neuralworm's picture
initial commit
1032a12
raw
history blame
57.8 kB
{
"title": "११. दसुत्तरसुत्तं",
"book_name": "११. दसुत्तरसुत्तं",
"chapter": "१०. सङ्गीतिसुत्तं",
"gathas": [
"‘सीहोति",
"अमञ्‍ञि कोत्थु मिगराजाहमस्मि।",
"तथेव",
"के च छवे सिङ्गाले के पन सीहनादे’ति॥",
"‘अञ्‍ञं",
"याव अत्तानं न पस्सति, कोत्थु ताव ब्यग्घोति मञ्‍ञति॥",
"तथेव",
"के च छवे सिङ्गाले के पन सीहनादे’ति॥",
"‘भुत्वान भेके",
"कटसीसु खित्तानि च कोणपानि",
"महावने सुञ्‍ञवने विवड्ढो,",
"अमञ्‍ञि कोत्थु मिगराजाहमस्मि॥",
"तथेव सो सिङ्गालकं अनदि।",
"के च छवे सिङ्गाले के पन सीहनादे’ति॥",
"‘खत्तियो सेट्ठो जनेतस्मिं, ये गोत्तपटिसारिनो।",
"विज्‍जाचरणसम्पन्‍नो, सो सेट्ठो देवमानुसे’ति॥",
"‘खत्तियो",
"विज्‍जाचरणसम्पन्‍नो, सो सेट्ठो देवमानुसे’ति॥",
"‘‘सच्‍चे च धम्मे च दमे च संयमे,",
"सोचेय्यसीलालयुपोसथेसु च।",
"दाने अहिंसाय असाहसे रतो,",
"दळ्हं समादाय समत्तमाचरि",
"‘‘सो तेन कम्मेन दिवं समक्‍कमि",
"सुखञ्‍च खिड्डारतियो च अन्वभि",
"ततो चवित्वा पुनरागतो इध,",
"समेहि पादेहि फुसी वसुन्धरं॥",
"‘‘ब्याकंसु वेय्यञ्‍जनिका समागता,",
"समप्पतिट्ठस्स न होति खम्भना।",
"गिहिस्स वा पब्बजितस्स वा पुन",
"तं लक्खणं भवति तदत्थजोतकं॥",
"‘‘अक्खम्भियो",
"पराभिभू सत्तुभि नप्पमद्दनो।",
"मनुस्सभूतेनिध होति केनचि,",
"अक्खम्भियो तस्स फलेन कम्मुनो॥",
"‘‘सचे",
"नेक्खम्मछन्दाभिरतो विचक्खणो।",
"अग्गो न सो गच्छति जातु खम्भनं,",
"नरुत्तमो एस हि तस्स धम्मता’’ति॥",
"‘‘पुरे पुरत्था पुरिमासु जातिसु,",
"मनुस्सभूतो बहुनं सुखावहो।",
"उब्भेगउत्तासभयापनूदनो,",
"गुत्तीसु रक्खावरणेसु उस्सुको॥",
"‘‘सो",
"सुखञ्‍च खिड्डारतियो च अन्वभि।",
"ततो चवित्वा पुनरागतो इध,",
"चक्‍कानि पादेसु दुवेसु विन्दति॥",
"‘‘समन्तनेमीनि सहस्सरानि च,",
"ब्याकंसु वेय्यञ्‍जनिका समागता।",
"दिस्वा",
"परिवारवा हेस्सति सत्तुमद्दनो॥",
"तथा ही चक्‍कानि समन्तनेमिनि,",
"सचे",
"वत्तेति चक्‍कं पथविं पसासति,",
"तस्सानुयन्ताध",
"‘‘महायसं संपरिवारयन्ति नं,",
"सचे च पब्बज्‍जमुपेति तादिसो।",
"नेक्खम्मछन्दाभिरतो विचक्खणो,",
"देवामनुस्सासुरसक्‍करक्खसा",
"‘‘गन्धब्बनागा विहगा चतुप्पदा,",
"अनुत्तरं देवमनुस्सपूजितं।",
"महायसं संपरिवारयन्ति न’’न्ति॥",
"‘‘मारणवधभयत्तनो",
"पटिविरतो परं मारणायहोसि।",
"तेन सुचरितेन सग्गमगमा",
"सुकतफलविपाकमनुभोसि॥",
"‘‘चविय पुनरिधागतो समानो,",
"पटिलभति इध तीणि लक्खणानि।",
"भवति विपुलदीघपासण्हिको,",
"ब्रह्माव सुजु सुभो सुजातगत्तो॥",
"‘‘सुभुजो सुसु सुसण्ठितो सुजातो,",
"मुदुतलुनङ्गुलियस्स होन्ति।",
"दीघा तीभि",
"चिरयपनाय",
"‘‘भवति यदि गिही चिरं यपेति,",
"चिरतरं पब्बजति यदि ततो हि।",
"यापयति",
"इति दीघायुकताय तं निमित्त’’न्ति॥",
"‘‘खज्‍जभोज्‍जमथ लेय्य सायियं,",
"उत्तमग्गरसदायको अहु।",
"तेन सो सुचरितेन कम्मुना,",
"नन्दने चिरमभिप्पमोदति॥",
"‘‘सत्त",
"हत्थपादमुदुतञ्‍च विन्दति।",
"आहु ब्यञ्‍जननिमित्तकोविदा,",
"खज्‍जभोज्‍जरसलाभिताय नं॥",
"‘‘यं गिहिस्सपि",
"पब्बज्‍जम्पि च तदाधिगच्छति।",
"खज्‍जभोज्‍जरसलाभिरुत्तमं,",
