neuralworm's picture
initial commit
1032a12
raw
history blame
118 kB
{
"title": "खग्गविसाणसुत्तनिद्देसो",
"book_name": "खग्गविसाणसुत्तो",
"chapter": "वत्थुगाथा",
"gathas": [
"कोसलानं",
"आकिञ्‍चञ्‍ञं पत्थयानो, ब्राह्मणो मन्तपारगू॥",
"सो अस्सकस्स विसये, मळकस्स",
"वसि गोधावरीकूले, उञ्छेन च फलेन च॥",
"तस्सेव",
"ततो जातेन आयेन, महायञ्‍ञमकप्पयि॥",
"महायञ्‍ञं यजित्वान, पुन पाविसि अस्समं।",
"तस्मिं पटिपविट्ठम्हि, अञ्‍ञो आगञ्छि ब्राह्मणो॥",
"उग्घट्टपादो",
"सो",
"तमेनं बावरी दिस्वा, आसनेन निमन्तयि।",
"सुखञ्‍च कुसलं पुच्छि, इदं वचनमब्रवि",
"‘‘यं खो मम देय्यधम्मं, सब्बं विसज्‍जितं मया।",
"अनुजानाहि मे ब्रह्मे, नत्थि पञ्‍चसतानि मे’’॥",
"‘‘सचे",
"सत्तमे दिवसे तुय्हं, मुद्धा फलतु सत्तधा’’॥",
"अभिसङ्खरित्वा कुहको, भेरवं सो अकित्तयि।",
"तस्स तं वचनं सुत्वा, बावरी दुक्खितो अहु॥",
"उस्सुस्सति अनाहारो, सोकसल्‍लसमप्पितो।",
"अथोपि एवं चित्तस्स, झाने न रमती मनो॥",
"उत्रस्तं दुक्खितं दिस्वा, देवता अत्थकामिनी।",
"बावरिं उपसङ्कम्म, इदं वचनमब्रवि॥",
"‘‘न सो मुद्धं पजानाति, कुहको सो धनत्थिको।",
"मुद्धनि मुद्धपाते",
"‘‘भोती",
"मुद्धं मुद्धाधिपातञ्‍च",
"‘‘अहम्पेतं न जानामि, ञाणं मेत्थ न विज्‍जति।",
"मुद्धनि मुद्धाधिपाते च, जिनानञ्हेत्थ",
"‘‘अथ",
"मुद्धं मुद्धाधिपातञ्‍च, तं मे अक्खाहि देवते’’॥",
"‘‘पुरा कपिलवत्थुम्हा, निक्खन्तो लोकनायको।",
"अपच्‍चो ओक्‍काकराजस्स, सक्यपुत्तो पभङ्करो॥",
"‘‘सो हि ब्राह्मण सम्बुद्धो, सब्बधम्मान पारगू।",
"सब्बाभिञ्‍ञाबलप्पत्तो",
"सब्बकम्मक्खयं पत्तो, विमुत्तो उपधिक्खये॥",
"‘‘बुद्धो सो भगवा लोके, धम्मं देसेति चक्खुमा।",
"तं त्वं गन्त्वान पुच्छस्सु, सो ते तं ब्याकरिस्सति’’॥",
"सम्बुद्धोति",
"सोकस्स तनुको आसि, पीतिञ्‍च विपुलं लभि॥",
"सो",
"‘‘कतमम्हि गामे निगमम्हि वा पन, कतमम्हि वा जनपदे लोकनाथो।",
"यत्थ गन्त्वान पस्सेमु, सम्बुद्धं द्विपदुत्तमं’’॥",
"‘‘सावत्थियं कोसलमन्दिरे जिनो, पहूतपञ्‍ञो वरभूरिमेधसो।",
"सो सक्यपुत्तो विधुरो अनासवो, मुद्धाधिपातस्स विदू नरासभो’’॥",
"ततो",
"‘‘एथ माणवा अक्खिस्सं, सुणाथ वचनं मम॥",
"‘‘यस्सेसो दुल्‍लभो लोके, पातुभावो अभिण्हसो।",
"स्वाज्‍ज लोकम्हि उप्पन्‍नो, सम्बुद्धो इति विस्सुतो।",
"खिप्पं गन्त्वान सावत्थिं, पस्सव्हो द्विपदुत्तमं’’॥",
"‘‘कथं चरहि जानेमु, दिस्वा बुद्धोति ब्राह्मण।",
"अजानतं नो पब्रूहि, यथा जानेमु तं मयं’’॥",
"‘‘आगतानि हि मन्तेसु, महापुरिसलक्खणा।",
"द्वत्तिंसानि च ब्याक्खाता, समत्ता अनुपुब्बसो॥",
"‘‘यस्सेते होन्ति गत्तेसु, महापुरिसलक्खणा।",
"द्वेयेव तस्स गतियो, ततिया हि न विज्‍जति॥",
"‘‘सचे अगारं आवसति, विजेय्य पथविं इमं।",
"अदण्डेन असत्थेन, धम्मेन अनुसासति॥",
"‘‘सचे च सो पब्बजति, अगारा अनगारियं।",
"विवट्टच्छदो",
"‘‘जातिं गोत्तञ्‍च लक्खणं, मन्ते सिस्से पुनापरे।",
"मुद्धं मुद्धाधिपातञ्‍च, मनसायेव पुच्छथ॥",
"‘‘अनावरणदस्सावी, यदि बुद्धो भविस्सति।",
"मनसा पुच्छिते पञ्हे, वाचाय विसज्‍जिस्सति’’",
"बावरिस्स",
"अजितो तिस्समेत्तेय्यो, पुण्णको अथ मेत्तगू॥",
"धोतको उपसीवो च, नन्दो च अथ हेमको।",
"तोदेय्य-कप्पा दुभयो, जतुकण्णी च पण्डितो॥",
"भद्रावुधो",
"मोघराजा च मेधावी, पिङ्गियो च महाइसि॥",
"पच्‍चेकगणिनो सब्बे, सब्बलोकस्स विस्सुता।",
"झायी झानरता धीरा, पुब्बवासनवासिता॥",
"बावरिं अभिवादेत्वा, कत्वा च नं पदक्खिणं।",
"जटाजिनधरा सब्बे, पक्‍कामुं उत्तरामुखा॥",
"मळकस्स पतिट्ठानं, पुरमाहिस्सतिं",
"उज्‍जेनिञ्‍चापि गोनद्धं, वेदिसं वनसव्हयं॥",
"कोसम्बिञ्‍चापि साकेतं, सावत्थिञ्‍च पुरुत्तमं।",
"सेतब्यं कपिलवत्थुं, कुसिनारञ्‍च मन्दिरं॥",
"पावञ्‍च भोगनगरं, वेसालिं मागधं पुरं।",
"पासाणकं चेतियञ्‍च, रमणीयं मनोरमं॥",
"तसितोवुदकं सीतं, महालाभंव वाणिजो।",
"छायं घम्माभितत्तोव तुरिता पब्बतमारुहुं॥",
"भगवा तम्हि समये, भिक्खुसङ्घपुरक्खतो।",
"भिक्खूनं धम्मं देसेति, सीहोव नदती वने॥",
"अजितो",
"चन्दं यथा पन्‍नरसे, परिपूरं",
"अथस्स गत्ते दिस्वान, परिपूरञ्‍च ब्यञ्‍जनं।",
"एकमन्तं ठितो हट्ठो, मनोपञ्हे अपुच्छथ॥",
"‘‘आदिस्स जम्मनं ब्रूहि, गोत्तं ब्रूहि सलक्खणं।",
"मन्तेसु पारमिं ब्रूहि, कति वाचेति ब्राह्मणो’’॥",
"‘‘वीसं",
"तीणिस्स लक्खणा गत्ते, तिण्णं वेदान पारगू॥",
"‘‘लक्खणे इतिहासे च, सनिघण्डुसकेटुभे।",
"पञ्‍चसतानि वाचेति, सधम्मे पारमिं गतो’’॥",
"‘‘लक्खणानं पविचयं, बावरिस्स नरुत्तम।",
"तण्हच्छिद",
"‘‘मुखं जिव्हाय छादेति, उण्णस्स भमुकन्तरे।",
"कोसोहितं वत्थगुय्हं, एवं जानाहि माणव’’॥",
"पुच्छञ्हि",
"विचिन्तेति जनो सब्बो, वेदजातो कतञ्‍जली॥",
"‘‘को नु देवो वा ब्रह्मा वा, इन्दो वापि सुजम्पति।",
"मनसा पुच्छिते पञ्हे, कमेतं पटिभासति॥",
"‘‘मुद्धं मुद्धाधिपातञ्‍च, बावरी परिपुच्छति।",
"तं ब्याकरोहि भगवा, कङ्खं विनय नो इसे’’॥",
"‘‘अविज्‍जा",
"सद्धासतिसमाधीहि, छन्दवीरियेन संयुता’’॥",
"ततो वेदेन महता, सन्थम्भेत्वान माणवो।",
"एकंसं अजिनं कत्वा, पादेसु सिरसा पति॥",
"‘‘बावरी ब्राह्मणो भोतो, सह सिस्सेहि मारिस।",
"उदग्गचित्तो सुमनो, पादे वन्दति चक्खुम’’॥",
"‘‘सुखितो बावरी होतु, सह सिस्सेहि ब्राह्मणो।",
"त्वञ्‍चापि सुखितो होहि, चिरं जीवाहि माणव॥",
"‘‘बावरिस्स च तुय्हं वा, सब्बेसं सब्बसंसयं।",
"कतावकासा पुच्छव्हो, यं किञ्‍चि मनसिच्छथ’’॥",
"सम्बुद्धेन कतोकासो, निसीदित्वान पञ्‍जली।",
"अजितो पठमं पञ्हं, तत्थ पुच्छि तथागतं॥",
"‘‘केनस्सु",
"केनस्सु नप्पकासति।",
"किस्साभिलेपनं ब्रूसि, किंसु तस्स महब्भयं’’॥",
"‘‘अविज्‍जाय",
"वेविच्छा पमादा नप्पकासति।",
"जप्पाभिलेपनं ब्रूमि, दुक्खमस्स महब्भयं’’॥",
"‘‘सवन्ति सब्बधि सोता, [इच्‍चायस्मा अजितो]",
"सोतानं किं निवारणं।",
"सोतानं संवरं ब्रूहि, केन सोता पिधिय्यरे’’॥",
"‘‘यानि सोतानि लोकस्मिं, [अजिताति भगवा]",
"सति तेसं निवारणं।",
"सोतानं संवरं ब्रूमि, पञ्‍ञायेते पिधिय्यरे’’॥",
"‘‘पञ्‍ञा चेव सति चापि",
"नामरूपञ्‍च मारिस।",
"एतं मे पुट्ठो पब्रूहि, कत्थेतं उपरुज्झति’’॥",
"‘‘यमेतं पञ्हं अपुच्छि, अजित तं वदामि ते।",
"यत्थ नामञ्‍च रूपञ्‍च, असेसं उपरुज्झति।",
"विञ्‍ञाणस्स निरोधेन, एत्थेतं उपरुज्झति’’॥",
"‘‘ये च सङ्खातधम्मासे, ये च सेखा",
"तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिस’’॥",
"‘‘कामेसु नाभिगिज्झेय्य, मनसानाविलो सिया।",
"कुसलो सब्बधम्मानं, सतो भिक्खु परिब्बजे’’ति॥",
"‘‘कोध",
"कस्स नो सन्ति इञ्‍जिता।",
