमम\nदाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम"
},
{
"book": 10,
"chapter": 3,
"shloka": 20,
"text": "अदान्तॊ बराह्मणॊ ऽसाधुर निस्तेजाः कषत्रियॊ ऽधमः\nअदक्षॊ निन्द्यते वैश्यः शूद्रश च परतिकूलवान"
},
{
"book": 10,
"chapter": 3,
"shloka": 21,
"text": "सॊ ऽसमि जातः कुले शरेष्ठे बराह्मणानां सुपूजिते\nमन्दभाग्यतयास्म्य एतं कषत्रधर्मम अनु षठितः"
},
{
"book": 10,
"chapter": 3,
"shloka": 22,
"text": "कषत्रधर्मं विदित्वाहं यदि बराह्मण्य असंश्रितम\nपरकुर्यां सुमहत कर्म न मे तत साधु संमतम"
},
{
"book": 10,
"chapter": 3,
"shloka": 23,
"text": "धारयित्वा धनुर विद्यं दिव्यान्य अस्त्राणि चाहवे\nपितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि"
},
{
"book": 10,
"chapter": 3,
"shloka": 24,
"text": "सॊ ऽहम अद्य यथाकामं कषत्रधर्मम उपास्य तम\nगन्तास्मि पदवीं राज्ञः पितुश चापि महाद्युतेः"
},
{
"book": 10,
"chapter": 3,
"shloka": 25,
"text": "अद्य सवप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः\nविमुक्तयुग्य कवचा हर्षेण च समन्विताः\nवयं जिता मताश चैषां शरान्ता वयायम अनेन च"
},
{
"book": 10,
"chapter": 3,
"shloka": 26,
"text": "तेषां निशि परसुप्तानां सवस्थानां शिबिरे सवके\nअवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम"
},
{
"book": 10,
"chapter": 3,
"shloka": 27,
"text": "तान अवस्कन्द्य शिबिरे परेतभूतान विचेतसः\nसूदयिष्यामि विक्रम्य मघवान इव दानवान"
},
{
"book": 10,
"chapter": 3,
"shloka": 28,
"text": "अद्य तान सहितान सर्वान धृष्टद्युम्नपुरॊगमान\nसूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः\nनिहत्य चैव पाञ्चालाञ शान्तिं लब्धास्मि सत्तम"
},
{
"book": 10,
"chapter": 3,
"shloka": 29,
"text": "पाञ्चालेषु चरिष्यामि सूदयन्न अद्य संयुगे\nपिनाक पाणिः संक्रुद्धः सवयं रुद्रः पशुष्व इव"
},
{
"book": 10,
"chapter": 3,
"shloka": 30,
"text": "अद्याहं सर्वपाञ्चालान निहत्य च निकृत्य च\nअर्दयिष्यामि संक्रुद्धॊ रणे पाण्डुसुतांस तथा"
},
{
"book": 10,
"chapter": 3,
"shloka": 31,
"text": "अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम\nपरहृत्यैकैकशस तेभ्यॊ भविष्याम्य अनृणः पितुः"
},
{
"book": 10,
"chapter": 3,
"shloka": 32,
"text": "दुर्यॊधनस्य कर्णस्य भीष्म सैन्धवयॊर अपि\nगमयिष्यामि पाञ्चालान पदवीम अद्य दुर्गमाम"
},
{
"book": 10,
"chapter": 3,
"shloka": 33,
"text": "अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि\nविरात्रे परमथिष्यामि पशॊर इव शिरॊ बलात"
},
{
"book": 10,
"chapter": 3,
"shloka": 34,
"text": "अद्य पाञ्चाल पाण्डूनां शयितान आत्मजान निशि\nखड्गेन निशितेनाजौ परमथिष्यामि गौतम"
},
{
"book": 10,
"chapter": 3,
"shloka": 35,
"text": "अद्य पाञ्चाल सेनां तां निहत्य निशि सौप्तिके\nकृतकृत्यः सुखी चैव भविष्यामि महामते"
},
{
"book": 10,
"chapter": 4,
"shloka": 1,
"text": "[कृप]\nदिष्ट्या ते परतिकर्तव्ये मतिर जातेयम अच्युत\nन तवा वारयितुं शक्तॊ वज्रपाणिर अपि सवयम"
},
{
"book": 10,
"chapter": 4,
"shloka": 2,
"text": "अनुयास्यावहे तवां तु परभाते सहिताव उभौ\nअद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः"
},
{
"book": 10,
"chapter": 4,
"shloka": 3,
"text": "अहं तवाम अनुयास्म्यामि कृतवर्मा च सात्वतह\nपरान अभिमुखं यान्तं रथाव आस्थाय दंशितौ"
},
{
"book": 10,
"chapter": 4,
"shloka": 4,
"text": "आवाभ्यां सहितः शत्रूञ शवॊ ऽसि हन्ता समागमे\nविक्रम्य रथिनां शरेष्ठ पाञ्चालान सपदानुगान"
},
{
"book": 10,
"chapter": 4,
"shloka": 5,
"text": "शक्तस तवम असि विक्रान्तुं विश्रमस्व निशाम इमाम\nचिरं ते जाग्रतस तात सवप तावन निशाम इमाम"
},
{
"book": 10,
"chapter": 4,
"shloka": 6,
"text": "विश्रान्तश च विनिद्रश च सवस्थचित्तश च मानद\nसमेत्य समरे शत्रून वधिष्यसि न संशयः"
},
{
"book": 10,
"chapter": 4,
"shloka": 7,
"text": "न हि तवा रथिनां शरेष्ठ परगृहीतवयायुधम\nजेतुम उत्सहते कश चिद अपि देवेषु पावकिः"
},
{
"book": 10,
"chapter": 4,
"shloka": 8,
"text": "कृपेण सहितं यान्तं युक्तं च कृतवर्मणा\nकॊ दरौणिं युधि संरब्धं यॊधयेद अपि देवराट"
},
{
"book": 10,
"chapter": 4,
"shloka": 9,
"text": "ते वयं परिविश्रान्ता विनिद्रा विगतज्वराः\nपरभातायां रजन्यां वै निहनिष्याम शात्रवान"
},
{
"book": 10,
"chapter": 4,
"shloka": 10,
"text": "तव हय अस्त्राणि दिव्यानि मम चैव न संशयः\nसात्वतॊ ऽपि महेष्वासॊ नित्यं युद्धेषु कॊविदः"
},
{
"book": 10,
"chapter": 4,
"shloka": 11,
"text": "ते वयं सहितास तात सर्वाञ शत्रून समागतान\nपरसह्य समरे हत्वा परीतिं पराप्स्याम पुष्कलाम\nविश्रमस्व तवम अव्यग्रः सवप चेमां निशां सुखम"
},
{
"book": 10,
"chapter": 4,
"shloka": 12,
"text": "अहं च कृतवर्मा च परयान्तं तवां नरॊत्तम\nअनुयास्याव सहितौ धन्विनौ परतापिनौ\nरथिनं तवरया यान्तं रथाव आस्थाय दंशितौ"
},
{
"book": 10,
"chapter": 4,
"shloka": 13,
"text": "स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे\nततः कर्तासि शत्रूणां युध्यतां कदनं महत"
},
{
"book": 10,
"chapter": 4,
"shloka": 14,
"text": "कृत्वा च कदनं तेषां परभाते विमले ऽहनि\nविहरस्व यथा शक्रः सूदयित्वा महासुरान"
},
{
"book": 10,
"chapter": 4,
"shloka": 15,
"text": "तवं हि शक्तॊ रणे जेतुं पाञ्चालानां वरूथिनीम\nदैत्य सेनाम इव करुद्धः सर्वदानव सूदनः"
},
{
"book": 10,
"chapter": 4,
"shloka": 16,
"text": "मया तवां सहितं संख्ये गुप्तं च कृतवर्त्मणा\nन सहेत विभुः साक्षाद वज्रपाणिर अपि सवयम"
},
{
"book": 10,
"chapter": 4,
"shloka": 17,
"text": "न चाहं समरे तात कृतवर्मा तथैव च\nअनिर्जित्य रणे पाण्ड्दून वयपयास्याव कर्हि चित"
},
{
"book": 10,
"chapter": 4,
"shloka": 18,
"text": "हत्वा च समरे कषुद्रान पाञ्चालान पाण्डुभिः सह\nनिवर्तिष्यामहे सर्वे हता वा सवर्गगा वयम"
},
{
"book": 10,
"chapter": 4,
"shloka": 19,
"text": "सर्वॊपायैः सहायास ते परभाते वयम एव हि\nसत्यम एतन महाबाहॊ परब्रवीमि तवानघ"
},
{
"book": 10,
"chapter": 4,
"shloka": 20,
"text": "एवम उक्तस ततॊ दरौणिर मातुलेन हितं वचः\nअब्रवीन मातुलं राजन करॊधाद उद्वृत्य लॊचने"
},
{
"book": 10,
"chapter": 4,
"shloka": 21,
"text": "आतुरस्य कुतॊ निद्रा नरस्यामर्षितस्य च\nअर्थांश चिन्तयतश चापि कामयानस्य वा पुनः"
},
{
"book": 10,
"chapter": 4,
"shloka": 22,
"text": "तद इदं समनुप्राप्तं पश्य मे ऽदय चतुष्टयम\nयस्य भागश चतुर्थॊ मे सवप्नम अह्नाय नाशयेत"
},
{
"book": 10,
"chapter": 4,
"shloka": 23,
"text": "किंनाम दुःखं लॊके ऽसमिन पितुर वधम अनुस्मरन\nहृदयं निर्दहन मे ऽदय रात्र्यहानि न शाम्यति"
},
{
"book": 10,
"chapter": 4,
"shloka": 24,
"text": "यथा च निहतः पापैः पिता मम विशेषतः\nपरत्यक्षम अपि ते सर्वं तन मे मर्माणि कृन्तति"
},
{
"book": 10,
"chapter": 4,
"shloka": 25,
"text": "कथं हि मादृशॊ लॊके मुहूर्तम अपि जीवति\nदरॊणॊ हतेति यद वाचः पाञ्चालानां शृणॊम्य अहम"
},
{
"book": 10,
"chapter": 4,
"shloka": 26,
"text": "दृष्टद्युम्नम अहत्वाजौ नाहं जीवितुम उत्सहे\nस मे पितृवधाद वध्यः पाञ्चाला ये च संगताः"
},
{
"book": 10,
"chapter": 4,
"shloka": 27,
"text": "विलापॊ भग्नसक्थस्य यस तु राज्ञॊ मया शरुतः\nस पुनर हृदयं कस्य करूरस्यापि न निर्दहेत"
},
{
"book": 10,
"chapter": 4,
"shloka": 28,
"text": "कस्य हय अकरुणस्यापि नेत्राभ्याम अश्नु नाव्रजेत\nनृपतेर भग्नसक्थस्य शरुत्वा तादृग वचः पुनः"
},
{
"book": 10,
"chapter": 4,
"shloka": 29,
"text": "यश चायं मित्र पक्षॊ मे मयि जीवति निर्जितः\nशॊकं मे वर्धयत्य एष वारिवेग इवार्णवम\nएकाग्रमनसॊ मे ऽदय कुतॊ निद्रा कुतः सुखम"
},
{
"book": 10,
"chapter": 4,
"shloka": 30,
"text": "वासुदेवार्जुनाभ्यां हि तान अहं परिरक्षितान\nअविषह्यतमान मन्ये महेन्द्रेणापि मातुल"
},
{
"book": 10,
"chapter": 4,
"shloka": 31,
"text": "न चास्मि शक्यः संयन्तुम अस्मात कार्यात कथं चन\nन तं पश्यामि लॊके ऽसमिन यॊ मां कार्यान निवर्तयेत\nइति मे निश्चिता बुद्धिर एषा साधुमता च मे"
},
{
"book": 10,
"chapter": 4,
"shloka": 32,
"text": "वार्त्तिकैः कथ्यमानस तु मित्राणां मे पराभवः\nपाण्डवानां च विजयॊ हृदयं दहतीव मे"
},
{
"book": 10,
"chapter": 4,
"shloka": 33,
"text": "अहं तु कदनं कृत्वा शत्रूणाम अद्य सौप्तिके\nततॊ विश्रमिता चैव सवप्ता च विगतज्वरः"
},
{
"book": 10,
"chapter": 5,
"shloka": 1,
"text": "[क]\nशुश्रूषुर अपि दुर्मेधाः पुरुषॊ ऽनियतेन्द्रियः\nनालं वेदयितुं कृत्स्नौ धर्मार्थाव इति मे मतिः"
},
{
"book": 10,
"chapter": 5,
"shloka": 2,
"text": "तथैव तावन मेधावी विनयं यॊ न शिक्षति\nन च किं चन जानाति सॊ ऽपि धर्मार्थनिश्चयम"
},
{
"book": 10,
"chapter": 5,
"shloka": 3,
"text": "शुश्रूषुस तव एव मेधावी पुरुषॊ नियतेन्द्रियः\nजानीयाद आगमान सर्वान गराह्यं च न विरॊधयेत"
},
{
"book": 10,
"chapter": 5,
"shloka": 4,
"text": "अनेयस तव अवमानी यॊ दुरात्मा पापपूरुषः\nदिष्टम उत्सृज्य कल्याणं करॊति बहु पापकम"
},
{
"book": 10,
"chapter": 5,
"shloka": 5,
"text": "नाथवन्तं तु सुहृदः परतिषेधन्ति पातकात\nनिवर्तते तु लक्ष्मीवान नालक्ष्मीवान निवर्तते"
},
{
"book": 10,
"chapter": 5,
"shloka": 6,
"text": "यथा हय उच्चावचैर वाक्यैः कषिप्तचित्तॊ नियम्यते\nतथैव सुहृदा शक्यॊ न शक्यस तव अवसीदति"
},
{
"book": 10,
"chapter": 5,
"shloka": 7,
"text": "तथैव सुहृदं पराज्ञं कुर्वाणं कर्म पापकम\nपराज्ञाः संप्रतिषेधन्ते यथाशक्ति पुनः पुनः"
},
{
"book": 10,
"chapter": 5,
"shloka": 8,
"text": "स कल्याणे मतिं कृत्वा नियम्यात्मानम आत्मना\nकुरु मे वचनं तात येन पश्चान न तप्यसे"
},
{
"book": 10,
"chapter": 5,
"shloka": 9,
"text": "न वधः पूज्यते लॊके सुप्तानाम इह धर्मतः\nतथैव नयस्तशस्त्राणां विमुक्तरथवाजिनाम"
},
{
"book": 10,
"chapter": 5,
"shloka": 10,
"text": "ये च बरूयुस तवास्मीति ये च सयुः शरणागताः\nविमुक्तमूर्धजा ये च ये चापि हतवाहनाः"
},
{
"book": 10,
"chapter": 5,
"shloka": 11,
"text": "अद्य सवप्स्यन्ति पाञ्चाला विमुक्तकवचा विभॊ\nविश्वस्ता रजनीं सर्वे परेता इव विचेतसः"
},
{
"book": 10,
"chapter": 5,
"shloka": 12,
"text": "यस तेषां तदवस्थानां दरुह्येत पुरुषॊ ऽनृजुः\nवयक्तं स नरके मज्जेद अगाधे विपुले ऽपलवे"
},
{
"book": 10,
"chapter": 5,
"shloka": 13,
"text": "सर्वास्त्रविदुषां लॊके शरेष्ठस तवम असि विश्रुतः\nन च ते जातु लॊके ऽसमिन सुसूक्ष्मम अपि किल्बिषम"
},
{
"book": 10,
"chapter": 5,
"shloka": 14,
"text": "तवं पुनः सूर्यसंकाशः शवॊभूत उदिते रवौ\nपरकाशे सर्वभूतानां विजेता युधि शात्रवान"
},
{
"book": 10,
"chapter": 5,
"shloka": 15,
"text": "असंभावित रूपं हि तवयि कर्म विगर्हितम\nशुक्ले रक्तम इव नयस्तं भवेद इति मतिर मम"
},
{
"book": 10,
"chapter": 5,
"shloka": 16,
"text": "[अष्व]\nएवम एतद यथात्थ तवम अनुशास्मीह मातुल\nतैस तु पूर्वमयं सेतुः शतधा विदली कृतः"
},
{
"book": 10,
"chapter": 5,
"shloka": 17,
"text": "परत्यक्षं भूमिपालानां भवतां चापि संनिधौ\nनयस्तशस्त्रॊ मम पिता धृष्टद्युम्नेन पातितः"
},
{
"book": 10,
"chapter": 5,
"shloka": 18,
"text": "कर्णश च पतिते चक्रे रथस्य रथिनां वरः\nउत्तमे वयसने सन्नॊ हतॊ गाण्डीवधन्वना"
},
{
"book": 10,
"chapter": 5,
"shloka": 19,
"text": "तथा शांतनवॊ भीष्मॊ नयस्तशस्त्रॊ निरायुधः\nशिखण्डिनं पुरस्कृत्य हतॊ गाण्डीवधन्वना"
},
{
"book": 10,
"chapter": 5,
"shloka": 20,
"text": "भूरिश्रवा महेष्वासस तथा पराय गतॊ रणे\nकरॊशतां भूमिपालानां युयुधानेन पातितः"
},
{
"book": 10,
"chapter": 5,
"shloka": 21,
"text": "दुर्यॊधनश च भीमेन समेत्य गदया मृधे\nपश्यतां भूमिपालानाम अधर्मेण निपातितः"
},
{
"book": 10,
"chapter": 5,
"shloka": 22,
"text": "एकाकी बहुभिस तत्र परिवार्य महारथैः\nअधर्मेण नरव्याघ्रॊ भीमसेनेन पातितः"
},
{
"book": 10,
"chapter": 5,
"shloka": 23,
"text": "विलापॊ भग्नसक्थस्य यॊ मे राज्ञः परिश्रुतः\nवार्त्तिकानां कथयतां स मे मर्माणि कृन्तति"
},
{
"book": 10,
"chapter": 5,
"shloka": 24,
"text": "एवम अधार्मिकाः पापाः पाञ्चाला भिन्नसेतवः\nतान एवं भिन्नमर्यादान किं भवान न विगर्हति"
},
{
"book": 10,
"chapter": 5,
"shloka": 25,
"text": "पितृहन्तॄन अहं हत्वा पाञ्चालान निशि सौप्तिके\nकामं कीटः पतंगॊ वा जन्म पराप्य भवामि वै"
},
{
"book": 10,
"chapter": 5,
"shloka": 26,
"text": "तवरे चाहम अनेनाद्य यद इदं मे चिकीर्षितम\nतस्य मे तवरमाणस्य कुतॊ निद्रा कुतः सुखम"
},
{
"book": 10,
"chapter": 5,
"shloka": 27,
"text": "न स जातः पुमाँल लॊके कश चिन न च भविष्यति\nयॊ मे वयावर्तयेद एतां वधे तेषां कृतां मतिम"
},
{
"book": 10,
"chapter": 5,
"shloka": 28,
"text": "[स]\nएवम उक्त्वा महाराज दरॊणपुत्रः परतापवान\nएकान्ते यॊजयित्वाश्वान परायाद अभिमुखः परान"
},
{
"book": 10,
"chapter": 5,
"shloka": 29,
"text": "तम अब्रूतां महात्मानौ भॊजशारद्वताव उभौ\nकिम अयं सयन्दनॊ युक्तः किं च कार्यं चिकीर्षितम"
},
{
"book": 10,
"chapter": 5,
"shloka": 30,
"text": "एकसार्थं परयातौ सवस तवया सह नरर्षभ\nसमदुःखसुखौ चैव नावां शङ्कितुम अर्हसि"
},
{
"book": 10,
"chapter": 5,
"shloka": 31,
"text": "अश्वत्थामा तु संक्रुद्धः पितुर वधम अनुस्मरन\nताभ्यां तथ्यं तदाचख्यौ यद अस्यात्म चिकीर्षितम"
},
{
"book": 10,
"chapter": 5,
"shloka": 32,
