[ { "book": 6, "chapter": 1, "shloka": 1, "text": "[ज]\nकथं युयुधिरे वीराः कुरुपाण्डवसॊमकाः\nपार्थिवाश च महाभागा नानादेशसमागताः" }, { "book": 6, "chapter": 1, "shloka": 2, "text": "[व]\nयथा युयुधिरे वीराः कुरुपाण्डवसॊमकाः\nकुरुक्षेत्रे तपःक्षेत्रे शृणु तत पृथिवीपते" }, { "book": 6, "chapter": 1, "shloka": 3, "text": "अवतीर्य कुरुक्षेत्रं पाण्डवाः सह सॊमकाः\nकौरवान अभ्यवर्तन्त जिगीषन्तॊ महाबलाः" }, { "book": 6, "chapter": 1, "shloka": 4, "text": "वेदाध्ययनसंपन्नाः सर्वे युद्धाभिनन्दिनः\nआशंसन्तॊ जयं युद्धे वधं वाभिमुखा रणे" }, { "book": 6, "chapter": 1, "shloka": 5, "text": "अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम\nपराङ्मुखाः पश्चिमे भागे नयविशन्त स सैनिकाः" }, { "book": 6, "chapter": 1, "shloka": 6, "text": "समन्तपञ्चकाद बाह्यं शिबिराणि सहस्रशः\nकारयाम आस विधिवत कुन्तीपुत्रॊ युधिष्ठिरः" }, { "book": 6, "chapter": 1, "shloka": 7, "text": "शून्येव पृथिवी सर्वा बालवृद्धावशेषिता\nनिरश्व पुरुषा चासीद रथकुञ्जरवर्जिता" }, { "book": 6, "chapter": 1, "shloka": 8, "text": "यावत तपति सूर्यॊ हि जम्बूद्वीपस्य मण्डलम\nतावद एव समावृत्तं बलं पार्थिव सत्तम" }, { "book": 6, "chapter": 1, "shloka": 9, "text": "एकस्थाः सर्ववर्णास ते मण्डलं बहुयॊजनम\nपर्याक्रामन्त देशांश च नदीः शैलान वनानि च" }, { "book": 6, "chapter": 1, "shloka": 10, "text": "तेषां युधिष्ठिरॊ राजा सर्वेषां पुरुषर्षभ\nआदिदेश स वाहानां भक्ष्यभॊज्यम अनुत्तमम" }, { "book": 6, "chapter": 1, "shloka": 11, "text": "संज्ञाश च विविधास तास तास तेषां चक्रे युधिष्ठिरः\nएवं वादी वेदितव्यः पाण्डवेयॊ ऽयम इत्य उत" }, { "book": 6, "chapter": 1, "shloka": 12, "text": "अभिज्ञानानि सर्वेषां संज्ञाश चाभरणानि च\nयॊजयाम आस कौरव्यॊ युद्धकाल उपस्थिते" }, { "book": 6, "chapter": 1, "shloka": 13, "text": "दृष्ट्वा धवजाग्रं पार्थानां धार्तराष्ट्रॊ महामनाः\nसह सर्वैर महीपालैः परत्यव्यूहत पाण्डवान" }, { "book": 6, "chapter": 1, "shloka": 14, "text": "पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि\nमध्ये नागसहस्रस्य भरातृभिः परिवारितम" }, { "book": 6, "chapter": 1, "shloka": 15, "text": "दृष्ट्वा दुर्यॊधनं हृष्टाः सर्वे पाण्डवसैनिकाः\nदध्मुः सर्वे महाशङ्खान भेरीर जघ्नुः सहस्रशः" }, { "book": 6, "chapter": 1, "shloka": 16, "text": "ततः परहृष्टां सवां सेनाम अभिवीक्ष्याथ पाण्डवाः\nबभूवुर हृष्टमनसॊ वासुदेवश च वीर्यवान" }, { "book": 6, "chapter": 1, "shloka": 17, "text": "ततॊ यॊधान हर्षयन्तौ वासुदेवधनंजयौ\nदध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे सथितौ" }, { "book": 6, "chapter": 1, "shloka": 18, "text": "पाञ्चजन्यस्य निर्घॊषं देवदत्तस्य चॊभयॊः\nशरुत्वा स वाहना यॊधाः शकृन मूत्रं परसुस्रुवुः" }, { "book": 6, "chapter": 1, "shloka": 19, "text": "यथा सिंहस्य नदतः सवनं शरुत्वेतरे मृगाः\nतरसेयुस तद्वद एवासीद धार्तराष्ट्र बलं तदा" }, { "book": 6, "chapter": 1, "shloka": 20, "text": "उदतिष्ठद रजॊ भौमं न पराज्ञायत किं चन\nअन्तर धीयत चादित्यः सैन्येन रजसावृतः" }, { "book": 6, "chapter": 1, "shloka": 21, "text": "ववर्ष चात्र पर्जन्यॊ मांसशॊणितवृष्टिमान\nवयुक्षन सर्वाण्य अनीकानि तद अद्भुतम इवाभवत" }, { "book": 6, "chapter": 1, "shloka": 22, "text": "वायुस ततः परादुरभून नीचैः शर्कर कर्षणः\nविनिघ्नंस तान्य अनीकानि विधमंश चैव तद रजः" }, { "book": 6, "chapter": 1, "shloka": 23, "text": "उभे सेने तदा राजन युद्धाय मुदिते भृशम\nकुरुक्षेत्रे सथिते यत्ते सागरक्षुभितॊपमे" }, { "book": 6, "chapter": 1, "shloka": 24, "text": "तयॊस तु सेनयॊर आसीद अद्भुतः स समागमः\nयुगान्ते समनुप्राप्ते दवयॊः सागरयॊर इव" }, { "book": 6, "chapter": 1, "shloka": 25, "text": "शून्यासीत पृथिवी सर्वा बालवृद्धावशेषिता\nतेन सेना समूहेन समानीतेन कौरवैः" }, { "book": 6, "chapter": 1, "shloka": 26, "text": "ततस ते समयं चक्रुः कुरुपाण्डवसॊमकाः\nधर्मांश च सथापयाम आसुर युद्धानां भरतर्षभ" }, { "book": 6, "chapter": 1, "shloka": 27, "text": "निवृत्ते चैव नॊ युद्धे परीतिश च सयात परस्परम\nयथा पुरं यथायॊगं न च सयाच छलनं पुनः" }, { "book": 6, "chapter": 1, "shloka": 28, "text": "वाचा युद्धे परवृत्ते नॊ वाचैव परतियॊधनम\nनिष्क्रान्तः पृतना मध्यान न हन्तव्यः कथं चन" }, { "book": 6, "chapter": 1, "shloka": 29, "text": "रथी च रथिना यॊध्यॊ गजेन गजधूर गतः\nअश्वेनाश्वी पदातिश च पदातेनैव भारत" }, { "book": 6, "chapter": 1, "shloka": 30, "text": "यथायॊगं यथा वीर्यं यथॊत्साहं यथा वयः\nसमाभाष्य