"को उभन्तमभिञ्‍ञाय, मज्झे मन्ता न लिप्पति",
"कं ब्रूसि महापुरिसोति, को इध सिब्बिनिमच्‍चगा’’ति",
"‘‘कामेसु",
"वीततण्हो सदा सतो।",
"सङ्खाय निब्बुतो भिक्खु, तस्स नो सन्ति इञ्‍जिता॥",
"‘‘सो उभन्तमभिञ्‍ञाय, मज्झे मन्ता न लिप्पति।",
"तं ब्रूमि महापुरिसोति, सो इध सिब्बिनिमच्‍चगा’’ति॥",
"‘‘अनेजं मूलदस्साविं, [इच्‍चायस्मा पुण्णको]",
"अत्थि पञ्हेन आगमं।",
"किं निस्सिता इसयो मनुजा, खत्तिया ब्राह्मणा देवतानं।",
"यञ्‍ञमकप्पयिंसु पुथूध लोके, पुच्छामि तं भगवा ब्रूहि मेतं’’॥",
"‘‘ये केचिमे इसयो मनुजा, [पुण्णकाति भगवा]",
"खत्तिया ब्राह्मणा देवतानं।",
"यञ्‍ञमकप्पयिंसु पुथूध लोके, आसीसमाना पुण्णक इत्थत्तं।",
"जरं सिता यञ्‍ञमकप्पयिंसु’’॥",
"‘‘ये",
"खत्तिया ब्राह्मणा देवतानं।",
"यञ्‍ञमकप्पयिंसु पुथूध लोके, कच्‍चिसु ते भगवा यञ्‍ञपथे अप्पमत्ता।",
"अतारुं जातिञ्‍च जरञ्‍च मारिस, पुच्छामि तं भगवा ब्रूहि मेतं’’॥",
"‘‘आसीसन्ति थोमयन्ति, अभिजप्पन्ति जुहन्ति। [पुण्णकाति भगवा]",
"कामाभिजप्पन्ति पटिच्‍च लाभं, ते याजयोगा भवरागरत्ता।",
"नातरिंसु जातिजरन्ति ब्रूमि’’॥",
"‘‘ते चे नातरिंसु याजयोगा, [इच्‍चायस्मा पुण्णको]",
"यञ्‍ञेहि जातिञ्‍च जरञ्‍च मारिस।",
"अथ को चरहि देवमनुस्सलोके, अतारि जातिञ्‍च जरञ्‍च मारिस।",
"पुच्छामि तं भगवा ब्रूहि मेतं’’॥",
"‘‘सङ्खाय",
"यस्सिञ्‍जितं नत्थि कुहिञ्‍चि लोके।",
"सन्तो विधूमो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमी’’ति॥",
"‘‘पुच्छामि तं भगवा ब्रूहि मेतं, [इच्‍चायस्मा मेत्तगू]",
"मञ्‍ञामि तं वेदगुं भावितत्तं।",
"कुतो नु दुक्खा समुदागता इमे, ये केचि लोकस्मिमनेकरूपा’’॥",
"‘‘दुक्खस्स",
"तं ते पवक्खामि यथा पजानं।",
"उपधिनिदाना पभवन्ति दुक्खा, ये केचि लोकस्मिमनेकरूपा॥",
"‘‘यो वे अविद्वा उपधिं करोति, पुनप्पुनं दुक्खमुपेति मन्दो।",
"तस्मा पजानं उपधिं न कयिरा, दुक्खस्स जातिप्पभवानुपस्सी’’॥",
"‘‘यं तं अपुच्छिम्ह अकित्तयी नो, अञ्‍ञं तं पुच्छाम तदिङ्घ ब्रूहि।",
"‘कथं नु धीरा वितरन्ति ओघं, जातिं जरं सोकपरिद्दवञ्‍च’।",
"तं मे मुनि साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’॥",
"‘‘कित्तयिस्सामि ते धम्मं, [मेत्तगूति भगवा]",
"दिट्ठे धम्मे अनीतिहं।",
"यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’॥",
"‘‘तञ्‍चाहं अभिनन्दामि, महेसि धम्ममुत्तमं।",
"यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’॥",
"‘‘यं किञ्‍चि सम्पजानासि, [मेत्तगूति भगवा]",
"उद्धं अधो तिरियञ्‍चापि मज्झे।",
"एतेसु नन्दिञ्‍च निवेसनञ्‍च, पनुज्‍ज विञ्‍ञाणं भवे न तिट्ठे॥",
"‘‘एवंविहारी",
"जातिं जरं सोकपरिद्दवञ्‍च, इधेव विद्वा पजहेय्य दुक्खं’’॥",
"‘‘एताभिनन्दामि",
"अद्धा हि भगवा पहासि दुक्खं, तथा हि ते विदितो एस धम्मो॥",
"‘‘ते चापि नूनप्पजहेय्यु दुक्खं, ये त्वं मुनि अट्ठितं ओवदेय्य।",
"तं तं नमस्सामि समेच्‍च नाग, अप्पेव मं भगवा अट्ठितं ओवदेय्य’’॥",
"‘‘यं ब्राह्मणं वेदगुमाभिजञ्‍ञा, अकिञ्‍चनं कामभवे असत्तं।",
"अद्धा हि सो ओघमिमं अतारि, तिण्णो च पारं अखिलो अकङ्खो॥",
"‘‘विद्वा च यो वेदगू नरो इध, भवाभवे सङ्गमिमं विसज्‍ज।",
"सो वीततण्हो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमी’’ति॥",
"‘‘पुच्छामि तं भगवा ब्रूहि मेतं, [इच्‍चायस्मा धोतको]",
"वाचाभिकङ्खामि महेसि तुय्हं।",
"तव सुत्वान निग्घोसं, सिक्खे निब्बानमत्तनो’’॥",
"‘‘तेनहातप्पं करोहि, [धोतकाति भगवा]",
"इधेव निपको सतो।",
"इतो सुत्वान निग्घोसं, सिक्खे निब्बानमत्तनो’’॥",
"‘‘पस्सामहं देवमनुस्सलोके, अकिञ्‍चनं ब्राह्मणमिरियमानं।",
"तं तं नमस्सामि समन्तचक्खु, पमुञ्‍च मं सक्‍क कथंकथाहि’’॥",
"‘‘नाहं",
"धम्मञ्‍च सेट्ठं अभिजानमानो",
"‘‘अनुसास ब्रह्मे करुणायमानो, विवेकधम्मं यमहं विजञ्‍ञं।",
"यथाहं आकासोव अब्यापज्‍जमानो, इधेव सन्तो असितो चरेय्यं’’॥",
"‘‘कित्तयिस्सामि",
"दिट्ठे धम्मे अनीतिहं।",
"यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’॥",
"‘‘तञ्‍चाहं अभिनन्दामि, महेसि सन्तिमुत्तमं।",
"यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’॥",
"‘‘यं किञ्‍चि सम्पजानासि, [धोतकाति भगवा]",
"उद्धं अधो तिरियञ्‍चापि मज्झे।",
"एतं विदित्वा सङ्गोति लोके, भवाभवाय माकासि तण्ह’’न्ति॥",
"‘‘एको अहं सक्‍क महन्तमोघं, [इच्‍चायस्मा उपसीवो]",
"अनिस्सितो नो विसहामि तारितुं।",
"आरम्मणं ब्रूहि समन्तचक्खु, यं निस्सितो ओघमिमं तरेय्यं’’॥",
"‘‘आकिञ्‍चञ्‍ञं",
"नत्थीति निस्साय तरस्सु ओघं।",
"कामे पहाय विरतो कथाहि, तण्हक्खयं नत्तमहाभिपस्स’’॥",
"‘‘सब्बेसु कामेसु यो वीतरागो, [इच्‍चायस्मा उपसीवो]",
"आकिञ्‍चञ्‍ञं निस्सितो हित्वा मञ्‍ञं।",
"सञ्‍ञाविमोक्खे परमे विमुत्तो",
"‘‘सब्बेसु कामेसु यो वीतरागो, [उपसीवाति भगवा]",
"आकिञ्‍चञ्‍ञं निस्सितो हित्वा मञ्‍ञं।",
"सञ्‍ञाविमोक्खे परमे विमुत्तो, तिट्ठेय्य सो तत्थ अनानुयायी’’॥",
"‘‘तिट्ठे चे सो तत्थ अनानुयायी, पूगम्पि वस्सानं समन्तचक्खु।",
"तत्थेव सो सीतिसिया विमुत्तो, चवेथ विञ्‍ञाणं तथाविधस्स’’॥",
"‘‘अच्‍चि",
"अत्थं पलेति न उपेति सङ्खं।",
"एवं मुनी नामकाया विमुत्तो, अत्थं पलेति न उपेति सङ्खं’’॥",
"‘‘अत्थङ्गतो सो उद वा सो नत्थि, उदाहु वे सस्सतिया अरोगो।",
"तं मे मुनी साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’॥",
"‘‘अत्थङ्गतस्स न पमाणमत्थि, [उपसीवाति भगवा]",
"येन नं वज्‍जुं तं तस्स नत्थि।",
"सब्बेसु धम्मेसु समूहतेसु, समूहता वादपथापि सब्बे’’ति॥",
"‘‘सन्ति",
"जना वदन्ति तयिदं कथंसु।",
"ञाणूपपन्‍नं मुनि नो वदन्ति, उदाहु वे जीवितेनूपपन्‍नं’’॥",
"‘‘न दिट्ठिया न सुतिया न ञाणेन, मुनीध नन्द कुसला वदन्ति।",
"विसेनिकत्वा अनीघा निरासा, चरन्ति ये ते मुनयोति ब्रूमि’’॥",
"‘‘ये केचिमे समणब्राह्मणासे, [इच्‍चायस्मा नन्दो]",
"दिट्ठस्सुतेनापि वदन्ति सुद्धिं।",
"सीलब्बतेनापि वदन्ति सुद्धिं,",
"अनेकरूपेन वदन्ति सुद्धिं।",
"कच्‍चिस्सु ते भगवा तत्थ यता चरन्ता,",
"अतारु जातिञ्‍च जरञ्‍च मारिस।",
"पुच्छामि तं भगवा ब्रूहि मेतं’’॥",
"‘‘ये केचिमे समणब्राह्मणासे, [नन्दाति भगवा]",
"दिट्ठस्सुतेनापि वदन्ति सुद्धिं।",
"सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं।",
"किञ्‍चापि ते तत्थ यता चरन्ति, नातरिंसु जातिजरन्ति ब्रूमि’’॥",
"‘‘ये",
"दिट्ठस्सुतेनापि वदन्ति सुद्धिं।",
"सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं।",
"ते चे मुनि ब्रूसि अनोघतिण्णे, अथ को चरहि देवमनुस्सलोके।",