"text": "हत्वा शतसहस्राणि यॊधानां निशितैः शरैः\nनयस्तशस्त्रॊ मम पिता धृष्टद्युम्नेन पातितः"
},
{
"book": 10,
"chapter": 5,
"shloka": 33,
"text": "तं तथैव हनिष्यामि नयस्तवर्माणम अद्य वै\nपुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा"
},
{
"book": 10,
"chapter": 5,
"shloka": 34,
"text": "कथं च निहतः पापः पाञ्चालः पशुवन मया\nशस्त्राहव जितां लॊकान पराप्नुयाद इति मे मतिः"
},
{
"book": 10,
"chapter": 5,
"shloka": 35,
"text": "कषिप्रं संनद्ध कवचौ सखड्गाव आत्तकार्मुकौ\nसमास्थाय परतीक्षेतां रथवर्यौ परंतपौ"
},
{
"book": 10,
"chapter": 5,
"shloka": 36,
"text": "इत्य उक्त्वा रथम आस्थाय परायाद अभिमुखः परान\nतम अन्वगात कृपॊ राजन कृतवर्मा च सात्वतः"
},
{
"book": 10,
"chapter": 5,
"shloka": 37,
"text": "ते परयाता वयरॊचन्त परान अभिमुखास तरयः\nहूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः"
},
{
"book": 10,
"chapter": 5,
"shloka": 38,
"text": "ययुश च शिबिरं तेषां संप्रसुप्त जनं विभॊ\nदवारदेशं तु संप्राप्य दरौणिस तस्थौ रथॊत्तमे"
},
{
"book": 10,
"chapter": 6,
"shloka": 1,
"text": "[धृ]\nदवारदेशे ततॊ दरौणिम अवस्थितम अवेक्ष्य तौ\nअकुर्वतां भॊजकृपौ किं संजय वदस्व मे"
},
{
"book": 10,
"chapter": 6,
"shloka": 2,
"text": "[स]\nकृतवर्माणम आमन्त्र्य कृपं च स महारथम\nदरौणिर मन्युपरीतात्मा शिबिर दवारम आसदत"
},
{
"book": 10,
"chapter": 6,
"shloka": 3,
"text": "तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम\nसॊ ऽपश्यद दवारम आवृत्य तिष्ठन्तं लॊमहर्षणम"
},
{
"book": 10,
"chapter": 6,
"shloka": 4,
"text": "वसानं चर्मवैयाघ्रं महारुधिरविस्रवम\nकृष्णाजिनॊत्तरासङ्गं नागयज्ञॊपवीतिनम"
},
{
"book": 10,
"chapter": 6,
"shloka": 5,
"text": "बाहुभिः सवायतैः पीनैर नानाप्रहरणॊद्यतैः\nबद्धाङ्गद महासर्पं जवालामाला कुलाननम"
},
{
"book": 10,
"chapter": 6,
"shloka": 6,
"text": "दंष्ट्राकराल वदनं वयादितास्यं भयावहम\nनयनानां सहस्रैश च विचित्रैर अभिभूषितम"
},
{
"book": 10,
"chapter": 6,
"shloka": 7,
"text": "नैव तस्य वपुः शक्यं परवक्तुं वेष एव वा\nसर्वथा तु तद आलक्ष्य सफुटेयुर अपि पर्वताः"
},
{
"book": 10,
"chapter": 6,
"shloka": 8,
"text": "तस्यास्यान नासिकाभ्यां च शरवणाभ्यां च सर्वशः\nतेभ्यश चाक्षि सहस्रेभ्यः परादुरासन महार्चिषः"
},
{
"book": 10,
"chapter": 6,
"shloka": 9,
"text": "तथा तेजॊ मरीचिभ्यः शङ्खचक्रगदाधराः\nपरादुरासन हृषीकेशाः शतशॊ ऽथ सहस्रशः"
},
{
"book": 10,
"chapter": 6,
"shloka": 10,
"text": "तद अत्यद्भुतम आलॊक्य भूतं लॊकभयंकरम\nदरौणिर अव्यथितॊ दिव्यैर अस्त्रवर्षैर अवाकिरत"
},
{
"book": 10,
"chapter": 6,
"shloka": 11,
"text": "दरौणिमुक्ताञ शरांस तांस तु तद भूतं महद अग्रसत\nउदधेर इव वार्यॊघान पावकॊ वडवामुखः"
},
{
"book": 10,
"chapter": 6,
"shloka": 12,
"text": "अश्वत्थामा तु संप्रेक्ष्य ताञ शरौघान निरर्थकान\nरथशक्तिं मुमॊचास्मै दीप्ताम अग्निशिखाम इव"
},
{
"book": 10,
"chapter": 6,
"shloka": 13,
"text": "सा तदाहत्य दीप्ताग्रा रथशक्तिर अशीर्यत\nयुगान्ते सूर्यम आहत्य महॊक्लेव दिवश चयुता"
},
{
"book": 10,
"chapter": 6,
"shloka": 14,
"text": "अथ हेमत्सरुं दिव्यं खड्गम आकाशवर्चसम\nकॊशात समुद्बबर्हाशु बिलाद दीप्तम इवॊरगम"
},
{
"book": 10,
"chapter": 6,
"shloka": 15,
"text": "ततः खड्गवरं धीमान भूताय पराहिणॊत तदा\nस तदासाद्य भूतं वै विलयं तूलवद ययौ"
},
{
"book": 10,
"chapter": 6,
"shloka": 16,
"text": "ततः स कुपितॊ दरौणिर इन्द्रकेतुनिभां गदाम\nजवलन्तीं पराहिणॊत तस्मै भूतं ताम अपि चाग्रसत"
},
{
"book": 10,
"chapter": 6,
"shloka": 17,
"text": "ततः सर्वायुधाभावे वीक्षमाणस ततस ततः\nअपश्यत कृतम आकाशम अनाकाशं जनार्दनैः"
},
{
"book": 10,
"chapter": 6,
"shloka": 18,
"text": "तद अद्भुततमं दृष्ट्वा दरॊणपुत्रॊ निरायुधः\nअब्रवीद अभिसंतप्तः कृप वाक्यम अनुस्मरन"
},
{
"book": 10,
"chapter": 6,
"shloka": 19,
"text": "बरुवताम अप्रियं पथ्यं सुहृदां न शृणॊति यः\nस शॊचत्य आपदं पराप्य यथाहम अतिवर्त्य तौ"
},
{
"book": 10,
"chapter": 6,
"shloka": 20,
"text": "शास्त्रदृष्टान अवध्यान यः समतीत्य जिघांसति\nस पथः परच्युतॊ धर्म्यात कुपथं परतिपद्यते"
},
{
"book": 10,
"chapter": 6,
"shloka": 21,
"text": "गॊब्राह्मण नृप सत्रीषु सख्युर मातुर गुरॊस तथा\nवृद्धबाल जडान्धेषु सुप्त भीतॊत्थितेषु च"
},
{
"book": 10,
"chapter": 6,
"shloka": 22,
"text": "मत्तॊन्मत्त परमत्तेषु न शस्त्राण्य उपधारयेत\nइत्य एवं गुरुभिः पूर्वम उपदिष्टं नृणां सदा"
},
{
"book": 10,
"chapter": 6,
"shloka": 23,
"text": "सॊ ऽहम उत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम\nअमार्गेणैवम आरभ्य घॊराम आपदम आगतः"
},
{
"book": 10,
"chapter": 6,
"shloka": 24,
"text": "तां चापदं घॊरतरां परवदन्ति मनीषिणः\nयद उद्यम्य महत कृत्यं भयाद अपि निवर्तते"
},
{
"book": 10,
"chapter": 6,
"shloka": 25,
"text": "अशक्यं चैव कः कर्तुं शक्तः शक्तिबलाद इह\nन हि दैवाद गरीयॊ वै मानुषं कर्म कथ्यते"
},
{
"book": 10,
"chapter": 6,
"shloka": 26,
"text": "मानुषं कुर्वतः कर्म यदि दैवान न सिध्यति\nस पथः परच्युतॊ धर्म्याद विपदं परतिपद्यते"
},
{
"book": 10,
"chapter": 6,
"shloka": 27,
"text": "परतिघातं हय अविज्ञातं परवदन्ति मनीषिणः\nयद आरभ्य करियां कां चिद भयाद इह निवर्तते"
},
{
"book": 10,
"chapter": 6,
"shloka": 28,
"text": "तद इदं दुष्प्रणीतेन भयं मां समुपस्थितम\nन हि दरॊण सुतः संख्ये निवर्तेत कथं चन"
},
{
"book": 10,
"chapter": 6,
"shloka": 29,
"text": "इदं च सुमहद भूतं दैवदण्डम इवॊद्यतम\nन चैतद अभिजानामि चिन्तयन्न अपि सर्वथा"
},
{
"book": 10,
"chapter": 6,
"shloka": 30,
"text": "धरुवं येयम अधर्मे मे परवृत्ता कलुषा मतिः\nतस्याः फलम इदं घॊरं परतिघाताय दृश्यते"
},
{
"book": 10,
"chapter": 6,
"shloka": 31,
"text": "तद इदं दैवविहितं मम संख्ये निवर्तनम\nनान्यत्र दैवाद उद्यन्तुम इह शक्यं कथं चन"
},
{
"book": 10,
"chapter": 6,
"shloka": 32,
"text": "सॊ ऽहम अद्य महादेवं परपद्ये शरणं परभुम\nदैवदण्डम इमं घॊरं स हि मे नाशयिष्यति"
},
{
"book": 10,
"chapter": 6,
"shloka": 33,
"text": "कपर्दिनं परपद्याथ देवदेवम उमापतिम\nकपालमालिनं रुद्रं भग नेत्रहरं हरम"
},
{
"book": 10,
"chapter": 6,
"shloka": 34,
"text": "स हि देवॊ ऽतयगाद देवांस तपसा विक्रमेण च\nतस्माच छरणम अभ्येष्ये गिरिशं शूलपाणिनम"
},
{
"book": 10,
"chapter": 7,
"shloka": 1,
"text": "[स]\nस एवं चिन्तयित्वा तु दरॊणपुत्रॊ विशां पते\nअवतीर्य रथॊपस्थाद दध्यौ संप्रयतः सथितः"
},
{
"book": 10,
"chapter": 7,
"shloka": 2,
"text": "[द]\nउग्रं सथाणुं शिवं रुद्रं शर्वम ईशानम ईश्वरम\nगिरिशं वरदं देवं भवं भावनम अव्ययम"
},
{
"book": 10,
"chapter": 7,
"shloka": 3,
"text": "शितिकण्ठम अजं शक्रं करथं करतुहरं हरम\nविश्वरूपं विरूपाक्षं बहुरूपम उमापतिम"
},
{
"book": 10,
"chapter": 7,
"shloka": 4,
"text": "शमशानवासिनं दृप्तं महागणपतिं परभुम\nखट्वाङ्गधारिणं मुण्डं जटिलं बरह्मचारिणम"
},
{
"book": 10,
"chapter": 7,
"shloka": 5,
"text": "मनसाप्य असुचिन्त्येन दुष्करेणाल्प चेतसा\nसॊ ऽहम आत्मॊपहारेण यक्ष्ये तरिपुरघातिनम"
},
{
"book": 10,
"chapter": 7,
"shloka": 6,
"text": "सतुतं सतुत्यं सतूयमानम अमॊघं चर्म वाससम\nविलॊहितं नीलकण्ठम अपृक्थं दुर्निवारणम"
},
{
"book": 10,
"chapter": 7,
"shloka": 7,
"text": "शुक्रं विश्वसृजं बरह्म बरह्मचारिणम एव च\nवरतवन्तं तपॊनित्यम अनन्तं तपतां गतिम"
},
{
"book": 10,
"chapter": 7,
"shloka": 8,
"text": "बहुरूपं गणाध्यक्षं तयक्षं पारिषद परियम\nगणाध्यक्षेक्षित मुखं गौरी हृदयबल्लभम"
},
{
"book": 10,
"chapter": 7,
"shloka": 9,
"text": "कुमार पितरं पिङ्गं गॊवृषॊत्तम वाहनम\nतनु वाससम अत्युग्रम उमा भूषणतत्परम"
},
{
"book": 10,
"chapter": 7,
"shloka": 10,
"text": "परं परेभ्यः परमं परं यस्मान न विद्यते\nइष्वस्त्रॊत्तमभर्तारं दिग अन्तं चैव दक्षिणम"
},
{
"book": 10,
"chapter": 7,
"shloka": 11,
"text": "हिरण्यकवचं देवं चन्द्र मौलिविभूषितम\nपरपद्ये शरणं देवं परमेण समाधिना"
},
{
"book": 10,
"chapter": 7,
"shloka": 12,
"text": "इमां चाप्य आपदं घॊरां तराम्य अद्य सुदुस्तराम\nसर्वभूतॊपहारेण यक्ष्ये ऽहं शुचिना शुचिम"
},
{
"book": 10,
"chapter": 7,
"shloka": 13,
"text": "इति तस्य वयवसितं जञात्वा तयागात्मकं मनः\nपुरस्तात काञ्चनी वेदिः परादुरासीन महात्मनः"
},
{
"book": 10,
"chapter": 7,
"shloka": 14,
"text": "तस्यां वेद्यां तदा राजंश चित्रभानुर अजायत\nदयां दिशॊ विदिशः खं च जवालाभिर अभिपूरयन"
},
{
"book": 10,
"chapter": 7,
"shloka": 15,
"text": "दीप्तास्य नयनाश चात्र नैकपादशिरॊ भुजाः\nदविपशैलप्रतीकाशाः परादुरासन महाननाः"
},
{
"book": 10,
"chapter": 7,
"shloka": 16,
"text": "शववराहॊष्ट्र रूपाश च हयगॊमायु गॊमुखाः\nऋक्षमार्जार वदना वयाघ्रद्वीपिमुखास तथा"
},
{
"book": 10,
"chapter": 7,
"shloka": 17,
"text": "काकवक्त्राः पलव मुखाः शुकवक्त्रास तथैव च\nमहाजगर वक्त्राश च हंसवक्त्राः सितप्रभाः"
},
{
"book": 10,
"chapter": 7,
"shloka": 18,
"text": "दार्वाघाट मुखाश चैव चाष वक्त्राश च भारत\nकूर्मनक्रमुखाश चैव शिशुमार मुखास तथा"
},
{
"book": 10,
"chapter": 7,
"shloka": 19,
"text": "महामकर वक्त्राश च तिमिवक्त्रास तथैव च\nहरि वक्त्राः करौञ्चमुखाः कपॊतेभ मुखास तथा"
},
{
"book": 10,
"chapter": 7,
"shloka": 20,
"text": "पारावत मुखाश चैव मद्गुवक्त्रास तथैव च\nपाणिकर्णाः सहस्राक्षास तथैव च शतॊदराः"
},
{
"book": 10,
"chapter": 7,
"shloka": 21,
"text": "निर्मांसाः कॊक वत्राश च शयेनवक्त्राश च भारत\nतथैवाशिरसॊ राजन्न ऋक्षवत्राश च भीषणाः"
},
{
"book": 10,
"chapter": 7,
"shloka": 22,
"text": "परदीप्तनेत्रजिह्वाश च जवाला वक्त्रास तथैव च\nमेषवक्त्रास तथैवान्ये तहा छाग मुखा नृप"
},
{
"book": 10,
"chapter": 7,
"shloka": 23,
"text": "शङ्खाभाः शङ्खवक्त्राश च शङ्खकर्णास तथैव च\nशङ्खमाला परिकराः शङ्खध्वनि समस्वनाः"
},
{
"book": 10,
"chapter": 7,
"shloka": 24,
"text": "जटाधराः पञ्च शिखास तथा मुण्डाः कृशॊदराः\nचतुर्दंष्ट्राश चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः"
},
{
"book": 10,
"chapter": 7,
"shloka": 25,
"text": "मौली धराश च राजेन्द्र तथाकुञ्चित मूर्धजाः\nउष्णीषिणॊ मुकुटिनश चारु वक्त्राः सवलंकृताः"
},
{
"book": 10,
"chapter": 7,
"shloka": 26,
"text": "पद्मॊत्पलापीड धरास तथा कुमुदधारिणः\nमाहात्म्येन च संयुक्ताः शतशॊ ऽथ सहस्रशः"
},
{
"book": 10,
"chapter": 7,
"shloka": 27,
"text": "शतघ्नी चक्रहस्ताश च तथा मुसलपाणयः\nभुशुण्डी पाशहस्ताश च गदाहस्ताश च भारत"
},
{
"book": 10,
"chapter": 7,
"shloka": 28,
"text": "पृष्ठेषु बद्धॊषुधयश चित्रबाणा रणॊत्कटाः\nसध्वजाः सपताकाश च सघण्टाः सपरश्वधाः"
},
{
"book": 10,
"chapter": 7,
"shloka": 29,
"text": "महापाशॊद्यत करास तथा लगुड पाणयः\nसथूणा हस्ताः खड्गहस्ताः सर्पॊच्छ्रितकिरीटिनः\nमहासर्पाङ्गद धराश चित्राभरण धारिणः"
},
{
"book": 10,
"chapter": 7,
"shloka": 30,
"text": "रजॊध्वस्ताः पङ्कदिग्धाः सर्वे शुक्लाम्बर सरजः\nनीलाङ्गाः कमलाङ्गाश च मुण्डवक्त्रास तथैव च"
},
{
"book": 10,
"chapter": 7,
"shloka": 31,
"text": "भेरीशङ्खमृदङ्गांस ते झर्झरानक गॊमुखान\nअवादयन पारिषदाः परहृष्टाः कनकप्रभाः"
},
{
"book": 10,
"chapter": 7,
"shloka": 32,
"text": "गायमानास तथैवान्ये नृत्यमानास तथापरे\nलङ्घयन्तः पलवन्तश च वल्गन्तश च महाबलाः"
},
{
"book": 10,
"chapter": 7,
"shloka": 33,
"text": "धावन्तॊ जवनाश चण्डाः पवनॊद्धूत मूर्धजाः\nमत्ता इव महानागा विनदन्तॊ मुहुर मुहुः"
},
{
"book": 10,
"chapter": 7,
"shloka": 34,
"text": "सुभीमा घॊररूपाश च शूलपट्टिशपाणयः\nनाना विराग वसनाश चित्रमाल्यानुलेपनाः"
},
{
"book": 10,
"chapter": 7,
"shloka": 35,
"text": "रत्नचित्राङ्गद धराः समुद्यतकरास तथा\nहन्तारॊ दविषतां शूराः परसह्यासह्य विक्रमाः"
},
{
"book": 10,
"chapter": 7,
"shloka": 36,
"text": "पातारॊ ऽसृग वसाद्यानां मांसान्त्र कृतभॊजनाः\nचूडालाः कर्णिकालाश च परकृशाः पिठरॊदराः"
},
{
"book": 10,
"chapter": 7,
"shloka": 37,
"text": "अतिह्रस्वातिदीर्घाश च परबलाश चातिभैरवाः\nविकटाः काललम्बौष्ठा बृहच छेफास्थि पिण्डिकाः"
},
{
"book": 10,
"chapter": 7,
"shloka": 38,
"text": "महार्हनाना मुकुटा मुण्डाश च जटिलाः परे\nसार्केन्दु गरहनक्षत्रां दयां कुर्युर ये महीतले"
},
{
"book": 10,
"chapter": 7,
"shloka": 39,
"text": "उत्सहेरंश च ये हन्तुं भूतग्रामं चतुर्विधम\nये च वीतभया नित्यं हरस्य भरुकुटी भटाः"
},
{
"book": 10,
"chapter": 7,
"shloka": 40,
"text": "कामकार कराः सिद्धास तरैलॊक्यस्येश्वरेश्वराः\nनित्यानन्द परमुदिता वाग ईशा वीतमत्सराः"
},
{
"book": 10,
"chapter": 7,
"shloka": 41,
"text": "पराप्याष्ट गुणम ऐश्वर्यं ये न यान्ति च विस्मयम\nयेषां विस्मयते नित्यं भगवान कर्मभिर हरः"
},
{
"book": 10,
"chapter": 7,
"shloka": 42,
"text": "मनॊवाक कर्मभिर भक्तैर नित्यम आराधितश च यैः\nमनॊवाक कर्मभिर भक्तान पाति पुत्रान इवौरसान"
},
{
"book": 10,
"chapter": 7,
"shloka": 43,
"text": "पिबन्तॊ ऽसृग वसास तव अन्ये करुद्धा बरह्म दविषां सदा\nचतुविंशात्मकं सॊमं ये पिबन्ति च नित्यदा"
},
{
"book": 10,
"chapter": 7,
"shloka": 44,
"text": "शरुतेन बरह्मचर्येण तपसा च दमेन च\nये समाराध्य शूलाङ्कं भव सायुज्यम आगताः"
},
{
"book": 10,
"chapter": 7,
