neuralworm's picture
initial commit
1032a12
raw
history blame
11 kB
{
"title": "१. पठमपाराजिकं",
"book_name": "४. निस्सग्गियकण्डं",
"chapter": "सुदिन्‍नभाणवारो",
"gathas": [
"मक्‍कटी वज्‍जिपुत्ता च, गिही नग्गो च तित्थिया।",
"दारिकुप्पलवण्णा च, ब्यञ्‍जनेहिपरे दुवे॥",
"माता",
"द्वे",
"सुन्दरेन सह पञ्‍च, पञ्‍च सिवथिकट्ठिका।",
"नागी यक्खी च पेती च, पण्डकोपहतो छुपे॥",
"भद्दिये अरहं सुत्तो, सावत्थिया चतुरो परे।",
"वेसालिया तयो माला, सुपिने भारुकच्छको॥",
"सुपब्बा",
"वेसिया पण्डको गिही, अञ्‍ञमञ्‍ञं वुड्ढपब्बजितो मिगोति॥",
"रजकेहि पञ्‍च अक्खाता, चतुरो अत्थरणेहि च।",
"अन्धकारेन वे पञ्‍च, पञ्‍च हारणकेन च॥",
"निरुत्तिया पञ्‍च अक्खाता, वातेहि अपरे दुवे।",
"असम्भिन्‍ने कुसापातो, जन्तग्गेन",
"विघासेहि पञ्‍च अक्खाता, पञ्‍च चेव अमूलका।",
"दुब्भिक्खे कुरमंसञ्‍च",
"छपरिक्खारथविका",
"खादनीयञ्‍च विस्सासं, ससञ्‍ञायपरे दुवे॥",
"सत्त",
"सङ्घस्स अवहरुं सत्त, पुप्फेहि अपरे दुवे॥",
"तयो च वुत्तवादिनो, मणि तीणि अतिक्‍कमे।",
"सूकरा च मिगा मच्छा, यानञ्‍चापि पवत्तयि॥",
"दुवे पेसी दुवे दारू, पंसुकूलं दुवे दका।",
"अनुपुब्बविधानेन",
"सावत्थिया",
"सङ्घस्स भाजयुं सत्त, सत्त चेव अस्सामिका॥",
"दारुदका मत्तिका द्वे तिणानि।",
"सङ्घस्स सत्त अवहासि सेय्यं।",
"सस्सामिकं न चापि नीहरेय्य।",
"हरेय्य सस्सामिकं तावकालिकं॥",
"चम्पा राजगहे चेव, वेसालिया च अज्‍जुको।",
"बाराणसी च कोसम्बी, सागला दळ्हिकेन चाति॥",
"संवण्णना",
"वुड्ढपब्बजिताभिसन्‍नो, अग्गवीमंसनाविसं॥",
"तयो",
"वासी गोपानसी चेव, अट्टकोतरणं पति॥",
"सेदं नत्थुञ्‍च सम्बाहो, न्हापनब्भञ्‍जनेन च।",
"उट्ठापेन्तो निपातेन्तो, अन्‍नपानेन मारणं॥",
"जारगब्भो सपत्ती च, माता पुत्तं उभो वधि।",
"उभो",
"पतोदं निग्गहे यक्खो, वाळयक्खञ्‍च पाहिणि।",
"तं मञ्‍ञमानो पहरि, सग्गञ्‍च निरयं भणे॥",
"आळविया तयो रुक्खा, दायेहि अपरे तयो।",
"मा किलमेसि न तुय्हं, तक्‍कं सोवीरकेन चाति॥",
"निकच्‍च कितवस्सेव, भुत्तं थेय्येन तस्स तं॥",
"पापा पापेहि कम्मेहि, निरयं ते उपपज्‍जरे॥",
"यञ्‍चे भुञ्‍जेय्य दुस्सीलो, रट्ठपिण्डं असञ्‍ञतोति॥",
"अधिमाने",
"संयोजना रहोधम्मा, विहारो पच्‍चुपट्ठितो॥",
"न दुक्‍करं वीरियमथोपि मच्‍चुनो।",
"भायावुसो विप्पटिसारि सम्मा।",
"विरियेन योगेन आराधनाय।",
"अथ वेदनाय अधिवासना दुवे॥",