"अतारि जातिञ्‍च जरञ्‍च मारिस, पुच्छामि तं भगवा ब्रूहि मेतं’’॥",
"‘‘नाहं",
"जातिजराय निवुताति ब्रूमि।",
"ये सीध दिट्ठं व सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बं।",
"अनेकरूपम्पि पहाय सब्बं, तण्हं परिञ्‍ञाय अनासवासे।",
"ते वे नरा ओघतिण्णाति ब्रूमि’’॥",
"‘‘एताभिनन्दामि वचो महेसिनो, सुकित्तितं गोतमनूपधीकं।",
"ये सीध दिट्ठं व सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बं।",
"अनेकरूपम्पि पहाय सब्बं, तण्हं परिञ्‍ञाय अनासवासे।",
"अहम्पि ते ओघतिण्णाति ब्रूमी’’ति॥",
"‘‘ये मे पुब्बे वियाकंसु, [इच्‍चायस्मा हेमको]",
"हुरं गोतमसासना।",
"इच्‍चासि इति भविस्सति, सब्बं तं इतिहीतिहं।",
"सब्बं तं तक्‍कवड्ढनं, नाहं तत्थ अभिरमिं॥",
"‘‘त्वञ्‍च मे धम्ममक्खाहि, तण्हानिग्घातनं मुनि।",
"यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’॥",
"‘‘इध दिट्ठसुतमुतविञ्‍ञातेसु, पियरूपेसु हेमक।",
"छन्दरागविनोदनं, निब्बानपदमच्‍चुतं॥",
"‘‘एतदञ्‍ञाय",
"उपसन्ता च ते सदा, तिण्णा लोके विसत्तिक’’न्ति॥",
"‘‘यस्मिं",
"तण्हा यस्स न विज्‍जति।",
"कथंकथा च यो तिण्णो, विमोक्खो तस्स कीदिसो’’॥",
"‘‘यस्मिं कामा न वसन्ति, [तोदेय्याति भगवा]",
"तण्हा यस्स न विज्‍जति।",
"कथंकथा च यो तिण्णो, विमोक्खो तस्स नापरो’’॥",
"‘‘निराससो सो उद आससानो",
"मुनिं अहं सक्‍क यथा विजञ्‍ञं, तं मे वियाचिक्ख समन्तचक्खु’’॥",
"‘‘निराससो सो न च आससानो, पञ्‍ञाणवा सो न च पञ्‍ञकप्पी।",
"एवम्पि तोदेय्य मुनिं विजान, अकिञ्‍चनं कामभवे असत्त’’न्ति॥",
"‘‘मज्झे सरस्मिं तिट्ठतं, [इच्‍चायस्मा कप्पो]",
"ओघे जाते महब्भये।",
"जरामच्‍चुपरेतानं, दीपं पब्रूहि मारिस।",
"त्वञ्‍च मे दीपमक्खाहि, यथायिदं नापरं सिया’’॥",
"‘‘मज्झे सरस्मिं तिट्ठतं, [कप्पाति भगवा]",
"ओघे जाते महब्भये।",
"जरामच्‍चुपरेतानं, दीपं पब्रूमि कप्प ते॥",
"‘‘अकिञ्‍चनं",
"निब्बानं इति नं ब्रूमि, जरामच्‍चुपरिक्खयं॥",
"‘‘एतदञ्‍ञाय ये सता, दिट्ठधम्माभिनिब्बुता।",
"न ते मारवसानुगा, न ते मारस्स पट्ठगू’’ति",
"‘‘सुत्वानहं वीरमकामकामिं, [इच्‍चायस्मा जतुकण्णि]",
"ओघातिगं पुट्ठुमकाममागमं।",
"सन्तिपदं ब्रूहि सहजनेत्त, यथातच्छं भगवा ब्रूहि मेतं॥",
"‘‘भगवा हि कामे अभिभुय्य इरियति, आदिच्‍चोव पथविं तेजी तेजसा।",
"परित्तपञ्‍ञस्स मे भूरिपञ्‍ञ, आचिक्ख धम्मं यमहं विजञ्‍ञं।",
"जातिजराय इध विप्पहानं’’॥",
"‘‘कामेसु विनय गेधं, [जतुकण्णीति भगवा]",
"नेक्खम्मं दट्ठु खेमतो।",
"उग्गहितं निरत्तं वा, मा ते विज्‍जित्थ किञ्‍चनं॥",
"‘‘यं पुब्बे तं विसोसेहि, पच्छा ते माहु किञ्‍चनं।",
"मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससि॥",
"‘‘सब्बसो नामरूपस्मिं, वीतगेधस्स ब्राह्मण।",
"आसवास्स न विज्‍जन्ति, येहि मच्‍चुवसं वजे’’ति॥",
"‘‘ओकञ्‍जहं",
"नन्दिञ्‍जहं ओघतिण्णं विमुत्तं।",
"कप्पञ्‍जहं अभियाचे सुमेधं, सुत्वान नागस्स अपनमिस्सन्ति इतो॥",
"‘‘नानाजना जनपदेहि सङ्गता,",
"तव वीर वाक्यं अभिकङ्खमाना।",
"तेसं तुवं साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’॥",
"‘‘आदानतण्हं विनयेथ सब्बं, [भद्रावुधाति भगवा]",
"उद्धं अधो तिरियञ्‍चापि मज्झे।",
"यं यञ्हि लोकस्मिमुपादियन्ति, तेनेव मारो अन्वेति जन्तुं॥",
"‘‘तस्मा पजानं न उपादियेथ, भिक्खु सतो किञ्‍चनं सब्बलोके।",
"आदानसत्ते इति पेक्खमानो, पजं इमं मच्‍चुधेय्ये विसत्त’’न्ति॥",
"‘‘झायिं विरजमासीनं, [इच्‍चायस्मा उदयो]",
"कतकिच्‍चं अनासवं।",
"पारगुं सब्बधम्मानं, अत्थि पञ्हेन आगमं।",
"अञ्‍ञाविमोक्खं पब्रूहि, अविज्‍जाय पभेदनं’’॥",
"‘‘पहानं कामच्छन्दानं, [उदयाति भगवा]",
"दोमनस्सान चूभयं।",
"थिनस्स च पनूदनं, कुक्‍कुच्‍चानं निवारणं॥",
"‘‘उपेक्खासतिसंसुद्धं",
"अञ्‍ञाविमोक्खं पब्रूमि, अविज्‍जाय पभेदनं’’॥",
"‘‘किंसु संयोजनो लोको, किंसु तस्स विचारणं।",
"किस्सस्स विप्पहानेन, निब्बानं इति वुच्‍चति’’॥",
"‘‘नन्दिसंयोजनो लोको, वितक्‍कस्स विचारणं।",
"तण्हाय विप्पहानेन, निब्बानं इति वुच्‍चति’’॥",
"‘‘कथं सतस्स चरतो, विञ्‍ञाणं उपरुज्झति।",
"भगवन्तं पुट्ठुमागम्म, तं सुणोम वचो तव’’॥",
"‘‘अज्झत्तञ्‍च बहिद्धा च, वेदनं नाभिनन्दतो।",
"एवं सतस्स चरतो, विञ्‍ञाणं उपरुज्झती’’ति॥",
"‘‘यो अतीतं आदिसति, [इच्‍चायस्मा पोसालो]",
"अनेजो छिन्‍नसंसयो।",
"पारगुं सब्बधम्मानं, अत्थि पञ्हेन आगमं॥",
"‘‘विभूतरूपसञ्‍ञिस्स, सब्बकायप्पहायिनो।",
"अज्झत्तञ्‍च बहिद्धा च, नत्थि किञ्‍चीति पस्सतो।",
"ञाणं सक्‍कानुपुच्छामि, कथं नेय्यो तथाविधो’’॥",
"‘‘विञ्‍ञाणट्ठितियो सब्बा, [पोसालाति भगवा]",
"अभिजानं तथागतो।",
"तिट्ठन्तमेनं जानाति, विमुत्तं तप्परायणं॥",
"‘‘आकिञ्‍चञ्‍ञसम्भवं ञत्वा, नन्दी संयोजनं इति।",
"एवमेतं अभिञ्‍ञाय, ततो तत्थ विपस्सति।",
"एतं",
"‘‘द्वाहं",
"न मे ब्याकासि चक्खुमा।",
"यावततियञ्‍च देवीसि, ब्याकरोतीति मे सुतं॥",
"‘‘अयं लोको परो लोको, ब्रह्मलोको सदेवको।",
"दिट्ठिं ते नाभिजानाति, गोतमस्स यसस्सिनो॥",
"‘‘एवं अभिक्‍कन्तदस्साविं, अत्थि पञ्हेन आगमं।",
"कथं लोकं अवेक्खन्तं, मच्‍चुराजा न पस्सति’’॥",
"‘‘सुञ्‍ञतो लोकं अवेक्खस्सु, मोघराज सदा सतो।",
"अत्तानुदिट्ठिं ऊहच्‍च, एवं मच्‍चुतरो सिया।",
"एवं लोकं अवेक्खन्तं, मच्‍चुराजा न पस्सती’’ति॥",
"‘‘जिण्णोहमस्मि अबलो वीतवण्णो, [इच्‍चायस्मा पिङ्गियो]",
"नेत्ता न सुद्धा सवनं न फासु।",
"माहं नस्सं मोमुहो अन्तराव, आचिक्ख धम्मं यमहं विजञ्‍ञं।",
"जातिजराय इध विप्पहानं’’॥",
"‘‘दिस्वान रूपेसु विहञ्‍ञमाने, [पिङ्गियाति भगवा]",
"रुप्पन्ति रूपेसु जना पमत्ता।",
"तस्मा तुवं पिङ्गिय अप्पमत्तो, जहस्सु रूपं अपुनब्भवाय’’॥",
"‘‘दिसा",
"न तुय्हं अदिट्ठं असुतं अमुतं",
"आचिक्ख धम्मं यमहं विजञ्‍ञं, जातिजराय इध विप्पहानं’’॥",
"‘‘तण्हाधिपन्‍ने",
"सन्तापजाते जरसा परेते।",
"तस्मा तुवं पिङ्गिय अप्पमत्तो, जहस्सु तण्हं अपुनब्भवाया’’ति॥",
"अजितो तिस्समेत्तेय्यो, पुण्णको अथ मेत्तगू।",
"धोतको उपसीवो च, नन्दो च अथ हेमको॥",
"तोदेय्यकप्पा दुभयो, जतुकण्णी च पण्डितो।",
"भद्रावुधो उदयो च, पोसालो चापि ब्राह्मणो।",
"मोघराजा च मेधावी, पिङ्गियो च महाइसि॥",
"एते बुद्धं उपागच्छुं, सम्पन्‍नचरणं इसिं।",
"पुच्छन्ता निपुणे पञ्हे, बुद्धसेट्ठं उपागमुं॥",
"तेसं बुद्धो पब्याकासि, पञ्हे पुट्ठो यथातथं।",
"पञ्हानं वेय्याकरणेन, तोसेसि ब्राह्मणे मुनि॥",
"ते तोसिता चक्खुमता, बुद्धेनादिच्‍चबन्धुना।",
"ब्रह्मचरियमचरिंसु, वरपञ्‍ञस्स सन्तिके॥",
"एकमेकस्स पञ्हस्स, यथा बुद्धेन देसितं।",
"तथा यो पटिपज्‍जेय्य, गच्छे पारं अपारतो॥",