"shloka": 45,
"text": "यैर आत्मभूतैर भगवान पार्वत्या च महेश्वरः\nसह भूतगणान भुङ्क्ते भूतभव्य भवत परभुः"
},
{
"book": 10,
"chapter": 7,
"shloka": 46,
"text": "नाना विचित्रहसित कष्वेडितॊत्क्रुष्ट गर्जितैः\nसंनादयन्तस ते विश्वम अश्वत्थामानम अभ्ययुः"
},
{
"book": 10,
"chapter": 7,
"shloka": 47,
"text": "संस्तुवन्तॊ महादेवं भाः कुर्वाणाः सुवर्चसः\nविवर्धयिषवॊ दरौणेर महिमानं महात्मनः"
},
{
"book": 10,
"chapter": 7,
"shloka": 48,
"text": "जिज्ञासमानास तत तेजः सौप्तिकं च दिदृक्षवः\nभीमॊग्रपरिघालातशूलपट्टिशपाणयः\nघॊररूपाः समाजग्मुर भूतसंघाः समन्ततः"
},
{
"book": 10,
"chapter": 7,
"shloka": 49,
"text": "जनयेयुर भयं ये सम तरैलॊक्यस्यापि दर्शनात\nतान परेक्षमाणॊ ऽपि वयथां न चकार महाबलः"
},
{
"book": 10,
"chapter": 7,
"shloka": 50,
"text": "अथ दरौणिर धनुष्पाणिर बद्धगॊधाङ्गुलि तरवान\nसवयम एवात्मनात्मानम उपहारम उपाहरत"
},
{
"book": 10,
"chapter": 7,
"shloka": 51,
"text": "धनूंषि समिधस तत्र पवित्राणि शिताः शराः\nहविर आत्मवतश चात्मा तस्मिन भारत कर्मणि"
},
{
"book": 10,
"chapter": 7,
"shloka": 52,
"text": "ततः सौम्येन मन्त्रेण दरॊणपुत्रः परतापवान\nउपहारं महामन्युर अथात्मानम उपाहरत"
},
{
"book": 10,
"chapter": 7,
"shloka": 53,
"text": "तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिर अच्युतम\nअभिष्टुत्य महात्मानम इत्य उवाच कृताज्ञ्जलिः"
},
{
"book": 10,
"chapter": 7,
"shloka": 54,
"text": "इमम आत्मानम अद्याहं जातम आङ्गिरसे कुले\nअग्नौ जुहॊमि भगवन परतिगृह्णीष्व मां बलिम"
},
{
"book": 10,
"chapter": 7,
"shloka": 55,
"text": "भवद्भक्त्या महादेव परमेण समाधिना\nअस्याम आपदि विश्वात्नन्न उपाकुर्मि तवाग्रतः"
},
{
"book": 10,
"chapter": 7,
"shloka": 56,
"text": "तवयि सर्वाणि भूतानि सर्वभूतेषु चासि वै\nगुणानां हि परधानानाम एकत्वं तवयि तिष्ठति"
},
{
"book": 10,
"chapter": 7,
"shloka": 57,
"text": "सर्वभूताशयविभॊ हविर भूतम उपस्थितम\nपरतिगृहाण मां देवयद्य अशक्याः परे मया"
},
{
"book": 10,
"chapter": 7,
"shloka": 58,
"text": "इत्य उक्त्वा दरौणिर आस्थाय तां वेदीं दीप्तपावकाम\nसंत्यक्तात्मा समारुह्य कृष्णवर्त्मन्य उपाविशत"
},
{
"book": 10,
"chapter": 7,
"shloka": 59,
"text": "तम ऊर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविर उपस्थितम\nअब्रवीद भगवान साक्षान महादेवॊ हसन्न इव"
},
{
"book": 10,
"chapter": 7,
"shloka": 60,
"text": "सत्यशौचार्जव तयागैस तपसा नियमेन च\nकषान्त्या भक्त्या च धृत्या च बुद्ध्या च वचसा तथा"
},
{
"book": 10,
"chapter": 7,
"shloka": 61,
"text": "यथावद अहम आराद्धः कृष्णेनाक्लिष्टकर्मणा\nतस्माद इष्टतमः कृष्णाद अन्यॊ मम न विद्यते"
},
{
"book": 10,
"chapter": 7,
"shloka": 62,
"text": "कुर्वता तस्य संमानं तवां च जिज्ञासता मया\nपाञ्चालाः सहसा गुप्ता मायाश च बहुशः कृताः"
},
{
"book": 10,
"chapter": 7,
"shloka": 63,
"text": "कृतस तस्यैष संमानः पाञ्चालान रक्षता मया\nअभिभूतास तु कालेन नैषाम अद्यास्ति जीवितम"
},
{
"book": 10,
"chapter": 7,
"shloka": 64,
"text": "एवम उक्त्वा महेष्वासं भगवान आत्मनस तनुम\nआविवेश ददौ चास्मै विमलं खड्गम उत्तमम"
},
{
"book": 10,
"chapter": 7,
"shloka": 65,
"text": "अथाविष्टॊ भगवता भूयॊ जज्वाल तेजसा\nवर्ष्मवांश चाभवद युद्धे देव सृष्टेन तेजसा"
},
{
"book": 10,
"chapter": 7,
"shloka": 66,
"text": "तम अदृश्यानि भूतानि रक्षांसि च समाद्रवन\nअभितः शत्रुशिबिरं यान्तं साक्षाद इवेश्वरम"
},
{
"book": 10,
"chapter": 8,
"shloka": 1,
"text": "[धृ]\nतथा परयाते शिबिरं दरॊणपुत्रे महारथे\nकच चित कृपश च भॊजश च भयार्तौ न नयवर्तताम"
},
{
"book": 10,
"chapter": 8,
"shloka": 2,
"text": "कच चिन न वारितौ कषुद्रै रक्षिभिर नॊपलक्षितौ\nअसह्यम इति वा मत्वा न निवृत्तौ महारथौ"
},
{
"book": 10,
"chapter": 8,
"shloka": 3,
"text": "कच चित परमथ्य शिबिरं हत्वा सॊमक पाण्डवान\nदुर्यॊधनस्य पदवीं गतौ परमिकां रणे"
},
{
"book": 10,
"chapter": 8,
"shloka": 4,
"text": "पाञ्चालैर वा विनिहतौ कच चिन नास्वपतां कषितौ\nकच चित ताभ्यां कृतं कर्म तन ममाचक्ष्व संजय"
},
{
"book": 10,
"chapter": 8,
"shloka": 5,
"text": "[स]\nतस्मिन परयाते शिबिरं दरॊणपुत्रे महात्मनि\nकृपश च कृतवर्मा च शिबिर दवार्य अतिष्ठताम"
},
{
"book": 10,
"chapter": 8,
"shloka": 6,
"text": "अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ\nपरहृष्टः शनकै राजन्न इदं वचनम अब्रवीत"
},
{
"book": 10,
"chapter": 8,
"shloka": 7,
"text": "यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने\nकिं पुनर यॊधशेषस्य परसुप्तस्य विशेषतः"
},
{
"book": 10,
"chapter": 8,
"shloka": 8,
"text": "अहं परवेक्ष्ये शिबिरं चरिष्यामि च कालवत\nयथा न कश चिद अपि मे जीवन मुच्येत मानवः"
},
{
"book": 10,
"chapter": 8,
"shloka": 9,
"text": "इत्य उक्त्वा पराविशद दरौणिः पार्थानां शिबिरं महत\nअद्वारेणाभ्यवस्कन्द्य विहाय भयम आत्मनः"
},
{
"book": 10,
"chapter": 8,
"shloka": 10,
"text": "स परविश्य महाबाहुर उद्देशज्ञश च तस्य ह\nधृष्टद्युम्नस्य निलयं शनकैर अभ्युपागमत"
},
{
"book": 10,
"chapter": 8,
"shloka": 11,
"text": "ते तु कृत्वा महत कर्म शरान्ताश च बलवद रणे\nपरसुप्ता वै सुविश्वस्ताः सवसैन्यपरिवारिताः"
},
{
"book": 10,
"chapter": 8,
"shloka": 12,
"text": "अथ परविश्य तद वेश्म धृष्टद्युम्नस्य भारत\nपाञ्चाल्यं शयने दरौणिर अपश्यत सुप्तम अन्तिकात"
},
{
"book": 10,
"chapter": 8,
"shloka": 13,
"text": "कषौमावदाते महति सपर्ध्यास्तरण संवृते\nमाल्यप्रवर संयुक्ते धूपैश चूर्णैश च वासिते"
},
{
"book": 10,
"chapter": 8,
"shloka": 14,
"text": "तं शयानं महात्मानं विस्रब्धम अकुतॊभयम\nपराबॊधयत पादेन शयनस्थं महीपते"
},
{
"book": 10,
"chapter": 8,
"shloka": 15,
"text": "स बुद्ध्वा चरणस्पर्शम उत्थाय रणदुर्मदः\nअभ्यजानद अमेयात्मा दरॊणपुत्रं महारथम"
},
{
"book": 10,
"chapter": 8,
"shloka": 16,
"text": "तम उत्पतन्तं शयनाद अश्वत्थामा महाबलः\nकेशेष्व आलम्ब्य पाणिभ्यां निष्पिपेष मही तके"
},
{
"book": 10,
"chapter": 8,
"shloka": 17,
"text": "सबलात तेन निष्पिष्टः साध्वसेन च भारत\nनिद्रया चैव पाञ्चाल्यॊ नाशकच चेष्टितुं तदा"
},
{
"book": 10,
"chapter": 8,
"shloka": 18,
"text": "तम आक्रम्य तदा राजन कण्ठे चॊरसि चॊभयॊः\nनदन्तं विस्फुरन्तं च पशुमारम अमारयत"
},
{
"book": 10,
"chapter": 8,
"shloka": 19,
"text": "तुदन नखैस तु स दरौणिं नातिव्यक्तम उदाहरत\nआचार्य पुत्र शस्त्रेण जहि मा मां चिरं कृथाः\nतवत्कृते सुकृताँल लॊकान गच्छेयं दविपदां वर"
},
{
"book": 10,
"chapter": 8,
"shloka": 20,
"text": "तस्याव्यक्तां तु तां वाचं संश्रुत्य दरौणिर अब्रवीत\nआचार्य घातिनां लॊका न सन्ति कुलपांसन\nतस्माच छस्त्रेण निधनं न तवम अर्हसि दुर्मते"
},
{
"book": 10,
"chapter": 8,
"shloka": 21,
"text": "एवं बरुवाणस तं वीरं सिंहॊ मत्तम इव दविपम\nमर्मस्व अभ्यवधीत करुद्धः पादाष्ठीलैः सुदारुणैः"
},
{
"book": 10,
"chapter": 8,
"shloka": 22,
"text": "तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि\nअबुध्यन्त महाराज सत्रियॊ ये चास्य रक्षिणः"
},
{
"book": 10,
"chapter": 8,
"shloka": 23,
"text": "ते दृष्ट्वा वर्ष्मवन्तं तम अतिमानुष विक्रमम\nभूतम एव वयवस्यन्तॊ न सम परव्याहरन भयात"
},
{
"book": 10,
"chapter": 8,
"shloka": 24,
"text": "तं तु तेन भयुपायेन गमयित्वा यमक्षयम\nअध्यतिष्ठत स तेजस्वी रथं पराप्य सुदर्शनम"
},
{
"book": 10,
"chapter": 8,
"shloka": 25,
"text": "स तस्य भवनाद राजन निष्क्रम्यानादयन दिशः\nरथेन शिबिरं परायाज जिघांसुर दविषतॊ बली"
},
{
"book": 10,
"chapter": 8,
"shloka": 26,
"text": "अपक्रान्ते ततस तस्मिन दरॊणपुत्रे महारथे\nसह तै रक्षिभिः सर्वैः परणेदुर यॊषितस तदा"
},
{
"book": 10,
"chapter": 8,
"shloka": 27,
"text": "राजानं निहतं दृष्ट्वा भृशं शॊकपरायणाः\nवयाक्रॊशन कषत्रियाः सर्वे धृष्टद्युम्नस्य भारत"
},
{
"book": 10,
"chapter": 8,
"shloka": 28,
"text": "तासां तु तेन शब्देन समीपे कषत्रियर्षभाः\nकषिप्रं च समनह्यन्त किम एतद इति चाब्रुवन"
},
{
"book": 10,
"chapter": 8,
"shloka": 29,
"text": "सत्रियस तु राजन वित्रस्ता भरद्वाजं निरीक्ष्य तम\nअब्रुवन दीनकण्ठेन कषिप्रम आद्रवतेति वै"
},
{
"book": 10,
"chapter": 8,
"shloka": 30,
"text": "राक्षसॊ वा मनुष्यॊ वा नैनं जानीमहे वयम\nहत्वा पाञ्चालराजं यॊ रथम आरुह्य तिष्ठति"
},
{
"book": 10,
"chapter": 8,
"shloka": 31,
"text": "ततस ते यॊधमुख्यास तं सहसा पर्यवारयन\nस तान आपततः सर्वान रुद्रास्त्रेण वयपॊथयत"
},
{
"book": 10,
"chapter": 8,
"shloka": 32,
"text": "धृष्टद्युम्नं च हत्वा स तांश चैवास्य पदानुगान\nअपश्यच छयने सुप्तम उत्तमौजसम अन्तिके"
},
{
"book": 10,
"chapter": 8,
"shloka": 33,
"text": "तम अप्य आक्रम्य पादेन कण्ठे चॊरसि चौजसा\nतथैव मारयाम आस विनर्दन्तम अरिंदमम"
},
{
"book": 10,
"chapter": 8,
"shloka": 34,
"text": "युधामन्युस तु संप्राप्तॊ मत्त्वा तं रक्षसा हतम\nगदाम उद्यम्य वेगेन हृदि दरौणिम अताडयत"
},
{
"book": 10,
"chapter": 8,
"shloka": 35,
"text": "तम अभिद्रुत्य जग्राह कषितौ चैनम अपातयत\nविस्फुरन्तं च पशुवत तथैवैनम अमारयत"
},
{
"book": 10,
"chapter": 8,
"shloka": 36,
"text": "तथा स वीरॊ हत्वा तं ततॊ ऽनयान समुपाद्रवत\nसंसुप्तान एव राजेन्द्र तत्र तत्र महारथान\nसफुरतॊ वेपमानांश च शमितेव पशून मखे"
},
{
"book": 10,
"chapter": 8,
"shloka": 37,
"text": "ततॊ निस्त्रिंशम आदाय जघानान्यान पृथग्जनान\nभागशॊ विचरन मार्गान असियुद्धविशारदः"
},
{
"book": 10,
"chapter": 8,
"shloka": 38,
"text": "तथैव गुल्मे संप्रेक्ष्य शयानान मध्यगौल्मिकान\nशरान्तान नयस्तायुधान सर्वान कषणेनैव वयपॊथयत"
},
{
"book": 10,
"chapter": 8,
"shloka": 39,
"text": "यॊधान अश्वान दविपांश चैव पराच्छिनत स वरासिना\nरुधिरॊक्षितसर्वाङ्गः कालसृष्ट इवान्तकः"
},
{
"book": 10,
"chapter": 8,
"shloka": 40,
"text": "विस्फुरद्भिश च तैर दरैणिर निस्त्रिंशस्यॊद्यमेन च\nआक्षेपेण तथैवासेस तरिधा रक्तॊक्षितॊ ऽभवत"
},
{
"book": 10,
"chapter": 8,
"shloka": 41,
"text": "तस्य लॊहितसिक्तस्य दीप्तखड्गस्य युध्यतः\nअमानुष इवाकारॊ बभौ परमभीषणः"
},
{
"book": 10,
"chapter": 8,
"shloka": 42,
"text": "ये तव अजाग्रत कौरव्य ते ऽपि शब्देन मॊहिताः\nनिरीक्ष्यमाणा अन्यॊन्यं दरौणिं दृष्ट्वा परविव्यथुः"
},
{
"book": 10,
"chapter": 8,
"shloka": 43,
"text": "तद रूपं तस्य ते दृष्ट्वा कषत्रियाः शत्रुकर्शनाः\nराक्षसं मन्यमानास तं नयनानि नयमीलयन"
},
{
"book": 10,
"chapter": 8,
"shloka": 44,
"text": "स घॊररूपॊ वयचरत कालवच छिबिरे ततः\nअपश्यद दरौपदीपुत्रान अवशिष्टांश च सॊमकान"
},
{
"book": 10,
"chapter": 8,
"shloka": 45,
"text": "तेन शब्देन वित्रस्ता धनुर हस्ता महारथाः\nधृष्टद्युम्नं हतं शरुत्वा दरौपदेया विपां पते\nअवाकिरञ शरव्रातैर भारद्वाजम अभीतवत"
},
{
"book": 10,
"chapter": 8,
"shloka": 46,
"text": "ततस तेन निनादेन संप्रबुद्धाः परभद्रकाः\nशिली मिखैः शिखण्डी च दरॊणपुत्रं समार्दयन"
},
{
"book": 10,
"chapter": 8,
"shloka": 47,
"text": "भरद्वाजस तु तान दृष्ट्वा शरवर्षाणि वर्षतः\nननाद बलवान नादं जिघांसुस तान सुदुर्जयान"
},
{
"book": 10,
"chapter": 8,
"shloka": 48,
"text": "ततः परमसंक्रुद्धः पितुर वधम अनुस्मरन\nअवरुह्य रथॊपस्थात तवरमाणॊ ऽभिदुद्रुवे"
},
{
"book": 10,
"chapter": 8,
"shloka": 49,
"text": "सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे\nखड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम\nदरौपदेयान अभिद्रुत्य खड्गेन वयचरद बली"
},
{
"book": 10,
"chapter": 8,
"shloka": 50,
"text": "ततः स नरशार्दूलः परतिबिन्ध्यं तम आहवे\nकुक्षि देशे ऽवधीद राजन स हतॊ नयपतद भुवि"
},
{
"book": 10,
"chapter": 8,
"shloka": 51,
"text": "परासेन विद्ध्वा दरौणिं तु सुत सॊमः परतापवान\nपुनश चासिं समुद्यम्य दरॊणपुत्रम उपाद्रवत"
},
{
"book": 10,
"chapter": 8,
"shloka": 52,
"text": "सुत सॊमस्य सासिं तु बाहुं छित्त्वा नरर्षभः\nपुनर अभ्यहनत पार्श्वे स भिन्नहृदयॊ ऽपतत"
},
{
"book": 10,
"chapter": 8,
"shloka": 53,
"text": "नाकुलिस तु शतानीकॊ रथचक्रेण वीर्यवान\nदॊर्भ्याम उत्क्षिप्य वेगेन वक्षस्य एनम अताडयत"
},
{
"book": 10,
"chapter": 8,
"shloka": 54,
"text": "अताडयच छतानीकं मुक्तचक्रं दविजस तु सः\nस विह्वलॊ ययौ भूमिं ततॊ ऽसयापाहरच छिरः"
},
{
"book": 10,
"chapter": 8,
"shloka": 55,
"text": "शरुतकर्मा तु परिघं गृहीत्वा समताडयत\nअभिद्रुत्य ततॊ दरौणिं सव्ये सफलके भृशम"
},
{
"book": 10,
"chapter": 8,
"shloka": 56,
"text": "स तु तं शरुतकर्माणम आस्ये जघ्ने वरासिना\nस हतॊ नयपतद भूमौ विमूढॊ विकृताननः"
},
{
"book": 10,
"chapter": 8,
"shloka": 57,
"text": "तेन शब्देन वीरस तु शरुतकीर्तिर महाधनुः\nअश्वत्थामानम आसाद्य शरवर्षैर अवाकिरत"
},
{
"book": 10,
"chapter": 8,
"shloka": 58,
"text": "तस्यापि शरवर्षाणि चर्मणा परतिवार्य सः\nसकुण्डलं शिरः कायाद भराजमानम अपाहरत"
},
{
"book": 10,
"chapter": 8,
"shloka": 59,
"text": "ततॊ भीष्म निहन्ता तं सह सर्वैः परभद्रकैः\nअहनत सर्वतॊ वीरं नानाप्रहरणैर बली\nशिलीमुखेन चाप्य एनं भरुवॊर मध्ये समार्दयत"
},
{
"book": 10,
"chapter": 8,
"shloka": 60,
"text": "स तु करॊधसमाविष्टॊ दरॊणपुत्रॊ महाबलः\nशिखण्डिनं समासाद्य दविधा चिच्छेद सॊ ऽसिना"