"आहु सब्बगिहिबन्धनच्छिद’’न्ति॥",
"‘‘दानम्पि चत्थचरियतञ्‍च",
"पियवादितञ्‍च समानत्ततञ्‍च",
"करियचरियसुसङ्गहं बहूनं,",
"अनवमतेन गुणेन याति सग्गं॥",
"‘‘चविय पुनरिधागतो समानो,",
"करचरणमुदुतञ्‍च जालिनो च।",
"अतिरुचिरसुवग्गुदस्सनेय्यं,",
"पटिलभति दहरो सुसु कुमारो॥",
"‘‘भवति",
"महिमं आवसितो सुसङ्गहितो।",
"पियवदू",
"अभिरुचितानि गुणानि आचरति॥",
"‘‘यदि च जहति सब्बकामभोगं,",
"कथयति धम्मकथं जिनो जनस्स।",
"वचनपटिकरस्साभिप्पसन्‍ना",
"सुत्वान धम्मानुधम्ममाचरन्ती’’ति॥",
"‘‘अत्थधम्मसहितं",
"एरयं बहुजनं निदंसयि।",
"पाणिनं हितसुखावहो अहु,",
"धम्मयागमयजी",
"‘‘तेन",
"सुग्गतिं",
"लक्खणानि च दुवे इधागतो,",
"उत्तमप्पमुखताय",
"‘‘उब्भमुप्पतितलोमवा ससो,",
"पादगण्ठिरहु साधुसण्ठिता।",
"मंसलोहिताचिता तचोत्थता,",
"उपरिचरणसोभना",
"‘‘गेहमावसति चे तथाविधो,",
"अग्गतं वजति कामभोगिनं।",
"तेन उत्तरितरो न विज्‍जति,",
"जम्बुदीपमभिभुय्य इरियति॥",
"‘‘पब्बजम्पि",
"अग्गतं वजति सब्बपाणिनं।",
"तेन उत्तरितरो न विज्‍जति,",
"सब्बलोकमभिभुय्य विहरती’’ति॥",
"‘‘सिप्पेसु विज्‍जाचरणेसु कम्मेसु",
"कथं विजानेय्युं",
"यदूपघाताय",
"वाचेति खिप्पं न चिरं किलिस्सति॥",
"‘‘तं कम्मं कत्वा कुसलं सुखुद्रयं",
"जङ्घा मनुञ्‍ञा लभते सुसण्ठिता।",
"वट्टा सुजाता अनुपुब्बमुग्गता,",
"उद्धग्गलोमा सुखुमत्तचोत्थता॥",
"‘‘एणेय्यजङ्घोति तमाहु पुग्गलं,",
"सम्पत्तिया खिप्पमिधाहु",
"गेहानुलोमानि यदाभिकङ्खति,",
"अपब्बजं खिप्पमिधाधिगच्छति",
"‘‘सचे",
"नेक्खम्मछन्दाभिरतो विचक्खणो।",
"अनुच्छविकस्स यदानुलोमिकं,",
"तं विन्दति खिप्पमनोमविक्‍कमो",
"‘‘पुरे पुरत्था पुरिमासु जातिसु,",
"अञ्‍ञातुकामो परिपुच्छिता अहु।",
"सुस्सूसिता पब्बजितं उपासिता,",
"अत्थन्तरो अत्थकथं निसामयि॥",
"‘‘पञ्‍ञापटिलाभगतेन",
"मनुस्सभूतो सुखुमच्छवी अहु।",
"ब्याकंसु उप्पादनिमित्तकोविदा,",
"सुखुमानि अत्थानि अवेच्‍च दक्खिति॥",
"‘‘सचे न पब्बज्‍जमुपेति तादिसो,",
"वत्तेति चक्‍कं पथविं पसासति।",
"अत्थानुसिट्ठीसु परिग्गहेसु च,",
"न तेन सेय्यो सदिसो च विज्‍जति॥",
"‘‘सचे",
"नेक्खम्मछन्दाभिरतो विचक्खणो।",
"पञ्‍ञाविसिट्ठं लभते अनुत्तरं,",
"पप्पोति बोधिं वरभूरिमेधसो’’ति॥",
"‘‘अक्‍कोधञ्‍च अधिट्ठहि अदासि",
"दानञ्‍च वत्थानि सुखुमानि सुच्छवीनि।",
"पुरिमतरभवे",
"महिमिव सुरो अभिवस्सं॥",
"‘‘तं",
"उपपज्‍जि",
"कनकतनुसन्‍निभो इधाभिभवति,",
"सुरवरतरोरिव इन्दो॥",
"‘‘गेहञ्‍चावसति",
"मिच्छं महतिमहिं अनुसासति",
"पसय्ह सहिध सत्तरतनं",
"पटिलभति विमल",
"‘‘लाभी अच्छादनवत्थमोक्खपावुरणानं,",
"भवति यदि अनागारियतं उपेति।",
"सहितो",
"न भवति कतस्स पनासो’’ति॥",
"‘‘पुरे पुरत्था पुरिमासु जातिसु,",
"चिरप्पनट्ठे सुचिरप्पवासिनो।",
"ञाती सुहज्‍जे सखिनो समानयि,",
"समङ्गिकत्वा अनुमोदिता अहु॥",
"‘‘सो तेन",
"सुखञ्‍च खिड्डारतियो च अन्वभि।",
"ततो चवित्वा पुनरागतो इध,",
"कोसोहितं विन्दति वत्थछादियं॥",
"‘‘पहूतपुत्तो",
"परोसहस्सञ्‍च",
"सूरा च वीरा च",
"गिहिस्स पीतिंजनना पियंवदा॥",
"‘‘बहूतरा पब्बजितस्स इरियतो,",
"भवन्ति पुत्ता वचनानुसारिनो।",
"गिहिस्स वा पब्बजितस्स वा पुन,",