"अपारा पारं गच्छेय्य, भावेन्तो मग्गमुत्तमं।",
"मग्गो सो पारं गमनाय, तस्मा पारायनं इति॥",
"‘‘पारायनमनुगायिस्सं",
"यथाद्दक्खि तथाक्खासि, विमलो भूरिमेधसो।",
"निक्‍कामो निब्बनो",
"‘‘पहीनमलमोहस्स, मानमक्खप्पहायिनो।",
"हन्दाहं कित्तयिस्सामि, गिरं वण्णूपसञ्हितं॥",
"‘‘तमोनुदो",
"अनासवो सब्बदुक्खप्पहीनो, सच्‍चव्हयो ब्रह्मे उपासितो मे॥",
"‘‘दिजो यथा कुब्बनकं पहाय, बहुप्फलं काननमावसेय्य।",
"एवम्पहं अप्पदस्से पहाय, महोदधिं हंसोरिव अज्झपत्तो॥",
"‘‘येमे पुब्बे वियाकंसु, हुरं गोतमसासना।",
"इच्‍चासि इति भविस्सति।",
"सब्बं तं इतिहीतिहं, सब्बं तं तक्‍कवड्ढनं॥",
"‘‘एको तमनुदासिनो, जुतिमा सो पभङ्करो।",
"गोतमो भूरिपञ्‍ञाणो, गोतमो भूरिमेधसो॥",
"‘‘यो मे धम्ममदेसेसि, सन्दिट्ठिकमकालिकं।",
"तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्‍वचि’’॥",
"‘‘किं नु तम्हा विप्पवससि, मुहुत्तमपि पिङ्गिय।",
"गोतमा भूरिपञ्‍ञाणा, गोतमा भूरिमेधसा॥",
"‘‘यो ते धम्ममदेसेसि, सन्दिट्ठिकमकालिकं।",
"तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्‍वचि’’॥",
"‘‘नाहं तम्हा विप्पवसामि, मुहुत्तमपि ब्राह्मण।",
"गोतमा भूरिपञ्‍ञाणा, गोतमा भूरिमेधसा॥",
"‘‘यो मे धम्ममदेसेसि, सन्दिट्ठिकमकालिकं।",
"तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्‍वचि॥",
"नमस्समानो विवसेमि रत्तिं, तेनेव मञ्‍ञामि अविप्पवासं॥",
"‘‘सद्धा",
"नापेन्तिमे गोतमसासनम्हा।",
"यं यं दिसं वजति भूरिपञ्‍ञो, स तेन तेनेव नतोहमस्मि॥",
"‘‘जिण्णस्स मे दुब्बलथामकस्स, तेनेव कायो न पलेति तत्थ।",
"सङ्कप्पयन्ताय",
"‘‘पङ्के सयानो परिफन्दमानो, दीपा दीपं उपल्‍लविं।",
"अथद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं॥",
"‘‘यथा अहू वक्‍कलि मुत्तसद्धो, भद्रावुधो आळविगोतमो च।",
"एवमेव त्वम्पि पमुञ्‍चस्सु सद्धं, गमिस्ससि त्वं पिङ्गिय मच्‍चुधेय्यस्स पारं’’",
"‘‘एस भिय्यो पसीदामि, सुत्वान मुनिनो वचो।",
"विवट्टच्छदो सम्बुद्धो, अखिलो पटिभानवा॥",
"‘‘अधिदेवे अभिञ्‍ञाय, सब्बं वेदि परोपरं।",
"पञ्हानन्तकरो सत्था, कङ्खीनं पटिजानतं॥",
"‘‘असंहीरं असंकुप्पं, यस्स नत्थि उपमा क्‍वचि।",
"अद्धा गमिस्सामि न मेत्थ कङ्खा, एवं मं धारेहि अधिमुत्तचित्त’’न्ति",
"",
"‘‘केनस्सु निवुतो लोको, [इच्‍चायस्मा अजितो]",
"केनस्सु नप्पकासति।",
"किस्साभिलेपनं ब्रूसि, किंसु तस्स महब्भय’’न्ति॥",
"",
"‘‘अविज्‍जाय",
"वेविच्छा पमादा नप्पकासति।",
"जप्पाभिलेपनं ब्रूमि, दुक्खमस्स महब्भय’’न्ति॥",
"",
"‘‘सवन्ति सब्बधि सोता, [इच्‍चायस्मा अजितो]",
"सोतानं किं निवारणं।",
"सोतानं संवरं ब्रूहि, केन सोता पिधिय्यरे’’॥",
"",
"‘‘यानि सोतानि लोकस्मिं, [अजिताति भगवा]",
"सति तेसं निवारणं।",
"सोतानं संवरं ब्रूमि, पञ्‍ञायेते पिधिय्यरे’’ति॥",
"",
"‘‘पञ्‍ञा",
"नामरूपञ्‍च मारिस।",
"एवं मे पुट्ठो पब्रूहि, कत्थेतं उपरुज्झती’’ति॥",
"",
"‘‘यमेतं पञ्हं अपुच्छि, अजित तं वदामि ते।",
"यत्थ नामञ्‍च रूपञ्‍च, असेसं उपरुज्झति।",
"विञ्‍ञाणस्स निरोधेन, एत्थेतं उपरुज्झती’’ति॥",
"",
"तेसं चायं",
"जातिमरणसंसारो, नत्थि नेसं पुनब्भवोति॥",
"‘‘ये",
"तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति॥",
"",
"अद्दसं काम ते मूलं, सङ्कप्पा काम जायसि।",
"न तं सङ्कप्पयिस्सामि, एवं काम न हेहिसीति॥",
"पज्‍जेन कतेन",
"परिनिब्बानगतो वितिण्णकङ्खो।",
"विभवञ्‍च भवञ्‍च विप्पहाय, वुसितवा खीणपुनब्भवो स भिक्खूति॥",
"‘‘कामेसु",
"कुसलो सब्बधम्मानं, सतो भिक्खु परिब्बजे’’ति॥",
"",
"‘‘कोध सन्तुसितो लोके, [इच्‍चायस्मा तिस्समेत्तेय्यो]",
"कस्स नो सन्ति इञ्‍जिता।",
"को उभन्तमभिञ्‍ञाय, मज्झे मन्ता न लिप्पति।",
"कं ब्रूसि महापुरिसोति, को",
"",
"‘‘कामेसु ब्रह्मचरियवा, [मेत्तेय्याति भगवा]",
"वीततण्हो सदा सतो।",
"सङ्खाय निब्बुतो भिक्खु, तस्स नो सन्ति इञ्‍जिता’’ति॥",
"",
"‘‘सो",
"तं ब्रूमि महापुरिसोति, सो इध सिब्बिनिमच्‍चगा’’ति॥",
"",
"‘‘अनेजं मूलदस्साविं, [इच्‍चायस्मा पुण्णको]",
"अत्थि पञ्हेन आगमं।",
"किं निस्सिता इसयो मनुजा, खत्तिया ब्राह्मणा देवतानं।",
"यञ्‍ञमकप्पयिंसु पुथूध लोके, पुच्छामि तं भगवा ब्रूहि मेत’’न्ति॥",
"",
"‘‘ये केचिमे इसयो मनुजा, [पुण्णकाति भगवा]",
"खत्तिया ब्राह्मणा देवतानं।",
"यञ्‍ञमकप्पयिंसु पुथूध लोके, आसीसमाना पुण्णक इत्थत्तं।",
"जरं सिता यञ्‍ञमकप्पयिंसू’’ति॥",
"",
"‘‘ये केचिमे इसयो मनुजा, [इच्‍चायस्मा पुण्णको]",
"खत्तिया ब्राह्मणा देवतानं।",
"यञ्‍ञमकप्पयिंसु",
"अतारु जातिञ्‍च जरञ्‍च मारिस, पुच्छामि तं भगवा ब्रूहि मेत’’न्ति॥",
"",
"‘‘आसीसन्ति थोमयन्ति, अभिजप्पन्ति जुहन्ति। [पुण्णकाति भगवा]",
"कामाभिजप्पन्ति पटिच्‍च लाभं, ते याजयोगा भवरागरत्ता।",
"नातरिंसु जातिजरन्ति ब्रूमी’’ति॥",
"",
"‘‘ते चे नातरिंसु याजयोगा, [इच्‍चायस्मा पुण्णको]",
"यञ्‍ञेहि जातिञ्‍च जरञ्‍च मारिस।",
"अथ को चरहि देवमनुस्सलोके, अतारि जातिञ्‍च जरञ्‍च मारिस।",
"पुच्छामि तं भगवा ब्रूहि मेत’’न्ति॥",
"",
"मानो",
"जिव्हा सुजा हदयं",
"‘‘सङ्खाय",
"यस्सिञ्‍जितं नत्थि कुहिञ्‍चि लोके।",
"सन्तो विधूमो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमी’’ति॥",
"",
"वेदानि",
"समणानं यानीधत्थि",
"सब्बवेदनासु वीतरागो।",
"सब्बं वेदमतिच्‍च वेदगू सोति॥",
"‘‘दन्तं नयन्ति समितिं, दन्तं राजाभिरूहति।",
"दन्तो",
"‘‘वरमस्सतरा दन्ता, आजानीया च",
"कुञ्‍जरा च",
"‘‘न हि एतेहि यानेहि, गच्छेय्य अगतं दिसं।",
"यथात्तना सुदन्तेन, दन्तो दन्तेन गच्छति॥",
"‘‘विधासु",
"दन्तभूमिं अनुप्पत्ता, ते लोके विजिताविनो॥",
"‘‘यस्सिन्द्रियानि भावितानि, अज्झत्तञ्‍च बहिद्धा च सब्बलोके।",
"निब्बिज्झ इमं परञ्‍च लोकं, कालं कङ्खति भावितो स दन्तो’’ति",
"‘‘पुच्छामि तं भगवा ब्रूहि मेतं, [इच्‍चायस्मा मेत्तगू]",
"मञ्‍ञामि तं वेदगू भावितत्तं।",
"कुतो नु दुक्खा समुदागता इमे, ये केचि लोकस्मिमनेकरूपा’’ति॥",
"",
"‘‘दुक्खस्स",
"तं ते पवक्खामि यथा पजानं।",
"उपधिनिदाना पभवन्ति दुक्खा, ये केचि लोकस्मिमनेकरूपा’’ति॥",
"",
"‘‘यो वे अविद्वा उपधिं करोति, पुनप्पुनं दुक्खमुपेति मन्दो।",
"तस्मा",
"",
"कायमुनिं वचीमुनिं",
"मुनिं मोनेय्यसम्पन्‍नं, आहु सब्बप्पहायिनं॥",
"कायमुनिं वचीमुनिं, मनोमुनिमनासवं।",
"मुनिं मोनेय्यसम्पन्‍नं, आहु निन्हातपापकन्ति॥",
"न मोनेन मुनी",
"यो च तुलंव पग्गय्ह, वरमादाय पण्डितो॥",
"पापानि परिवज्‍जेति, स मुनी तेन सो मुनि।",
"यो मुनाति उभो लोके, मुनि तेन पवुच्‍चति॥",