},
{
"book": 10,
"chapter": 8,
"shloka": 61,
"text": "शिखण्डिनं ततॊ हत्वा करॊधाविष्टः परंतपः\nपरभद्रक गडान सर्वान अभिदुद्राव वेगवान\nयच च शिष्टं विराटस्य बलं तच च समाद्रवत"
},
{
"book": 10,
"chapter": 8,
"shloka": 62,
"text": "दरुपदस्य च पुत्राणां पौत्राणां सुहृदाम अपि\nचकार कदनं घॊरं दृष्ट्वा दृष्ट्वा महाबलः"
},
{
"book": 10,
"chapter": 8,
"shloka": 63,
"text": "अन्यान अन्यांश च पुरुषान अभिसृत्याभिसृत्य च\nनयकृन्तद असिना दरौणिर असि मार्गविशारदः"
},
{
"book": 10,
"chapter": 8,
"shloka": 64,
"text": "कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम\nरक्ताम्बरधराम एकां पाशहस्तां शिखण्डिनीम"
},
{
"book": 10,
"chapter": 8,
"shloka": 65,
"text": "ददृशुः कालरात्रिं ते समयमानाम अवस्थिताम\nनराश्वकुञ्जरान पाशैर बद्ध्वा घॊरैः परतस्थुषीम\nहरन्तीं विविधान परेतान पाशबद्धान विमूर्धजान"
},
{
"book": 10,
"chapter": 8,
"shloka": 66,
"text": "सवप्ने सुप्तान नयन्तीं तां रात्रिष्व अन्यासु मारिष\nददृशुर यॊधमुख्यास ते घनन्तं दरौणिं च नित्यदा"
},
{
"book": 10,
"chapter": 8,
"shloka": 67,
"text": "यतः परवृत्तः संग्रामः कुरुपाण्डवसेनयॊः\nततः परभृति तां कृत्याम अपश्यन दरौणिम एव च"
},
{
"book": 10,
"chapter": 8,
"shloka": 68,
"text": "तांस तु दैवहतान पूर्वं पश्चाद दरौणिर नयपातयत\nतरासयन सर्वभूतानि विनदन भैरवान रवान"
},
{
"book": 10,
"chapter": 8,
"shloka": 69,
"text": "तद अनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम\nइदं तद इत्य अमन्यन्त दैवेनॊपनिपीडिताः"
},
{
"book": 10,
"chapter": 8,
"shloka": 70,
"text": "ततस तेन निनादेन परत्यबुध्यन्त धन्विनः\nशिबिरे पाण्डवेयानां शतशॊ ऽथ सहस्रशः"
},
{
"book": 10,
"chapter": 8,
"shloka": 71,
"text": "सॊ ऽचछिनत कस्य चित पादौ जघनं चैव कस्य चित\nकांश चिद बिभेद पार्श्वेषु कालसृष्ट इवान्तकः"
},
{
"book": 10,
"chapter": 8,
"shloka": 72,
"text": "अत्युग्र परतिपिष्टैश च नदद्भिश च भृशातुरैः\nगजाश्वमथितैश चान्यैर मही कीर्णाभवत परभॊ"
},
{
"book": 10,
"chapter": 8,
"shloka": 73,
"text": "करॊशतां किम इदं कॊ ऽयं किं शब्दः किं नु किं कृतम\nएवं तेषां तदा दरौणिर अन्तकः समपद्यत"
},
{
"book": 10,
"chapter": 8,
"shloka": 74,
"text": "अपेतशस्त्रसंनाहान संरब्धान पाण्डुसृञ्जयान\nपराहिणॊन मृत्युलॊकाय दरौणिः परहरतां वरः"
},
{
"book": 10,
"chapter": 8,
"shloka": 75,
"text": "ततस तच छस्त्र वित्रस्ता उत्पतन्तॊ भयातुराः\nनिद्रान्धा नष्टसंज्ञाश च तत्र तत्र निलिल्यिरे"
},
{
"book": 10,
"chapter": 8,
"shloka": 76,
"text": "ऊरुस्तम्भगृहीताश च कश्मलाभिहतौजसः\nविनदन्तॊ भृशं तरस्ताः संन्यपेषन परस्परम"
},
{
"book": 10,
"chapter": 8,
"shloka": 77,
"text": "ततॊ रथं पुनर दरौणिर आस्थितॊ भीमनिस्वनम\nधनुष्पाणिः शरैर अन्यान परेषयद वै यमक्षयम"
},
{
"book": 10,
"chapter": 8,
"shloka": 78,
"text": "पुनर उत्पततः कांश चिद दूराद अपि नरॊत्तमान\nशूरान संपततश चान्यान कालरात्र्यै नयवेदयत"
},
{
"book": 10,
"chapter": 8,
"shloka": 79,
"text": "तथैव सयन्दनाग्रेण परमथन स विधावति\nशरवर्षैश च विविधैर अवर्षच छात्रवांस ततः"
},
{
"book": 10,
"chapter": 8,
"shloka": 80,
"text": "पुनश च सुविचित्रेण शतचन्द्रेण चर्मणा\nतेन चाकाशवर्णेन तदाचरत सॊ ऽसिना"
},
{
"book": 10,
"chapter": 8,
"shloka": 81,
"text": "तथा स शिबिरं तेषां दरौणिर आहवदुर्मदः\nवयक्षॊभयत राजेन्द्र महाह्रदम इव दविपः"
},
{
"book": 10,
"chapter": 8,
"shloka": 82,
"text": "उत्पेतुस तेन शब्देन यॊधा राजन विचेतसः\nनिद्रार्ताश च भयार्ताश च वयधावन्त ततस ततः"
},
{
"book": 10,
"chapter": 8,
"shloka": 83,
"text": "विस्वरं चुक्रुशुश चान्ये बह्वबद्धं तथावदन\nन च सम परतिपद्यन्ते शस्त्राणि वसनानि च"
},
{
"book": 10,
"chapter": 8,
"shloka": 84,
"text": "विमुक्तकेशाश चाप्य अन्ये नाभ्यजानन परस्परम\nउत्पतन्तः परे भीताः के चित तत्र तथाभ्रमन\nपुरीषम असृजन के चित के चिन मूत्रं परसुस्रुवुः"
},
{
"book": 10,
"chapter": 8,
"shloka": 85,
"text": "बन्धनानि च राजेन्द्र संछिद्य तुरगा दविपाः\nसमं पर्यपतंश चान्ये कुर्वन्तॊ महद आकुलम"
},
{
"book": 10,
"chapter": 8,
"shloka": 86,
"text": "तत्र के चिन नरा भीता वयलीयन्त महीतले\nतथैव तान निपतितान अपिंषन गजवाजिनः"
},
{
"book": 10,
"chapter": 8,
"shloka": 87,
"text": "तस्मिंस तथा वर्तमाने रक्षांसि पुरुषर्षभ\nतृप्तानि वयनदन्न उच्चैर मुदा भरतसत्तम"
},
{
"book": 10,
"chapter": 8,
"shloka": 88,
"text": "स शब्दः परेरितॊ राजन भूतसंघैर मुदा युतैः\nअपूरयद दिशः सर्वा दिवं चापि महास्वनः"
},
{
"book": 10,
"chapter": 8,
"shloka": 89,
"text": "तेषाम आर्तस्वरं शरुत्वा वित्रस्ता गजवाजिनः\nमुक्ताः पर्यपतन राजन मृद्नन्तः शिबिरे जनम"
},
{
"book": 10,
"chapter": 8,
"shloka": 90,
"text": "तैस तत्र परिधावद्भिश चरणॊदीरितं रजः\nअकरॊच छिबिरे तेषां रजन्यां दविगुणं तमः"
},
{
"book": 10,
"chapter": 8,
"shloka": 91,
"text": "तस्मिंस तमसि संजाते परमूढाः सर्वतॊ जनाः\nनाजानन पितरः पुत्रान भरातॄन भरातर एव च"
},
{
"book": 10,
"chapter": 8,
"shloka": 92,
"text": "गजा गजान अतिक्रम्य निर्मनुष्या हया हयान\nअताडयंस तथाभञ्जंस तथामृद्नंश च भारत"
},
{
"book": 10,
"chapter": 8,
"shloka": 93,
"text": "ते भग्नाः परपतन्तश च निघ्नन्तश च परस्परम\nनयपातयन्त च परान पातयित्वा तथापिषन"
},
{
"book": 10,
"chapter": 8,
"shloka": 94,
"text": "विचेतसः सनिद्राश च तमसा चावृता नराः\nजघ्नुः सवान एव तत्राथ कालेनाभिप्रचॊदिताः"
},
{
"book": 10,
"chapter": 8,
"shloka": 95,
"text": "तयक्त्वा दवाराणि च दवाःस्थास तथा गुल्मांश च गौल्मिकाः\nपराद्रवन्त यथाशक्ति कांदिशीका विचेतसः"
},
{
"book": 10,
"chapter": 8,
"shloka": 96,
"text": "विप्रनष्टाश च ते ऽनयॊन्यं नाजानन्त तदा विभॊ\nकरॊशन्तस तात पुत्रेति दैवॊपहतचेतसः"
},
{
"book": 10,
"chapter": 8,
"shloka": 97,
"text": "पलायतां दिशस तेषां सवान अप्य उत्सृज्य बान्धवान\nगॊत्र नामभिर अन्यॊन्यम आक्रन्दन्त ततॊ जनाः"
},
{
"book": 10,
"chapter": 8,
"shloka": 98,
"text": "हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे\nतान बुद्ध्वा रणमत्तॊ ऽसौ दरॊणपुत्रॊ वयपॊथयत"
},
{
"book": 10,
"chapter": 8,
"shloka": 99,
"text": "तत्रापरे वध्यमाना मुहुर मुहुर अचेतसः\nशिबिरान निष्पतन्ति सम कषत्रिया भयपीडिताः"
},
{
"book": 10,
"chapter": 8,
"shloka": 100,
"text": "तांस तु निष्पततस तरस्ताञ शिबिराञ जीवितैषिणः\nकृतवर्मा कृपश चैव दवारदेशे निजघ्नतुः"
},
{
"book": 10,
"chapter": 8,
"shloka": 101,
"text": "विशस्त्र यन्त्रकवचान मुक्तकेशान कृताञ्जलीन\nवेपमानान कषितौ भीतान नैव कांश चिद अमुञ्चताम"
},
{
"book": 10,
"chapter": 8,
"shloka": 102,
"text": "नामुच्यत तयॊः कश चिन निष्क्रान्तः शिबिराद बहिः\nकृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः"
},
{
"book": 10,
"chapter": 8,
"shloka": 103,
"text": "भूयश चैव चिकीर्षन्तौ दरॊणपुत्रस्य तौ परियम\nतरिषु देशेषु ददतुः शिबिरस्य हुताशनम"
},
{
"book": 10,
"chapter": 8,
"shloka": 104,
"text": "ततः परकाशे शिबिरे खड्गेन पितृनन्दनः\nअश्वत्थामा महाराज वयचरत कृतहस्तवत"
},
{
"book": 10,
"chapter": 8,
"shloka": 105,
"text": "कांश चिद आपततॊ वीरान अपरांश च परधावतः\nवययॊजयत खड्गेन पराणैर दविज वरॊ नरान"
},
{
"book": 10,
"chapter": 8,
"shloka": 106,
"text": "कांश चिद यॊधान स खड्गेन मध्ये संछिद्य वीर्यवान\nअपातयद दरॊणसुतः संरब्धस तिलकाण्डवत"
},
{
"book": 10,
"chapter": 8,
"shloka": 107,
"text": "विनदद्भिर भृशायास तैर नराश्वद्विरदॊत्तमैः\nपतितैर अभवत कीर्णा मेदिनी भरतर्षभ"
},
{
"book": 10,
"chapter": 8,
"shloka": 108,
"text": "मानुषाणां सहस्रेषु हतेषु पतितेषु च\nउदतिष्ठन कबन्धानि बहून्य उत्थाय चापतन"
},
{
"book": 10,
"chapter": 8,
"shloka": 109,
"text": "सायुधान साङ्गदान बाहून निचकर्त शिरांसि च\nहस्तिहस्तॊपमान ऊरून हस्तान पादांश च भारत"
},
{
"book": 10,
"chapter": 8,
"shloka": 110,
"text": "पृष्ठच छिन्नाञ शिरश छिन्नान पार्श्वच छिन्नांस तथापरान\nसमासाद्याकरॊद दरौणिः कांश चिच चापि पराङ्मुखान"
},
{
"book": 10,
"chapter": 8,
"shloka": 111,
"text": "मध्यकायान नरान अन्यांश चिछेदान्यांश च कर्णतः\nअंसदेशे निहत्यान्यान काये परावेशयच छिरः"
},
{
"book": 10,
"chapter": 8,
"shloka": 112,
"text": "एवं विचरतस तस्य निघ्नतः सुबहून नरान\nतमसा रजनी घॊरा बभौ दारुणदर्शना"
},
{
"book": 10,
"chapter": 8,
"shloka": 113,
"text": "किं चित पराणैश च पुरुषैर हतैश चान्यैः सहस्रशः\nबहुना च गजाश्वेन भूर अभूद भीमदर्शना"
},
{
"book": 10,
"chapter": 8,
"shloka": 114,
"text": "यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे\nकरुद्धेन दरॊणपुत्रेण संछिन्नाः परापतन भुवि"
},
{
"book": 10,
"chapter": 8,
"shloka": 115,
"text": "मातॄर अन्ये पितॄन अन्ये भरातॄन अन्ये विचुक्रुशुः\nके चिद ऊचुर न तत करुद्धैर धार्तराष्ट्रैः कृतं रणे"
},
{
"book": 10,
"chapter": 8,
"shloka": 116,
"text": "यत्कृतं नः परसुप्तानां रक्षॊभिः करूरकर्मभिः\nअसांनिध्याद धि पार्थानाम इदं नः कदनं कृतम"
},
{
"book": 10,
"chapter": 8,
"shloka": 117,
"text": "न देवासुरगन्धर्वैर न यक्षैर न च राक्षसैः\nशक्यॊ विजेतुं कौन्तेयॊ गॊप्ता यस्य जनार्दनः"
},
{
"book": 10,
"chapter": 8,
"shloka": 118,
"text": "बरह्मण्यः सत्यवाग दान्तः सर्वभूतानुकम्पकः\nन च सुप्तं परमत्तं वा नयस्तशस्त्रं कृताञ्जलिम\nधावन्तं मुक्तकेशं वा हन्ति पार्थॊ धनंजयः"
},
{
"book": 10,
"chapter": 8,
"shloka": 119,
"text": "तद इदं नः कृतं घॊरं रक्षॊभिः करूरकर्मभिः\nइति लालप्यमानाः सम शेरते बहवॊ जनाः"
},
{
"book": 10,
"chapter": 8,
"shloka": 120,
"text": "सतनतां च मनुष्याणाम अपरेषां च कूजताम\nततॊ मुहूर्तात पराशाम्यत स शब्दस तुमुलॊ महान"
},
{
"book": 10,
"chapter": 8,
"shloka": 121,
"text": "शॊणितव्यतिषिक्तायां वसुधायां च भूमिप\nतद रजस तुमुलं घॊरं कषणेनान्तर अधीयत"
},
{
"book": 10,
"chapter": 8,
"shloka": 122,
"text": "संवेष्टमानान उद्विग्नान निरुत्साहान सहस्रशः\nनयपातयन नरान करुद्धः पशून पशुपतिर यथा"
},
{
"book": 10,
"chapter": 8,
"shloka": 123,
"text": "अन्यॊन्यं संपरिष्वज्य शयानान दरवतॊ ऽपरान\nसंलीनान युध्यमानांश च सर्वान दरौणिर अपॊथयत"
},
{
"book": 10,
"chapter": 8,
"shloka": 124,
"text": "दह्यमाना हुताशेन वध्यमानाश च तेन ते\nपरस्परं तदा यॊधा अनयन यमसादनम"
},
{
"book": 10,
"chapter": 8,
"shloka": 125,
"text": "तस्या रजन्यास तव अर्धेन पाण्डवानां महद बलम\nगमयाम आस राजेन्द्र दरौणिर यम निवेशनम"
},
{
"book": 10,
"chapter": 8,
"shloka": 126,
"text": "निशाचराणां सत्त्वानां स रात्रिर हर्षवर्धिनी\nआसीन नरगजाश्वानां रौद्री कषयकरी भृशम"
},
{
"book": 10,
"chapter": 8,
"shloka": 127,
"text": "तत्रादृश्यन्त रक्षांसि पिशाचाश च पृथग्विधाः\nखादन्तॊ नरमांसानि पिबन्तः शॊणितानि च"
},
{
"book": 10,
"chapter": 8,
"shloka": 128,
"text": "करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः\nजटिला दीर्घसक्थाश च पञ्च पादा महॊदराः"
},
{
"book": 10,
"chapter": 8,
"shloka": 129,
"text": "पश्चाद अङ्गुलयॊ रूक्षा विरूपा भैरवस्वनाः\nघटजानवॊ ऽतिह्रस्वाश च नीलकण्ठा विभीषणाः"
},
{
"book": 10,
"chapter": 8,
"shloka": 130,
"text": "सपुत्रदाराः सुक्रूरा दुर्दर्शन सुनिर्घृणाः\nविविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम"
},
{
"book": 10,
"chapter": 8,
"shloka": 131,
"text": "पीत्वा च शॊणितं हृष्टाः परानृत्यन गणशॊ ऽपरे\nइदं वरम इदं मेध्यम इदं सवाद्व इति चाब्रुवन"
},
{
"book": 10,
"chapter": 8,
"shloka": 132,
"text": "मेदॊ मज्जास्थि रक्तानां वसानां च भृशासिताः\nपरमांसानि खादन्तः करव्यादा मांसजीविनः"
},
{
"book": 10,
"chapter": 8,
"shloka": 133,
"text": "वसां चाप्य अपरे पीत्वा पर्यधावन विकुक्षिलाः\nनाना वक्त्रास तथा रौद्राः करव्यादाः पिशिताशिनः"
},
{
"book": 10,
"chapter": 8,
"shloka": 134,
"text": "अयुतानि च तत्रासन परयुतान्य अर्बुदानि च\nरक्षसां घॊररूपाणां महतां करूरकर्मणाम"
},
{
"book": 10,
"chapter": 8,
"shloka": 135,
"text": "मुदितानां वितृप्तानां तस्मिन महति वैशसे\nसमेतानि बहून्य आसन भूतानि च जनाधिप"
},
{
"book": 10,
"chapter": 8,
"shloka": 136,
"text": "परत्यूषकाले शिबिरात परतिगन्तुम इयेष सः\nनृशॊणितावसिक्तस्य दरौणेर आसीद असि तसरुः\nपाणिना सह संश्लिष्ट एकीभूत इव परभॊ"
},
{
"book": 10,
"chapter": 8,
"shloka": 137,
"text": "स निःशेषान अरीन कृत्वा विरराज जनक्षये\nयुगान्ते सर्वभूतानि भस्मकृत्वेव पावकः"
},
{
"book": 10,
"chapter": 8,
"shloka": 138,
"text": "यथाप्रतिज्ञं तत कर्मकृत्वा दरौणायनिः परभॊ\nदुर्गमां पदवीं कृत्वा पितुर आसीद गतज्वरः"
},
{
"book": 10,
"chapter": 8,
"shloka": 139,
"text": "यथैव संसुप्त जने शिबिरे पराविशन निशि\nतथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः"
},
{
"book": 10,
"chapter": 8,
"shloka": 140,
"text": "निष्क्रम्य शिबिरात तस्मात ताभ्यां संगम्य वीर्यवान\nआचख्यौ कर्म तत सर्वं हृष्टः संहर्षयन विभॊ"
},
{
"book": 10,
"chapter": 8,
"shloka": 141,
"text": "ताव अप्य आचख्यतुस तस्मै परियं परियकरौ तदा\nपाञ्चालान सृञ्जयांश चैव विनिकृत्तान सहस्रशः\nपरीत्या चॊच्चैर उदक्रॊशंस तथैवास्फॊटयंस तलान"
},
{
"book": 10,
"chapter": 8,