परहर्तव्यं न विश्वस्ते न विह्वले" }, { "book": 6, "chapter": 1, "shloka": 31, "text": "परेण सह संयुक्तः परमत्तॊ विमुखस तथा\nकषीणशस्त्रॊ विवर्मा च न हन्तव्यः कथं चन" }, { "book": 6, "chapter": 1, "shloka": 32, "text": "न सूतेषु न धुर्येषु न च शस्त्रॊपनायिषु\nन भेरीशङ्खवादेषु परहर्तव्यं कथं चन" }, { "book": 6, "chapter": 1, "shloka": 33, "text": "एवं ते समयं कृत्वा कुरुपाण्डवसॊमकाः\nविस्मयं परमं जग्मुः परेक्षमाणाः परस्परम" }, { "book": 6, "chapter": 1, "shloka": 34, "text": "निविश्य च महात्मानस ततस ते पुरुषर्षभाः\nहृष्टरूपाः सुमनसॊ बभूवुः सह सैनिकाः" }, { "book": 6, "chapter": 2, "shloka": 1, "text": "[व]\nततः पूर्वापरे संध्ये समीक्ष्य भगवान ऋषिः\nसर्ववेद विदां शरेष्ठॊ वयासः सत्यवती सुतः" }, { "book": 6, "chapter": 2, "shloka": 2, "text": "भविष्यति रणे घॊरे भरतानां पितामह\nपरत्यक्षदर्शी भगवान भूतभव्य भविष्यवित" }, { "book": 6, "chapter": 2, "shloka": 3, "text": "वैचित्रवीर्यं राजानं स रहस्यं बरवीद इदम\nशॊचन्तम आर्तं धयायन्तं पुत्राणाम अनयं तदा" }, { "book": 6, "chapter": 2, "shloka": 4, "text": "[वय]\nराजन परीतकालास ते पुत्राश चान्ये च भूमिपाः\nते हनिष्यन्ति संग्रामे समासाद्येतरेतरम" }, { "book": 6, "chapter": 2, "shloka": 5, "text": "तेषु कालपरीतेषु विनश्यत्सु च भारत\nकालपर्यायम आज्ञाय मा सम शॊके मनः कृथाः" }, { "book": 6, "chapter": 2, "shloka": 6, "text": "यदि तव इच्छसि संग्रामे दरष्टुम एनं विशां पते\nचक्षुर ददानि ते हन्त युद्धम एतन निशामय" }, { "book": 6, "chapter": 2, "shloka": 7, "text": "[धृ]\nन रॊचये जञातिवधं दरष्टुं बरह्मर्षिसत्तम\nयुद्धम एतत तव अशेषेण शृणुयां तव तेजसा" }, { "book": 6, "chapter": 2, "shloka": 8, "text": "[व]\nतस्मिन्न अनिच्छति दरष्टुं संग्रामं शरॊतुम इच्छति\nवराणाम ईश्वरॊ दाता संजयाय वरं ददौ" }, { "book": 6, "chapter": 2, "shloka": 9, "text": "एष ते संजयॊ राजन युद्धम एतद वदिष्यति\nएतस्य सर्वं संग्रामे न परॊक्षं भविष्यति" }, { "book": 6, "chapter": 2, "shloka": 10, "text": "चक्षुषा संजयॊ राजन दिव्येनैष समन्वितः\nकथयिष्यति ते युद्धं सर्वज्ञश च भविष्यति" }, { "book": 6, "chapter": 2, "shloka": 11, "text": "परकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा\nमनसा चिन्तितम अपि सर्वं वेत्स्यति संजयः" }, { "book": 6, "chapter": 2, "shloka": 12, "text": "नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते शरमः\nगावल्गणिर अयं जीवन युद्धाद अस्माद विमॊक्ष्यते" }, { "book": 6, "chapter": 2, "shloka": 13, "text": "अहं च कीर्तिम एतेषां कुरूणां भरतर्षभ\nपाण्डवानां च सर्वेषां परथयिष्यामि मां शुचः" }, { "book": 6, "chapter": 2, "shloka": 14, "text": "दिष्टम एतत पुरा चैव नात्र शॊचितुम अर्हसि\nन चैव शक्यं संयन्तुं यतॊ धर्मस ततॊ जयः" }, { "book": 6, "chapter": 2, "shloka": 15, "text": "[व]\nएवम उक्त्वा स भगवान कुरूणां परपितामहः\nपुनर एव महाबाहुं धृतराष्ट्रम उवाच ह" }, { "book": 6, "chapter": 2, "shloka": 16, "text": "इह युद्धे महाराज भविष्यति महान कषयः\nयथेमानि निमित्तानि भयायाद्यॊपलक्षये" }, { "book": 6, "chapter": 2, "shloka": 17, "text": "शयेना गृध्राश च काकाश च कङ्काश च सहिता बलैः\nसंपतन्ति वनान्तेषु समवायांश च कुर्वते" }, { "book": 6, "chapter": 2, "shloka": 18, "text": "अत्युग्रं च परपश्यन्ति युद्धम आनन्दिनॊ दविजाः\nकरव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम" }, { "book": 6, "chapter": 2, "shloka": 19, "text": "खटा खटेति वाशन्तॊ भैरवं भयवेदिनः\nकह्वाः परयान्ति मध्येन दक्षिणाम अभितॊ दिशम" }, { "book": 6, "chapter": 2, "shloka": 20, "text": "उभे पूर्वापरे संध्ये नित्यं पश्यामि भारत\nउदयास्तमने सूर्यं कबन्धैः परिवारितम" }, { "book": 6, "chapter": 2, "shloka": 21, "text": "शवेतलॊहित पर्यन्ताः कृष्ण गरीवाः स विद्युतः\nतरिवर्णाः परिघाः संधौ भानुम आवारयन्त्य उत" }, { "book": 6, "chapter": 2, "shloka": 22, "text": "जवलितार्केन्दु नक्षत्रं निर्विशेष दिनक्षपम\nअहॊरात्रं मया दृष्टं तत कषयाय भविष्यति" }, { "book": 6, "chapter": 2, "shloka": 23, "text": "अलक्ष्यः परभया हीनः पौर्णमासीं च कार्त्तिकीम\nचन्द्रॊ ऽभूद अग्निवर्णश च समवर्णे नभस्तले" }, { "book": 6, "chapter": 2, "shloka": 24, "text": "सवप्स्यन्ति निहता वीरा भूमिम आवृत्य पार्थिवाः\nराजानॊ राजपुत्राश च शूराः परिघबाहवः" }, { "book": 6, "chapter": 2, "shloka": 25, "text": "अन्तरिक्षे वराहस्य वृषदंशस्य चॊभयॊः\nपरणादं युध्यतॊ रात्रौ रौद्रं नित्यं परलक्षये" }, { "book": 6, "chapter": 2, "shloka": 26, "text": "देवता