"तं लक्खणं जायति तदत्थजोतक’’न्ति॥",
"‘‘तुलिय पटिविचय चिन्तयित्वा,",
"महाजनसङ्गहनं",
"अयमिदमरहति तत्थ तत्थ,",
"पुरिसविसेसकरो पुरे अहोसि॥",
"‘‘महिञ्‍च",
"फुसति करेहि उभोहि जण्णुकानि।",
"महिरुहपरिमण्डलो अहोसि,",
"सुचरितकम्मविपाकसेसकेन॥",
"‘‘बहुविविधनिमित्तलक्खणञ्‍ञू,",
"अतिनिपुणा मनुजा ब्याकरिंसु।",
"बहुविविधा",
"पटिलभति दहरो सुसु कुमारो॥",
"‘‘इध",
"गिहिपतिरूपका बहू भवन्ति।",
"यदि च जहति सब्बकामभोगं,",
"लभति अनुत्तरं उत्तमधनग्ग’’न्ति॥",
"‘‘सद्धाय सीलेन सुतेन बुद्धिया,",
"चागेन धम्मेन बहूहि साधुहि।",
"धनेन",
"पुत्तेहि दारेहि चतुप्पदेहि च॥",
"‘‘ञातीहि मित्तेहि च बन्धवेहि च,",
"बलेन वण्णेन सुखेन चूभयं।",
"कथं न हायेय्युं परेति इच्छति,",
"अत्थस्स मिद्धी च",
"‘‘स",
"समवट्टक्खन्धो",
"पुब्बे सुचिण्णेन कतेन कम्मुना,",
"अहानियं पुब्बनिमित्तमस्स तं॥",
"‘‘गिहीपि धञ्‍ञेन धनेन वड्ढति,",
"पुत्तेहि दारेहि चतुप्पदेहि च।",
"अकिञ्‍चनो पब्बजितो अनुत्तरं,",
"पप्पोति बोधिं असहानधम्मत’’न्ति",
"‘‘न",
"सत्थेन वा मरणवधेन",
"उब्बाधनाय परितज्‍जनाय वा,",
"न हेठयी जनतमहेठको अहु॥",
"‘‘तेनेव",
"सुखप्फलं करिय सुखानि विन्दति।",
"समोजसा",
"इधागतो लभति रसग्गसग्गितं॥",
"‘‘तेनाहु नं अतिनिपुणा विचक्खणा,",
"अयं नरो सुखबहुलो भविस्सति।",
"गिहिस्स वा पब्बजितस्स वा पुन",
"तं लक्खणं भवति तदत्थजोतक’’न्ति॥",
"‘‘न च विसटं न च विसाचि",
"उजुं तथा पसटमुजुमनो, पियचक्खुना बहुजनं उदिक्खिता॥",
"‘‘सुगतीसु",
"अनुभवति तत्थ मोदति।",
"इध च पन भवति गोपखुमो,",
"अभिनीलनेत्तनयनो सुदस्सनो॥",
"‘‘अभियोगिनो च निपुणा,",
"बहू पन निमित्तकोविदा।",
"सुखुमनयनकुसला मनुजा,",
"पियदस्सनोति",
"‘‘पियदस्सनो गिहीपि सन्तो च,",
"भवति बहुजनपियायितो।",
"यदि",
"पियो बहूनं सोकनासनो’’ति॥",
"‘‘पुब्बङ्गमो सुचरितेसु अहु,",
"धम्मेसु धम्मचरियाभिरतो।",
"अन्वायिको बहुजनस्स अहु,",
"सग्गेसु वेदयित्थ पुञ्‍ञफलं॥",
"‘‘वेदित्वा",
"उण्हीससीसत्तमिधज्झगमा।",
"ब्याकंसु ब्यञ्‍जननिमित्तधरा,",
"पुब्बङ्गमो बहुजनं हेस्सति॥",
"‘‘पटिभोगिया मनुजेसु इध,",
"पुब्बेव तस्स अभिहरन्ति तदा।",
"यदि खत्तियो भवति भूमिपति,",
"पटिहारकं बहुजने लभति॥",
"‘‘अथ",
"धम्मेसु होति पगुणो विसवी।",
"तस्सानुसासनिगुणाभिरतो,",
"अन्वायिको बहुजनो भवती’’ति॥",
"‘‘सच्‍चप्पटिञ्‍ञो पुरिमासु जातिसु,",
"अद्वेज्झवाचो अलिकं विवज्‍जयि।",
"न सो विसंवादयितापि कस्सचि,",
"भूतेन तच्छेन तथेन भासयि",
"‘‘सेता सुसुक्‍का मुदुतूलसन्‍निभा,",
"उण्णा सुजाता",
"न",
"एकेकलोमूपचितङ्गवा अहु॥",
"‘‘तं लक्खणञ्‍ञू बहवो समागता,",
"ब्याकंसु",
"उण्णा च लोमा च यथा सुसण्ठिता,",
"उपवत्तती ईदिसकं बहुज्‍जनो॥",
"‘‘गिहिम्पि सन्तं उपवत्तती जनो,",
"बहु पुरत्थापकतेन कम्मुना।",
"अकिञ्‍चनं पब्बजितं अनुत्तरं,",
"बुद्धम्पि सन्तं उपवत्तति जनो’’ति॥",
"‘‘वेभूतियं सहितभेदकारिं,",
"भेदप्पवड्ढनविवादकारिं।",
"कलहप्पवड्ढनआकिच्‍चकारिं,",
"सहितानं भेदजननिं न भणि॥",
"‘‘अविवादवड्ढनकरिं सुगिरं,",
"भिन्‍नानुसन्धिजननिं अभणि।",
"कलहं",
"सहितेहि नन्दति पमोदति च॥",
"‘‘सुगतीसु सो फलविपाकं,",