"shloka": 142,
"text": "एवंविधा हि सा रात्रिः सॊमकानां जनक्षये\nपरसुप्तानां परमत्तानाम आसीत सुभृशदारुणा"
},
{
"book": 10,
"chapter": 8,
"shloka": 143,
"text": "असंशयं हि कालस्य पर्यायॊ दुरतिक्रमः\nतादृशा निहता यत्र कृत्वास्माकं जनक्षयम"
},
{
"book": 10,
"chapter": 8,
"shloka": 144,
"text": "[धृ]\nपराग एव सुमहत कर्म दरौणिर एतन महारथः\nनाकरॊद ईदृशं कस्मान मत पुत्र विजये धृतः"
},
{
"book": 10,
"chapter": 8,
"shloka": 145,
"text": "अथ कस्माद धते कषत्रे कर्मेदं कृतवान असौ\nदरॊणपुत्रॊ महेष्वासस तन मे शंसितुम अर्हसि"
},
{
"book": 10,
"chapter": 8,
"shloka": 146,
"text": "[स]\nतेषां नूनं भयान नासौ कृतवान कुरुनन्दन\nअसांनिध्याद धि पार्थानां केशवस्य च धीमतः"
},
{
"book": 10,
"chapter": 8,
"shloka": 147,
"text": "सात्यकेश चापि कर्मेदं दरॊणपुत्रेण साधितम\nन हि तेषां समक्षं तान हन्याद अपि मरुत्पतिः"
},
{
"book": 10,
"chapter": 8,
"shloka": 148,
"text": "एतद ईदृशकं वृत्तं राजन सुप्त जने विभॊ\nततॊ जनक्षयं कृत्वा पाण्डवानां महात्ययम\nदिष्ट्या दिष्ट्येति चान्यॊन्यं समेत्यॊचुर महारथाः"
},
{
"book": 10,
"chapter": 8,
"shloka": 149,
"text": "पर्यष्वजत ततॊ दरौणिस ताभ्यां च परतिनन्दितः\nइदं हर्षाच च सुमहद आददे वाक्यम उत्तमम"
},
{
"book": 10,
"chapter": 8,
"shloka": 150,
"text": "पाञ्चाला निहताः सर्वे दरौपदेयाश च सर्वशः\nसॊमका मत्स्यशेषाश च सर्वे विनिहता मया"
},
{
"book": 10,
"chapter": 8,
"shloka": 151,
"text": "इदानीं कृतकृत्याः सम यामतत्रैव माचिरम\nयदि जीवति नॊ राजा तस्मै शंसामहे परियम"
},
{
"book": 10,
"chapter": 9,
"shloka": 1,
"text": "[स]\nते हत्वा सर्वपाञ्चालान दरौपदेयांश च सर्वशः\nअगच्छन सहितास तत्र यत्र दुर्यॊधनॊ हतः"
},
{
"book": 10,
"chapter": 9,
"shloka": 2,
"text": "गत्वा चैनम अपश्यंस ते किं चित पराणं नराधिपम\nततॊ रथेभ्यः परस्कन्द्य परिवव्रुस तवात्मजम"
},
{
"book": 10,
"chapter": 9,
"shloka": 3,
"text": "तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणम अचेतसम\nवमन्तं रुधिरं वक्त्राद अपश्यन वसुधातले"
},
{
"book": 10,
"chapter": 9,
"shloka": 4,
"text": "वृतं समन्ताद बहुभिः शवापदैर घॊरदर्शनैः\nशाला वृकगडैश चैव भक्षयिष्यद्भिर अन्तिकात"
},
{
"book": 10,
"chapter": 9,
"shloka": 5,
"text": "निवारयन्तं कृच्छ्रात ताञ शवापदान संचिखादिषून\nविवेष्टमानं मह्यां च सुभृशं गाढवेदनम"
},
{
"book": 10,
"chapter": 9,
"shloka": 6,
"text": "तं शयानं महात्मानं भूमौ सवरुधिरॊक्षितम\nहतशिष्टास तरयॊ वीराः शॊकार्ताः पर्यवारयन\nअश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः"
},
{
"book": 10,
"chapter": 9,
"shloka": 7,
"text": "तैस तरिभिः शॊणितादिग्धैर निःश्वसद्भिर महारथैः\nशुशुभे संवृतॊ राजा वेदी तरिभिर इवाग्निभिः"
},
{
"book": 10,
"chapter": 9,
"shloka": 8,
"text": "ते तं शयानं संप्रेक्ष्य राजानम अतथॊचितम\nअविषह्येन दुःखेन ततस ते रुरुदुस तरयः"
},
{
"book": 10,
"chapter": 9,
"shloka": 9,
"text": "ततस ते रुधिरं हस्तैर मुखान निर्मृज्य तस्य ह\nरणे राज्ञः शयानस्य कृपणं पर्यदेवयन"
},
{
"book": 10,
"chapter": 9,
"shloka": 10,
"text": "[कृप]\nन दैवस्यातिभारॊ ऽसति यद अयं रुधिरॊक्षितः\nएकादश चमू भर्ता शेते दुर्यॊधनॊ हतः"
},
{
"book": 10,
"chapter": 9,
"shloka": 11,
"text": "पश्य चामीकराभस्य चामीकरविभूषिताम\nगदां गदा परियस्येमां समीपे पतितां भुवि"
},
{
"book": 10,
"chapter": 9,
"shloka": 12,
"text": "इयम एनं गदा शूरं न जहाति रणे रणे\nसवर्गायापि वरजन्तं हि न जहाति यशस्विनम"
},
{
"book": 10,
"chapter": 9,
"shloka": 13,
"text": "पश्येमां सह वीरेण जाम्बूनदविभूषिताम\nशयानां शयने धर्मे भार्यां परीतिमतीम इव"
},
{
"book": 10,
"chapter": 9,
"shloka": 14,
"text": "यॊ वै मूर्धावसिक्तानाम अग्रे यातः परंतपः\nस हतॊ गरसते पांसून पश्य कालस्य पर्ययम"
},
{
"book": 10,
"chapter": 9,
"shloka": 15,
"text": "येनाजौ निहता भूमाव अशेरत पुरा दविषः\nस भूमौ निहतः शेते कुरुराजः परैर अयम"
},
{
"book": 10,
"chapter": 9,
"shloka": 16,
"text": "भयान नमन्ति राजानॊ यस्य सम शतसंघशः\nस वीरशयने शेते करव्याद्भिः परिवारितः"
},
{
"book": 10,
"chapter": 9,
"shloka": 17,
"text": "उपासत नृपाः पूर्वम अर्थहेतॊर यम ईश्वरम\nधिक सद्यॊ निहतः शेते पश्य कालस्य पर्ययम"
},
{
"book": 10,
"chapter": 9,
"shloka": 18,
"text": "[स]\nतं शयानं नृपश्रेष्ठं ततॊ भरतसत्तम\nअश्वत्थामा समालॊक्य करुणं पर्यदेवयत"
},
{
"book": 10,
"chapter": 9,
"shloka": 19,
"text": "आहुस तवां राजशार्दूल मुख्यं सर्वधनुष्मताम\nधनाध्यक्षॊपमं युद्धे शिष्यं संकर्षणस्य ह"
},
{
"book": 10,
"chapter": 9,
"shloka": 20,
"text": "कथं विवरम अद्राक्षीद भीमसेनस तवानघ\nबलिनः कृतिनॊ नित्यं स च पापात्मवान नृप"
},
{
"book": 10,
"chapter": 9,
"shloka": 21,
"text": "कालॊ नूनं महाराज लॊके ऽसमिन बलवत्तरः\nपश्यामॊ निहतं तवां चेद भीमसेनेन संयुगे"
},
{
"book": 10,
"chapter": 9,
"shloka": 22,
"text": "कथं तवां सर्वधर्मज्ञं कषुद्रः पापॊ वृकॊदरः\nनिकृत्या हतवान मन्दॊ नूनं कालॊ दुरत्ययः"
},
{
"book": 10,
"chapter": 9,
"shloka": 23,
"text": "धर्मयुद्धे हय अधर्मेण समाहूयौजसा मृधे\nगदया भीमसेनेन निर्भिन्ने सक्थिनी तव"
},
{
"book": 10,
"chapter": 9,
"shloka": 24,
"text": "अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः\nयद उपेक्षितवान कषुद्रॊ धिक तम अस्तु युधिष्ठिरम"
},
{
"book": 10,
"chapter": 9,
"shloka": 25,
"text": "युद्धेष्व अपवदिष्यन्ति यॊधा नूनं वृकॊदरम\nयावत सथास्यन्ति भूतानि निकृत्या हय असि पातितः"
},
{
"book": 10,
"chapter": 9,
"shloka": 26,
"text": "ननु रामॊ ऽबरवीद राजंस तवां सदा यदुनन्दनः\nदुर्यॊधन समॊ नास्ति गदया इति वीर्यवान"
},
{
"book": 10,
"chapter": 9,
"shloka": 27,
"text": "शलाघते तवां हि वार्ष्णेयॊ राजन संसत्सु भारत\nसुशिष्यॊ मम कौरव्यॊ गदायुद्ध इति परभॊ"
},
{
"book": 10,
"chapter": 9,
"shloka": 28,
"text": "यां गतिं कषत्रियस्याहुः परशस्तां परमर्षयः\nहतस्याभिमुखस्याजौ पराप्तस तवम असि तां गतिम"
},
{
"book": 10,
"chapter": 9,
"shloka": 29,
"text": "दुर्यॊधन न शॊचामि तवाम अहं पुरुषर्षभ\nहतपुत्रां तु शॊचामि गान्धारीं पितरं च ते\nभिक्षुकौ विचरिष्येते शॊचन्तौ पृथिवीम इमाम"
},
{
"book": 10,
"chapter": 9,
"shloka": 30,
"text": "धिग अस्तु कृष्णं वार्ष्णेयम अर्जुनं चापि दुर्मतिम\nधर्मज्ञ मानिनौ यौ तवां वध्यमानम उपेक्षताम"
},
{
"book": 10,
"chapter": 9,
"shloka": 31,
"text": "पाण्डवाश चापि ते सर्वे किं वक्ष्यन्ति नराधिपान\nकथं दुर्यॊधनॊ ऽसमाभिर हत इत्य अनपत्रपाः"
},
{
"book": 10,
"chapter": 9,
"shloka": 32,
"text": "धन्यस तवम असि गान्धारे यस तवम आयॊधने हतः\nपरयातॊ ऽभिमुखः शत्रून धर्मेण पुरुषर्षभ"
},
{
"book": 10,
"chapter": 9,
"shloka": 33,
"text": "हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा\nपरज्ञा चक्षुश च दुर्धर्षः कां गतिं परतिपत्स्यते"
},
{
"book": 10,
"chapter": 9,
"shloka": 34,
"text": "धिग अस्तु कृतवर्माणं मां कृपं च महारथम\nये वयं न गताः सवर्गं तवां पुरस्कृत्य पार्थिवम"
},
{
"book": 10,
"chapter": 9,
"shloka": 35,
"text": "दातारं सर्वकामानां रक्षितारं परजाहितम\nयद वयं नानुगच्छामस तवां धिग अस्मान नराधमान"
},
{
"book": 10,
"chapter": 9,
"shloka": 36,
"text": "कृपस्य तव वीर्येण मम चैव पितुश च मे\nसभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च"
},
{
"book": 10,
"chapter": 9,
"shloka": 37,
"text": "भवत्प्रसादाद अस्माभिः समित्रैः सह बान्धवैः\nअवाप्ताः करतवॊ मुख्या बहवॊ भूरिदक्षिणाः"
},
{
"book": 10,
"chapter": 9,
"shloka": 38,
"text": "कुतश चापीदृशं सार्थम उपलप्स्यामहे वयम\nयादृशेन पुरस्कृत्य तवं गतः सर्वपार्थिवान"
},
{
"book": 10,
"chapter": 9,
"shloka": 39,
"text": "वयम एव तरयॊ राजन गच्छन्तं परमां गतिम\nयद वै तवां नानुगच्छामस तेन तप्स्यामहे वयम"
},
{
"book": 10,
"chapter": 9,
"shloka": 40,
"text": "तवत सवर्गहीना हीनार्थाः समरन्तः सुकृतस्य ते\nकिंनाम तद भवेत कर्म यन तवानुव्रजेम वै"
},
{
"book": 10,
"chapter": 9,
"shloka": 41,
"text": "दुःखं नूनं कुरुश्रेष्ठ चरिष्यामॊ महीम इमाम\nहीनानां नस तवया राजन कुतः शान्तिः कुतः सुखम"
},
{
"book": 10,
"chapter": 9,
"shloka": 42,
"text": "गत्वैतांस तु महाराज समेत्य तवं महारथान\nयथा शरेष्ठं यथा जयेष्ठं पूजयेर वचनान मम"
},
{
"book": 10,
"chapter": 9,
"shloka": 43,
"text": "आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम\nहतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप"
},
{
"book": 10,
"chapter": 9,
"shloka": 44,
"text": "परिष्वजेथा राजानं बाह्लिकं सुमहारथम\nसैन्धवं सॊमदत्तं च भूरिश्रवसम एव च"
},
{
"book": 10,
"chapter": 9,
"shloka": 45,
"text": "तथा पूर्वगतान अन्यान सवर्गं पार्थिव सत्तमान\nअस्मद वाक्यात परिष्वज्य पृच्छेथास तवम अनामयम"
},
{
"book": 10,
"chapter": 9,
"shloka": 46,
"text": "इत्य एवम उक्त्वा राजानं भग्नसक्थम अचेतसम\nअश्वत्थामा समुद्वीक्ष्य पुनर वचनम अब्रवीत"
},
{
"book": 10,
"chapter": 9,
"shloka": 47,
"text": "दुर्यॊधन जीवसि चेद वाचं शरॊत्रसुखां शृणु\nसप्त पाण्डवतः शेषा धार्तराष्ट्रास तरयॊ वयम"
},
{
"book": 10,
"chapter": 9,
"shloka": 48,
"text": "ते चैव भरातरः पञ्च वासुदेवॊ ऽथ सात्यकिः\nअहं च कृतवर्मा च कृपः शारद्वतस तथा"
},
{
"book": 10,
"chapter": 9,
"shloka": 49,
"text": "दरौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः\nपाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत"
},
{
"book": 10,
"chapter": 9,
"shloka": 50,
"text": "कृते परतिकृतं पश्य हतपुत्रा हि पाण्डवाः\nसौप्तिके शिबिरं तेषां हतं सनर वाहनम"
},
{
"book": 10,
"chapter": 9,
"shloka": 51,
"text": "मया च पापकर्मासौ धृष्टद्युम्नॊ महीपते\nपरविश्य शिबिरं रात्रौ पशुमारेण मारितः"
},
{
"book": 10,
"chapter": 9,
"shloka": 52,
"text": "दुर्यॊधनस तु तां वाचं निशम्य मनसः परियाम\nपरतिलभ्य पुनश चेत इदं वचनम अब्रवीत"
},
{
"book": 10,
"chapter": 9,
"shloka": 53,
"text": "न मे ऽकरॊत तद गानेयॊ न कर्णॊ न च ते पिता\nयत तवया कृप भॊजाभ्यां सहितेनाद्य मे कृतम"
},
{
"book": 10,
"chapter": 9,
"shloka": 54,
"text": "स चेत सेनापतिः कषुद्रॊ हतः सार्धं शिखण्डिना\nतेन मन्ये मघवता समम आत्मानम अद्य वै"
},
{
"book": 10,
"chapter": 9,
"shloka": 55,
"text": "सवस्ति पराप्नुत भद्रं वः सवर्गे नः संगमः पुनः\nइत्य एवम उक्त्वा तूष्णीं स कुरुराजॊ महामनाः\nपराणान उदसृजद वीरः सुहृदां शॊकम आदधत"
},
{
"book": 10,
"chapter": 9,
"shloka": 56,
"text": "तथेति ते परिष्वक्ताः परिष्वज्य च तं नृपम\nपुनः पुनः परेक्षमाणाः सवकान आरुरुहू रथान"
},
{
"book": 10,
"chapter": 9,
"shloka": 57,
"text": "इत्य एवं तव पुत्रस्य निशम्य करुणां गिरम\nपरत्यूषकाले शॊकार्तः पराधावं नगरं परति"
},
{
"book": 10,
"chapter": 9,
"shloka": 58,
"text": "तव पुत्रे गते सवर्गे शॊकार्तस्य ममानघ\nऋषिदत्तं परनष्टं तद दिव्यदर्शित्वम अद्य वै"
},
{
"book": 10,
"chapter": 9,
"shloka": 59,
"text": "[व]\nइति शरुत्वा स नृपतिः पुत्र जञातिवधं तदा\nनिःश्वस्य दीर्घम उष्णं च ततश चिन्तापरॊ ऽभवत"
},
{
"book": 10,
"chapter": 10,
"shloka": 1,
"text": "[व]\nतस्यां रात्र्यां वयतीतायां धृष्टद्युम्नस्य सारथिः\nशशंस धर्मराजाय सौप्तिके कदनं कृतम"
},
{
"book": 10,
"chapter": 10,
"shloka": 2,
"text": "दरौपदेया महाराज दरुपदस्यात्मजैः सह\nपरमत्ता निशि विश्वस्ताः सवपन्तः शिबिरे सवके"
},
{
"book": 10,
"chapter": 10,
"shloka": 3,
"text": "कृतवर्मणा नृशंसेन गौतमेन कृपेण च\nअश्वत्थाम्ना च पापेन हतं वः शिबिरं निशि"
},
{
"book": 10,
"chapter": 10,
"shloka": 4,
"text": "एतैर नरगजाश्वानां परासशक्तिपरश्वधैः\nसहस्राणि निकृन्तद्भिर निःशेषं ते बलं कृतम"
},
{
"book": 10,
"chapter": 10,
"shloka": 5,
"text": "छिद्यमानस्य महतॊ वनस्येव परश्वधैः\nशुश्रुवे सुमहाञ शब्दॊ बलस्य तव भारत"
},
{
"book": 10,
"chapter": 10,
"shloka": 6,
"text": "अहम एकॊ ऽवशिष्टस तु तस्मात सैन्यान महीपते\nमुक्तः कथं चिद धर्मात्मन वयग्रस्य कृतवर्मणः"
},
{
"book": 10,
"chapter": 10,
"shloka": 7,
"text": "तच छरुत्वा वाक्यम अशिवं कुन्तीपुत्रॊ युधिष्ठिरः\nपपात मह्यां दुर्धर्षः पुत्रशॊकसमन्वितः"
},
{
"book": 10,
"chapter": 10,
"shloka": 8,
"text": "तं पतन्तम अभिक्रम्य परिजग्राह सात्यकिः\nभीमसेनॊ ऽरजुनश चैव माद्रीपुत्रौ च पाण्डवौ"
},
{
"book": 10,
"chapter": 10,
"shloka": 9,
"text": "लब्धचेतास तु कौन्तेयः शॊकविह्वलया गिरा\nजित्वा शत्रूञ जितः पश्यात पर्यदेवयद आतुरः"
},
{
"book": 10,
"chapter": 10,
"shloka": 10,
"text": "दुर्विदा गतिर अर्थानाम अपि ये दिव्यचक्षुषः\nजीयमाना जयन्त्य अन्ये जयमाना वयं जिताः"
},
{
"book": 10,
"chapter": 10,
"shloka": 11,
"text": "हत्वा भरातॄन वयस्यांश च पितॄन पुत्रान सुहृद्गणान\nबन्धून अमात्यान पौत्रांश च जित्वा सर्वाञ जिता वयम"
},
{
"book": 10,
"chapter": 10,
"shloka": 12,
"text": "अनर्थॊ हय अर्थसंकाशस तथार्थॊ ऽनर्थदर्शनः\nजयॊ ऽयम अजयाकारॊ जयस तस्मात पराजयः"
},
{
"book": 10,
"chapter": 10,
"shloka": 13,
"text": "यं हित्वा तप्यते पश्चाद आपन्न इव दुर्मतिः\nअक्थं मन्येत विजयं ततॊ जिततरः परैः"
},
{
"book": 10,
"chapter": 10,
"shloka": 14,