परतिमाश चापि कम्पन्ति च हसन्ति च\nवमन्ति रुधिरं चास्यैः सविद्यन्ति परपतन्ति च" }, { "book": 6, "chapter": 2, "shloka": 27, "text": "अनाहता दुन्दुभयः परणदन्ति विशां पते\nअयुक्ताश च परवर्तन्ते कषत्रियाणां महारथाः" }, { "book": 6, "chapter": 2, "shloka": 28, "text": "कॊकिलाः शतपत्राश च चाषा भासाः शुकास तथा\nसारसाश च मयूराश च वाचॊ मुञ्चन्ति दारुणाः" }, { "book": 6, "chapter": 2, "shloka": 29, "text": "गृहीतशस्त्राभरणा वर्मिणॊ वाजिपृष्ठगाः\nअरुणॊदयेषु दृश्यन्ते शतशः शलभ वरजाः" }, { "book": 6, "chapter": 2, "shloka": 30, "text": "उभे संध्ये परकाशेते दिशां दाहसमन्विते\nआसीद रुधिरवर्षं च अस्थि वर्षं च भारत" }, { "book": 6, "chapter": 2, "shloka": 31, "text": "या चैषा विश्रुता राजंस तरैलॊक्ये साधु संमता\nअरुन्धती तयाप्य एष वसिष्ठः पृष्ठतः कृतः" }, { "book": 6, "chapter": 2, "shloka": 32, "text": "रॊहिणीं पीडयन्न एष सथितॊ राजञ शनैश्चरः\nवयावृत्तं लक्ष्म सॊमस्य भविष्यति महद भयम" }, { "book": 6, "chapter": 2, "shloka": 33, "text": "अनभ्रे च महाघॊरं सतनितं शरूयते ऽनिशम\nवाहनानां च रुदतां परपतन्त्य अश्रुबिन्दवः" }, { "book": 6, "chapter": 3, "shloka": 1, "text": "[वय]\nखरा गॊषु परजायन्ते रमन्ते मातृभिः सुताः\nअनार्तवं पुष्पफलं दर्शयन्ति वने दरुमाः" }, { "book": 6, "chapter": 3, "shloka": 2, "text": "गर्भिण्यॊ राजपुत्र्यश च जनयन्ति विभीषणान\nकरव्यादान पक्षिणश चैव गॊमायून अपरान मृगान" }, { "book": 6, "chapter": 3, "shloka": 3, "text": "तरिविषाणाश चतुर्नेत्राः पञ्च पादा दविमेहनाः\nदविशीर्षाश च दविपुच्छाश च दंष्ट्रिणः पशवॊ ऽशिवाः" }, { "book": 6, "chapter": 3, "shloka": 4, "text": "जायन्ते विवृतास्याश च वयाहरन्तॊ ऽशिवा गिरः\nतरिपदाः शिखिनस तार्क्ष्याश चतुर्दंष्ट्रा विषाणिनः" }, { "book": 6, "chapter": 3, "shloka": 5, "text": "तथैवान्याश च दृश्यन्ते सत्रियश च बरह्मवादिनाम\nवैनतेयान मयूरांश च जनयन्त्यः पुरे तव" }, { "book": 6, "chapter": 3, "shloka": 6, "text": "गॊवत्सं वडवा सूते शवा सृगालं महीपते\nकरकराञ शारिकाश चैव शुकांश चाशुभ वादिनः" }, { "book": 6, "chapter": 3, "shloka": 7, "text": "सत्रियः काश चित परजायन्ते चतस्रः पञ्च कन्यकाः\nता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च" }, { "book": 6, "chapter": 3, "shloka": 8, "text": "पृथग्जनस्य कुडकाः सतनपाः सतेन वेश्मनि\nनृत्यन्ति परिगायन्ति वेदयन्तॊ महद भयम" }, { "book": 6, "chapter": 3, "shloka": 9, "text": "परतिमाश चालिखन्त्य अन्ये स शस्त्राः कालचॊदिताः\nअन्यॊन्यम अभिधावन्ति शिशवॊ दण्डपाणयः\nउपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः" }, { "book": 6, "chapter": 3, "shloka": 10, "text": "पद्मॊत्पलानि वृक्षेषु जायन्ते कुमुदानि च\nविष्वग वाताश च वान्त्य उग्रा रजॊ न वयुपशाम्यति" }, { "book": 6, "chapter": 3, "shloka": 11, "text": "अभीक्ष्णं कम्पते भूमिर अर्कं राहुस तथाग्रसत\nशवेतॊ गरहस तथा चित्रां समतिक्रम्य तिष्ठति" }, { "book": 6, "chapter": 3, "shloka": 12, "text": "अभावं हि विशेषेण कुरूणां परतिपश्यति\nधूमकेतुर महाघॊरः पुष्यम आक्रम्य तिष्ठति" }, { "book": 6, "chapter": 3, "shloka": 13, "text": "सेनयॊर अशिवं घॊरं करिष्यति महाग्रहः\nमघास्व अङ्गारकॊ वक्रः शरवणे च बृहस्पतिः" }, { "book": 6, "chapter": 3, "shloka": 14, "text": "भाग्यं नक्षत्रम आक्रम्य सूर्यपुत्रेण पीड्यते\nशुक्रः परॊष्ठपदे पूर्वे समारुह्य विशां पते\nउत्तरे तु परिक्रम्य सहितः परत्युदीक्षते" }, { "book": 6, "chapter": 3, "shloka": 15, "text": "शयामॊ गरहः परज्वलितः स धूमः सह पावकः\nऐन्द्रं तेजस्वि नक्षत्रं जयेष्ठाम आक्रम्य तिष्ठति" }, { "book": 6, "chapter": 3, "shloka": 16, "text": "धरुवः परज्वलितॊ घॊरम अपसव्यं परवर्तते\nचित्रा सवात्य अन्तरे चैव धिष्ठितः परुषॊ गरहः" }, { "book": 6, "chapter": 3, "shloka": 17, "text": "वक्रानुवक्रं कृत्वा च शरवणे पावकप्रभः\nबरह्मराशिं समावृत्य लॊहिताङ्गॊ वयवस्थितः" }, { "book": 6, "chapter": 3, "shloka": 18, "text": "सर्वसस्य परतिच्छन्ना पृथिवी फलमालिनी\nपञ्चशीर्षा यवाश चैव शतशीर्षाश च शालयः" }, { "book": 6, "chapter": 3, "shloka": 19, "text": "परधानाः सर्वलॊकस्य यास्व आयत्तम इदं जगत\nता गावः परस्नुता वत्सैः शॊणितं परक्षरन्त्य उत" }, { "book": 6, "chapter": 3, "shloka": 20, "text": "निश्चेरुर अपिधानेभ्यः खड्गाः परज्वलिता भृशम\nवयक्तं पश्यन्ति शस्त्राणि संग्रामं समुपस्थितम" }, { "book": 6, "chapter": 3, "shloka": 21, "text": "अग्निवर्णा यथा भासः शस्त्राणाम उदकस्य च\nकवचानां धवजानां च भविष्यति महान कषयः" }, { "book": 6, "chapter": 