neuralworm's picture
initial commit
1032a12
raw
history blame
23.6 kB
{
"title": "१. सुद्धसच्‍चिकट्ठो",
"book_name": "कथावत्थुपाळि",
"chapter": "१. अनुलोमपच्‍चनीकं",
"gathas": [
"‘‘स सत्तक्खत्तुपरमं, सन्धावित्वान पुग्गलो।",
"दुक्खस्सन्तकरो होति, सब्बसंयोजनक्खया’’ति",
"खन्धेसु भिज्‍जमानेसु, सो चे भिज्‍जति पुग्गलो।",
"उच्छेदा भवति दिट्ठि, या बुद्धेन विवज्‍जिता॥",
"खन्धेसु भिज्‍जमानेसु, नो चे भिज्‍जति पुग्गलो।",
"पुग्गलो सस्सतो होति, निब्बानेन समसमोति॥",
"‘‘सुञ्‍ञतो लोकं अवेक्खस्सु, मोघराज सदा सतो।",
"अत्तानुदिट्ठिं ऊहच्‍च",
"एवं लोकं अवेक्खन्तं, मच्‍चुराजा न पस्सती’’ति",
"‘‘किन्‍नु सत्तोति पच्‍चेसि, मार दिट्ठिगतं नु ते।",
"सुद्धसङ्खारपुञ्‍जोयं, नयिध सत्तुपलब्भति॥",
"‘‘यथा हि",
"एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुति",
"‘‘दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति च।",
"नाञ्‍ञत्र दुक्खा सम्भोति, नाञ्‍ञं दुक्खा निरुज्झती’’ति",
"अट्ठकनिग्गहपेय्याला, सन्धावनिया उपादाय।",
"चित्तेन पञ्‍चमं कल्याणं, इद्धिसुत्ताहरणेन अट्ठमं॥",
"‘‘उच्‍चावचा हि पटिपदा",
"न पारं दिगुणं यन्ति, नयिदं एकगुणं मुत’’न्ति",
"‘‘वीततण्हो",
"छिन्‍नस्स छेदियं नत्थि, ओघपासो समूहतो’’ति॥",
"‘‘तस्स सम्मा विमुत्तस्स, सन्तचित्तस्स भिक्खुनो।",
"कतस्स पतिचयो नत्थि, करणीयं न विज्‍जति॥",
"‘‘सेलो यथा एकग्घनो, वातेन न समीरति।",
"एवं रूपा रसा सद्दा, गन्धा फस्सा च केवला॥",
"‘‘इट्ठा धम्मा अनिट्ठा च, नप्पवेधेन्ति तादिनो।",
"ठितं चित्तं विप्पमुत्तं, वयं चस्सानुपस्सती’’ति",
"‘‘अनुपुब्बेन मेधावी, थोकं थोकं खणे खणे।",
"कम्मारो रजतस्सेव, निद्धमे मलमत्तनो’’ति",
"‘‘सहावस्स दस्सनसम्पदाय,",
"तयस्सु धम्मा जहिता भवन्ति।",
"सक्‍कायदिट्ठी विचिकिच्छितञ्‍च,",
"सीलब्बतं वापि यदत्थि किञ्‍चि।",
"चतूहपायेहि च विप्पमुत्तो,",
"छच्‍चाभिठानानि अभब्ब",
"‘‘अहेसुं ते",
"निरामगन्धा करुणेधिमुत्ता",
"‘‘कामरागं विराजेत्वा, ब्रह्मलोकूपगा अहु।",
"अहेसुं सावका तेसं, अनेकानि सतानिपि॥",
"‘‘निरामगन्धा करुणेधिमुत्ता, कामसंयोजनातिगा।",
"कामरागं विराजेत्वा, ब्रह्मलोकूपगा अहू’’ति",
"‘‘सीलं",
"अनुबुद्धा इमे धम्मा, गोतमेन यसस्सिना॥",
"‘‘इति बुद्धो अभिञ्‍ञाय, धम्ममक्खासि भिक्खुनं।",
"दुक्खस्सन्तकरो सत्था, चक्खुमा परिनिब्बुतो’’ति",
"उपलब्भो",
"परिञ्‍ञा कामरागप्पहानं, सब्बत्थिवादो आयतनं।",
"अतीतानागतो सुभङ्गो",
"‘‘सहावस्स",
"तयस्सु धम्मा जहिता भवन्ति।",
"सक्‍कायदिट्ठी विचिकिच्छितञ्‍च,",