"text": "येषाम अर्थाय पापस्य धिग जयस्य सुहृद वधे\nनिर्जितैर अप्रमत्तैर हि विजिता जितकाशिनः"
},
{
"book": 10,
"chapter": 10,
"shloka": 15,
"text": "कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे\nचापव्यात्तस्य रौद्रस्य जयातलस्वननादिनः"
},
{
"book": 10,
"chapter": 10,
"shloka": 16,
"text": "करुद्धस्य नरसिंहस्य संग्रामेष्व अपलायिनः\nये वयमुच्यन्त कर्णस्य परमादात त इमे हताः"
},
{
"book": 10,
"chapter": 10,
"shloka": 17,
"text": "रथह्रदं शरवर्षॊर्मि मन्तं; रत्नाचितं वाहन राजियुक्तम\nशक्त्यृष्टि मीनध्वजनागनक्रं; शरासनावर्त महेषु फेनम"
},
{
"book": 10,
"chapter": 10,
"shloka": 18,
"text": "संग्रामचन्द्रॊदय वेगवेलं; दरॊणार्णवं जयातलनेमि घॊषम\nये तेरुर उच्चावचशस्त्रनौभिस; ते राजपुत्रा निहताः परमादात"
},
{
"book": 10,
"chapter": 10,
"shloka": 19,
"text": "न हि परमादात परमॊ ऽसति कश चिद; वधॊ नराणाम इह जीवलॊके\nपरमत्तम अर्था हि नरं समन्तात; तयजन्त्य अनर्थाश च समाविशन्ति"
},
{
"book": 10,
"chapter": 10,
"shloka": 20,
"text": "धवजॊत्तम गरॊच्छ्रितधूमकेतुं; शरार्चिषं कॊपमहासमीरम\nमहाधनुर जयातलनेमि घॊषं; तनुत्र नानाविध शस्त्रहॊमम"
},
{
"book": 10,
"chapter": 10,
"shloka": 21,
"text": "महाचमू कक्षवराभिपन्नं; महाहवे भीष्म महादवाग्निम\nये सेहुर आत्तायत शस्त्रवेगं; ते राजपुत्रा निहताः परमादात"
},
{
"book": 10,
"chapter": 10,
"shloka": 22,
"text": "न हि परमत्तेन नरेण लभ्या; विद्या तपः शरीर विपुलं यशॊ वा\nपश्याप्रमादेन निहत्य शत्रून; सर्वान महेन्द्रं सुखम एधमानम"
},
{
"book": 10,
"chapter": 10,
"shloka": 23,
"text": "इन्द्रॊपमान पार्थिव पुत्रपौत्रान; पश्याविशेषेण हतान परमादात\nतीर्त्वा समुद्रं वणिजः समृद्धाः; सन्नाः कु नद्याम इव हेलमानाः\nअमर्षितैर ये निहताः शयाना; निःसंशयं ते तरिदिवं परपन्नाः"
},
{
"book": 10,
"chapter": 10,
"shloka": 24,
"text": "कृष्णां नु शॊचामि कथं न साध्वीं; शॊकार्णवे साद्य विनङ्क्ष्यतीति\nभरातॄंश च पुत्रांश च हतान निशम्य; पाञ्चालराजं पितरं च वृद्धम\nधरुवं विसंज्ञा पतिता पृथिव्यां; सा शेष्यते शॊककृशाङ्गयष्टिः"
},
{
"book": 10,
"chapter": 10,
"shloka": 25,
"text": "तच छॊकजं दुःखम अपारयन्ती; कथं भविष्यत्य उचिता सुखानाम\nपुत्रक्षयभ्रातृवध परणुन्ना; परदह्यमानेव हुताशनेन"
},
{
"book": 10,
"chapter": 10,
"shloka": 26,
"text": "इत्य एवम आर्तः परिदेवयन स; राजा कुरूणां नकुलं बभाषे\nगच्छानयैनाम इह मन्दभाग्यां; समातृपक्षाम इति राजपुत्रीम"
},
{
"book": 10,
"chapter": 10,
"shloka": 27,
"text": "माद्रीर उतस तत्परिगृह्य वाक्यं; धर्मेण धर्मप्रतिमस्य राज्ञः\nययौ रथेनालयम आशु देव्याः; पाञ्चालराजस्य च यत्र दाराः"
},
{
"book": 10,
"chapter": 10,
"shloka": 28,
"text": "परस्थाप्य माद्रीसुतम आजमीढः; शॊकार्दितस तैः सहितः सुहृद्भिः\nरॊरूयमाणः परययौ सुतानाम; आयॊधनं भूतगणानुकीर्णम"
},
{
"book": 10,
"chapter": 10,
"shloka": 29,
"text": "स तत परविशाशिवम उग्ररूपं; ददर्श पुत्रान सुहृदः सखींश च\nभूमौ शयानान रुधिरार्द्रगात्रान; विभिन्नभग्नापहृतॊत्तमाङ्गान"
},
{
"book": 10,
"chapter": 10,
"shloka": 30,
"text": "स तांस तु दृष्ट्वा भृशम आर्तरूपॊ; युधिष्ठिरॊ धर्मभृतां वरिष्ठः\nउच्चैः पचुक्रॊश च कौरवाग्र्यः; पपात चॊर्व्यां सगणॊ विसंज्ञः"
},
{
"book": 10,
"chapter": 11,
"shloka": 1,
"text": "[व]\nस दृष्ट्वा निहतान संख्ये पुत्रान भरातॄन सखींस तथा\nमहादुःखपरीतात्मा बभूव जनमेजय"
},
{
"book": 10,
"chapter": 11,
"shloka": 2,
"text": "ततस तस्य महाञ शॊकः परादुरासीन महात्मनः\nसमरतः पुत्रपौत्राणां भरातॄणां सवजनस्य ह"
},
{
"book": 10,
"chapter": 11,
"shloka": 3,
"text": "तम अश्रुपरिपूर्णाक्षं वेपमानम अचेतसम\nसुहृदॊ भृशसंविग्नाः सान्त्वयां चक्रिरे तदा"
},
{
"book": 10,
"chapter": 11,
"shloka": 4,
"text": "ततस तस्मिन कषणे काल्ये रथेनादित्यवर्चसा\nनकुलः कृष्णया सार्धम उपायात परमार्तया"
},
{
"book": 10,
"chapter": 11,
"shloka": 5,
"text": "उपप्लव्य गता सा तु शरुत्वा सुमहद अप्रियम\nतदा विनाशं पुत्राणां सर्वेषां वयथिताभवत"
},
{
"book": 10,
"chapter": 11,
"shloka": 6,
"text": "कम्पमानेव कदली वातेनाभिसमीरिता\nकृष्णा राजानम आसाद्य शॊकार्ता नयपतद भुवि"
},
{
"book": 10,
"chapter": 11,
"shloka": 7,
"text": "बभूव वदनं तस्याः सहसा शॊककर्शितम\nफुल्लपद्मपलाशाक्ष्यास तमॊ धवस्त इवांशुमान"
},
{
"book": 10,
"chapter": 11,
"shloka": 8,
"text": "ततस तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः\nबाहुभ्यां परिजग्राह समुपेत्य वृकॊदरः"
},
{
"book": 10,
"chapter": 11,
"shloka": 9,
"text": "सा समाश्वासिता तेन भीमसेनेन भामिनी\nरुदती पाण्डवं कृष्णा सह भरातरम अब्रवीत"
},
{
"book": 10,
"chapter": 11,
"shloka": 10,
"text": "दिष्ट्या राजंस तवम अद्येमाम अखिलां भॊक्ष्यसे महीम\nआत्मजान कषत्रधर्मेण संप्रदाय यमाय वै"
},
{
"book": 10,
"chapter": 11,
"shloka": 11,
"text": "दिष्ट्या तवं पार्थ कुशली मत्तमातङ्गगामिनम\nअवाप्य पृथिवीं कृत्स्नां सौभद्रं न समरिष्यसि"
},
{
"book": 10,
"chapter": 11,
"shloka": 12,
"text": "आत्मजांस तेन धर्मेण शरुत्वा शूरान निपातितान\nउपप्लव्ये मया सार्धं दिष्ट्या तवं न समरिष्यसि"
},
{
"book": 10,
"chapter": 11,
"shloka": 13,
"text": "परसुप्तानां वधं शरुत्वा दरौणिना पापकर्मणा\nशॊकस तपति मां पार्थ हुताशन इवाशयम"
},
{
"book": 10,
"chapter": 11,
"shloka": 14,
"text": "तस्य पापकृतॊ दरौणेर न चेद अद्य तवया मृधे\nहरियते सानुबन्धस्य युधि विक्रम्य जीवितम"
},
{
"book": 10,
"chapter": 11,
"shloka": 15,
"text": "इहैव परायम आसिष्ये तन निबॊधत पाण्डवाः\nन चेत फलम अवाप्नॊति दरौणिः पापस्य कर्मणः"
},
{
"book": 10,
"chapter": 11,
"shloka": 16,
"text": "एवम उक्त्वा ततः कृष्णा पाण्डवं परत्युपाविशत\nयुधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी"
},
{
"book": 10,
"chapter": 11,
"shloka": 17,
"text": "दृष्ट्वॊपविष्टां राजर्षिः पाण्डवॊ महिषीं परियाम\nपरत्युवाच स धर्मात्मा दरौपदीं चारुदर्शनाम"
},
{
"book": 10,
"chapter": 11,
"shloka": 18,
"text": "धर्म्यं धर्मेण धर्मज्ञे पराप्तास ते निधनं शुभे\nपुत्रास ते भरातरश चैव तान न शॊचितुम अर्हसि"
},
{
"book": 10,
"chapter": 11,
"shloka": 19,
"text": "दरॊणपुत्रः स कल्याणि वनं दूरम इतॊ गतः\nतस्य तवं पातनं संख्ये कथं जञास्यसि शॊभने"
},
{
"book": 10,
"chapter": 11,
"shloka": 20,
"text": "[दरौ]\nदरॊणपुत्रस्य सहजॊ मणिः शिरसि मे शरुतः\nनिहत्य संख्ये तं पापं पश्येयं मणिम आहृतम\nराजञ शिरसि तं कृत्वा जीवेयम इति मे मतिः"
},
{
"book": 10,
"chapter": 11,
"shloka": 21,
"text": "[व]\nइत्य उक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना\nभीमसेनम अथाभ्येत्य कुपिता वाक्यम अब्रवीत"
},
{
"book": 10,
"chapter": 11,
"shloka": 22,
"text": "तरातुम अर्हसि मां भीमक्षत्रधर्मम अनुस्मरन\nजहि तं पापकर्माणं शम्बरं मघवान इव\nन हि ते विक्रमे तुल्यः पुमान अस्तीह कश चन"
},
{
"book": 10,
"chapter": 11,
"shloka": 23,
"text": "शरुतं तत सर्वलॊकेषु परमव्यसने यथा\nदवीपॊ ऽभूस तवं हि पार्थानां नगरे वारणावते\nहिडिम्बदर्शने चैव तथा तवम अभवॊ गतिः"
},
{
"book": 10,
"chapter": 11,
"shloka": 24,
"text": "तथा विराटनगरे कीचकेन भृशार्दिताम\nमाम अप्य उद्धृतवान कृच्छ्रात पौलॊमीं मघवान इव"
},
{
"book": 10,
"chapter": 11,
"shloka": 25,
"text": "यथैतान्य अकृथाः पार्थ महाकर्माणि वै पुरा\nतथा दरौणिम अमित्रघ्न विनिहत्य सुखी भव"
},
{
"book": 10,
"chapter": 11,
"shloka": 26,
"text": "तस्या बहुविधं दुःखान निशम्य परिदेवितम\nनामर्षयत कौन्तेयॊ भीमसेनॊ महाबलः"
},
{
"book": 10,
"chapter": 11,
"shloka": 27,
"text": "स काञ्चनविचित्राङ्गम आरुरॊह महारथम\nआदाय रुचिरं चित्रं समार्गण गुणं धनुः"
},
{
"book": 10,
"chapter": 11,
"shloka": 28,
"text": "नकुलं सारथिं कृत्वा दरॊणपुत्र वधे वृतः\nविस्फार्य सशरं चापं तूर्णम अश्वान अचॊदयत"
},
{
"book": 10,
"chapter": 11,
"shloka": 29,
"text": "ते हयाः पुरुषव्याघ्र चॊदिता वातरंहसः\nवेगेन तवरिता जग्मुर हरयः शीघ्रगामिनः"
},
{
"book": 10,
"chapter": 11,
"shloka": 30,
"text": "शिबिरात सवाद गृहीत्वा स रथस्य पदम अच्युतः\nदरॊणपुत्र रथस्याशु ययौ मार्गेण वीर्यवान"
},
{
"book": 10,
"chapter": 12,
"shloka": 1,
"text": "[व]\nतस्मिन परयाते दुर्धर्षे यदूनाम ऋषभस ततः\nअब्रवीत पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम"
},
{
"book": 10,
"chapter": 12,
"shloka": 2,
"text": "एष पाण्डव ते भराता पुत्रशॊकम अपारयन\nजिघांसुर दरौणिम आक्रन्दे याति भारत भारतः"
},
{
"book": 10,
"chapter": 12,
"shloka": 3,
"text": "भीमः परियस ते सर्वेभ्यॊ भरातृभ्यॊ भरतर्षभ\nतं कृच्छ्रगतम अद्य तवं कस्मान नाभ्यवपद्यसे"
},
{
"book": 10,
"chapter": 12,
"shloka": 4,
"text": "यत तद आचष्ट पुत्राय दरॊणः परपुरंजयः\nअस्त्रं बरह्मशिरॊ नाम दहेद यत पृथिवीम अपि"
},
{
"book": 10,
"chapter": 12,
"shloka": 5,
"text": "तन महात्मा महाभागः केतुः सर्वधनुष्मताम\nपरत्यपादयद आचार्यः परीयमाणॊ धनंजयम"
},
{
"book": 10,
"chapter": 12,
"shloka": 6,
"text": "तत पुत्रॊ ऽसयैवम एवैनम अन्वयाचद अमर्षणः\nततः परॊवाच पुत्राय नातिहृष्टमना इव"
},
{
"book": 10,
"chapter": 12,
"shloka": 7,
"text": "विदितं चापलं हय आसीद आत्मजस्य महात्मनः\nसर्वधर्मविद आचार्यॊ नान्विषत सततं सुतम"
},
{
"book": 10,
"chapter": 12,
"shloka": 8,
"text": "परमापद गतेनापि न सम तात तवया रणे\nइदम अस्त्रं परयॊक्तव्यं मानुषेषु विशेषतः"
},
{
"book": 10,
"chapter": 12,
"shloka": 9,
"text": "इत्य उक्तवान गुरुः पुत्रं दरॊणः पश्चाद अथॊक्तवान\nन तवं जातु सतां मार्गे सथातेति पुरुषर्षभ"
},
{
"book": 10,
"chapter": 12,
"shloka": 10,
"text": "स तद आज्ञाय दुष्टात्मा पितुर वचनम अप्रियम\nनिराशः सर्वकल्याणैः शॊचन पर्यपतन महीम"
},
{
"book": 10,
"chapter": 12,
"shloka": 11,
"text": "ततस तदा कुरुश्रेष्ठ वनस्थे तवयि भारत\nअवसद दवारकाम एत्य वृष्णिभिः परमार्चितः"
},
{
"book": 10,
"chapter": 12,
"shloka": 12,
"text": "स कदा चित समुद्रान्ते वसन दरारवतीम अनु\nएक एकं समागम्य माम उवाच हसन्न इव"
},
{
"book": 10,
"chapter": 12,
"shloka": 13,
"text": "यत तद उग्रं तपः कृष्ण चरन सत्यपराक्रमः\nअगस्याद भारताचार्यः परत्यपद्यत मे पिता"
},
{
"book": 10,
"chapter": 12,
"shloka": 14,
"text": "अस्त्रं बरह्मशिरॊ नाम देवगन्धर्वपूजितम\nतद अद्य मयि दाशार्ह यथा पितरि मे तथा"
},
{
"book": 10,
"chapter": 12,
"shloka": 15,
"text": "अस्मत्तस तद उपादाय विद्यम अस्त्रं यदूत्तम\nममाप्य अस्त्रं परयच्छ तवं चक्रं रिपुहरं रणे"
},
{
"book": 10,
"chapter": 12,
"shloka": 16,
"text": "स राजन परीयमाणेन मयाप्य उक्तः कृताञ्जलिः\nयाचमानः परयत्नेन मत्तॊ ऽसत्रं भरतर्षभ"
},
{
"book": 10,
"chapter": 12,
"shloka": 17,
"text": "देवदानवगन्धर्वमनुष्यपतगॊरगाः\nन समा मम वीर्यस्य शतांशेनापि पिण्डिताः"
},
{
"book": 10,
"chapter": 12,
"shloka": 18,
"text": "इदं धनुर इयं शक्तिर इदं चक्रम इयं गदा\nयद यद इच्छसि चेद अस्त्रं मत्तस तत तद ददानि ते"
},
{
"book": 10,
"chapter": 12,
"shloka": 19,
"text": "यच छक्नॊषि समुद्यन्तुं परयॊक्तुम अपि वा रणे\nतद्गृहाण विनास्त्रेण यन मे दातुम अभीप्ससि"
},
{
"book": 10,
"chapter": 12,
"shloka": 20,
"text": "स सुनाभं सहस्रारं वज्रनाभम अयस्मयम\nवव्रे चक्रं महाबाहॊ सपर्धमानॊ मया सह"
},
{
"book": 10,
"chapter": 12,
"shloka": 21,
"text": "गृहाण चक्रम इत्य उक्तॊ मया तु तदनन्तरम\nजग्राहॊपेत्य सहसा चक्रं सव्येन पाणिना\nन चैतद अशकत सथानात संचालयितुम अच्युत"
},
{
"book": 10,
"chapter": 12,
"shloka": 22,
"text": "अथ तद दक्षिणेनापि गरहीतुम उपचक्रमे\nसर्वयत्नेन तेनापि गृह्णन्न एतद अकल्पयत"
},
{
"book": 10,
"chapter": 12,
"shloka": 23,
"text": "ततः सर्वबलेनापि यच चैतन न शशाक सः\nउद्धर्तुं वा चालयितुं दरौणिः परमदुर्मनाः\nकृत्वा यत्नं परं शरान्तः स नयवर्तत भारत"
},
{
"book": 10,
"chapter": 12,
"shloka": 24,
"text": "निवृत्तम अथ तं तस्माद अभिप्रायाद विचेतसम\nअहम आमन्त्र्य सुस्निग्धम अश्वत्थामानम अब्रुवम"
},
{
"book": 10,
"chapter": 12,
"shloka": 25,
"text": "यः स देवमनुष्येषु परमाणं परमं गतः\nगाण्डीवधन्वा शवेताश्वः कपिप्रवर केतनः"
},
{
"book": 10,
"chapter": 12,
"shloka": 26,
"text": "यः साक्षाद देवदेवेशं शितिकण्ठम उमापतिम\nदवंद्व युद्धे पराजिष्णुस तॊषयाम आस शंकरम"
},
{
"book": 10,
"chapter": 12,
"shloka": 27,
"text": "यस्मात परियतरॊ नास्ति ममान्यः पुरुषॊ भुवि\nनादेयं यस्य मे किं चिद अपि दाराः सुतास तथा"
},
{
"book": 10,
"chapter": 12,
"shloka": 28,
"text": "तेनापि सुहृदा बरह्मन पार्थेनाक्लिष्ट कर्मणा\nनॊक्तपुर्वम इदं वाक्यं यत तवं माम अभिभाषसे"
},
{
"book": 10,
"chapter": 12,
"shloka": 29,
"text": "बरह्मचर्यं महद घॊरं चीर्त्वा दवादश वार्षिकम\nहिमवत्पार्श्वम अभ्येत्य यॊ मया तपसार्चितः"
},
{
"book": 10,
"chapter": 12,
"shloka": 30,
"text": "समानव्रतचारिण्यां रुक्मिण्यां यॊ ऽनवजायत\nसनत्कुमारस तेजस्वी परद्युम्नॊ नाम मे सुतः"
},
{
"book": 10,
"chapter": 12,
"shloka": 31,
"text": "तेनाप्य एतन महद दिव्यं चक्रम अप्रतिमं मम\nन परार्थितम अभून मूढ यद इदं परार्थितं तवया"
},
{
"book": 10,
"chapter": 12,
"shloka": 32,
"text": "रामेणातिबलेनैतन नॊक्तपूर्वं कदा चन\nन गदेन न साम्बेन यद इदं परार्थितं तवया"