3, "shloka": 22, "text": "दिक्षु परज्वलितास्याश च वयाहरन्ति मृगद्विजाः\nअत्याहितं दर्शयन्तॊ वेदयन्ति महद भयम" }, { "book": 6, "chapter": 3, "shloka": 23, "text": "एकपक्षाक्षि चरणः शकुनिः खचरॊ निशि\nरौद्रं वदति संरब्धः शॊणितं छर्दयन मुहुः" }, { "book": 6, "chapter": 3, "shloka": 24, "text": "गरहौ ताम्रारुण शिखौ परज्वलन्ताव इव सथितौ\nसप्तर्षीणाम उदाराणां समवच्छाद्य वै परभाम" }, { "book": 6, "chapter": 3, "shloka": 25, "text": "संवत्सरस्थायिनौ च गरहौ परज्वलिताव उभौ\nविशाखयॊः समीपस्थौ बृहस्पतिशनैश्चरौ" }, { "book": 6, "chapter": 3, "shloka": 26, "text": "कृत्तिकासु गरहस तीव्रॊ नक्षत्रे परथमे जवलन\nवपूंष्य अपहरन भासा धूमकेतुर इव सथितः" }, { "book": 6, "chapter": 3, "shloka": 27, "text": "तरिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते\nबुधः संपतते ऽभीक्ष्णं जनयन सुमहद भयम" }, { "book": 6, "chapter": 3, "shloka": 28, "text": "चतुर्दशीं पञ्चदशीं भूतपूर्वां च षॊडशीम\nइमां तु नाभिजानामि अमावास्यां तरयॊदशीम" }, { "book": 6, "chapter": 3, "shloka": 29, "text": "चन्द्रसूर्याव उभौ गरस्ताव एकमासे तरयॊदशीम\nअपर्वणि गरहाव एतौ परजाः संक्षपयिष्यतः" }, { "book": 6, "chapter": 3, "shloka": 30, "text": "रजॊ वृता दिशः सर्वाः पांसुवर्षैः समन्ततः\nउत्पातमेघा रौद्राश च रात्रौ वर्षन्ति शॊणितम" }, { "book": 6, "chapter": 3, "shloka": 31, "text": "मांसवर्षं पुनस तीव्रम आसीत कृष्ण चतुर्दशीम\nअर्धरात्रे महाघॊरम अतृप्यंस तत्र राक्षसाः" }, { "book": 6, "chapter": 3, "shloka": 32, "text": "परतिस्रॊतॊ ऽवहन नद्यः सरितः शॊणितॊदकाः\nफेनायमानाः कूपाश च नर्दन्ति वृषभा इव\nपतन्त्य उल्काः स निर्घाताः शुष्काशनि विमिश्रिताः" }, { "book": 6, "chapter": 3, "shloka": 33, "text": "अद्य चैव निशां वयुष्टाम उदये भानुर आहतः\nजवलन्तीभिर महॊल्काभिश चतुर्भिः सर्वतॊदिशम" }, { "book": 6, "chapter": 3, "shloka": 34, "text": "आदित्यम उपतिष्ठद्भिस तत्र चॊक्तं महर्षिभिः\nभूमिपाल सहस्राणां भूमिः पास्यति शॊणितम" }, { "book": 6, "chapter": 3, "shloka": 35, "text": "कैलासमन्दराभ्यां तु तथा हिमवतॊ गिरेः\nसहस्रशॊ महाशब्दं शिखराणि पतन्ति च" }, { "book": 6, "chapter": 3, "shloka": 36, "text": "महाभूता भूमिकम्पे चतुरः सागरान पृथक\nवेलाम उद्वर्तयन्ति सम कषॊभयन्तः पुनः पुनः" }, { "book": 6, "chapter": 3, "shloka": 37, "text": "वृक्षान उन्मथ्य वान्त्य उग्रा वाताः शर्कर कर्णिणः\nपतन्ति चैत्यवृक्षाश च गरामेषु नगरेषु च" }, { "book": 6, "chapter": 3, "shloka": 38, "text": "पीतलॊहित नीलश च जवलत्य अग्निर हुतॊ दविजैः\nवामार्चिः शावगन्धी च धूमप्रायः खरस्वनः\nसपर्शा गन्धा रसाश चैव विपरीता महीपते" }, { "book": 6, "chapter": 3, "shloka": 39, "text": "धूमायन्ते धवजा राज्ञां कम्पमाना मुहुर मुहुः\nमुञ्चन्त्य अङ्गारवर्षाणि भेर्यॊ ऽथ पटहास तथा" }, { "book": 6, "chapter": 3, "shloka": 40, "text": "परासादशिखराग्रेषु पुरद्वारेषु चैव हि\nगृध्राः परिपतन्त्य उग्रा वामं मण्डलम आश्रिताः" }, { "book": 6, "chapter": 3, "shloka": 41, "text": "पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च\nनिलीयन्ते धवजाग्रेषु कषयाय पृथिवीक्षिताम" }, { "book": 6, "chapter": 3, "shloka": 42, "text": "धयायन्तः परकिरन्तश च वालान वेपथुसंयुताः\nरुदन्ति दीनास तुरगा मातङ्गाश च सहस्रशः" }, { "book": 6, "chapter": 3, "shloka": 43, "text": "एतच छरुत्वा भवान अत्र पराप्तकालं वयवस्यताम\nयथा लॊकः समुच्छेदं नायं गच्छेत भारत" }, { "book": 6, "chapter": 3, "shloka": 44, "text": "[व]\nपितुर वचॊ निशम्यैतद धृतराष्ट्रॊ ऽबरवीद इदम\nदिष्टम एतत पुरा मन्ये भविष्यति न संशयः" }, { "book": 6, "chapter": 3, "shloka": 45, "text": "कषत्रियाः कषत्रधर्मेण वध्यन्ते यदि संयुगे\nवीरलॊकं समासाद्य सुखं पराप्स्यन्ति केवलम" }, { "book": 6, "chapter": 3, "shloka": 46, "text": "इह कीर्तिं परे लॊके दीर्घकालं महत सुखम\nपराप्स्यन्ति पुरुषव्याघ्राः पराणांस तयक्त्वा महाहवे" }, { "book": 6, "chapter": 4, "shloka": 1, "text": "[व]\nएवम उक्तॊ मुनिस तत्त्वं कवीन्द्रॊ राजसत्तम\nपुत्रेण धृतराष्ट्रेण धयानम अन्वगमत परम" }, { "book": 6, "chapter": 4, "shloka": 2, "text": "पुनर एवाब्रवीद वाक्यं कालवादी महातपाः\nअसंशयं पार्थिवेन्द्र कालः संक्षिपते जगत" }, { "book": 6, "chapter": 4, "shloka": 3, "text": "सृजते च पुनर लॊकान नेह विद्यति शाश्वतम\nजञातीनां च कुरूणां च संबन्धिसुहृदां तथा" }, { "book": 6, "chapter": 4, "shloka": 4, "text": "धर्म्यं देशय पन्थानं समर्थॊ हय असि वारणे\nकषुद्रं जञातिवधं पराहुर मा कुरुष्व ममाप्रियम" }, { "book": 