"अनुभवति तत्थ मोदति।",
"दन्ता इध होन्ति अविरळा सहिता,",
"चतुरो दसस्स मुखजा सुसण्ठिता॥",
"‘‘यदि",
"अविभेदियास्स परिसा भवति।",
"समणो च होति विरजो विमलो,",
"परिसास्स होति अनुगता अचला’’ति॥",
"‘‘अक्‍कोसभण्डनविहेसकारिं,",
"उब्बाधिकं",
"अबाळ्हं गिरं सो न भणि फरुसं,",
"मधुरं भणि सुसंहितं",
"‘‘मनसो",
"वाचा सो एरयति कण्णसुखा।",
"वाचासुचिण्णफलमनुभवि,",
"सग्गेसु वेदयथ",
"‘‘वेदित्वा सो सुचरितस्स फलं,",
"ब्रह्मस्सरत्तमिधमज्झगमा।",
"जिव्हास्स होति विपुला पुथुला,",
"आदेय्यवाक्यवचनो भवति॥",
"‘‘गिहिनोपि इज्झति यथा भणतो,",
"अथ चे पब्बजति सो मनुजो।",
"आदियन्तिस्स",
"बहुनो बहुं सुभणितं भणतो’’ति॥",
"‘‘न सम्फप्पलापं न मुद्धतं",
"अविकिण्णवचनब्यप्पथो अहोसि।",
"अहितमपि च अपनुदि,",
"हितमपि च बहुजनसुखञ्‍च अभणि॥",
"‘‘तं",
"सुकतफलविपाकमनुभोसि।",
"चविय पुनरिधागतो समानो,",
"द्विदुगमवरतरहनुत्तमलत्थ॥",
"‘‘राजा होति सुदुप्पधंसियो,",
"मनुजिन्दो मनुजाधिपति महानुभावो।",
"तिदिवपुरवरसमो",
"सुरवरतरोरिव इन्दो॥",
"‘‘गन्धब्बासुरयक्खरक्खसेभि",
"सुरेहि न",
"तथत्तो यदि भवति तथाविधो,",
"इध दिसा च पटिदिसा च विदिसा चा’’ति॥",
"‘‘मिच्छाजीवञ्‍च अवस्सजि समेन वुत्तिं,",
"सुचिना सो जनयित्थ धम्मिकेन।",
"अहितमपि",
"हितमपि च बहुजनसुखञ्‍च अचरि॥",
"‘‘सग्गे वेदयति नरो सुखप्फलानि,",
"करित्वा निपुणेभि विदूहि सब्भि।",
"वण्णितानि तिदिवपुरवरसमो,",
"अभिरमति रतिखिड्डासमङ्गी॥",
"‘‘लद्धानं",
"चवित्वान सुकतफलविपाकं।",
"सेसकेन पटिलभति लपनजं,",
"सममपि सुचिसुसुक्‍कं",
"‘‘तं वेय्यञ्‍जनिका समागता बहवो,",
"ब्याकंसु निपुणसम्मता मनुजा।",
"सुचिजनपरिवारगणो भवति,",
"दिजसमसुक्‍कसुचिसोभनदन्तो॥",
"‘‘रञ्‍ञो होति बहुजनो,",
"सुचिपरिवारो महतिं महिं अनुसासतो।",
"पसय्ह",
"हितमपि च बहुजनसुखञ्‍च चरन्ति॥",
"‘‘अथ चे पब्बजति भवति विपापो,",
"समणो समितरजो विवट्टच्छदो।",
"विगतदरथकिलमथो,",
"इममपि च परमपि च",
"‘‘तस्सोवादकरा बहुगिही च पब्बजिता च,",
"असुचिं गरहितं धुनन्ति पापं।",
"स हि सुचिभि परिवुतो भवति,",
"मलखिलकलिकिलेसे पनुदेही’’ति",
"‘‘पाणातिपातो",
"परदारगमनञ्‍चेव, नप्पसंसन्ति पण्डिता’’ति॥",
"‘‘छन्दा दोसा भया मोहा, यो धम्मं अतिवत्तति।",
"निहीयति यसो तस्स",
"‘‘छन्दा",
"आपूरति यसो तस्स",
"‘‘होति पानसखा नाम,",
"होति सम्मियसम्मियो।",
"यो च अत्थेसु जातेसु,",
"सहायो होति सो सखा॥",
"‘‘उस्सूरसेय्या",
"वेरप्पसवो",
"पापा",
"एते छ ठाना पुरिसं धंसयन्ति॥",
"‘‘पापमित्तो पापसखो,",
"पापआचारगोचरो।",
"अस्मा लोका परम्हा च,",
"उभया धंसते नरो॥",
"‘‘अक्खित्थियो वारुणी नच्‍चगीतं,",
"दिवा सोप्पं पारिचरिया अकाले।",
"पापा च मित्ता सुकदरियता च,",
"एते छ ठाना पुरिसं धंसयन्ति॥",
"‘‘अक्खेहि दिब्बन्ति सुरं पिवन्ति,",
"यन्तित्थियो",
"निहीनसेवी",
"निहीयते काळपक्खेव चन्दो॥",
"‘‘यो वारुणी अद्धनो अकिञ्‍चनो,",
"पिपासो पिवं पपागतो",
"उदकमिव इणं विगाहति,",
"अकुलं",
"‘‘न दिवा सोप्पसीलेन, रत्तिमुट्ठानदेस्सिना",
"निच्‍चं मत्तेन सोण्डेन, सक्‍का आवसितुं घरं॥",
"‘‘अतिसीतं अतिउण्हं, अतिसायमिदं अहु।",