},
{
"book": 10,
"chapter": 12,
"shloka": 33,
"text": "दवारकावासिभिश चान्यैर वृष्ण्यन्धकमहारथैः\nनॊक्तपूर्वम इदं जातु यद इदं परार्थितं तवया"
},
{
"book": 10,
"chapter": 12,
"shloka": 34,
"text": "भारताचार्य पुत्रः सन मानितः सर्वयादवैः\nचक्रेण रथिनां शरेष्ठ किं नु तात युयुत्ससे"
},
{
"book": 10,
"chapter": 12,
"shloka": 35,
"text": "एवम उक्तॊ मया दरौणिर माम इदं परत्युवाच ह\nपरयुज्य भवते पूजां यॊत्स्ये कृष्ण तवयेत्य उत"
},
{
"book": 10,
"chapter": 12,
"shloka": 36,
"text": "ततस ते परार्थितं चक्रं देवदानव पूजितम\nअजेयः सयाम इति विभॊ सत्यम एतद बरवीमि ते"
},
{
"book": 10,
"chapter": 12,
"shloka": 37,
"text": "तवत्तॊ ऽयं दुर्लभं कामम अनवाप्यैव केशव\nपरतियास्यामि गॊविन्द शिवेनाभिवदस्व माम"
},
{
"book": 10,
"chapter": 12,
"shloka": 38,
"text": "एतत सुनाभं वृष्णीनाम ऋषभेण तवया धृतम\nचक्रम अप्रतिचक्रेण भुवि नान्यॊ ऽभिपद्यते"
},
{
"book": 10,
"chapter": 12,
"shloka": 39,
"text": "एतावद उक्त्वा दरौणिर मां युग्मम अश्वान धनानि च\nआदायॊपययौ बालॊ रत्नानि विविधानि च"
},
{
"book": 10,
"chapter": 12,
"shloka": 40,
"text": "स संरम्भी दुरात्मा च चपलः करूर एव च\nवेद चास्त्रं बरह्मशिरस तस्माद रक्ष्यॊ वृकॊदरः"
},
{
"book": 10,
"chapter": 13,
"shloka": 1,
"text": "[व]\nएवम उक्त्वा युधां शरेष्ठः सर्वयादवनन्दनः\nसर्वायुधवरॊपेतम आरुरॊह महारथम\nयुक्तं परमकाम्बॊजैस तुरगैर हेममालिभिः"
},
{
"book": 10,
"chapter": 13,
"shloka": 2,
"text": "आदित्यॊदयवर्णस्य दुरं रथवरस्य तु\nदक्षिणाम अवहत सैन्यः सुग्रीवः सव्यतॊ ऽवहत\nपार्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ"
},
{
"book": 10,
"chapter": 13,
"shloka": 3,
"text": "विश्वकर्म कृता दिव्या नानारत्नविभूषिता\nउच्छ्रितेव रथे माया धवजयष्टिर अदृश्यत"
},
{
"book": 10,
"chapter": 13,
"shloka": 4,
"text": "वैनतेयः सथितस तस्यां परभा मण्डलरश्मिवान\nतस्य सत्यवतः केतुर भुजगारिर अदृश्यत"
},
{
"book": 10,
"chapter": 13,
"shloka": 5,
"text": "अन्वारॊहद द धृषीकेशः केतुः सर्वधनुष्मताम\nअर्जुनः सत्यकर्मा च कुरुराजॊ युधिष्ठिरः"
},
{
"book": 10,
"chapter": 13,
"shloka": 6,
"text": "अशॊभेतां महात्मानौ दाशार्हम अभितः सथितौ\nरथस्थं शार्ङ्गधन्वानम अश्विनाव इव वासवम"
},
{
"book": 10,
"chapter": 13,
"shloka": 7,
"text": "ताव उपारॊप्य दाशार्हः सयन्दनं लॊकपूजितम\nपरतॊदेन जवॊपेतान परमाश्वान अचॊदयत"
},
{
"book": 10,
"chapter": 13,
"shloka": 8,
"text": "ते हयाः सहसॊत्पेतुर गृहीत्वा सयन्दनॊत्तमम\nआस्थितं पाण्डवेयाभ्यां यदूनाम ऋषभेण च"
},
{
"book": 10,
"chapter": 13,
"shloka": 9,
"text": "वहतां शार्ङ्गधन्वानम अश्वानां शीघ्रगामिनाम\nपरादुरासीन महाञ शब्दः पक्षिणां पतताम इव"
},
{
"book": 10,
"chapter": 13,
"shloka": 10,
"text": "ते समार्छन नरव्याघ्राः कषणेन भरतर्षभ\nभीमसेनं महेष्वासं समनुद्रुत्य वेगिताः"
},
{
"book": 10,
"chapter": 13,
"shloka": 11,
"text": "करॊधदीप्तं तु कौन्तेयं दविषद अर्थे समुद्यतम\nनाशक्नुवन वारयितुं समेत्यापि महारथाः"
},
{
"book": 10,
"chapter": 13,
"shloka": 12,
"text": "स तेषां परेक्षताम एव शरीमतां दृढधन्विनाम\nययौ भागिरथी कच्छं हरिभिर भृशवेगितैः\nयत्र सम शरूयते दरौणिः पुत्र हन्ता महात्मनाम"
},
{
"book": 10,
"chapter": 13,
"shloka": 13,
"text": "स ददर्श महात्मानम उदकान्ते यशस्विनम\nकृष्णद्वैपायनं वयासम आसीनम ऋषिभिः सह"
},
{
"book": 10,
"chapter": 13,
"shloka": 14,
"text": "तं चैव करूरकर्माणं घृताक्तं कुशचीरिणम\nरजसा धवस्तकेशान्तं ददर्श दरौणिम अन्तिके"
},
{
"book": 10,
"chapter": 13,
"shloka": 15,
"text": "तम अभ्यधावत कौन्तेयः परगृह्य सशरं धनुः\nभीमसेनॊ महाबाहुस तिष्ठ तिष्ठेति चाब्रवीत"
},
{
"book": 10,
"chapter": 13,
"shloka": 16,
"text": "स दृष्ट्वा भीमधन्वानं परगृहीतशरासनम\nभरातरौ पृष्ठतश चास्य जनार्दन रथे सथितौ\nवयथितात्माभवद दरौणिः पराप्तं चेदम अमन्यत"
},
{
"book": 10,
"chapter": 13,
"shloka": 17,
"text": "स तद दिव्यम अदीनात्मा परमास्त्रम अचिन्तयत\nजग्राह च स चैषीकां दरौणिः सव्येन पाणिना\nस ताम आपदम आसाद्य विद्यम अस्त्रम उदीरयत"
},
{
"book": 10,
"chapter": 13,
"shloka": 18,
"text": "अमृष्यमाणस ताञ शूरान दिव्यायुध धरान सथितान\nअपाण्ड्दवायेति रुषा वयसृजद दारुणं वचः"
},
{
"book": 10,
"chapter": 13,
"shloka": 19,
"text": "इत्य उक्त्वा राजशार्दूल दरॊणपुत्रः परतापवान\nसर्वलॊकप्रमॊहार्थं तद अस्त्रं परमुमॊच ह"
},
{
"book": 10,
"chapter": 13,
"shloka": 20,
"text": "ततस तस्याम इषीकायां पावकः समजायत\nपरधक्ष्यन्न इव लॊकांस तरीन कालान्तकयमॊपमः"
},
{
"book": 10,
"chapter": 14,
"shloka": 1,
"text": "[व]\nइङ्गितेनैव दाशार्हस तम अभिप्रायम आदितः\nदरौणेर बुद्ध्वा महाबाहुर अर्जुनं परत्यभाषत"
},
{
"book": 10,
"chapter": 14,
"shloka": 2,
"text": "अर्जुनार्जुन यद दिव्यम अस्त्रं ते हृदि वर्तते\nदरॊपॊपदिष्टं तस्यायं कालः संप्रति पाण्डव"
},
{
"book": 10,
"chapter": 14,
"shloka": 3,
"text": "भरातॄणाम आत्मनश चैव परित्राणाय भारत\nविसृजैतत तवम अप्य आजाव अस्त्रम अस्त्रनिवारणम"
},
{
"book": 10,
"chapter": 14,
"shloka": 4,
"text": "केशवेनैवम उक्तस तु पाण्डवः परवीरहा\nअवातरद रथात तूर्णं परगृह्य सशरं धनुः"
},
{
"book": 10,
"chapter": 14,
"shloka": 5,
"text": "पूर्वम आचार्य पुत्राय ततॊ ऽनन्तरम आत्मने\nभरातृभ्यश चैव सर्वेभ्यः सवस्तीत्य उक्त्वा परंतपः"
},
{
"book": 10,
"chapter": 14,
"shloka": 6,
"text": "देवताभ्यॊ नमस्कृत्य गुरुभ्यश चेव सर्वशः\nउत्ससर्ज शिवं धयायन्न अस्त्रम अस्त्रेण शाम्यताम"
},
{
"book": 10,
"chapter": 14,
"shloka": 7,
"text": "ततस तद अस्त्रं सहसा सृष्टं गाण्डीवधन्वना\nपरजज्वाल महार्चिष्मद युगान्तानल संनिभम"
},
{
"book": 10,
"chapter": 14,
"shloka": 8,
"text": "तथैव दरॊणपुत्रस्य तद अस्त्रं तिग्मतेजसः\nपरजज्वाल महाज्वालं तेजॊ मण्डलसंवृतम"
},
{
"book": 10,
"chapter": 14,
"shloka": 9,
"text": "निर्घाता बहवश चासन पेतुर उल्काः सहस्रशः\nमहद भयं च भूतानां सर्वेषां समजायत"
},
{
"book": 10,
"chapter": 14,
"shloka": 10,
"text": "सशब्दम अभवद वयॊम जवालामाला कुलं भृशम\nचचाल च महीकृत्स्ना सपर्वतवनद्रुमा"
},
{
"book": 10,
"chapter": 14,
"shloka": 11,
"text": "ते अस्त्रे तेजसा लॊकांस तापयन्ती वयवस्थिते\nमहर्षी सहितौ तत्र दर्शयाम आसतुस तदा"
},
{
"book": 10,
"chapter": 14,
"shloka": 12,
"text": "नारदः स च धर्मात्मा भरतानां पितामहः\nउभौ शमयितुं वीरौ भारद्वाज धनंजयौ"
},
{
"book": 10,
"chapter": 14,
"shloka": 13,
"text": "तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ\nदीप्तयॊर अस्त्रयॊर मध्ये सथितौ परमतेजसौ"
},
{
"book": 10,
"chapter": 14,
"shloka": 14,
"text": "तदन्तरम अनाधृष्याव उपगम्य यशस्विनौ\nआस्ताम ऋषिवरौ तत्र जवलिताव इव पावकौ"
},
{
"book": 10,
"chapter": 14,
"shloka": 15,
"text": "पराणभृद्भिर अनाधृष्यौ देवदानव संमतौ\nअस्त्रतेजः शमयितुं लॊकानां हितकाम्यया"
},
{
"book": 10,
"chapter": 14,
"shloka": 16,
"text": "[रसी]\nनानाशस्त्रविदः पूर्वे ये ऽपय अतीता महारथाः\nनैतद अस्त्रं मनुष्येषु तैः परयुक्तं कथं चन"
},
{
"book": 10,
"chapter": 15,
"shloka": 1,
"text": "[व]\nदृष्ट्वैव नरशार्दूलस ताव अग्निसमतेजसौ\nसंजहार शरं दिव्यं तवरमाणॊ धनंजयः"
},
{
"book": 10,
"chapter": 15,
"shloka": 2,
"text": "उवाच वदतां शरेष्ठस ताव ऋषी पराञ्जलिस तदा\nपरयुक्तम अस्त्रम अस्त्रेण शाम्यताम इति वै मया"
},
{
"book": 10,
"chapter": 15,
"shloka": 3,
"text": "संहृते परमास्त्रे ऽसमिन सर्वान अस्मान अशेषतः\nपापकर्मा धरुवं दरौणिः परधक्ष्यत्य अस्त्रतेजसा"
},
{
"book": 10,
"chapter": 15,
"shloka": 4,
"text": "अत्र यद धितम अस्माकं लॊकानां चैव सर्वथा\nभवन्तौ देवसंकाशौ तथा संहर्तुम अर्हतः"
},
{
"book": 10,
"chapter": 15,
"shloka": 5,
"text": "इत्य उक्त्वा संजहारास्त्रं पुनर एव धनंजयः\nसंहारॊ दुष्करस तस्य देवैर अपि हि संयुगे"
},
{
"book": 10,
"chapter": 15,
"shloka": 6,
"text": "विसृष्टस्य रणे तस्य परमास्त्रस्य संग्रहे\nन शक्तः पाण्डवाद अन्यः साक्षाद अपि शतक्रतुः"
},
{
"book": 10,
"chapter": 15,
"shloka": 7,
"text": "बरह्मतेजॊ भवं तद धि विसृष्टम अकृतात्मना\nन शक्यम आवर्तयितुं बरह्म चारि वरताद ऋते"
},
{
"book": 10,
"chapter": 15,
"shloka": 8,
"text": "अचीर्ण बरह्मचर्यॊ यः सृष्ट्वावर्तयते पुनः\nतद अस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति"
},
{
"book": 10,
"chapter": 15,
"shloka": 9,
"text": "बरह्म चारी वरती चापि दुरवापम अवाप्य तत\nपरमव्यसनार्तॊ ऽपि नार्जुनॊ ऽसत्रं वयमुञ्चत"
},
{
"book": 10,
"chapter": 15,
"shloka": 10,
"text": "सत्यव्रतधरः शूरॊ बरह्म चारी च पाण्डवः\nगुरुवर्ती च तेनास्त्रं संजहारार्जुनः पुनः"
},
{
"book": 10,
"chapter": 15,
"shloka": 11,
"text": "दरौणिर अप्य अथ संप्रेक्ष्य ताव ऋषी पुरतः सथितौ\nन शशाक पुनर घॊरम अस्त्रं संहर्तुम आहवे"
},
{
"book": 10,
"chapter": 15,
"shloka": 12,
"text": "अशक्तः परतिसंहारे परमास्त्रस्य संयुगे\nदरौणिर दीनमना राजन दवैपायनम अभाषत"
},
{
"book": 10,
"chapter": 15,
"shloka": 13,
"text": "उक्तम अव्यसनार्तेन पराणत्राणम अभीप्सुना\nमयैतद अस्त्रम उत्सृष्टं भीमसेन भयान मुने"
},
{
"book": 10,
"chapter": 15,
"shloka": 14,
"text": "अधर्मश च कृतॊ ऽनेन धार्तराष्ट्रं जिघांसता\nमिथ्याचारेण भगवन भीमसेनेन संयुगे"
},
{
"book": 10,
"chapter": 15,
"shloka": 15,
"text": "अतः सृष्टम इदं बरह्मन मयास्त्रम अकृतात्मना\nतस्य भूयॊ ऽदय संहारं कर्तुं नाहम इहॊत्सहे"
},
{
"book": 10,
"chapter": 15,
"shloka": 16,
"text": "विसृष्टं हि मया दिव्यम एतद अस्त्रं दुरासदम\nअपाण्डवायेति मुने वह्नि तेजॊ ऽनुमन्त्र्य वै"
},
{
"book": 10,
"chapter": 15,
"shloka": 17,
"text": "तद इदं पाण्डवेयानाम अन्तकायाभिसंहितम\nअद्य पाण्डुसुतान सर्वाञ जीविताद भरंशयिष्यति"
},
{
"book": 10,
"chapter": 15,
"shloka": 18,
"text": "कृतं पापम इदं बरह्मन रॊषाविष्टेन चेतसा\nवधम आशास्य पार्थानां मयास्त्रं सृजता रणे"
},
{
"book": 10,
"chapter": 15,
"shloka": 19,
"text": "[व]\nअस्त्रं बरह्मशिरस तात विद्वान पार्थॊ धनंजयः\nउत्सृष्टवान न रॊषेण न वधाय तवाहवे"
},
{
"book": 10,
"chapter": 15,
"shloka": 20,
"text": "अस्त्रम अस्त्रेण तु रणे तव संशमयिष्यता\nविसृष्टम अर्जुनेनेदं पुनश च परतिसंहृतम"
},
{
"book": 10,
"chapter": 15,
"shloka": 21,
"text": "बरह्मास्त्रम अप्य अवाप्यैतद उपदेशात पितुस तव\nकषत्रधर्मान महाबाहुर नाकम्पत धनंजयः"
},
{
"book": 10,
"chapter": 15,
"shloka": 22,
"text": "एवं धृतिमतः साधॊः सर्वास्त्रविदुषः सतः\nसभ्रातृबन्धॊः कस्मात तवं वधम अस्य चिकीर्षसि"
},
{
"book": 10,
"chapter": 15,
"shloka": 23,
"text": "अस्त्रं बरह्मशिरॊ यत्र परमास्त्रेण वध्यते\nसमा दवादश पर्जन्यस तद राष्ट्रं नाभिवर्षति"
},
{
"book": 10,
"chapter": 15,
"shloka": 24,
"text": "एतदर्थं महाबाहुः शक्तिमान अपि पाण्डवः\nन विहन्त्य एतद अस्त्रं ते परजाहितचिकीर्षया"
},
{
"book": 10,
"chapter": 15,
"shloka": 25,
"text": "पाण्डवास तवं च राष्ट्रं च सदा संरक्ष्यम एव नः\nतस्मात संहर दिव्यं तवम अस्त्रम एतन महाभुज"
},
{
"book": 10,
"chapter": 15,
"shloka": 26,
"text": "अरॊषस तव चैवास्तु पार्थाः सन्तु निरामयाः\nन हय अधर्मेण राजर्षिः पाण्डवॊ जेतुम इच्छति"
},
{
"book": 10,
"chapter": 15,
"shloka": 27,
"text": "मणिं चैतं परयच्छैभ्यॊ यस ते शिरसि तिष्ठति\nएतद आदाय ते पराणान परतिदास्यन्ति पाण्डवाः"
},
{
"book": 10,
"chapter": 15,
"shloka": 28,
"text": "[दरौडि]\nपाण्डवैर यानि रत्नानि यच चान्यत कौरवैर धनम\nअवाप्तानीह तेभ्यॊ ऽयं मणिर मम विशिष्यते"
},
{
"book": 10,
"chapter": 15,
"shloka": 29,
"text": "यम आबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम\nदेवेभ्यॊ दानवेभ्यॊ वा नागेभ्यॊ वा कथं चन"
},
{
"book": 10,
"chapter": 15,
"shloka": 30,
"text": "न च रक्षॊगणभयं न तस्कर भयं तथा\nएवं वीर्यॊ मणिर अयं न मे तयाज्यः कथं चन"
},
{
"book": 10,
"chapter": 15,
"shloka": 31,
"text": "यत तु मे भगवान आह तन मे कार्यम अनन्तरम\nअयं मणिर अयं चाहम इषीका निपतिष्यति\nगर्भेषु पाण्डवेयानाम अमॊघं चैतद उद्यतम"
},
{
"book": 10,
"chapter": 15,
"shloka": 32,
"text": "[व]\nएवं कुरु न चान्या ते बुद्धिः कार्या कदा चन\nगर्भेषु पाण्डवेयानां विसृज्यैतद उपारम"
},
{
"book": 10,
"chapter": 15,
"shloka": 33,
"text": "[व]\nततः परमम अस्त्रं तद अश्वत्थामा भृशातुरः\nदवैपायन वचः शरुत्वा गर्भेषु परमुमॊच ह"
},
{
"book": 10,
"chapter": 16,
"shloka": 1,
"text": "[व]\nतद आज्ञाय हृषीकेशॊ विसृष्टं पापकर्मणा\nहृष्यमाण इदं वाक्यं दरौणिं परत्यब्रवीत तदा"
},
{
"book": 10,
"chapter": 16,
"shloka": 2,
"text": "विराटस्य सुतां पूर्वं सनुषां गाण्डीवधन्वनः\nउपप्लव्य गतां दृष्ट्वा वरतवान बराह्मणॊ ऽबरवीत"
},
{
"book": 10,
"chapter": 16,
"shloka": 3,
"text": "परिक्षीणेषु कुरुषु पुत्रस तव जनिष्यति\nएतद अस्य परिक्षित तवं गर्भस्थस्य भविष्यति"
},
{
"book": 10,
"chapter": 16,
"shloka": 4,
"text": "तस्य तद वचनं साधॊः सत्यम एव भविष्यति\nपरिक्षिद भविता हय एषां पुनर वंशकरः सुतः"
},
{
"book": 10,
"chapter": 16,
"shloka": 5,
"text": "एवं बरुवाणं गॊविन्दं सात्वत परवरं तदा\nदरौणिः परमसंरब्धः परत्युवाचेदम उत्तरम"
