neuralworm's picture
initial commit
1032a12
raw
history blame
13.2 kB
{
"title": "१. ञाणकथा",
"book_name": "३. पञ्‍ञावग्गो",
"chapter": "मातिका",
"gathas": [
"वत्थुसङ्कमना चेव, पञ्‍ञाय च विवट्टना।",
"आवज्‍जना बलञ्‍चेव, पटिसङ्खा विपस्सना॥",
"आरम्मणञ्‍च पटिसङ्खा, भङ्गञ्‍च अनुपस्सति।",
"सुञ्‍ञतो च उपट्ठानं, अधिपञ्‍ञा विपस्सना॥",
"कुसलो तीसु अनुपस्सनासु, चतस्सो च",
"तयो उपट्ठाने कुसलता, नानादिट्ठीसु न कम्पतीति॥",
"उप्पादञ्‍च पवत्तञ्‍च, निमित्तं दुक्खन्ति पस्सति।",
"आयूहनं पटिसन्धिं, ञाणं आदीनवे इदं॥",
"अनुप्पादं अप्पवत्तं, अनिमित्तं सुखन्ति च।",
"अनायूहनं अप्पटिसन्धिं, ञाणं सन्तिपदे इदं॥",
"इदं आदीनवे ञाणं, पञ्‍चठानेसु जायति।",
"पञ्‍चठाने सन्तिपदे, दस ञाणे पजानाति।",
"द्विन्‍नं ञाणानं कुसलता, नानादिट्ठीसु न कम्पतीति॥",
"पटिसङ्खासन्तिट्ठना पञ्‍ञा, अट्ठ चित्तस्स गोचरा।",
"पुथुज्‍जनस्स द्वे होन्ति, तयो सेक्खस्स गोचरा।",
"तयो च वीतरागस्स, येहि चित्तं विवट्टति॥",
"अट्ठ समाधिस्स पच्‍चया, दस ञाणस्स गोचरा।",
"अट्ठारस सङ्खारुपेक्खा, तिण्णं विमोक्खान पच्‍चया॥",
"इमे अट्ठारसाकारा, पञ्‍ञा यस्स परिच्‍चिता।",
"कुसलो सङ्खारुपेक्खासु, नानादिट्ठीसु न कम्पतीति॥",
"सामिसञ्‍च",
"सञ्‍ञुत्तञ्‍च विसञ्‍ञुत्तं, वुट्ठितञ्‍च अवुट्ठितं॥",
"अट्ठ समाधिस्स पच्‍चया, दस ञाणस्स गोचरा।",
"अट्ठारस गोत्रभू धम्मा, तिण्णं विमोक्खान पच्‍चया॥",
"इमे अट्ठारसाकारा, पञ्‍ञा यस्स परिच्‍चिता।",
"कुसलो विवट्टे वुट्ठाने, नानादिट्ठीसु न कम्पतीति॥",
"अजातं झापेति जातेन, झानं तेन पवुच्‍चति।",
"झानविमोक्खे कुसलता, नानादिट्ठीसु न कम्पति॥",
"समादहित्वा यथा चे विपस्सति, विपस्समानो तथा चे समादहे।",
"विपस्सना च समथो तदा अहु, समानभागा युगनद्धा वत्तरे॥",
"दुक्खा",
"दुभतो वुट्ठिता पञ्‍ञा, फस्सेति अमतं पदं॥",
"विमोक्खचरियं जानाति, नानत्तेकत्तकोविदो।",
"द्विन्‍नं ञाणानं कुसलता, नानादिट्ठीसु न कम्पतीति॥",
"सब्बं अभिञ्‍ञासि यदत्थि नेय्यं, तथागतो तेन समन्तचक्खूति",
"न",
"सब्बं अभिञ्‍ञासि यदत्थि नेय्यं, तथागतो तेन समन्तचक्खूति॥",
"भवञ्‍च",
"तेसं निरोधम्हि न हत्थि ञाणं, यत्थायं लोको विपरीतसञ्‍ञीति॥",
"‘‘यो",
"यथाभूतेधिमुच्‍चति, भवतण्हा परिक्खया॥",
"‘‘स वे भूतपरिञ्‍ञातो, वीततण्हो भवाभवे।",
"भूतस्स विभवा भिक्खु, नागच्छति पुनब्भव’’न्ति॥",
"‘‘कोधनो",
"विपन्‍नदिट्ठि मायावी, तं जञ्‍ञा वसलो इति’’",
"अक्‍कोधनो अनुपनाही, विसुद्धो",
"सम्पन्‍नदिट्ठि मेधावी, तं जञ्‍ञा अरियो इतीति॥",
"अनुगच्छना",
"सति अज्झत्तविक्खेपा, कङ्खना बहिद्धाविक्खेपपत्थना",
"अस्सासेनाभितुन्‍नस्स, पस्सासपटिलाभे मुच्छना।",
"पस्सासेनाभितुन्‍नस्स, अस्सासपटिलाभे मुच्छना॥",
"छ एते उपक्‍किलेसा, आनापानस्सतिसमाधिस्स।",
"येहि विक्खिप्पमानस्स",
"विमोक्खं अप्पजानन्ता, ते होन्ति परपत्तियाति॥",
"निमित्तं",