6, "chapter": 4, "shloka": 5, "text": "कालॊ ऽयं पुत्र रूपेण तव जातॊ विशां पते\nन वधः पूज्यते वेदे हितं नैतत कथं चन" }, { "book": 6, "chapter": 4, "shloka": 6, "text": "हन्यात स एव यॊ हन्यात कुलधर्मं सवकां तनुम\nकालेनॊत्पथ गन्तासि शक्ये सति यथा पथि" }, { "book": 6, "chapter": 4, "shloka": 7, "text": "कुलस्यास्य विनाशाय तथैव च महीक्षिताम\nअनर्थॊ राज्यरूपेण तयज्यताम असुखावहः" }, { "book": 6, "chapter": 4, "shloka": 8, "text": "लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान\nकिं ते राज्येन दुर्धर्ष येन पराप्तॊ ऽसि किल्बिषम" }, { "book": 6, "chapter": 4, "shloka": 9, "text": "यशॊधर्मं च कीर्तिं च पालयन सवर्गम आप्स्यसि\nलभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः" }, { "book": 6, "chapter": 4, "shloka": 10, "text": "एवं बरुवति विप्रेन्द्रे धृतराष्ट्रॊ ऽमबिका सुतः\nआक्षिप्य वाक्यं वाक्यज्ञॊ वाक्पथेनाप्य अयात पुनः" }, { "book": 6, "chapter": 4, "shloka": 11, "text": "[धृ]\nयथा भवान वेद तथास्मि वेत्ता; भावाभावौ विदितौ मे यथावत\nसवार्थे हि संमुह्यति तात लॊकॊ; मां चापि लॊकात्मकम एव विद्धि" }, { "book": 6, "chapter": 4, "shloka": 12, "text": "परसादये तवाम अतुलप्रभावं; तवं नॊ गतिर दर्शयिता च धीरः\nन चापि ते वशगा मे महर्षे; न कल्मषं कर्तुम इहार्हसे माम" }, { "book": 6, "chapter": 4, "shloka": 13, "text": "तवं हि धर्मः पवित्रं च यशः कीर्तिर धृतिः समृतिः\nकरुणां पाण्डवानां च मान्यश चासि पितामहः" }, { "book": 6, "chapter": 4, "shloka": 14, "text": "[वय]\nवैचित्रवीर्य नृपते यत ते मनसि वर्तते\nअभिधत्स्व यथाकामं छेत्तास्मि तव संशयम" }, { "book": 6, "chapter": 4, "shloka": 15, "text": "[धृ]\nयानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम\nतानि सर्वाणि भगवञ शरॊतुम इच्छामि तत्त्वतः" }, { "book": 6, "chapter": 4, "shloka": 16, "text": "[वय]\nपरसन्नभाः पावक ऊर्ध्वरश्मिः; परदक्षिणावर्तशिखॊ विधूमः\nपुण्या गन्धाश चाहुतीनां परवान्ति; जयस्यैतद भाविनॊ रूपम आहुः" }, { "book": 6, "chapter": 4, "shloka": 17, "text": "गम्भीरघॊषाश च महास्वनाश च; शङ्खा मृदङ्गाश च नदन्ति यत्र\nविशुद्धरश्मिस तपनः शशी च; जयस्यैतद भाविनॊ रूपम आहुः" }, { "book": 6, "chapter": 4, "shloka": 18, "text": "इष्टा वाचः पृष्ठतॊ वायसानां; संप्रस्थितानां च गमिष्यतां च\nये पृष्ठतस ते तवरयन्ति राजन; ये तव अग्रतस ते परतिषेधयन्ति" }, { "book": 6, "chapter": 4, "shloka": 19, "text": "कल्याण वाचः शकुना राजहंसाः; शुकाः करौञ्चाः शतपत्राश च यत्र\nपरदक्षिणाश चैव भवन्ति संख्ये; धरुवं जयं तत्र वदन्ति विप्राः" }, { "book": 6, "chapter": 4, "shloka": 20, "text": "अलंकारैः कवचैः केतुभिश च; मुखप्रसादैर हेमवर्णैश च नॄणाम\nभराजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस ते विजयन्ति शत्रून" }, { "book": 6, "chapter": 4, "shloka": 21, "text": "हृष्टा वाचस तथा सत्त्वं यॊधानां यत्र भारत\nन मलायन्ते सरजश चैव ते तरन्ति रणे रिपून" }, { "book": 6, "chapter": 4, "shloka": 22, "text": "इष्टॊ वातः परविष्टस्य दक्षिणा परविविक्षतः\nपश्चात संसाधयत्य अर्थं पुरस्तात परतिषेधते" }, { "book": 6, "chapter": 4, "shloka": 23, "text": "शब्दरूपरसस्पर्श गन्धाश चाविष्कृताः शुभाः\nसदा यॊधाश च हृष्टाश च येषां तेषां धरुवं जयः" }, { "book": 6, "chapter": 4, "shloka": 24, "text": "अन्व एव वायवॊ वान्ति तथाभ्राणि वयांसि च\nअनुप्लवन्ते मेघाश च तथैवेन्द्र धनूंषि च" }, { "book": 6, "chapter": 4, "shloka": 25, "text": "एतानि जयमानानां लक्षणानि विशां पते\nभवन्ति विपरीतानि मुमूर्षाणां जनाधिप" }, { "book": 6, "chapter": 4, "shloka": 26, "text": "अल्पायां वा महत्यां वा सेनायाम इति निश्चितम\nहर्षॊ यॊधगणस्यैकं जयलक्षणम उच्यते" }, { "book": 6, "chapter": 4, "shloka": 27, "text": "एकॊ दीर्णॊ दारयति सेनां सुमहतीम अपि\nतं दीर्णम अनुदीर्यन्ते यॊधाः शूरतमा अपि" }, { "book": 6, "chapter": 4, "shloka": 28, "text": "दुर्निवारतमा चैव परभग्ना महती चमूः\nअपाम इव महावेगस तरस्ता मृगगणा इव" }, { "book": 6, "chapter": 4, "shloka": 29, "text": "नैव शक्या समाधातुं स निपाते महाचमूः\nदीर्णा इत्य एव दीर्यन्ते यॊधाः शूरतमा अपि\nभीतान भग्नांश च संप्रेक्ष्य भयं भूयॊ विवर्धते" }, { "book": 6, "chapter": 4, "shloka": 30, "text": "परभग्ना सहसा राजन दिशॊ विभ्रामिता परैः\nनैव सथापयितुं शक्या शूरैर अपि महाचमूः" }, { "book": 6, "chapter": 4, "shloka": 31, "text": "संभृत्य महतीं सेनां चतुरङ्गां महीपतिः\nउपायपूर्वं मेधावी यतेत सततॊत्थितः" }, { "book": 6, "chapter": 4, "shloka": 