},
{
"book": 10,
"chapter": 16,
"shloka": 6,
"text": "नैतद एवं यथात्थ तवं पक्षपातेन केशव\nवचनं पुण्डरीकाक्ष न च मद्वाक्यम अन्यथा"
},
{
"book": 10,
"chapter": 16,
"shloka": 7,
"text": "पतिष्यत्य एतद अस्त्रं हि गर्भे तस्या मयॊद्यतम\nविराट दुहितुः कृष्टयां तवं रक्षितुम इच्छसि"
},
{
"book": 10,
"chapter": 16,
"shloka": 8,
"text": "[वासुदेव]\nअमॊघः परमास्त्रस्य पातस तस्य भविष्यति\nस तु गर्भॊ मृतॊ जातॊ दीर्घम आयुर अवाप्स्यति"
},
{
"book": 10,
"chapter": 16,
"shloka": 9,
"text": "तवां तु कापुरुषं पापं विदुः सर्वे मनीषिणः\nअसकृत पापकर्माणं बाल जीवितघातकम"
},
{
"book": 10,
"chapter": 16,
"shloka": 10,
"text": "तस्मात तवम अस्य पापस्य कर्मणः फलम आप्नुहि\nतरीणि वर्षसहस्राणि चरिष्यसि महीम इमाम\nअप्राप्नुवन कव चित कां चित संविदं जातु केन चित"
},
{
"book": 10,
"chapter": 16,
"shloka": 11,
"text": "निर्जनान असहायस तवं देशान परविचरिष्यसि\nभवित्री नहि ते कषुद्रजनमध्येषु संस्थितिः"
},
{
"book": 10,
"chapter": 16,
"shloka": 12,
"text": "पूय शॊणितगन्धी च दुर्ग कान्तारसंश्रयः\nविचरिष्यसि पापात्मन सर्वव्याधिसमन्वितः"
},
{
"book": 10,
"chapter": 16,
"shloka": 13,
"text": "वयः पराप्य परिक्षित तु वेद वरतम अवाप्य च\nकृपाच छारद्वताद वीरः सर्वास्त्राण्य उपलप्स्यते"
},
{
"book": 10,
"chapter": 16,
"shloka": 14,
"text": "विदित्वा परमास्त्राणि कषत्रधर्मव्रते सथितः\nषष्टिं वर्षाणि धर्मात्मा वसुधां पालयिष्यति"
},
{
"book": 10,
"chapter": 16,
"shloka": 15,
"text": "इतश चॊर्ध्वं महाबाहुः कुरुराजॊ भविष्यति\nपरिक्षिन नाम नृपतिर मिषतस ते सुदुर्मते\nपश्य मे तपसॊ वीर्यं सत्यस्य च नराधम"
},
{
"book": 10,
"chapter": 16,
"shloka": 16,
"text": "[वयास]\nयस्माद अनादृत्य कृतं तवयास्मान कर्म दारुणम\nबराह्मणस्य सतश चैव यस्मात ते वृत्तम ईदृशम"
},
{
"book": 10,
"chapter": 16,
"shloka": 17,
"text": "तस्माद यद देवकीपुत्र उक्तवान उत्तमं वचः\nअसंशयं ते तद्भावि कषुद्रकर्मन वरजाश्व इतः"
},
{
"book": 10,
"chapter": 16,
"shloka": 18,
"text": "[अष्वत्तामन]\nसहैव भवता बरह्मन सथास्यामि पुरुषेष्व अहम\nसत्यवाग अस्तु भगवान अयं च पुरुषॊत्तमः"
},
{
"book": 10,
"chapter": 16,
"shloka": 19,
"text": "[व]\nपरदायाथ मणिं दरौणिः पाण्डवानां महात्मनाम\nजगाम विमनास तेषां सर्वेषां पश्यतां वनम"
},
{
"book": 10,
"chapter": 16,
"shloka": 20,
"text": "पाण्डवाश चापि गॊविन्दं पुरस्कृत्य हतद्विषः\nकृष्णद्वैपायनं चैव नारदं च महामुनिम"
},
{
"book": 10,
"chapter": 16,
"shloka": 21,
"text": "दरॊणपुत्रस्य सहजं मणिम आदाय सत्वराः\nदरौपदीम अभ्यधावन्त परायॊपेतां मनस्विनीम"
},
{
"book": 10,
"chapter": 16,
"shloka": 22,
"text": "ततस ते पुरुषव्याघ्राः सदश्वैर अनिलॊपमैः\nअभ्ययुः सह दाशार्हाः शिबिरं पुनर एव ह"
},
{
"book": 10,
"chapter": 16,
"shloka": 23,
"text": "अवतीर्य रथाभ्यां तु तवरमाणा महारथाः\nददृशुर दरौपदीं कृष्णाम आर्ताम आर्ततराः सवयम"
},
{
"book": 10,
"chapter": 16,
"shloka": 24,
"text": "ताम उपेत्य निर आनन्दां दुःखशॊकसमन्विताम\nपरिवार्य वयतिष्ठन्त पाण्डवाः सह केशवाः"
},
{
"book": 10,
"chapter": 16,
"shloka": 25,
"text": "ततॊ राज्ञाभ्यनुज्ञातॊ भीमसेनॊ महाबलः\nपरददौ तु मणिं दिव्यं वचनं चेदम अब्रवीत"
},
{
"book": 10,
"chapter": 16,
"shloka": 26,
"text": "अयं भद्रे तव मणिः पुत्र हन्ता जितः स ते\nउत्तिष्ठ शॊकम उत्सृज्य कषत्रधर्मम अनुस्मर"
},
{
"book": 10,
"chapter": 16,
"shloka": 27,
"text": "परयाणे वासुदेवस्य शमार्थम असितेक्षणे\nयान्य उक्तानि तवया भीरु वाक्यानि मधु घातिनः"
},
{
"book": 10,
"chapter": 16,
"shloka": 28,
"text": "नैव मे पतयः सन्ति न पुत्रा भरातरॊ न च\nनैव तवम अपि गॊविन्द शमम इच्छति राजनि"
},
{
"book": 10,
"chapter": 16,
"shloka": 29,
"text": "उक्तवत्य असि घॊराणि वाक्यानि पुरुषॊत्तमम\nकषत्रधर्मानुरूपाणि तानि संस्मर्तुम अर्हसि"
},
{
"book": 10,
"chapter": 16,
"shloka": 30,
"text": "हतॊ दुर्यॊधनः पापॊ राज्यस्य परिपन्थकः\nदुःशासनस्य रुधिरं पीतं विस्फुरतॊ मया"
},
{
"book": 10,
"chapter": 16,
"shloka": 31,
"text": "वैरस्य गतम आनृण्यं न सम वाच्या विवक्षताम\nजित्वा मुक्तॊ दरॊणपुत्रॊ बराह्मण्याद गौरवेण च"
},
{
"book": 10,
"chapter": 16,
"shloka": 32,
"text": "यशॊ ऽसय पातितं देवि शरीरं तव अवशेषितम\nवियॊजितश च मणिना नयासितश चायुधं भुवि"
},
{
"book": 10,
"chapter": 16,
"shloka": 33,
"text": "[दरौपदी]\nकेवलानृण्यम आप्तास्मि गुरुपुत्रॊ गुरुर मम\nशिरस्य एतं मणिं राजा परतिबध्नातु भारत"
},
{
"book": 10,
"chapter": 16,
"shloka": 34,
"text": "[व]\nतं गृहीत्वा ततॊ राजा शिरस्य एवाकरॊत तदा\nगुरुर उच्छिष्टम इत्य एव दरौपद्या वचनाद अपि"
},
{
"book": 10,
"chapter": 16,
"shloka": 35,
"text": "ततॊ दिव्यं मणिवरं शिरसा धारयन परभुः\nशुशुभे स महाराजः सचन्द्र इव पर्वतः"
},
{
"book": 10,
"chapter": 16,
"shloka": 36,
"text": "उत्तस्थौ पुत्रशॊकार्ता ततः कृष्णा मनस्विनी\nकृष्णं चापि महाबाहुं पर्यपृच्छत धर्मराट"
},
{
"book": 10,
"chapter": 17,
"shloka": 1,
"text": "[व]\nहतेषु सर्वसैन्येषु सौप्तिके तै रथैस तरिभिः\nशॊचन युधिष्ठिरॊ राजा दाशार्हम इदम अब्रवीत"
},
{
"book": 10,
"chapter": 17,
"shloka": 2,
"text": "कथं नु कृष्ण पापेन कषुद्रेणाक्लिष्ट कर्मणा\nदरौणिना निहताः सर्वे मम पुत्रा महारथाः"
},
{
"book": 10,
"chapter": 17,
"shloka": 3,
"text": "तथा कृतास्त्रा विक्रान्ताः सहस्रशतयॊधिनः\nदरुपदस्यात्मजाश चैव दरॊणपुत्रेण पातिताः"
},
{
"book": 10,
"chapter": 17,
"shloka": 4,
"text": "यस्य दरॊणॊ महेष्वासॊ न परादाद आहवे मुखम\nतं जघ्ने रथिनां शरेष्ठं धृष्टद्युम्नं कथं नु सः"
},
{
"book": 10,
"chapter": 17,
"shloka": 5,
"text": "किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ\nयद एकः शिबिरं सर्वम अवधीन नॊ गुरॊः सुतः"
},
{
"book": 10,
"chapter": 17,
"shloka": 6,
"text": "[वासुदेव]\nनूनं स देव देनानाम ईश्वरेश्वरम अव्ययम\nजगाम शरणं दरौणिर एकस तेनावधीद बहून"
},
{
"book": 10,
"chapter": 17,
"shloka": 7,
"text": "परसन्नॊ हि महादेवॊ दद्याद अमरताम अपि\nवीर्यं च गिरिशॊ दद्याद येनेन्द्रम अपि शातयेत"
},
{
"book": 10,
"chapter": 17,
"shloka": 8,
"text": "वेदाहं हि महादेवं तत्त्वेन भरतर्षभ\nयानि चास्य पुराणानि कर्माणि विविधान्य उत"
},
{
"book": 10,
"chapter": 17,
"shloka": 9,
"text": "आदिर एष हि भूतानां मध्यम अन्तश च भारत\nविचेष्टते जगच चेदं सर्वम अस्यैव कर्मणा"
},
{
"book": 10,
"chapter": 17,
"shloka": 10,
"text": "एवं सिसृक्षुर भूतानि ददर्श परथमं विभुः\nपिता महॊ ऽबरवीच चैनं भूतानि सृज माचिरम"
},
{
"book": 10,
"chapter": 17,
"shloka": 11,
"text": "हरि केशस तथेत्य उक्त्वा भूतानां दॊषदर्शिवान\nदीर्घकालं तपस तेपे मग्नॊ ऽमभसि महातपाः"
},
{
"book": 10,
"chapter": 17,
"shloka": 12,
"text": "सुमहान्तं ततः कालं परतीक्ष्यैनं पितामहः\nसरष्टारं सर्वभूतानां ससर्ज मनसापरम"
},
{
"book": 10,
"chapter": 17,
"shloka": 13,
"text": "सॊ ऽबरवीत पितरं दृष्ट्वा गिरिशं भग्नम अम्भसि\nयदि मे नाग्रजस तव अन्यस ततः सरक्ष्याम्य अहं परजाः"
},
{
"book": 10,
"chapter": 17,
"shloka": 14,
"text": "तम अब्रवीत पिता नास्ति तवदन्यः पुरुषॊ ऽगरजः\nसथाणुर एष जले मग्नॊ विस्रब्धः कुरु वै कृतिम"
},
{
"book": 10,
"chapter": 17,
"shloka": 15,
"text": "स भूतान्य असृजत सप्त दक्षादींस तु परजापतीन\nयैर इमं वयकरॊत सर्वं भूतग्रामं चतुर्विधम"
},
{
"book": 10,
"chapter": 17,
"shloka": 16,
"text": "ताः सृष्ट मात्राः कषुधिताः परजाः सर्वाः परजापतिम\nबिभक्षयिषवॊ राजन सहसा पराद्रवंस तदा"
},
{
"book": 10,
"chapter": 17,
"shloka": 17,
"text": "स भक्ष्यमाणस तराणार्थी पितामहम उपाद्रवत\nआभ्यॊ मां भगवान पातु वृत्तिर आसां विधीयताम"
},
{
"book": 10,
"chapter": 17,
"shloka": 18,
"text": "ततस ताभ्यॊ ददाव अन्नम ओषधीः सथावराणि च\nजङ्गमानि च भूतानि दुर्बलानि बलीयसाम"
},
{
"book": 10,
"chapter": 17,
"shloka": 19,
"text": "विहितान्नाः परजास तास तु जग्मुस तुष्टा यथागतम\nततॊ ववृधिरे राजन परीतिमत्यः सवयॊनिषु"
},
{
"book": 10,
"chapter": 17,
"shloka": 20,
"text": "भूतग्रामे विवृद्धे तु तुष्टे लॊकगुराव अपि\nउदतिष्ठज जलाज जयेष्ठः परजाश चेमा ददर्श सः"
},
{
"book": 10,
"chapter": 17,
"shloka": 21,
"text": "बहुरूपाः परजा दृष्ट्वा विवृद्धाः सवेन तेजसा\nचुक्रॊध भगवान रुद्रॊ लिङ्गं सवं चाप्य अविध्यत"
},
{
"book": 10,
"chapter": 17,
"shloka": 22,
"text": "तत परविद्धं तदा भूमौ तथैव परत्यतिष्ठत\nतम उवाचाव्ययॊ बरह्मा वचॊभिः शमयन्न इव"
},
{
"book": 10,
"chapter": 17,
"shloka": 23,
"text": "किं कृतं सलिले शर्व चिरकालं सथितेन ते\nकिमर्थं चैतद उत्पाट्य भूमौ लिङ्गं परवेरितम"
},
{
"book": 10,
"chapter": 17,
"shloka": 24,
"text": "सॊ ऽबरवीज जातसंरम्भस तदा लॊकगुरुर गुरुम\nपरजाः सृष्टाः परेणेमाः किं करिष्याम्य अनेन वै"
},
{
"book": 10,
"chapter": 17,
"shloka": 25,
"text": "तपसाधिगतं चान्नं परजार्थं मे पितामह\nओषध्यः परिवर्तेरन यथैव सततं परजाः"
},
{
"book": 10,
"chapter": 17,
"shloka": 26,
"text": "एवम उक्त्वा तु संक्रुद्धॊ जगाम विमना भवः\nगिरेर मुञ्जवतः पादं तपस तप्तुं महातपाः"
},
{
"book": 10,
"chapter": 18,
"shloka": 1,
"text": "[वासुदेव]\nततॊ देवयुगे ऽतीते देवा वै समकल्पयन\nयज्ञं वेद परमाणेन विधिवद यष्टुम ईप्सवः"
},
{
"book": 10,
"chapter": 18,
"shloka": 2,
"text": "कल्पयाम आसुर अव्यग्रा देशान यज्ञॊचितांस ततः\nभागार्हा देवताश चैव यज्ञियं दरव्यम एव च"
},
{
"book": 10,
"chapter": 18,
"shloka": 3,
"text": "ता वै रुद्रम अजानन्त्यॊ याथा तथ्येन देवताः\nनाकल्पयन्त देवस्य सथाणॊर भागं नराधिप"
},
{
"book": 10,
"chapter": 18,
"shloka": 4,
"text": "सॊ ऽकल्प्यमाने भागे तु कृत्ति वासा मखे ऽमरैः\nतरसा भागम अन्विच्छन धनुर आदौ ससर्ज ह"
},
{
"book": 10,
"chapter": 18,
"shloka": 5,
"text": "लॊकयज्ञः करिया यज्ञॊ गृहयज्ञः सनातनः\nपञ्च भूतमयॊ यज्ञॊ नृयज्ञश चैव पञ्चमः"
},
{
"book": 10,
"chapter": 18,
"shloka": 6,
"text": "लॊकयज्ञेन यज्ञैषी कपर्दी विदधे धनुः\nधनुः सृष्टम अभूत तस्य पञ्च किष्कु परमाणतः"
},
{
"book": 10,
"chapter": 18,
"shloka": 7,
"text": "वषट्कारॊ ऽभवज जया तु धनुषस तस्य भारत\nयज्ञाङ्गानि च चत्वारि तस्य संहनने ऽभवन"
},
{
"book": 10,
"chapter": 18,
"shloka": 8,
"text": "ततः करुद्धॊ महादेवस तद उपादाय कार्मुकम\nआजगामाथ तत्रैव यत्र देवाः समीजिरे"
},
{
"book": 10,
"chapter": 18,
"shloka": 9,
"text": "तम आत्तकार्मुकं दृष्ट्वा बरह्मचारिणम अव्ययम\nविव्यथे पृथिवी देवी पर्वताश च चकम्पिरे"
},
{
"book": 10,
"chapter": 18,
"shloka": 10,
"text": "न ववौ पवनश चैव नाग्निर जज्वाल चैधितः\nवयभ्रमच चापि संविग्नं दिवि नक्षत्रमण्डलम"
},
{
"book": 10,
"chapter": 18,
"shloka": 11,
"text": "न बभौ भास्करश चापि सॊमः शरीमुक्तमण्डलः\nतिमिरेणाकुलं सर्वम आकाशं चाभवद वृतम"
},
{
"book": 10,
"chapter": 18,
"shloka": 12,
"text": "अभिभूतास ततॊ देवा विषयान न परजज्ञिरे\nन परत्यभाच च यज्ञस तान वेदा बभ्रंशिरे तदा"
},
{
"book": 10,
"chapter": 18,
"shloka": 13,
"text": "ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा\nअपक्रान्तस ततॊ यज्ञॊ मृगॊ भूत्वा सपावकः"
},
{
"book": 10,
"chapter": 18,
"shloka": 14,
"text": "स तु तेनैव रूपेण दिवं पराप्य वयरॊचत\nअन्वीयमानॊ रुद्रेण युधिष्ठिर नभस्तले"
},
{
"book": 10,
"chapter": 18,
"shloka": 15,
"text": "अपक्रान्ते ततॊ यज्ञे संज्ञा न परत्यभात सुरान\nनष्टसंज्ञेषु देवेषु न परज्ञायत किं चन"
},
{
"book": 10,
"chapter": 18,
"shloka": 16,
"text": "तर्यम्बकः सवितुर बाहू भगस्य नयने तथा\nपूष्णश च दशनान करुद्धॊ धनुष्कॊट्या वयशातयत"
},
{
"book": 10,
"chapter": 18,
"shloka": 17,
"text": "पराद्रवन्त ततॊ देवा यज्ञाङ्गानि च सर्वशः\nके चित तत्रैव घूर्णन्तॊ गतासव इवाभवन"
},
{
"book": 10,
"chapter": 18,
"shloka": 18,
"text": "स तु विद्राव्य तत सर्वं शितिकण्ठॊ ऽवहस्य च\nअवष्टभ्य धनुष्कॊटिं रुरॊध विबुधांस ततः"
},
{
"book": 10,
"chapter": 18,
"shloka": 19,
"text": "ततॊ वाग अमरैर उक्ता जयां तस्य धनुषॊ ऽचछिनत\nअथ तत सहसा राजंश छिन्नज्यं विस्फुरद धनुः"
},
{
"book": 10,
"chapter": 18,
"shloka": 20,
"text": "ततॊ विधनुषं देवा देव शरेष्ठम उपागमन\nशरणं सहयज्ञेन परसादं चाकरॊत परभुः"
},
{
"book": 10,
"chapter": 18,
"shloka": 21,
"text": "ततः परसन्नॊ भगवान परास्यत कॊपं जलाशये\nस जलं पावकॊ भूत्वा शॊषयत्य अनिशं परभॊ"
},
{
"book": 10,
"chapter": 18,
"shloka": 22,
"text": "भगस्य नयने चैव बाहू च सवितुस तथा\nपरादात पूष्णश च दशनान पुनर यज्ञं च पाण्डव"
},
{
"book": 10,
"chapter": 18,
"shloka": 23,
"text": "ततः सर्वम इदं सवस्थं बभूव पुनर एव ह\nसर्वाणि च हवींष्य अस्य देवा भागम अकल्पयन"
},
{
"book": 10,
"chapter": 18,
"shloka": 24,
"text": "तस्मिन करुद्धे ऽभवत सर्वम अस्वस्थं भुवनं विभॊ\nपरसन्ने च पुनः सवस्थं स परसन्नॊ ऽसय वीर्यवान"
},
{
"book": 10,
"chapter": 18,
"shloka": 25,
"text": "ततस ते निहताः सर्वे तव पुत्रा महारथाः\nअन्ये च बहवः शूराः पाञ्चालाश च सहानुगाः"
},
{
"book": 10,
"chapter": 18,
"shloka": 26,
"text": "न तन मनसि कर्तव्यं न हि तद दरौणिना कृतम\nमहादेव परसादः स कुरु कार्यम अनन्तरम"
}
]