"असतञ्‍च सतञ्‍च ञत्वा धम्मं, अज्झत्तं बहिद्धा च सब्बलोके।",
"देवमनुस्सेहि पूजनीयो",
"‘‘यं तं अपुच्छिम्ह अकित्तयी नो, अञ्‍ञं तं पुच्छाम तदिङ्घ ब्रूहि।",
"कथं नु धीरा वितरन्ति ओघं, जातिं जरं सोकपरिद्दवञ्‍च।",
"तं मे मुनी साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’ति॥",
"",
"‘‘कित्तयिस्सामि ते धम्मं, [मेत्तगूति भगवा]",
"दिट्ठे धम्मे अनीतिहं।",
"यं विदित्वा सतो चरं, तरे लोके विसत्तिक’’न्ति॥",
"",
"‘‘तञ्‍चाहं अभिनन्दामि, महेसि धम्ममुत्तमं।",
"यं विदित्वा सतो चरं, तरे लोके विसत्तिक’’न्ति॥",
"",
"‘‘यं किञ्‍चि सम्पजानासि, [मेत्तगूति भगवा]",
"उद्धं अधो तिरियञ्‍चापि मज्झे।",
"एतेसु नन्दिञ्‍च निवेसनञ्‍च, पनुज्‍ज विञ्‍ञाणं भवे न तिट्ठे’’ति॥",
"",
"‘‘एवंविहारी सतो अप्पमत्तो, भिक्खु चरं हित्वा ममायितानि।",
"जातिं जरं सोकपरिद्दवञ्‍च, इधेव विद्वा पजहेय्य दुक्ख’’न्ति॥",
"",
"‘‘एताभिनन्दामि वचो महेसिनो, सुकित्तितं गोतमनूपधीकं।",
"अद्धा हि भगवा पहासि दुक्खं, तथा हि ते विदितो एस धम्मो’’ति॥",
"",
"आगुं न करोति किञ्‍चि लोके, [सभियाति भगवा]",
"सब्बसंयोगे",
"सब्बत्थ न सज्‍जती विमुत्तो, नागो तादि पवुच्‍चते तथत्ताति॥",
"‘‘ते",
"तं तं नमस्सामि समेच्‍च नाग, अप्पेव",
"",
"बाहित्वा सब्बपापकानि, [सभियाति भगवा]",
"विमलो साधुसमाहितो ठितत्तो।",
"संसारमतिच्‍च केवली सो, असितो",
"तस्सायं पच्छिमको भवो, चरिमोयं समुस्सयो।",
"जातिमरणसंसारो, नत्थि तस्स पुनब्भवोति॥",
"‘‘यं ब्राह्मणं वेदगुमाभिजञ्‍ञा, अकिञ्‍चनं कामभवे असत्तं।",
"अद्धा हि सो ओघमिमं अतारि, तिण्णो च पारं अखिलो अकङ्खो’’ति॥",
"",
"वेदानि विचेय्य केवलानि, [सभियाति भगवा]",
"समणानं यानीधत्थि ब्राह्मणानं।",
"सब्बवेदनासु वीतरागो, सब्बं वेदमतिच्‍च वेदगू सो॥",
"‘‘विद्वा च यो वेदगू नरो इध, भवाभवे सङ्गमिमं विसज्‍ज।",
"सो वीततण्हो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमी’’ति॥",
"",
"‘‘पुच्छामि तं भगवा ब्रूहि मेतं, [इच्‍चायस्मा धोतको]",
"वाचाभिकङ्खामि महेसि तुय्हं।",
"तव सुत्वान निग्घोसं, सिक्खे निब्बानमत्तनो’’ति॥",
"",
"‘‘तेनहातप्पं करोहि, [धोतकाति भगवा]",
"इधेव निपको सतो।",
"इतो सुत्वान निग्घोसं, सिक्खे निब्बानमत्तनो’’ति॥",
"",
"बाहित्वा सब्बपापकानि, [सभियाति भगवा]",
"विमलो साधुसमाहितो ठितत्तो।",
"संसारमतिच्‍च केवली सो, असितो तादि पवुच्‍चते स ब्रह्माति॥",
"‘‘न तस्स अद्दिट्ठमिधत्थि",
"सब्बं अभिञ्‍ञासि यदत्थि नेय्यं, तथागतो तेन समन्तचक्खू’’ति॥",
"‘‘पस्सामहं देवमनुस्सलोके, अकिञ्‍चनं ब्राह्मणमिरियमानं।",
"तं तं नमस्सामि समन्तचक्खु, पमुञ्‍च मं सक्‍क कथंकथाही’’ति॥",
"",
"‘‘अत्तना हि",
"अत्तना अकतं पापं, अत्तनाव विसुज्झति।",
"सुद्धि असुद्धि पच्‍चत्तं, नाञ्‍ञो अञ्‍ञं विसोधये’’ति॥",
"‘‘नाहं",
"धम्मञ्‍च सेट्ठं आजानमानो, एवं तुवं ओघमिमं तरेसी’’ति॥",
"",
"‘‘अनुसास",
"यथाहं आकासोव अब्यापज्‍जमानो, इधेव सन्तो असितो चरेय्य’’न्ति॥",
"",
"‘‘कित्तयिस्सामि ते सन्तिं, [धोतकाति भगवा]",
"दिट्ठे धम्मे अनीतिहं।",
"यं विदित्वा सतो चरं, तरे लोके विसत्तिक’’न्ति॥",
"",
"‘‘तञ्‍चाहं अभिनन्दामि, महेसि सन्तिमुत्तमं।",
"यं",
"",
"‘‘यं किञ्‍चि सम्पजानासि, [धोतकाति भगवा]",
"उद्धं अधो तिरियञ्‍चापि मज्झे।",
"एतं विदित्वा सङ्गोति लोके, भवाभवाय माकासि तण्ह’’न्ति॥",
"",
"न",
"सब्बं अभिञ्‍ञासि यदत्थि नेय्यं, तथागतो तेन समन्तचक्खूति॥",
"‘‘एको अहं सक्‍क महन्तमोघं, [इच्‍चायस्मा उपसीवो]",
"अनिस्सितो नो विसहामि तारितुं।",
"आरम्मणं ब्रूहि समन्तचक्खु, यं निस्सितो ओघमिमं तरेय्य’’न्ति॥",
"",
"‘‘आकिञ्‍चञ्‍ञं",
"नत्थीति निस्साय तरस्सु ओघं।",
"कामे पहाय विरतो कथाहि, तण्हक्खयं",
"",
"‘‘सब्बेसु कामेसु यो वीतरागो, [इच्‍चायस्मा उपसीवो]",
"आकिञ्‍चञ्‍ञं निस्सितो हित्वा मञ्‍ञं।",
"सञ्‍ञाविमोक्खे परमेधिमुत्तो, तिट्ठे नु सो तत्थ अनानुयायी’’ति॥",
"",
"‘‘सब्बेसु कामेसु यो वीतरागो, [उपसीवाति भगवा]",
"आकिञ्‍चञ्‍ञं निस्सितो हित्वा मञ्‍ञं।",
"सञ्‍ञाविमोक्खे परमेधिमुत्तो, तिट्ठेय्य सो तत्थ अनानुयायी’’ति॥",
"",
"‘‘तिट्ठे चे सो तत्थ अनानुयायी, पूगम्पि वस्सानि समन्तचक्खु।",
"तत्थेव सो सीतिसिया विमुत्तो, चवेथ विञ्‍ञाणं तथाविधस्सा’’ति॥",
"",
"‘‘अच्‍चि यथा वातवेगेन खित्ता, [उपसीवाति भगवा]",
"अत्थं पलेति न उपेति सङ्खं।",
"एवं मुनी नामकाया विमुत्तो, अत्थं पलेति न उपेति सङ्ख’’न्ति॥",
"",
"‘‘अत्थङ्गतो सो उद वा सो नत्थि, उदाहु वे सस्सतिया अरोगो।",
"तं मे मुनी साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’ति॥",
"",
"‘‘अत्थङ्गतस्स न पमाणमत्थि, [उपसीवाति भगवा]",
"येन नं वज्‍जुं तं तस्स नत्थि।",
"सब्बेसु धम्मेसु समूहतेसु, समूहता वादपथापि सब्बे’’ति॥",
"",
"‘‘सन्ति लोके मुनयो, [इच्‍चायस्मा नन्दो]",
"जना वदन्ति तयिदं कथंसु।",
"ञाणूपपन्‍नं मुनि नो वदन्ति, उदाहु वे जीवितेनूपपन्‍न’’न्ति॥",
"",
"‘‘कामा ते पठमा सेना, दुतिया अरति वुच्‍चति।",
"ततिया खुप्पिपासा ते, चतुत्थी तण्हा पवुच्‍चति॥",
"‘‘पञ्‍चमं थिनमिद्धं ते, छट्ठा भीरू पवुच्‍चति।",
"सत्तमी विचिकिच्छा ते, मक्खो थम्भो ते अट्ठमो।",
"लाभो सिलोको सक्‍कारो, मिच्छालद्धो च यो यसो॥",
"‘‘यो",
"एसा नमुचि ते सेना",
"न नं असूरो जिनाति, जेत्वा च लभते सुख’’न्ति॥",
"‘‘न दिट्ठिया न सुतिया न ञाणेन, मुनीध",
"विसेनिकत्वा अनीघा निरासा, चरन्ति ये ते मुनयोति ब्रूमी’’ति॥",
"",
"‘‘ये केचिमे समणब्राह्मणासे, [इच्‍चायस्मा नन्दो]",
"दिट्ठस्सुतेनापि वदन्ति सुद्धिं।",
"सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं॥",
"‘‘कच्‍चिस्सु",
"अतारु जातिञ्‍च जरञ्‍च मारिस।",
"पुच्छामि तं भगवा ब्रूहि मेत’’न्ति॥",
"",
"‘‘ये केचिमे समणब्राह्मणासे, [नन्दाति भगवा]",
"दिट्ठस्सुतेनापि वदन्ति सुद्धिं।",
"सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं।",
"किञ्‍चापि ते तत्थ यता चरन्ति, नातरिंसु जातिजरन्ति ब्रूमी’’ति॥",
"",
"‘‘ये",
"दिट्ठस्सुतेनापि",
"सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं॥",
"ते चे मुनी ब्रूसि अनोघतिण्णे, अथ को चरहि देवमनुस्सलोके।",
"अतारि जातिञ्‍च जरञ्‍च मारिस, पुच्छामि तं भगवा ब्रूहि मेत’’न्ति॥",
"",
"‘‘नाहं सब्बे समणब्राह्मणासे, [नन्दाति भगवा]",
"जातिजराय निवुताति ब्रूमि।",
"ये सीध दिट्ठं व सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बं॥",
"अनेकरूपम्पि पहाय सब्बं, तण्हं परिञ्‍ञाय अनासवासे।",
"ते वे नरा ओघतिण्णाति ब्रूमी’’ति॥",
"",