32, "text": "उपायविजयं शरेष्ठम आहुर भेदेन मध्यमम\nजघन्य एष विजयॊ यॊ युद्धेन विशां पते\nमहादॊषः संनिपातस ततॊ वयङ्गः स उच्यते" }, { "book": 6, "chapter": 4, "shloka": 33, "text": "परस्परज्ञाः संहृष्टा वयवधूताः सुनिश्चिताः\nपञ्चाशद अपि ये शूरा मथ्नन्ति महतीं चमूम\nअथ वा पञ्चषट सप्त विजयन्त्य अनिवर्तिनः" }, { "book": 6, "chapter": 4, "shloka": 34, "text": "न वैनतेयॊ गरुडः परशंसति महाजनम\nदृष्ट्वा सुपर्णॊपचितिं महतीम अपि भारत" }, { "book": 6, "chapter": 4, "shloka": 35, "text": "न बाहुल्येन सेनाया जयॊ भवति भारत\nअध्रुवॊ हि जयॊ नाम दैवं चात्र परायणम\nजयन्तॊ हय अपि संग्रामे कषत्रवन्तॊ भवन्त्य उत" }, { "book": 6, "chapter": 5, "shloka": 1, "text": "[व]\nएवम उक्त्वा ययौ वयासॊ धृतराष्ट्राय धीमते\nधृतराष्ट्रॊ ऽपि तच छरुत्वा धयानम एवान्वपद्यत" }, { "book": 6, "chapter": 5, "shloka": 2, "text": "स मुहूर्तम इव धयात्वा विनिःश्वस्य मुहुर मुहुः\nसंजयं संशितात्मानम अपृच्छद भरतर्षभ" }, { "book": 6, "chapter": 5, "shloka": 3, "text": "संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः\nअन्यॊन्यम अभिनिघ्नन्ति शस्त्रैर उच्चावचैर अपि" }, { "book": 6, "chapter": 5, "shloka": 4, "text": "पार्थिवाः पृथिवी हेतॊः समभित्यक्तजीविताः\nन च शाम्यति निघ्नन्तॊ वर्धयन्तॊ यमक्षयम" }, { "book": 6, "chapter": 5, "shloka": 5, "text": "भैमम ऐश्वर्यम इच्छन्तॊ न मृष्यन्ते परस्परम\nमन्ये बहुगुणा भूमिस तन ममाचक्ष्व संजय" }, { "book": 6, "chapter": 5, "shloka": 6, "text": "बहूनि च सहस्राणि परयुतान्य अर्बुदानि च\nकॊट्यश च लॊकवीराणां समेताः कुरुजाङ्गले" }, { "book": 6, "chapter": 5, "shloka": 7, "text": "देशानां च परीमाणं नगराणां च संजय\nशरॊतुम इच्छामि तत्त्वेन यत एते समागताः" }, { "book": 6, "chapter": 5, "shloka": 8, "text": "दिव्यबुद्धिप्रदीप्तेन युक्तस तवं जञानचक्षुषा\nपरसादात तस्य विप्रर्षेर वयासस्यामित तेजसः" }, { "book": 6, "chapter": 5, "shloka": 9, "text": "[स]\nयथा परज्ञं महाप्राज्ञ भैमान वक्ष्यामि ते गुणान\nशास्त्रचक्षुर अवेक्षस्व नमस ते भरतर्षभ" }, { "book": 6, "chapter": 5, "shloka": 10, "text": "दविविधानीह भूतानि तरसानि सथावराणि च\nतरसानां तरिविधा यॊनिर अण्ड सवेदजरायुजाः" }, { "book": 6, "chapter": 5, "shloka": 11, "text": "तरसानां खलु सर्वेषां शरेष्ठा राजञ जरायुजाः\nजरायुजानां परवरा मानवाः पशवश च ये" }, { "book": 6, "chapter": 5, "shloka": 12, "text": "नानारूपाणि बिभ्राणास तेषां भेदाश चतुर्दश\nअरण्यवासिनः सप्त सप्तैषां गरामवासिनः" }, { "book": 6, "chapter": 5, "shloka": 13, "text": "सिंहव्याघ्र वराहाश च महिषा वारणास तथा\nऋक्षाश च वानराश चैव सप्तारण्याः समृता नृप" }, { "book": 6, "chapter": 5, "shloka": 14, "text": "गौर अजॊ मनुजॊ मेषॊ वाज्य अश्वतर गर्दभाः\nएते गराम्याः समाख्याताः पशवः सप्त साधुभिः" }, { "book": 6, "chapter": 5, "shloka": 15, "text": "एते वै पशवॊ राजन गराम्यारण्याश चतुर्दश\nवेदॊक्ताः पृथिवीपाल येषु यज्ञाः परतिष्ठिताः" }, { "book": 6, "chapter": 5, "shloka": 16, "text": "गराम्याणां पुरुषः शरेष्ठः सिंहश चारण्यवासिनाम\nसर्वेषाम एव भूतानाम अन्यॊन्येनाभिजीवनम" }, { "book": 6, "chapter": 5, "shloka": 17, "text": "उद्भिज्जाः सथावराः परॊक्तास तेषां पञ्चैव जातयः\nवृक्षगुल्म लतावल्ल्यस तवक सारास तृणजातयः" }, { "book": 6, "chapter": 5, "shloka": 18, "text": "एषां विंशतिर एकॊना महाभूतेषु पञ्चसु\nचतुर्विंशतिर उद्दिष्टा गायत्री लॊकसंमता" }, { "book": 6, "chapter": 5, "shloka": 19, "text": "य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम\nतत्त्वेन भरतश्रेष्ठ स लॊकान न परणश्यति" }, { "book": 6, "chapter": 5, "shloka": 20, "text": "भूमौ हि जायते सर्वं भूमौ सर्वं परणश्यति\nभूमिः परतिष्ठा भूतानां भूमिर एव परायणम" }, { "book": 6, "chapter": 5, "shloka": 21, "text": "यस्य भूमिस तस्य सर्वजगत सथावरजङ्गमम\nतत्राभिगृद्धा राजानॊ विनिघ्नन्तीतरेतरम" }, { "book": 6, "chapter": 6, "shloka": 1, "text": "[धृ]\nनदीनां पर्वतानां च नामधेयानि संजय\nतथा जनपदानां च ये चान्ये भूमिम आश्रिताः" }, { "book": 6, "chapter": 6, "shloka": 2, "text": "परमाणं च परमाणज्ञ पृथिव्या अपि सर्वशः\nनिखिलेन समाचक्ष्व काननानि च संजय" }, { "book": 6, "chapter": 6, "shloka": 3, "text": "पञ्चेमानि महाराज महाभूतानि संग्रहात\nजगत सथितानि सर्वाणि समान्य आहुर मनीषिणः" }, { "book": 6, "chapter": 6, "shloka": 4, "text": "भूमिर आपस तथा वायुर अग्निर आकाशम एव च\nगुणॊत्तराणि सर्वाणि तेषां भूमिः परधानतः" }, { "book": 6, "chapter": 6, "shloka": 5, "text": "शब्दः