"सीलब्बतं वापि यदत्थि किञ्‍चि।",
"चतूहपायेहि च विप्पमुत्तो,",
"छच्‍चाभिठानानि अभब्ब कातु’’न्ति॥",
"‘‘यदा",
"आतापिनो झायतो ब्राह्मणस्स।",
"अथस्स कङ्खा वपयन्ति सब्बा,",
"यतो पजानाति सहेतुधम्मन्ति॥",
"‘‘यदा",
"आतापिनो झायतो ब्राह्मणस्स।",
"अथस्स कङ्खा वपयन्ति सब्बा,",
"यतो खयं पच्‍चयानं अवेदीति॥",
"‘‘यदा हवे पातुभवन्ति धम्मा,",
"आतापिनो झायतो ब्राह्मणस्स।",
"विधूपयं तिट्ठति मारसेनं,",
"सूरियोव",
"‘‘या काचि कङ्खा इध वा हुरं वा,",
"सकवेदिया वा परवेदिया वा।",
"झायिनो",
"आतापिनो",
"‘‘ये कङ्खासमतिक्‍कन्ता, कङ्खाभूतेसु पाणिसु।",
"असंसया विसंयुत्ता, तेसु दिन्‍नं महप्फलन्ति॥",
"‘‘एतादिसी धम्मपकासनेत्थ,",
"न तत्थ किं कङ्खति कोचि सावको।",
"नित्थिण्णओघं",
"बुद्धं नमस्साम जिनं जनिन्दा’’ति",
"‘‘नाहं सहिस्सामि",
"कथङ्कथिं धोतक कञ्‍चि",
"धम्मञ्‍च",
"एवं तुवं ओघमिमं तरेसी’’ति",
"‘आरब्भथ",
"धुनाथ मच्‍चुनो सेनं, नळागारंव कुञ्‍जरो॥",
"‘यो",
"पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’’ति",
"‘‘सुखो विवेको तुट्ठस्स, सुतधम्मस्स पस्सतो।",
"अब्यापज्‍जं सुखं लोके, पाणभूतेसु संयमो॥",
"‘‘सुखा",
"अस्मिमानस्स यो विनयो, एतं वे परमं सुखं",
"‘‘तं सुखेन सुखं पत्तं, अच्‍चन्तसुखमेव तं।",
"तिस्सो विज्‍जा अनुप्पत्ता, एतं वे परमं सुख’’न्ति॥",
"‘‘अनुपुब्बेन मेधावी, थोकं थोकं खणे खणे।",
"कम्मारो रजतस्सेव, निद्धमे मलमत्तनो’’ति",
"‘‘सहावस्स दस्सनसम्पदाय,",
"तयस्सु धम्मा जहिता भवन्ति।",
"सक्‍कायदिट्ठी विचिकिच्छितञ्‍च,",
"सीलब्बतं वापि यदत्थि किञ्‍चि।",
"चतूहपायेहि च विप्पमुत्तो,",
"छच्‍चाभिठानानि अभब्ब कातु’’न्ति॥",
"परूपहारो अञ्‍ञाणं, कङ्खा परवितारणा।",
"वचीभेदो दुक्खाहारो, चित्तट्ठिति च कुक्‍कुळा।",
"अनुपुब्बाभिसमयो, वोहारो च निरोधकोति॥",
"‘‘मंसचक्खुं",
"एतानि तीणि चक्खूनि, अक्खासि पुरिसुत्तमो॥",
"‘‘मंसचक्खुस्स उप्पादो, मग्गो दिब्बस्स चक्खुनो।",
"यदा च ञाणं उदपादि, पञ्‍ञाचक्खुं अनुत्तरं।",
"तस्स चक्खुस्स पटिलाभा, सब्बदुक्खा पमुच्‍चती’’ति",
"‘‘नेव",
"चेतोपरियाय इद्धिया, सोतधातुविसुद्धिया।",
"चुतिया उपपत्तिया, पणिधि मे न विज्‍जती’’ति",
"बलं",
"विमुत्तं विमुच्‍चमानं, अत्थि चित्तं विमुच्‍चमानं॥",
"अट्ठमकस्स पुग्गलस्स, दिट्ठिपरियुट्ठानं पहीनं।",
"अट्ठमकस्स पुग्गलस्स, नत्थि पञ्‍चिन्द्रियानि चक्खुं॥",
"सोतं धम्मुपत्थद्धं, यथाकम्मूपगतं ञाणं।",
"देवेसु संवरो असञ्‍ञ-सत्तेसु सञ्‍ञा एवमेव भवग्गन्ति॥",
"‘‘सब्बाभिभू सब्बविदूहमस्मि,",
"सब्बेसु धम्मेसु अनुपलित्तो।",
"सब्बञ्‍जहो",