"इति विस्सट्ठकम्मन्ते, अत्था अच्‍चेन्ति माणवे॥",
"‘‘योध",
"करं पुरिसकिच्‍चानि, सो सुखं",
"‘‘अञ्‍ञदत्थुहरो होति, अप्पेन बहुमिच्छति",
"भयस्स किच्‍चं करोति, सेवति अत्थकारणा॥",
"‘‘अञ्‍ञदत्थुहरो",
"अनुप्पियञ्‍च यो आह, अपायेसु च यो सखा॥",
"एते अमित्ते चत्तारो, इति विञ्‍ञाय पण्डितो।",
"आरका परिवज्‍जेय्य, मग्गं पटिभयं यथा’’ति॥",
"‘‘उपकारो",
"अत्थक्खायी च यो मित्तो, यो च मित्तानुकम्पको॥",
"‘‘एतेपि मित्ते चत्तारो, इति विञ्‍ञाय पण्डितो।",
"सक्‍कच्‍चं पयिरुपासेय्य, माता पुत्तं व ओरसं।",
"पण्डितो सीलसम्पन्‍नो, जलं अग्गीव भासति॥",
"‘‘भोगे संहरमानस्स, भमरस्सेव इरीयतो।",
"भोगा सन्‍निचयं यन्ति, वम्मिकोवुपचीयति॥",
"‘‘एवं भोगे समाहत्वा",
"चतुधा विभजे भोगे, स वे मित्तानि गन्थति॥",
"‘‘एकेन भोगे भुञ्‍जेय्य, द्वीहि कम्मं पयोजये।",
"चतुत्थञ्‍च निधापेय्य, आपदासु भविस्सती’’ति॥",
"‘‘मातापिता दिसा पुब्बा, आचरिया दक्खिणा दिसा।",
"पुत्तदारा",
"‘‘दासकम्मकरा",
"एता दिसा नमस्सेय्य, अलमत्तो कुले गिही॥",
"‘‘पण्डितो सीलसम्पन्‍नो, सण्हो च पटिभानवा।",
"निवातवुत्ति अत्थद्धो, तादिसो लभते यसं॥",
"‘‘उट्ठानको अनलसो, आपदासु न वेधति।",
"अच्छिन्‍नवुत्ति मेधावी, तादिसो लभते यसं॥",
"‘‘सङ्गाहको मित्तकरो, वदञ्‍ञू वीतमच्छरो।",
"नेता विनेता अनुनेता, तादिसो लभते यसं॥",
"‘‘दानञ्‍च पेय्यवज्‍जञ्‍च, अत्थचरिया च या इध।",
"समानत्तता च धम्मेसु, तत्थ तत्थ यथारहं।",
"एते",
"‘‘एते च सङ्गहा नास्सु, न माता पुत्तकारणा।",
"लभेथ मानं पूजं वा, पिता वा पुत्तकारणा॥",
"‘‘यस्मा च सङ्गहा",
"तस्मा",
"सिखिस्सपि च",
"‘‘वेस्सभुस्स च",
"नमत्थु",
"‘‘कोणागमनस्स नमत्थु, ब्राह्मणस्स वुसीमतो।",
"कस्सपस्स च",
"‘‘अङ्गीरसस्स नमत्थु, सक्यपुत्तस्स सिरीमतो।",
"यो इमं धम्मं देसेसि",
"‘‘ये चापि निब्बुता लोके, यथाभूतं विपस्सिसुं।",
"ते जना अपिसुणाथ",
"‘‘हितं देवमनुस्सानं, यं नमस्सन्ति गोतमं।",
"विज्‍जाचरणसम्पन्‍नं, महन्तं वीतसारदं॥",
"यस्स चुग्गच्छमानस्स, संवरीपि निरुज्झति।",
"यस्स चुग्गते सूरिये, ‘दिवसो’ति पवुच्‍चति॥",
"‘‘रहदोपि",
"एवं तं तत्थ जानन्ति, ‘समुद्दो सरितोदको’॥",
"‘‘इतो",
"यं दिसं अभिपालेति, महाराजा यसस्सि सो॥",
"‘‘गन्धब्बानं अधिपति",
"रमती नच्‍चगीतेहि, गन्धब्बेहि पुरक्खतो॥",
"‘‘पुत्तापि तस्स बहवो, एकनामाति मे सुतं।",
"असीति दस एको च, इन्दनामा महब्बला॥",
"ते",
"दूरतोव नमस्सन्ति, महन्तं वीतसारदं॥",
"‘‘नमो ते पुरिसाजञ्‍ञ, नमो ते पुरिसुत्तम।",
"कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति।",
"सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे॥",
"‘‘‘जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं।",
"विज्‍जाचरणसम्पन्‍नं, बुद्धं वन्दाम गोतमं’॥",
"पाणातिपातिनो लुद्दा",
"‘‘इतो",
"यं दिसं अभिपालेति, महाराजा यसस्सि सो॥",
"‘‘कुम्भण्डानं अधिपति, ‘विरूळ्हो’ इति नामसो।",
"रमती नच्‍चगीतेहि, कुम्भण्डेहि पुरक्खतो॥",
"‘‘पुत्तापि तस्स बहवो, एकनामाति मे सुतं।",
"असीति दस एको च, इन्दनामा महब्बला॥",
"ते चापि बुद्धं दिस्वान, बुद्धं आदिच्‍चबन्धुनं।",
"दूरतोव नमस्सन्ति, महन्तं वीतसारदं॥",