सपर्शश च रूपं च रसॊ गन्धश च पञ्चमः\nभूमेर एते गुणाः परॊक्ता ऋषिभिस तत्त्ववेदिभिः" }, { "book": 6, "chapter": 6, "shloka": 6, "text": "चत्वारॊ ऽपसु गुणा राजन गन्धस तत्र न विद्यते\nशब्दः सपर्शश च रूपं च तेजसॊ ऽथ गुणास तरयः\nशब्दः सपर्शश च वायॊस तु आकाशे शब्द एव च" }, { "book": 6, "chapter": 6, "shloka": 7, "text": "एते पञ्च गुणा राजन महाभूतेषु पञ्चसु\nवर्तन्ते सर्वलॊकेषु येषु लॊकाः परतिष्ठिताः" }, { "book": 6, "chapter": 6, "shloka": 8, "text": "अन्यॊन्यं नाभिवर्तन्ते साम्यं भवति वै यदा\nयदा तु विषमीभावम आविशन्ति परस्परम\nतदा देहैर देहवन्तॊ वयतिरॊहन्ति नान्यथा" }, { "book": 6, "chapter": 6, "shloka": 9, "text": "आनुपूर्व्याद विनश्यन्ति जायन्ते चानुपूर्वशः\nसर्वाण्य अपरिमेयानि तद एषां रूपम ऐश्वरम" }, { "book": 6, "chapter": 6, "shloka": 10, "text": "तत्र तत्र हि दृश्यन्ते धातवः पाञ्च भौतिकाः\nतेषां मनुष्यास तर्केण परमाणानि परचक्षते" }, { "book": 6, "chapter": 6, "shloka": 11, "text": "अचिन्त्याः खलु ये भावा न तांस तर्केण साधयेत\nपरकृतिभ्यः परं यत तु तद अचिन्त्यस्य लक्षणम" }, { "book": 6, "chapter": 6, "shloka": 12, "text": "सुदर्शनं परवक्ष्यामि दवीपं ते कुरुनन्दन\nपरिमण्डलॊ महाराज दवीपॊ ऽसौ चक्रसंस्थितः" }, { "book": 6, "chapter": 6, "shloka": 13, "text": "नदी जलप्रतिच्छन्नः पर्वतैश चाभ्रसंनिभैः\nपुरैश च विविधाकारै रम्यैर जनपदैस तथा" }, { "book": 6, "chapter": 6, "shloka": 14, "text": "वृक्षैः पुष्पफलॊपेतैः संपन्नधनधान्यवान\nलावणेन समुद्रेण समन्तात परिवारितः" }, { "book": 6, "chapter": 6, "shloka": 15, "text": "यथा च पुरुषः पश्येद आदर्शे मुखम आत्मनः\nएवं सुदर्शन दवीपॊ दृश्यते चन्द्रमण्डले" }, { "book": 6, "chapter": 6, "shloka": 16, "text": "दविर अंशे पिप्पलस तत्र दविर अंशे च शशॊ महान\nसर्वौषधिसमावापैः सर्वतः परिवृंहितः\nआपस ततॊ ऽनया विज्ञेया एष संक्षेप उच्यते" }, { "book": 6, "chapter": 7, "shloka": 1, "text": "[धृ]\nउक्तॊ दवीपस्य संक्षेपॊ विस्तरं बरूहि संजय\nयावद भूम्यवकाशॊ ऽयं दृश्यते शशलक्षणे\nतस्य परमाणं परब्रूहि ततॊ वक्ष्यसि पिप्पलम" }, { "book": 6, "chapter": 7, "shloka": 2, "text": "[व]\nएवम उक्तः स राज्ञा तु संजयॊ वाक्यम अब्रवीत\nपराग आयता महाराज षड एते रत्नपर्वताः\nअवगाढा हय उभयतः समुद्रौ पूर्वपश्चिमौ" }, { "book": 6, "chapter": 7, "shloka": 3, "text": "हिमवान हेमकूटश च निषधश च नगॊत्तमः\nनीलश च वैडूर्यमयः शवेतश च रजतप्रभः\nसर्वधातुविनद्धश च शृङ्गवान नाम पर्वतः" }, { "book": 6, "chapter": 7, "shloka": 4, "text": "एते वै पर्वता राजन सिद्धचारणसेविताः\nतेषाम अन्तरविष्कम्भॊ यॊजनानि सहस्रशः" }, { "book": 6, "chapter": 7, "shloka": 5, "text": "तत्र पुण्या जनपदास तानि वर्षाणि भारत\nवसन्ति तेषु सत्त्वानि नाना जातीनि सर्वशः" }, { "book": 6, "chapter": 7, "shloka": 6, "text": "इदं तु भारतं वर्षं ततॊ हैमवतं परम\nहेमकूटात परं चैव हरिवर्षं परचक्षते" }, { "book": 6, "chapter": 7, "shloka": 7, "text": "दक्षिणेन तु नीलस्य निषधस्यॊत्तरेण च\nपराग आयतॊ महाराज माल्यवान नाम पर्वतः" }, { "book": 6, "chapter": 7, "shloka": 8, "text": "ततः परं माल्यवतः पर्वतॊ गन्धमादनः\nपरिमण्डलस तयॊर मध्ये मेरुः कनकपर्वतः" }, { "book": 6, "chapter": 7, "shloka": 9, "text": "आदित्यतरुणाभासॊ विधूम इव पावकः\nयॊजनानां सहस्राणि षॊडशाधः किल समृतः" }, { "book": 6, "chapter": 7, "shloka": 10, "text": "उच्चैश च चतुराशीतिर यॊजनानां महीपते\nऊर्ध्वम अन्तश च तिर्यक च लॊकान आवृत्य तिष्ठति" }, { "book": 6, "chapter": 7, "shloka": 11, "text": "तस्य पार्श्वे तव इमे दवीपाश चत्वारः संस्थिताः परभॊ\nभद्राश्वः केतुमालश च जम्बूद्वीपश च भारत\nउत्तराश चैव कुरवः कृतपुण्यप्रतिश्रयाः" }, { "book": 6, "chapter": 7, "shloka": 12, "text": "विहगः सुमुखॊ यत्र सुपर्णस्यात्मजः किल\nस वै विचिन्तयाम आस सौवर्णान परेक्ष्य वायसान" }, { "book": 6, "chapter": 7, "shloka": 13, "text": "मेरुर उत्तममध्यानाम अधमानां च पक्षिणाम\nअविशेष करॊ यस्मात तस्माद एनं तयजाम्य अहम" }, { "book": 6, "chapter": 7, "shloka": 14, "text": "तम आदित्यॊ ऽनुपर्येति सततं जयॊतिषां पतिः\nचन्द्रमाश च स नक्षत्रॊ वायुश चैव परदक्षिणम" }, { "book": 6, "chapter": 7, "shloka": 15, "text": "स पर्वतॊ महाराज दिव्यपुष्पफलान्वितः\nभवनैर आवृतः सर्वैर जाम्बूनदमयैः शुभैः" }, { "book": 6, "chapter": 7, "shloka": 16, "text": "तत्र देवगणा राजन गन्धर्वासुरराक्षसाः\nअप्सरॊगणसंयुक्ताः शैले करीडन्ति नित्यशः" }, { "book": 6, "chapter": 7, "shloka": 17, "text": "तत्र बरह्मा च रुद्रश च शक्रश चापि सुरेश्वरः\nसमेत्य