"‘‘एताभिनन्दामि वचो महेसिनो, सुकित्तितं गोतमनूपधीकं।",
"ये सीध दिट्ठं व सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बं॥",
"अनेकरूपम्पि पहाय सब्बं, तण्हं परिञ्‍ञाय अनासवासे।",
"अहम्पि ते ओघतिण्णाति ब्रूमी’’ति॥",
"",
"‘‘ये मे पुब्बे वियाकंसु, [इच्‍चायस्मा हेमको]",
"हुरं गोतमसासना।",
"इच्‍चासि इति भविस्सति, सब्बं तं इतिहीतिहं।",
"सब्बं तं तक्‍कवड्ढनं, नाहं तत्थ अभिरमि’’न्ति॥",
"",
"‘‘त्वञ्‍च मे धम्ममक्खाहि, तण्हानिग्घातनं मुनि।",
"यं विदित्वा सतो चरं, तरे लोके विसत्तिक’’न्ति॥",
"",
"‘‘इध दिट्ठसुतमुतविञ्‍ञातेसु, पियरूपेसु हेमक।",
"छन्दरागविनोदनं, निब्बानपदमच्‍चुत’’न्ति॥",
"",
"‘‘एतदञ्‍ञाय",
"उपसन्ता च ते सदा, तिण्णा लोके विसत्तिक’’न्ति॥",
"",
"‘‘यस्मिं कामा न वसन्ति, [इच्‍चायस्मा तोदेय्यो]",
"तण्हा यस्स न विज्‍जति।",
"कथंकथा च यो तिण्णो, विमोक्खो तस्स कीदिसो’’ति॥",
"",
"‘‘यस्मिं कामा न वसन्ति, [तोदेय्याति भगवा]",
"तण्हा यस्स न विज्‍जति।",
"कथंकथा च यो तिण्णो, विमोक्खो तस्स नापरो’’ति॥",
"",
"‘‘निराससो सो उद आससानो, पञ्‍ञाणवा सो उद पञ्‍ञकप्पी।",
"मुनिं अहं सक्‍क यथा विजञ्‍ञं, तं मे वियाचिक्ख समन्तचक्खू’’ति॥",
"",
"‘‘निराससो सो न च आससानो, पञ्‍ञाणवा सो न च पञ्‍ञकप्पी।",
"एवम्पि तोदेय्य मुनिं विजान, अकिञ्‍चनं कामभवे असत्तन्ति॥",
"",
"‘‘मज्झे सरस्मिं तिट्ठतं, [इच्‍चायस्मा कप्पो]",
"ओघे जाते महब्भये।",
"जरामच्‍चुपरेतानं, दीपं पब्रूहि मारिस।",
"त्वञ्‍च",
"",
"‘‘मज्झे सरस्मिं तिट्ठतं, [कप्पाति भगवा]",
"ओघे जाते महब्भये।",
"जरामच्‍चुपरेतानं, दीपं पब्रूमि कप्प ते’’ति॥",
"",
"‘‘अकिञ्‍चनं अनादानं, एतं दीपं अनापरं।",
"निब्बानं इति नं ब्रूमि, जरामच्‍चुपरिक्खय’’न्ति॥",
"",
"‘‘एतदञ्‍ञाय ये सता, दिट्ठधम्माभिनिब्बुता।",
"न ते मारवसानुगा, न ते मारस्स पद्धगू’’ति॥",
"",
"विरतो इध सब्बपापकेहि, निरयदुक्खं अतिच्‍च वीरियवा",
"सो वीरियवा पधानवा, वीरो तादि पवुच्‍चते तथत्ताति॥",
"‘‘सुत्वानहं वीर अकामकामिं, [इच्‍चायस्मा जतुकण्णि]",
"ओघातिगं",
"सन्तिपदं ब्रूहि सहजनेत्त, यथातच्छं भगवा ब्रूहि मेत’’न्ति॥",
"",
"‘‘भगवा हि कामे अभिभुय्य इरियति, आदिच्‍चोव पथविं तेजी तेजसा।",
"परित्तपञ्‍ञस्स मे भूरिपञ्‍ञो, आचिक्ख धम्मं यमहं विजञ्‍ञं।",
"जातिजराय इध विप्पहान’’न्ति॥",
"",
"‘‘कामेसु",
"नेक्खम्मं दट्ठु खेमतो।",
"उग्गहितं निरत्तं वा, मा",
"",
"‘‘यं पुब्बे तं विसोसेहि, पच्छा ते माहु किञ्‍चनं।",
"मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससी’’ति॥",
"",
"‘‘सब्बसो नामरूपस्मिं, वीतगेधस्स ब्राह्मण।",
"आसवास्स न विज्‍जन्ति, येहि मच्‍चुवसं वजे’’ति॥",
"",
"‘‘ओकञ्‍जहं",
"नन्दिञ्‍जहं ओघतिण्णं विमुत्तं।",
"कप्पञ्‍जहं अभियाचे सुमेधं, सुत्वान नागस्स अपनमिस्सन्ति इतो’’ति॥",
"",
"विरतो इध सब्बपापकेहि, निरयदुक्खं अतिच्‍च वीरियवा सो।",
"सो वीरियवा पधानवा, वीरो तादि पवुच्‍चते तथत्ताति॥",
"‘‘नानाजना जनपदेहि सङ्गता, तव वीर वाक्यं अभिकङ्खमाना।",
"तेसं तुवं साधु वियाकरोहि, तथा",
"",
"‘‘आदानतण्हं विनयेथ सब्बं, [भद्रावुधाति भगवा]",
"उद्धं अधो तिरियञ्‍चापि मज्झे।",
"यं यञ्हि लोकस्मिमुपादियन्ति, तेनेव मारो अन्वेति जन्तु’’न्ति॥",
"",
"‘‘तस्मा पजानं न उपादियेथ, भिक्खु",
"आदानसत्ते इति पेक्खमानो, पजं इमं मच्‍चुधेय्ये विसत्त’’न्ति॥",
"",
"रागो रजो न च पन रेणु वुच्‍चति,",
"रागस्सेतं अधिवचनं रजोति।",
"एतं रजं विप्पजहित्वा",
"दोसो रजो न च पन रेणु वुच्‍चति, दोसस्सेतं अधिवचनं रजोति।",
"एतं रजं विप्पजहित्वा चक्खुमा, तस्मा जिनो विगतरजोति वुच्‍चति॥",
"मोहो",
"एतं रजं विप्पजहित्वा चक्खुमा, तस्मा जिनो विगतरजोति वुच्‍चतीति॥ –",
"नगस्स",
"सावका पयिरुपासन्ति, तेविज्‍जा मच्‍चुहायिनोति॥",
"यस्स च विसता",
"किच्‍चाकिच्‍चप्पहीनस्स, परिळाहो न विज्‍जतीति॥",
"‘‘झायिं विरजमासीनं, [इच्‍चायस्मा उदयो]",
"कतकिच्‍चं अनासवं।",
"पारगुं सब्बधम्मानं, अत्थि पञ्हेन आगमं।",
"अञ्‍ञाविमोक्खं पब्रूहि, अविज्‍जाय पभेदन’’न्ति॥",
"",
"‘‘पहानं कामच्छन्दानं, [उदयाति भगवा]",
"दोमनस्सान चूभयं।",
"थिनस्स च पनूदनं, कुक्‍कुच्‍चानं निवारण’’न्ति॥",
"",
"‘‘उपेक्खासतिसंसुद्धं, धम्मतक्‍कपुरेजवं।",
"अञ्‍ञाविमोक्खं पब्रूमि, अविज्‍जाय पभेदन’’न्ति॥",
"",
"‘‘किंसु संयोजनो लोको, किंसु तस्स विचारणं।",
"किस्सस्स विप्पहानेन, निब्बानं इति वुच्‍चती’’ति॥",
"",
"‘‘नन्दिसंयोजनो",
"तण्हाय विप्पहानेन, निब्बानं इति वुच्‍चती’’ति॥",
"",
"‘‘कथं सतस्स चरतो, विञ्‍ञाणं उपरुज्झति।",
"भगवन्तं पुट्ठुमागमा, तं सुणोम वचो तवा’’ति॥",
"",
"‘‘अज्झत्तञ्‍च बहिद्धा च, वेदनं नाभिनन्दतो।",
"एवं सतस्स चरतो, विञ्‍ञाणं उपरुज्झती’’ति॥",
"",
"‘‘यो",
"अनेजो छिन्‍नसंसयो।",
"पारगुं सब्बधम्मानं, अत्थि पञ्हेन आगम’’न्ति॥",
"",
"‘‘विभूतरूपसञ्‍ञिस्स, सब्बकायप्पहायिनो।",
"अज्झत्तञ्‍च बहिद्धा च, नत्थि किञ्‍चीति पस्सतो।",
"ञाणं सक्‍कानुपुच्छामि, कथं नेय्यो तथाविधो’’ति॥",
"",
"‘‘विञ्‍ञाणट्ठितियो सब्बा, [पोसालाति भगवा]",
"अभिजानं तथागतो।",
"तिट्ठन्तमेनं जानाति, धिमुत्तं तप्परायण’’न्ति॥",
"",
"‘‘आकिञ्‍चञ्‍ञासम्भवं ञत्वा, नन्दिसंयोजनं इति।",
"एवमेतं अभिञ्‍ञाय, ततो तत्थ विपस्सति।",
"एतं ञाणं तथं तस्स, ब्राह्मणस्स वुसीमतो’’ति॥",
"",
"‘‘सेले यथा पब्बतमुद्धनिट्ठितो, यथापि पस्से जनतं समन्ततो।",
"तथूपमं धम्ममयं सुमेध, पासादमारुय्ह समन्तचक्खु।",
"सोकावतिण्णं",
"‘‘न तस्स अद्दिट्ठमिधत्थि किञ्‍चि, अथो अविञ्‍ञातमजानितब्बं।",
"सब्बं अभिञ्‍ञासि यदत्थि नेय्यं, तथागतो तेन समन्तचक्खू’’ति॥",
"‘‘द्वाहं",
"न मे ब्याकासि चक्खुमा।",
"यावततियञ्‍च देवीसि, ब्याकरोतीति मे सुत’’न्ति॥",
"",
"‘‘अयं",
"दिट्ठिं ते नाभिजानाति, गोतमस्स यसस्सिनो’’ति॥",
"",
"‘‘एवं अभिक्‍कन्तदस्साविं, अत्थि पञ्हेन आगमं।",
"कथं लोकं अवेक्खन्तं, मच्‍चुराजा न पस्सती’’ति॥",
"",
"‘‘सुद्धं धम्मसमुप्पादं, सुद्धसङ्खारसन्ततिं।",
"पस्सन्तस्स यथाभूतं, न भयं होति गामणि॥",
"‘‘तिणकट्ठसमं",
"नाञ्‍ञं",
"‘‘सुञ्‍ञतो",
"अत्तानुदिट्ठिं ऊहच्‍च, एवं मच्‍चुतरो सिया।",
"एवं लोकं अवेक्खन्तं, मच्‍चुराजा न पस्सती’’ति॥",
"",
"‘‘जिण्णोहमस्मि",
"नेत्ता न सुद्धा सवनं न फासु।",
"माहं",
"जातिजराय इध विप्पहान’’न्ति॥",
"",
"‘‘दिस्वान रूपेसु विहञ्‍ञमाने, [पिङ्गियाति भगवा]",
"रुप्पन्ति रूपेसु जना पमत्ता।",
"तस्मा तुवं पिङ्गिय अप्पमत्तो, जहस्सु रूपं अपुनब्भवाया’’ति॥",
"",