"‘‘नमो",
"कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति।",
"सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे॥",
"‘‘‘जिनं",
"विज्‍जाचरणसम्पन्‍नं, बुद्धं वन्दाम गोतमं’॥",
"यस्स चोग्गच्छमानस्स, दिवसोपि निरुज्झति।",
"यस्स चोग्गते सूरिये, ‘संवरी’ति पवुच्‍चति॥",
"‘‘रहदोपि तत्थ गम्भीरो, समुद्दो सरितोदको।",
"एवं तं तत्थ जानन्ति, ‘समुद्दो सरितोदको’॥",
"‘‘इतो ‘सा पच्छिमा दिसा’, इति नं आचिक्खती जनो।",
"यं",
"‘‘नागानञ्‍च",
"रमती नच्‍चगीतेहि, नागेहेव पुरक्खतो॥",
"‘‘पुत्तापि तस्स बहवो, एकनामाति मे सुतं।",
"असीति दस एको च, इन्दनामा महब्बला॥",
"ते चापि बुद्धं दिस्वान, बुद्धं आदिच्‍चबन्धुनं।",
"दूरतोव नमस्सन्ति, महन्तं वीतसारदं॥",
"‘‘नमो ते पुरिसाजञ्‍ञ, नमो ते पुरिसुत्तम।",
"कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति।",
"सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे॥",
"‘‘‘जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं।",
"विज्‍जाचरणसम्पन्‍नं, बुद्धं वन्दाम गोतमं’॥",
"मनुस्सा तत्थ जायन्ति, अममा अपरिग्गहा॥",
"‘‘न",
"अकट्ठपाकिमं सालिं, परिभुञ्‍जन्ति मानुसा॥",
"‘‘अकणं अथुसं सुद्धं, सुगन्धं तण्डुलप्फलं।",
"तुण्डिकीरे",
"‘‘गाविं एकखुरं कत्वा, अनुयन्ति दिसोदिसं।",
"पसुं एकखुरं कत्वा, अनुयन्ति दिसोदिसं॥",
"‘‘इत्थिं वा वाहनं",
"पुरिसं वाहनं कत्वा, अनुयन्ति दिसोदिसं॥",
"‘‘कुमारिं",
"कुमारं वाहनं कत्वा, अनुयन्ति दिसोदिसं॥",
"‘‘ते याने अभिरुहित्वा,",
"सब्बा दिसा अनुपरियायन्ति",
"पचारा तस्स राजिनो॥",
"‘‘हत्थियानं अस्सयानं, दिब्बं यानं उपट्ठितं।",
"पासादा सिविका चेव, महाराजस्स यसस्सिनो॥",
"‘‘तस्स च नगरा अहु,",
"अन्तलिक्खे सुमापिता।",
"आटानाटा कुसिनाटा परकुसिनाटा,",
"नाटसुरिया",
"‘‘उत्तरेन",
"जनोघमपरेन च।",
"नवनवुतियो अम्बरअम्बरवतियो,",
"आळकमन्दा नाम राजधानी॥",
"‘‘कुवेरस्स",
"तस्मा कुवेरो महाराजा, ‘वेस्सवणो’ति पवुच्‍चति॥",
"‘‘पच्‍चेसन्तो",
"ओजसि तेजसि ततोजसी, सूरो राजा अरिट्ठो नेमि॥",
"‘‘रहदोपि तत्थ धरणी नाम, यतो मेघा पवस्सन्ति।",
"वस्सा यतो पतायन्ति, सभापि तत्थ सालवती",
"‘‘यत्थ",
"नाना दिजगणा युता, मयूरकोञ्‍चाभिरुदा।",
"कोकिलादीहि वग्गुहि॥",
"‘‘जीवञ्‍जीवकसद्देत्थ, अथो ओट्ठवचित्तका।",
"कुक्‍कुटका",
"‘‘सुकसाळिकसद्देत्थ, दण्डमाणवकानि च।",
"सोभति सब्बकालं सा, कुवेरनळिनी सदा॥",
"‘‘इतो ‘सा उत्तरा दिसा’, इति नं आचिक्खती जनो।",
"यं दिसं अभिपालेति, महाराजा यसस्सि सो॥",
"‘‘यक्खानञ्‍च अधिपति, ‘कुवेरो’ इति नामसो।",
"रमती नच्‍चगीतेहि, यक्खेहेव पुरक्खतो॥",
"‘‘पुत्तापि",
"असीति दस एको च, इन्दनामा महब्बला॥",
"‘‘ते चापि बुद्धं दिस्वान, बुद्धं आदिच्‍चबन्धुनं।",
"दूरतोव नमस्सन्ति, महन्तं वीतसारदं॥",
"‘‘नमो ते पुरिसाजञ्‍ञ, नमो ते पुरिसुत्तम।",
"कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति।",
"सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे॥",
"‘‘‘जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं।",
"विज्‍जाचरणसम्पन्‍नं, बुद्धं वन्दाम गोतम’’’न्ति॥",