"सयं अभिञ्‍ञाय कमुद्दिसेय्यं॥",
"‘‘न मे आचरियो अत्थि, सदिसो मे न विज्‍जति।",
"सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो॥",
"‘‘अहञ्हि अरहा लोके, अहं सत्था अनुत्तरो।",
"एकोम्हि सम्मासम्बुद्धो, सीतिभूतोस्मि निब्बुतो॥",
"‘‘धम्मचक्‍कं पवत्तेतुं, गच्छामि कासिनं पुरं।",
"अन्धीभूतस्मिं",
"‘‘मादिसा वे जिना होन्ति, ये पत्ता आसवक्खयं।",
"जिता मे पापका धम्मा, तस्माहं उपक जिनो’’ति",
"‘‘चित्तञ्हिदं चेतसिका च धम्मा,",
"अनत्ततो संविदितस्स होन्ति।",
"हीनप्पणीतं तदुभये विदित्वा,",
"सम्मद्दसो वेदि पलोकधम्म’’न्ति॥",
"‘‘सद्धा",
"धम्मा एते सप्पुरिसानुयाता।",
"एतञ्हि मग्गं दिवियं वदन्ति,",
"एतेन हि गच्छति देवलोक’’न्ति",
"‘‘नभञ्‍च दूरे पथवी च दूरे,",
"पारं समुद्दस्स तदाहु दूरे।",
"यतो",
"पभङ्करो यत्थ च अत्थमेति॥",
"‘‘ततो",
"सतञ्‍च धम्मं असतञ्‍च धम्मं।",
"अब्यायिको होति सतं समागमो,",
"यावम्पि तिट्ठेय्य तथेव होति॥",
"‘‘खिप्पञ्हि",
"तस्मा सतं धम्मो असब्भि आरका’’ति",
"‘‘आरामरोपा वनरोपा, ये जना सेतुकारका।",
"पपञ्‍च उदपानञ्‍च, ये ददन्ति उपस्सयं॥",
"‘‘तेसं",
"धम्मट्ठा सीलसम्पन्‍ना, ते जना सग्गगामिनो’’ति",
"‘‘उन्‍नमे उदकं वुट्ठं, यथानिन्‍नं पवत्तति।",
"एवमेव",
"‘‘यथा",
"एवमेव इतो दिन्‍नं, पेतानं उपकप्पति॥",
"‘‘न हि तत्थ कसी अत्थि, गोरक्खेत्थ न विज्‍जति।",
"वणिज्‍जा तादिसी नत्थि, हिरञ्‍ञेन कयाकयं",
"इतो दिन्‍नेन यापेन्ति, पेता कालङ्कता तहि’’न्ति",
"‘‘पञ्‍च ठानानि सम्पस्सं, पुत्तं इच्छन्ति पण्डिता।",
"भटो वा नो भरिस्सति, किच्‍चं वा नो करिस्सति॥",
"‘‘कुलवंसो चिरं तिट्ठे, दायज्‍जं पटिपज्‍जति।",
"अथ",
"‘‘ठानानेतानि सम्पस्सं, पुत्तं इच्छन्ति पण्डिता।",
"तस्मा सन्तो सप्पुरिसा, कतञ्‍ञू कतवेदिनो॥",
"‘‘भरन्ति मातापितरो, पुब्बे कतमनुस्सरं।",
"करोन्ति तेसं किच्‍चानि, यथा तं पुब्बकारिनं॥",
"‘‘ओवादकारी भटपोसी, कुलवंसं अहापयं।",
"सद्धो सीलेन सम्पन्‍नो, पुत्तो होति पसंसियो’’ति",
"‘‘असाधारणमञ्‍ञेसं, अचोरहरणो निधि।",
"कयिराथ मच्‍चो पुञ्‍ञानि, सचे सुचरितं चरे’’ति",
"‘‘पञ्‍च कामगुणा लोके, मनोच्छट्ठा पवेदिता।",
"एत्थ छन्दं विराजेत्वा, एवं दुक्खा पमुच्‍चती’’ति",
"‘‘सङ्कप्परागो पुरिसस्स कामो,",
"न ते कामा यानि चित्रानि लोके।",
"सङ्कप्परागो पुरिसस्स कामो,",
"तिट्ठन्ति चित्रानि तथेव लोके।",
"अथेत्थ धीरा विनयन्ति छन्द’’न्ति",
"‘‘आपायिको",
"वग्गरतो अधम्मट्ठो, योगक्खेमा पधंसति।",
"सङ्घं समग्गं भेत्वान",
"‘‘पठमं कललं होति, कलला होति अब्बुदं।",
"अब्बुदा जायते पेसि",