"अस्सासं आवज्‍जमानस्स, निमित्ते चित्तं विकम्पति॥",
"निमित्तं आवज्‍जमानस्स, पस्सासे विक्खिपते मनो।",
"पस्सासं आवज्‍जमानस्स, निमित्ते चित्तं विकम्पति॥",
"अस्सासं आवज्‍जमानस्स, पस्सासे विक्खिपते मनो।",
"पस्सासं आवज्‍जमानस्स, अस्सासे चित्तं विकम्पति॥",
"छ एते उपक्‍किलेसा, आनापानस्सतिसमाधिस्स।",
"येहि विक्खिप्पमानस्स, नो च चित्तं विमुच्‍चति।",
"विमोक्खं अप्पजानन्ता, ते होन्ति परपत्तियाति॥",
"अतीतानुधावनं चित्तं, अनागतपटिकङ्खनं लीनं।",
"अतिपग्गहितं अभिनतं, अपनतं चित्तं न समाधियति॥",
"छ एते उपक्‍किलेसा, आनापानस्सतिसमाधिस्स।",
"येहि",
"आनापानस्सति यस्स, परिपुण्णा अभाविता।",
"कायोपि इञ्‍जितो होति, चित्तम्पि होति इञ्‍जितं।",
"कायोपि फन्दितो होति, चित्तम्पि होति फन्दितं॥",
"आनापानस्सति",
"कायोपि अनिञ्‍जितो होति, चित्तम्पि होति अनिञ्‍जितं।",
"कायोपि",
"निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स।",
"अजानतो च तयो धम्मे, भावना नुपलब्भति॥",
"निमित्तं",
"जानतो च तयो धम्मे, भावना उपलब्भतीति॥",
"आनापानस्सति यस्स, परिपुण्णा सुभाविता।",
"अनुपुब्बं परिचिता, यथा बुद्धेन देसिता।",
"सो इमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमाति॥",
"न तस्स अद्दिट्ठमिधत्थि किञ्‍चि, अथो अविञ्‍ञातमजानितब्बं।",
"सब्बं अभिञ्‍ञासि यदत्थि नेय्यं, तथागतो तेन समन्तचक्खूति॥",
"‘‘अनिच्‍चे",
"अनत्तनि च अत्ताति",
"मिच्छादिट्ठिहता सत्ता, खित्तचित्ता विसञ्‍ञिनो॥",
"‘‘ते",
"सत्ता गच्छन्ति संसारं, जातिमरणगामिनो॥",
"‘‘यदा च बुद्धा लोकस्मिं, उप्पज्‍जन्ति पभङ्करा।",
"ते इमं धम्मं पकासेन्ति, दुक्खूपसमगामिनं॥",
"‘‘तेसं सुत्वान सप्पञ्‍ञा, सचित्तं पच्‍चलद्धु",
"अनिच्‍चं अनिच्‍चतो दक्खुं, दुक्खमद्दक्खु दुक्खतो॥",
"‘‘अनत्तनि",
"सम्मादिट्ठिसमादाना, सब्बं दुक्खं उपच्‍चगु’’न्ति॥",
"ञाणदिट्ठी",
"गतिकम्मविपल्‍लासा, मग्गो मण्डेन ते दसाति॥",
"ओभासे चेव ञाणे च, पीतिया च विकम्पति।",
"पस्सद्धिया सुखे चेव, येहि चित्तं पवेधति॥",
"अधिमोक्खे",
"उपेक्खावज्‍जनाय चेव, उपेक्खाय च निकन्तिया॥",
"इमानि दस ठानानि, पञ्‍ञा यस्स परिच्‍चिता।",
"धम्मुद्धच्‍चकुसलो होति, न च सम्मोह गच्छति॥",
"विक्खिपति चेव किलिस्सति च, चवति चित्तभावना।",
"विक्खिपति",
"विक्खिपति न किलिस्सति, भावना न परिहायति।",
"न च विक्खिपते चित्तं न किलिस्सति, न चवति चित्तभावना॥",
"युगनद्धा सच्‍चबोज्झङ्गा, मेत्ता विरागपञ्‍चमा।",
"पटिसम्भिदा धम्मचक्‍कं, लोकुत्तरबलसुञ्‍ञाति॥",
"पञ्‍चवीसति",
"सतं पञ्‍चवीसति चेव, यानि दुक्खे पवुच्‍चरेति॥",
"पञ्‍ञा",
"पाटिहारि समसीसि, सतिपट्ठाना विपस्सना।",
"ततिये पञ्‍ञावग्गम्हि, मातिकाय च ते दसाति॥",
"महावग्गो युगनद्धो, पञ्‍ञावग्गो च नामतो।",
"तयोव वग्गा इमम्हि",
"अनन्तनयमग्गेसु, गम्भीरो सागरूपमो।",
"नभञ्‍च तारकाकिण्णं, थूलो जातस्सरो यथा।",
"कथिकानं विसालाय, योगीनं ञाणजोतनन्ति॥"
]
}