"ब्राह्मणे पञ्‍च वत्थूनि, अञ्‍ञं ब्याकरणा तयो।",
"अगारावरणा कामा, रति चापि अपक्‍कमि॥",
"अट्ठि पेसि उभो गावघातका।",
"पिण्डो साकुणिको निच्छवि ओरब्भि।",
"असि च सूकरिको सत्ति मागवि।",
"उसु च कारणिको सूचि सारथि॥",
"यो च सिब्बीयति सूचको हि सो।",
"अण्डभारि अहु गामकूटको।",
"कूपे निमुग्गो हि सो पारदारिको।",
"गूथखादी अहु दुट्ठब्राह्मणो॥",
"निच्छवित्थी",
"मङ्गुलित्थी अहु इक्खणित्थिका।",
"ओकिलिनी",
"सीसच्छिन्‍नो अहु चोरघातको॥",
"भिक्खु भिक्खुनी सिक्खमाना।",
"सामणेरो अथ सामणेरिका।",
"कस्सपस्स विनयस्मिं पब्बजं।",
"पापकम्ममकरिंसु तावदे॥",
"तपोदा राजगहे युद्धं, नागानोगाहनेन च।",
"सोभितो अरहं भिक्खु, पञ्‍चकप्पसतं सरेति॥",
"मेथुनादिन्‍नादानञ्‍च, मनुस्सविग्गहुत्तरि।",
"पाराजिकानि चत्तारि, छेज्‍जवत्थू असंसयाति॥",
"सुपिनोच्‍चारपस्सावो",
"भेसज्‍जं कण्डुवं मग्गो, वत्थि जन्ताघरुपक्‍कमो",
"सामणेरो च सुत्तो च, ऊरु मुट्ठिना पीळयि।",
"आकासे थम्भं निज्झायि, छिद्दं कट्ठेन घट्टयि॥",
"सोतो",
"वालिका कद्दमुस्सेको",
"माता",
"सुत्ता मता तिरच्छाना, दारुधितलिकाय च॥",
"सम्पीळे सङ्कमो मग्गो, रुक्खो नावा च रज्‍जु च।",
"दण्डो पत्तं पणामेसि, वन्दे वायमि नच्छुपेति॥",
"लोहितं कक्‍कसाकिण्णं, खरं दीघञ्‍च वापितं।",
"कच्‍चि संसीदति मग्गो, सद्धा दानेन कम्मुनाति॥",
"कथं",
"किं दज्‍जं केनुपट्ठेय्यं, कथं गच्छेय्यं सुग्गतिन्ति॥",
"सुत्ता",
"कलहं कत्वान सम्मोदि, सञ्‍चरित्तञ्‍च पण्डकेति॥",
"उप्पज्‍जतीमस्स मणिस्स हेतु।",
"तं ते न दस्सं अतियाचकोसि।",
"न चापि ते अस्सममागमिस्सं॥",
"तासेसि",
"तं ते न दस्सं अतियाचकोसि।",
"न चापि ते अस्सममागमिस्स’’न्ति॥",
"विदेस्सो",
"नागो",
"अदस्सनञ्‍ञेव तदज्झगमा’’ति॥",
"‘अपाहं ते न जानामि, रट्ठपाल बहू जना।",
"तस्माहं तं न याचामि, मा मे विदेस्सना अहू’ति॥",
"विस्सट्ठि",
"सञ्‍चरित्तं कुटी चेव, विहारो च अमूलकं॥",
"किञ्‍चिलेसञ्‍च भेदो च, तस्सेव अनुवत्तका।",
"दुब्बचं कुलदूसञ्‍च, सङ्घादिसेसा तेरसाति॥",
"अलं कम्मनियञ्‍चेव, तथेव च नहेव खो।",
"अनियता सुपञ्‍ञत्ता, बुद्धसेट्ठेन तादिनाति॥",
"उब्भतं कथिनं तीणि, धोवनञ्‍च पटिग्गहो।",
"अञ्‍ञातकानि तीणेव, उभिन्‍नं दूतकेन चाति॥",
"कोसिया",
"द्वे च लोमानि उग्गण्हे, उभो नानप्पकारकाति॥",
"द्वे च पत्तानि भेसज्‍जं, वस्सिका दानपञ्‍चमं।",
"सामं वायापनच्‍चेको, सासङ्कं सङ्घिकेन चाति॥"
]
}