"घना पसाखा जायन्ति, केसा लोमा नखापि च॥",
"‘‘यञ्‍चस्स",
"तेन सो तत्थ यापेति, मातुकुच्छिगतो नरो’’ति",
"‘‘अत्तनाव कतं पापं, अत्तना संकिलिस्सति।",
"अत्तना अकतं पापं, अत्तनाव विसुज्झति।",
"सुद्धि असुद्धि पच्‍चत्तं, नाञ्‍ञो अञ्‍ञं विसोधये’’ति",
"‘‘सब्बे सङ्खारा अनिच्‍चाति, यदा पञ्‍ञाय पस्सति।",
"अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया॥",
"‘‘सब्बे सङ्खारा दुक्खाति, यदा पञ्‍ञाय पस्सति।",
"अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया॥",
"‘‘सब्बे",
"अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया’’ति",
"‘‘कम्मुना वत्तती",
"कम्मनिबन्धना सत्ता, रथस्साणीव यायतो",
"‘‘कम्मेन कित्तिं लभते पसंसं,",
"कम्मेन जानिञ्‍च वधञ्‍च बन्धं।",
"तं कम्मं नानाकरणं विदित्वा,",
"कस्मा वदे नत्थि कम्मन्ति लोके’’ति॥",
"‘‘आहुतिं जातवेदोव, महामेघंव मेदनी।",
"सङ्घो समाधिसम्पन्‍नो, पटिग्गण्हाति दक्खिण’’न्ति॥",
"‘‘यजमानानं मनुस्सानं, पुञ्‍ञपेक्खान पाणिनं।",
"करोतं ओपधिकं पुञ्‍ञं, कत्थ दिन्‍नं महप्फलन्ति॥",
"‘‘चत्तारो च पटिपन्‍ना, चत्तारो च फले ठिता।",
"एस सङ्घो उजुभूतो, पञ्‍ञासीलसमाहितो॥",
"‘‘यजमानानं मनुस्सानं, पुञ्‍ञपेक्खान पाणिनं।",
"करोतं ओपधिकं पुञ्‍ञं, सङ्घे दिन्‍नं महप्फल’’न्ति",
"‘‘एसो हि सङ्घो विपुलो महग्गतो,",
"एसप्पमेय्यो उदधीव सागरो।",
"एते हि सेट्ठा नरवीरसावका",
"पभङ्करा धम्ममुदीरयन्ति॥",
"‘‘तेसं सुदिन्‍नं सुहुतं सुयिट्ठं,",
"ये सङ्घमुद्दिस्स ददन्ति दानं।",
"सा",
"महप्फला लोकविदून वण्णिता॥",
"‘‘एतादिसं यञ्‍ञमनुस्सरन्ता,",
"ये वेदजाता विचरन्ति",
"विनेय्य मच्छेरमलं समूलं,",
"अनिन्दिता सग्गमुपेन्ति ठान’’न्ति",
"‘‘नयिमस्मिं वा लोके परस्मिं",
"बुद्धेन सेट्ठो च समो च विज्‍जति।",
"यमाहुनेय्यानं अग्गतं गतो,",
"पुञ्‍ञत्थिकानं विपुलप्फलेसिन’’न्ति",
"‘‘आपायिको नेरयिको, कप्पट्ठो सङ्घभेदको।",
"वग्गरतो अधम्मट्ठो, योगक्खेमा पधंसति।",
"सङ्घं समग्गं भेत्वान, कप्पं निरयम्हि पच्‍चती’’ति",
"‘‘न",
"सोमो यमो वेस्सवणो च राजा।",
"सकानि कम्मानि हनन्ति तत्थ, इतो पणुन्‍नं",
"‘‘चतुक्‍कण्णो चतुद्वारो, विभत्तो भागसो मितो।",
"अयोपाकारपरियन्तो, अयसा पटिकुज्‍जितो॥",
"‘‘तस्स अयोमया भूमि, जलिता तेजसा युता।",
"समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा’’ति",
"‘‘मग्गानं अट्ठङ्गिको सेट्ठो, सच्‍चानं चतुरो पदा।",
"विरागो सेट्ठो धम्मानं, द्विपदानञ्‍च चक्खुमा’’ति",
"महानियामो",
"परप्पवादमद्दना, सुत्तमूलसमाहिता।",
"उज्‍जोतना सत्थुसमये, कथावत्थुपकरणेति॥"
]
}