"‘‘इन्दो सोमो वरुणो च, भारद्वाजो पजापति।",
"चन्दनो कामसेट्ठो च, किन्‍नुघण्डु निघण्डु च॥",
"‘‘पनादो",
"चित्तसेनो च गन्धब्बो, नळो राजा जनेसभो",
"‘‘सातागिरो हेमवतो, पुण्णको करतियो गुळो।",
"सिवको",
"‘‘गोपालो सुप्परोधो च",
"पञ्‍चालचण्डो आळवको, पज्‍जुन्‍नो सुमनो सुमुखो।",
"दधिमुखो मणि माणिवरो",
"सिखिस्सपि च नमत्थु, सब्बभूतानुकम्पिनो॥",
"‘वेस्सभुस्स च नमत्थु, न्हातकस्स तपस्सिनो।",
"नमत्थु ककुसन्धस्स, मारसेनापमद्दिनो॥",
"‘कोणागमनस्स नमत्थु, ब्राह्मणस्स वुसीमतो।",
"कस्सपस्स च नमत्थु, विप्पमुत्तस्स सब्बधि॥",
"‘अङ्गीरसस्स नमत्थु, सक्यपुत्तस्स सिरीमतो।",
"यो इमं धम्मं देसेसि, सब्बदुक्खापनूदनं॥",
"‘ये चापि निब्बुता लोके, यथाभूतं विपस्सिसुं।",
"ते जना अपिसुणाथ, महन्ता वीतसारदा॥",
"‘हितं देवमनुस्सानं, यं नमस्सन्ति गोतमं।",
"विज्‍जाचरणसम्पन्‍नं, महन्तं वीतसारदं॥",
"यस्स चुग्गच्छमानस्स, संवरीपि निरुज्झति।",
"यस्स चुग्गते सूरिये, ‘‘दिवसो’’ति पवुच्‍चति॥",
"‘रहदोपि",
"एवं तं तत्थ जानन्ति, ‘‘समुद्दो सरितोदको’’॥",
"‘इतो ‘‘सा पुरिमा दिसा’’, इति नं आचिक्खती जनो।",
"यं दिसं अभिपालेति, महाराजा यसस्सि सो॥",
"‘गन्धब्बानं अधिपति, ‘‘धतरट्ठो’’ति नामसो।",
"रमती नच्‍चगीतेहि, गन्धब्बेहि पुरक्खतो॥",
"‘पुत्तापि तस्स बहवो, एकनामाति मे सुतं।",
"असीति दस एको च, इन्दनामा महब्बला॥",
"‘ते चापि बुद्धं दिस्वान, बुद्धं आदिच्‍चबन्धुनं।",
"दूरतोव नमस्सन्ति, महन्तं वीतसारदं॥",
"‘नमो ते पुरिसाजञ्‍ञ, नमो ते पुरिसुत्तम।",
"कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति।",
"सुतं नेतं अभिण्हसो, तस्सा एवं वदेमसे॥",
"‘‘जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं।",
"विज्‍जाचरणसम्पन्‍नं, बुद्धं वन्दाम गोतमं’’॥",
"पाणातिपातिनो लुद्दा, चोरा नेकतिका जना॥",
"‘इतो",
"यं दिसं अभिपालेति, महाराजा यसस्सि सो॥",
"‘कुम्भण्डानं अधिपति, ‘‘विरूळ्हो’’ इति नामसो।",
"रमती नच्‍चगीतेहि, कुम्भण्डेहि पुरक्खतो॥",
"‘पुत्तापि तस्स बहवो, एकनामाति मे सुतं।",
"असीति दस एको च, इन्दनामा महब्बला॥",
"‘ते चापि बुद्धं दिस्वान, बुद्धं आदिच्‍चबन्धुनं।",
"दूरतोव नमस्सन्ति, महन्तं वीतसारदं॥",
"‘नमो",
"कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति।",
"सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे॥",
"‘‘जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं।",
"विज्‍जाचरणसम्पन्‍नं, बुद्धं वन्दाम गोतमं’’॥",
"यस्स चोग्गच्छमानस्स, दिवसोपि निरुज्झति।",
"यस्स चोग्गते सूरिये, ‘‘संवरी’’ति पवुच्‍चति॥",
"‘रहदोपि तत्थ गम्भीरो, समुद्दो सरितोदको।",
"एवं तं तत्थ जानन्ति, समुद्दो सरितोदको॥",
"‘इतो ‘‘सा पच्छिमा दिसा’’, इति नं आचिक्खती जनो।",
"यं दिसं अभिपालेति, महाराजा यसस्सि सो॥",
"‘नागानञ्‍च",
"रमती नच्‍चगीतेहि, नागेहेव पुरक्खतो॥",
"‘पुत्तापि तस्स बहवो, एकनामाति मे सुतं।",
"असीति दस एको च, इन्दनामा महब्बला॥",
"‘ते चापि बुद्धं दिस्वान, बुद्धं आदिच्‍चबन्धुनं।",
"दूरतोव नमस्सन्ति, महन्तं वीतसारदं॥",
"‘नमो ते पुरिसाजञ्‍ञ, नमो ते पुरिसुत्तम।",
"कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति।",
"सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे॥",
"‘‘जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं।",
"विज्‍जाचरणसम्पन्‍नं, बुद्धं वन्दाम गोतमं’’॥",
"मनुस्सा तत्थ जायन्ति, अममा अपरिग्गहा॥",
"‘न",
"अकट्ठपाकिमं सालिं, परिभुञ्‍जन्ति मानुसा॥",
"‘अकणं अथुसं सुद्धं, सुगन्धं तण्डुलप्फलं।",
"तुण्डिकीरे पचित्वान, ततो भुञ्‍जन्ति भोजनं॥",
"‘गाविं एकखुरं कत्वा, अनुयन्ति दिसोदिसं।",
"पसुं एकखुरं कत्वा, अनुयन्ति दिसोदिसं॥",
"‘इत्थिं वा वाहनं कत्वा, अनुयन्ति दिसोदिसं।",
"पुरिसं वाहनं कत्वा, अनुयन्ति दिसोदिसं॥",
"‘कुमारिं",
"कुमारं वाहनं कत्वा, अनुयन्ति दिसोदिसं॥",
"‘ते याने अभिरुहित्वा,",
"सब्बा दिसा अनुपरियायन्ति।",
"पचारा तस्स राजिनो॥",
"‘हत्थियानं अस्सयानं,",
"दिब्बं यानं उपट्ठितं।",
"पासादा सिविका चेव,",
"महाराजस्स यसस्सिनो॥",
"‘तस्स च नगरा अहु,",
"अन्तलिक्खे सुमापिता।",
"आटानाटा कुसिनाटा परकुसिनाटा,",
"नाटसुरिया परकुसिटनाटा॥",
"‘उत्तरेन कसिवन्तो,",
"जनोघमपरेन च।",
"नवनवुतियो अम्बरअम्बरवतियो,",
"आळकमन्दा नाम राजधानी॥",
"‘कुवेरस्स खो पन, मारिस, महाराजस्स विसाणा नाम राजधानी।",
"तस्मा कुवेरो महाराजा, ‘‘वेस्सवणो’’ति पवुच्‍चति॥",
"‘पच्‍चेसन्तो",
"ओजसि तेजसि ततोजसी, सूरो राजा अरिट्ठो नेमि॥",
"‘रहदोपि तत्थ धरणी नाम, यतो मेघा पवस्सन्ति।",
"वस्सा यतो पतायन्ति, सभापि तत्थ सालवती नाम॥",
"‘यत्थ",
"नाना दिजगणा युता, मयूरकोञ्‍चाभिरुदा।",
"कोकिलादीहि वग्गुहि॥",
"‘जीवञ्‍जीवकसद्देत्थ, अथो ओट्ठवचित्तका।",
"कुक्‍कुटका कुळीरका, वने पोक्खरसातका॥",
"‘सुकसाळिक सद्देत्थ, दण्डमाणवकानि च।",
"सोभति सब्बकालं सा, कुवेरनळिनी सदा॥",
"‘इतो ‘‘सा उत्तरा दिसा’’, इति नं आचिक्खती जनो।",
"यं दिसं अभिपालेति, महाराजा यसस्सि सो॥",
"‘यक्खानञ्‍च अधिपति, ‘‘कुवेरो’’ इति नामसो।",
"रमती नच्‍चगीतेहि, यक्खेहेव पुरक्खतो॥",
"‘पुत्तापि तस्स बहवो, एकनामाति मे सुतं।",
"असीति दस एको च, इन्दनामा महब्बला॥",
"‘ते चापि बुद्धं दिस्वान, बुद्धं आदिच्‍चबन्धुनं।",
"दूरतोव नमस्सन्ति, महन्तं वीतसारदं॥",
"‘नमो ते पुरिसाजञ्‍ञ, नमो ते पुरिसुत्तम।",
"कुसलेन समेक्खसि, अमनुस्सापि तं वन्दन्ति।",
"सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे॥",
"‘‘जिनं वन्दथ गोतमं, जिनं वन्दाम गोतमं।",
"विज्‍जाचरणसम्पन्‍नं, बुद्धं वन्दाम गोतम’’न्ति॥",
"‘इन्दो सोमो वरुणो च, भारद्वाजो पजापति।",
"चन्दनो कामसेट्ठो च, किन्‍नुघण्डु निघण्डु च॥",
"‘पनादो ओपमञ्‍ञो च, देवसूतो च मातलि।",
"चित्तसेनो च गन्धब्बो, नळो राजा जनेसभो॥",
"‘सातागिरो हेवमतो, पुण्णको करतियो गुळो।",
"सिवको मुचलिन्दो च, वेस्सामित्तो युगन्धरो॥",
"‘गोपालो सुप्परोधो च, हिरि नेत्ति च मन्दियो।",
"पञ्‍चालचण्डो आळवको, पज्‍जुन्‍नो सुमनो सुमुखो।",
"दधिमुखो मणि माणिवरो दीघो, अथो सेरीसको सह॥",
"‘‘दसुत्तरं पवक्खामि, धम्मं निब्बानपत्तिया।",
"दुक्खस्सन्तकिरियाय, सब्बगन्थप्पमोचनं’’॥",
"पाथिको",
"सम्पसादनपासादं",
"सिङ्गालाटानाटियकं",
"एकादसहि सुत्तेहि, पाथिकवग्गोति वुच्‍चति॥"
]
}