"‘‘दिसा चतस्सो विदिसा चतस्सो, उद्धं अधो दस दिसा इमायो।",
"न तुय्हं अदिट्ठं अस्सुतं अमुतं, अथो अविञ्‍ञातं किञ्‍चि नमत्थि लोके।",
"आचिक्ख धम्मं यमहं विजञ्‍ञं, जातिजराय इध विप्पहान’’न्ति॥",
"",
"‘‘तण्हाधिपन्‍ने मनुजे पेक्खमानो, [पिङ्गियाति भगवा]",
"सन्तापजाते जरसा परेते।",
"तस्मा तुवं पिङ्गिय अप्पमत्तो, जहस्सु तण्हं अपुनब्भवाया’’ति॥",
"",
"",
"",
"‘‘एते बुद्धं उपागच्छुं, सम्पन्‍नचरणं इसिं।",
"पुच्छन्ता निपुणे पञ्हे, बुद्धसेट्ठं उपागमु’’न्ति॥",
"",
"‘‘तेसं बुद्धो पब्याकासि, पञ्हं पुट्ठो यथातथं।",
"पञ्हानं वेय्याकरणेन, तोसेसि ब्राह्मणे मुनी’’ति॥",
"",
"‘‘ते तोसिता चक्खुमता, बुद्धेनादिच्‍चबन्धुना।",
"ब्रह्मचरियमचरिंसु, वरपञ्‍ञस्स सन्तिके’’ति॥",
"",
"‘‘एकमेकस्स",
"तथा यो पटिपज्‍जेय्य, गच्छे पारं अपारतो’’ति॥",
"",
"मग्गो पन्थो पथो पज्‍जो",
"नावा उत्तरसेतु च, कुल्‍लो च भिसि सङ्कमो",
"‘‘अपारा पारं गच्छेय्य, भावेन्तो मग्गमुत्तमं।",
"मग्गो सो पारं गमनाय, तस्मा पारायनं इती’’ति॥",
"",
"‘‘पारायनमनुगायिस्सं, [इच्‍चायस्मा पिङ्गियो]",
"यथाद्दक्खि तथाक्खासि, विमलो भूरिमेधसो।",
"निक्‍कामो निब्बनो नागो, किस्स हेतु मुसा भणे’’ति॥",
"",
"‘‘पहीनमलमोहस्स, मानमक्खप्पहायिनो।",
"हन्दाहं कित्तयिस्सामि, गिरं वण्णूपसंहित’’न्ति॥",
"",
"‘‘तमोनुदो",
"अनासवो सब्बदुक्खप्पहीनो, सच्‍चव्हयो ब्रह्मे उपासितो मे’’ति॥",
"",
"‘‘दिजो यथा कुब्बनकं पहाय, बहुप्फलं काननमावसेय्य।",
"एवमहं अप्पदस्से पहाय, महोदधिं हंसोरिव अज्झपत्तो’’ति॥",
"",
"‘‘ये मे पुब्बे वियाकंसु, हुरं गोतमसासना।",
"‘इच्‍चासि इति भविस्स’ति।",
"सब्बं",
"",
"‘‘तण्हादुतियो पुरिसो, दीघमद्धान संसरं।",
"इत्थभावञ्‍ञथाभावं, संसारं नातिवत्तति॥",
"‘‘एतमादीनवं",
"वीततण्हो अनादानो, सतो भिक्खु परिब्बजे’’ति॥",
"‘‘एकायनं",
"एतेन मग्गेन तरिंसु",
"नगस्स पस्से आसीनं, मुनिं दुक्खस्स पारगुं।",
"सावका पयिरुपासन्ति, तेविज्‍जा मच्‍चुहायिनोति॥",
"धजो रथस्स पञ्‍ञाणं, धूमो",
"राजा रट्ठस्स पञ्‍ञाणं, भत्ता पञ्‍ञाणमित्थियाति॥",
"‘‘एको तमोनुदासीनो, जुतिमा सो पभङ्करो।",
"गोतमो भूरिपञ्‍ञाणो, गोतमो भूरिमेधसो’’ति॥",
"",
"‘‘यो मे धम्ममदेसेसि, सन्दिट्ठिकमकालिकं।",
"तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्‍वची’’ति॥",
"",
"‘‘किंनु तम्हा विप्पवसि, मुहुत्तमपि पिङ्गिय।",
"गोतमा भूरिपञ्‍ञाणा, गोतमा भूरिमेधसा’’ति॥",
"",
"‘‘यो ते धम्ममदेसेसि, सन्दिट्ठिकमकालिकं।",
"तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्‍वची’’ति॥",
"",
"‘‘नाहं",
"गोतमा भूरिपञ्‍ञाणा, गोतमा भूरिमेधसा’’ति॥",
"",
"‘‘यो",
"तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्‍वची’’ति॥",
"",
"‘‘पस्सामि नं मनसा चक्खुनाव, रत्तिन्दिवं ब्राह्मण अप्पमत्तो।",
"नमस्समानो विवसेमि रत्तिं, तेनेव मञ्‍ञामि अविप्पवास’’न्ति॥",
"",
"‘‘सद्धा",
"यं यं दिसं वजति भूरिपञ्‍ञो, स तेन तेनेव नतोहमस्मी’’ति॥",
"",
"‘‘जिण्णस्स मे दुब्बलथामकस्स, तेनेव कायो न पलेति तत्थ।",
"सङ्कप्पयन्ताय वजामि निच्‍चं, मनो हि मे ब्राह्मण तेन युत्तो’’ति॥",
"",
"‘‘पङ्के सयानो परिफन्दमानो, दीपा दीपं उपल्‍लविं।",
"अथद्दसासिं सम्बुद्धं, ओघतिण्णमनासव’’न्ति॥",
"",
"‘‘यथा अहू वक्‍कलि मुत्तसद्धो, भद्रावुधो आळविगोतमो च।",
"एवमेव त्वम्पि पमुञ्‍चस्सु सद्धं,",
"गमिस्ससि",
"",
"‘‘एस भिय्यो पसीदामि, सुत्वान मुनिनो वचो।",
"विवटच्छदो सम्बुद्धो, अखिलो पटिभानवा’’ति॥",
"",
"‘‘अधिदेवे",
"पञ्हानन्तकरो सत्था, कङ्खीनं पटिजानत’’न्ति॥",
"",
"‘‘असंहीरं असंकुप्पं, यस्स नत्थि उपमा क्‍वचि।",
"अद्धा गमिस्सामि न मेत्थ कङ्खा, एवं मं धारेहि अधिमुत्तचित्त’’न्ति॥",
"",
"‘‘तण्हादुतियो",
"इत्थभावञ्‍ञथाभावं, संसारं नातिवत्तति॥",
"‘‘एतमादीनवं ञत्वा, तण्हं दुक्खस्स सम्भवं।",
"वीततण्हो अनादानो, सतो भिक्खु परिब्बजे’’ति॥",
"‘‘एकायनं जातिखयन्तदस्सी, मग्गं पजानाति हितानुकम्पी।",
"एतेन मग्गेन तरिंसु पुब्बे, तरिस्सन्ति ये च तरन्ति ओघ’’न्ति॥",
"‘‘सब्बेसु भूतेसु निधाय दण्डं, अविहेठयं अञ्‍ञतरम्पि तेसं।",
"न पुत्तमिच्छेय्य कुतो सहायं, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"चतुक्‍कण्णो चतुद्वारो, विभत्तो भागसो मितो।",
"अयोपाकारपरियन्तो, अयसा पटिकुज्‍जितो॥",
"तस्स अयोमया भूमि, जलिता तेजसा युता।",
"समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा॥",
"कदरियातपना",
"लोमहंसनरूपा च, भेस्मा पटिभया दुखा॥",
"पुरत्थिमाय च भित्तिया, अच्‍चिक्खन्धो समुट्ठितो।",
"डहन्तो",
"पच्छिमाय च भित्तिया, अच्‍चिक्खन्धो समुट्ठितो।",
"डहन्तो पापकम्मन्ते, पुरिमाय पटिहञ्‍ञति॥",
"दक्खिणाय च भित्तिया, अच्‍चिक्खन्धो समुट्ठितो।",
"डहन्तो पापकम्मन्ते, उत्तराय पटिहञ्‍ञति॥",
"उत्तराय",
"डहन्तो पापकम्मन्ते, दक्खिणाय पटिहञ्‍ञति॥",
"हेट्ठतो च समुट्ठाय, अच्‍चिक्खन्धो भयानको।",
"डहन्तो पापकम्मन्ते, छदनस्मिं पटिहञ्‍ञति॥",
"छदनम्हा",
"डहन्तो पापकम्मन्ते, भूमियं पटिहञ्‍ञति॥",
"अयोकपालमादित्तं, सन्तत्तं जलितं यथा।",
"एवं अवीचिनिरयो, हेट्ठा उपरि पस्सतो॥",
"तत्थ सत्ता महालुद्दा, महाकिब्बिसकारिनो।",
"अच्‍चन्तपापकम्मन्ता, पच्‍चन्ति न च मिय्यरे",
"जातवेदसमो कायो, तेसं निरयवासिनं।",
"पस्स कम्मानं दळ्हत्तं, न भस्मा होति नपि मसि॥",
"पुरत्थिमेनपि धावन्ति, ततो धावन्ति पच्छिमं।",
"उत्तरेनपि धावन्ति, ततो धावन्ति दक्खिणं॥",
"यं यं दिसं पधावन्ति, तं तं द्वारं पिधीयति।",
"अभिनिक्खमितासा",
"न ते ततो निक्खमितुं, लभन्ति कम्मपच्‍चया।",
"तेसञ्‍च पापकम्मन्तं, अविपक्‍कं कतं बहुन्ति॥",
"‘‘संसग्गजातस्स",
"आदीनवं",
"",
"‘‘मित्ते सुहज्‍जे अनुकम्पमानो, हापेति अत्थं पटिबद्धचित्तो।",
"एतं भयं सन्थवे पेक्खमानो, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘वंसो विसालोव यथा विसत्तो, पुत्तेसु दारेसु च या अपेक्खा।",
"वंसक्‍कळीरोव असज्‍जमानो, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘मिगो अरञ्‍ञम्हि यथा अबद्धो, येनिच्छकं गच्छति गोचराय।",
"विञ्‍ञू नरो सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘आमन्तना होति सहायमज्झे, वासे ठाने गमने चारिकाय।",
"अनभिज्झितं सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘खिड्डा",
"पियविप्पयोगं विजिगुच्छमानो, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"अनत्थजननो लोभो, लोभो चित्तप्पकोपनो।",
"भयमन्तरतो जातं, तं जनो नावबुज्झति॥",
"लुद्धो अत्थं न जानाति, लुद्धो धम्मं न पस्सति।",
"अन्धतमं तदा होति, यं लोभो सहते नरं॥",
"अनत्थजननो दोसो, दोसो चित्तप्पकोपनो।",
"भयमन्तरतो जातं, तं जनो नावबुज्झति॥",
"दुट्ठो",
"अन्धतमं तदा होति, यं दोसो सहते नरं॥",
"अनत्थजननो मोहो, मोहो चित्तप्पकोपनो।",
"भयमन्तरतो जातं, तं जनो नावबुज्झति॥",
"मूळ्हो",
"अन्धतमं तदा होति, यं मोहो सहते नरन्ति॥",
"‘‘लोभो दोसो च मोहो च, पुरिसं पापचेतसं।",
"हिंसन्ति अत्तसम्भूता, तचसारंव सम्फल’’न्ति",
"‘‘रागो च दोसो च इतोनिदाना, अरती रती लोमहंसो इतोजा।",
"इतो समुट्ठाय मनोवितक्‍का, कुमारका धङ्कमिवोस्सजन्ती’’ति",
"‘‘चातुद्दिसो",
"परिस्सयानं सहिता अछम्भी, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘दुस्सङ्गहा",
"अप्पोस्सुक्‍को परपुत्तेसु हुत्वा, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"विरतो इध",
"सो वीरियवा पधानवा, धीरो",
"‘‘ओरोपयित्वा गिहिब्यञ्‍जनानि, सञ्छिन्‍नपत्तो यथा कोविळारो,",
"छेत्वान वीरो गिहिबन्धनानि।",
"एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘सचे लभेथ निपकं सहायं, सद्धिं",
"अभिभुय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा’’ति॥",
"",
"‘‘नो",
"राजाव रट्ठं विजितं पहाय, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘अद्धा पसंसाम सहायसम्पदं, सेट्ठा समा सेवितब्बा सहाया।",
"एते अलद्धा अनवज्‍जभोजी, एको",
"",
"‘‘दिस्वा",
"सङ्घट्टयन्तानि दुवे भुजस्मिं, एको चरे खग्गविसाणकप्पो’’॥",
"",
"तण्हादुतियो पुरिसो, दीघमद्धान संसरं।",
"इत्थभावञ्‍ञथाभावं, संसारं नातिवत्ततीति॥",
"‘‘एवं दुतीयेन सहा ममस्स, वाचाभिलापो अभिसज्‍जना वा।",
"एतं",
"",
"‘‘कामा",
"आदीनवं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"भयं दुक्खञ्‍च रोगो च, गण्डो सल्‍लञ्‍च सङ्गो च।",
"पङ्को गब्भो च उभयं, एते कामा पवुच्‍चन्ति।",
"यत्थ सत्तो पुथुज्‍जनो॥",
"ओतिण्णो सातरूपेन, पुन गब्भाय गच्छति।",
"यतो च भिक्खु आतापी, सम्पजञ्‍ञं न रिच्‍चति",
"सो इमं पलिपथं दुग्गं, अतिक्‍कम्म तथाविधो।",
"पजं जातिजरूपेतं, फन्दमानं अवेक्खतीति॥",
"ईती च गण्डो च उपद्दवो च, रोगो च सल्‍लञ्‍च भयञ्‍च मेतं॥",
"‘‘ईती च गण्डो च उपद्दवो च, रोगो च सल्‍लञ्‍च भयञ्‍च मेतं।",
"एतं भयं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘सीतञ्‍च",
"सब्बानिपेतानि अभिसम्भवित्वा, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"आगुं न करोति किञ्‍चि लोके, सब्बसंयोगे विसज्‍ज बन्धनानि।",
"सब्बत्थ न सज्‍जति विमुत्तो, नागो तादि पवुच्‍चते तथत्ता॥",
"‘‘नागोव यूथानि विवज्‍जयित्वा, सञ्‍जातखन्धो पदुमी उळारो।",
"यथाभिरन्तं विहरे अरञ्‍ञे, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘अट्ठानतं सङ्गणिकारतस्स, यं फस्सये सामयिकं विमुत्तिं।",
"आदिच्‍चबन्धुस्स वचो निसम्म, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘दिट्ठीविसूकानि उपातिवत्तो, पत्तो नियामं पटिलद्धमग्गो।",
"उप्पन्‍नञाणोम्हि अनञ्‍ञनेय्यो, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘निल्‍लोलुपो निक्‍कुहो निप्पिपासो, निम्मक्खो निद्धन्तकसावमोहो।",
"निराससो सब्बलोके भवित्वा, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘पापं",
"सयं न सेवे पसुतं पमत्तं, एको चरे खग्गविसाणकप्पो॥",
"",
"‘‘बहुस्सुतं धम्मधरं भजेथ, मित्तं उळारं पटिभानवन्तं।",
"अञ्‍ञाय अत्थानि विनेय्य कङ्खं, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘खिड्डं रतिं कामसुखञ्‍च लोके, अनलङ्करित्वा अनपेक्खमानो।",
"विभूसट्ठाना विरतो सच्‍चवादी, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘पुत्तञ्‍च दारं पितरञ्‍च मातरं, धनानि धञ्‍ञानि च बन्धवानि।",
"हित्वान कामानि यथोधिकानि, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘सङ्गो एसो परित्तमेत्थ सोख्यं, अप्पस्सादो दुक्खमेत्थ भिय्यो।",
"गळो एसो इति ञत्वा मतिमा, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘सन्दालयित्वान संयोजनानि, जालंव भेत्वा सलिलम्बुचारी।",
"अग्गीव दड्ढं अनिवत्तमानो, एको",
"",
"‘‘ओक्खित्तचक्खु न च पादलोलो, गुत्तिन्द्रियो रक्खितमानसानो।",
"अनवस्सुतो अपरिडय्हमानो, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘ओहारयित्वा गिहिब्यञ्‍जनानि, सञ्छन्‍नपत्तो यथा पारिछत्तको।",
"कासायवत्थो अभिनिक्खमित्वा, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"अनञ्‍ञपोसिमञ्‍ञातं",
"खीणासवं वन्तदोसं, तमहं ब्रूमि ब्राह्मणन्ति॥",
"‘‘रसेसु",
"कुले कुले अप्पटिबद्धचित्तो, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘पहाय",
"अनिस्सितो छेत्व सिनेहदोसं, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘विपिट्ठिकत्वान सुखं दुखञ्‍च, पुब्बेव च सोमनस्सदोमनस्सं।",
"लद्धानुपेक्खं समथं विसुद्धं, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"नासिस्सं न पिविस्सामि, विहारतो न निक्खमे।",
"नपि पस्सं निपातेस्सं, तण्हासल्‍ले अनूहतेति॥",
"‘‘आरद्धवीरियो परमत्थपत्तिया, अलीनचित्तो अकुसीतवुत्ति।",
"दळ्हनिक्‍कमो थामबलूपपन्‍नो, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘पटिसल्‍लानं झानमरिञ्‍चमानो, धम्मेसु निच्‍चं अनुधम्मचारी।",
"आदीनवं सम्मसिता भवेसु, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"तस्सायं पच्छिमको भवो, चरिमोयं समुस्सयो।",
"जातिमरणसंसारो",
"‘‘तण्हक्खयं पत्थयमप्पमत्तो, अनेळमूगो सुतवा सतीमा।",
"सङ्खातधम्मो नियतो पधानवा, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘सीहोव",
"पदुमंव तोयेन अलिम्पमानो, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘सीहो",
"सेवेथ पन्तानि सेनासनानि, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘मेत्तं उपेक्खं करुणं विमुत्तिं, आसेवमानो",
"सब्बेन लोकेन अविरुज्झमानो, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘रागञ्‍च दोसञ्‍च पहाय मोहं, सन्दालयित्वान संयोजनानि।",
"असन्तसं जीवितसङ्खयम्हि, एको चरे खग्गविसाणकप्पो’’ति॥",
"",
"‘‘भजन्ति",
"अत्तत्थपञ्‍ञा असुची मनुस्सा, एको चरे खग्गविसाणकप्पो’’ति॥",
"अजितो",
"धोतको उपसीवो च, नन्दो च अथ हेमको॥",
"तोदेय्य-कप्पा दुभयो, जतुकण्णी च पण्डितो।",
"भद्रावुधो उदयो च, पोसालो चापि ब्राह्मणो।",
"मोघराजा च मेधावी, पिङ्गियो च महाइसि॥",
"सोळसानं",
"पारायनानं निद्देसा, तत्तका च भवन्ति हि",
"खग्गविसाणसुत्तानं, निद्देसापि तथेव च।",
"निद्देसा दुविधा ञेय्या, परिपुण्णा सुलक्खिताति॥"
]
}