विविधैर यज्ञैर यजन्ते ऽनेकदक्षिणैः" }, { "book": 6, "chapter": 7, "shloka": 18, "text": "तुम्बुरुर नारदश चैव विश्वावसुर हहाहुहूः\nअभिगम्यामर शरेष्ठाः सतवै सतुन्वन्ति चाभिभॊ" }, { "book": 6, "chapter": 7, "shloka": 19, "text": "सप्तर्षयॊ महात्मानः कश्यपश च परजापतिः\nतत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि" }, { "book": 6, "chapter": 7, "shloka": 20, "text": "तस्यैव मूर्धन्य उशनाः काव्यॊ दैत्यैर महीपते\nतस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः" }, { "book": 6, "chapter": 7, "shloka": 21, "text": "तस्मात कुबेरॊ भगवांश चतुर्थं भागम अश्नुते\nततः कलांशं वित्तस्य मनुष्येभ्यः परयच्छति" }, { "book": 6, "chapter": 7, "shloka": 22, "text": "पार्श्वे तस्यॊत्तरे दिव्यं सर्वर्तुकुसुमं शिवम\nकर्णिकारवनं रम्यं शिला जालसमुद्गतम" }, { "book": 6, "chapter": 7, "shloka": 23, "text": "तत्र साक्षात पशुपतिर दिव्यैर भूतैः समावृतः\nउमा सहायॊ भगवान रमते भूतभावनः" }, { "book": 6, "chapter": 7, "shloka": 24, "text": "कर्णिकारमयीं मालां बिभ्रत पादावलम्बिनीम\nतरिभिर नेत्रैः कृतॊद्द्यॊतस तरिभिः सूर्यैर इवॊदितैः" }, { "book": 6, "chapter": 7, "shloka": 25, "text": "तम उग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः\nपश्यन्ति न हि दुर्वृत्तैः शक्यॊ दरष्टुं महेश्वरः" }, { "book": 6, "chapter": 7, "shloka": 26, "text": "तस्य शैलस्य शिखरात कषीरधारा नरेश्वर\nतरिंशद बाहुपरिग्राह्या भीम निर्घत निस्वना" }, { "book": 6, "chapter": 7, "shloka": 27, "text": "पुण्या पुण्यतमैर जुष्टा गङ्गा भागीरथी शुभा\nपतत्य अजस्र वेगेन हरदे चान्द्रमसे शुभे\nतया हय उत्पादितः पुण्यः स हरदः सागरॊपमः" }, { "book": 6, "chapter": 7, "shloka": 28, "text": "तां धारयाम आस पुरा दुर्धरां पर्वतैर अपि\nशतं वर्षसहस्राणां शिरसा वै महेश्वरः" }, { "book": 6, "chapter": 7, "shloka": 29, "text": "मेरॊस तु पश्चिमे पार्श्वे केतुमालॊ महीपते\nजम्बू षण्डश च तत्रैव सुमहान नन्दनॊपमः" }, { "book": 6, "chapter": 7, "shloka": 30, "text": "आयुर दशसहस्राणि वर्षाणां तत्र भारत\nसुवर्णवर्णाश च नराः सत्रियश चाप्सरसॊपमाः" }, { "book": 6, "chapter": 7, "shloka": 31, "text": "अनामया वीतशॊका नित्यं मुदितमानसाः\nजायन्ते मानवास तत्र निष्टप्त कनकप्रभाः" }, { "book": 6, "chapter": 7, "shloka": 32, "text": "गन्धमादन शृङ्गेषु कुबेरः सह राक्षसैः\nसंवृतॊ ऽपसरसां संघैर मॊदते गुह्यकाधिपः" }, { "book": 6, "chapter": 7, "shloka": 33, "text": "गन्धमादन पादेषु परेष्व अपरगण्डिकाः\nएकादश सहस्राणि वर्षाणां परमायुषः" }, { "book": 6, "chapter": 7, "shloka": 34, "text": "तत्र कृष्णा नरा राजंस तेजॊयुक्ता महाबलाः\nसत्रियश चॊत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः" }, { "book": 6, "chapter": 7, "shloka": 35, "text": "नीलॊत्परतरं शवेतं शवेताद धैरण्यकं परम\nवर्षम ऐरावतं नाम ततः शृङ्गवतः परम" }, { "book": 6, "chapter": 7, "shloka": 36, "text": "धनुःसंस्थे महाराज दवे वर्षे दक्षिणॊत्तरे\nइला वृतं मध्यमं तु पञ्चवर्षाणि चैव ह" }, { "book": 6, "chapter": 7, "shloka": 37, "text": "उत्तरॊत्तरम एतेभ्यॊ वर्षम उद्रिच्यते गुणैः\nआयुष परमाणम आरॊग्यं धर्मतः कामतॊ ऽरथतः" }, { "book": 6, "chapter": 7, "shloka": 38, "text": "समन्वितानि भूतानि तेषु वर्षेषु भारत\nएवम एषा महाराज पर्वतैः पृथिवी चिता" }, { "book": 6, "chapter": 7, "shloka": 39, "text": "हेमकूटस तु सुमहान कैलासॊ नाम पर्वतः\nयत्र वैश्रवणॊ राजा गुह्यकैः सह मॊदते" }, { "book": 6, "chapter": 7, "shloka": 40, "text": "अस्त्य उत्तरेण कैलासं मैनाकं पर्वतं परति\nहिरण्यशृङ्गः सुमहान दिव्यॊ मणिमयॊ गिरिः" }, { "book": 6, "chapter": 7, "shloka": 41, "text": "तस्य पार्श्वे महद दिव्यं शुभं काञ्चनवालुकम\nरम्यं बिन्दुसरॊ नाम यत्र राजा भगीरथः\nदृष्ट्वा भागीरथीं गङ्गाम उवास बहुलाः समाः" }, { "book": 6, "chapter": 7, "shloka": 42, "text": "यूपा मणिमयास तत्र चित्याश चापि हिरण्मयाः\nतत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षॊ महायशाः" }, { "book": 6, "chapter": 7, "shloka": 43, "text": "सृष्ट्वा भूतपतिर यत्र सर्वलॊकान सनातनः\nउपास्यते तिग्मतेजा वृतॊ भूतैः समागतैः\nनरनारायणौ बरह्मा मनुः सथाणुश च पञ्चमः" }, { "book": 6, "chapter": 7, "shloka": 44, "text": "तत्र तरिपथगा देवी परथमं तु परतिष्ठिता\nबरह्मलॊकाद अपक्रान्ता सप्तधा परतिपद्यते" }, { "book": 6, "chapter": 7, "shloka": 45, "text": "वस्व ओक सारा नलिनी पावना च सरस्वती\nजम्बूनदी च सीता च गङ्गा सिन्धुश च सप्तमी" }, { "book": 6, "chapter": 7, "shloka": 46, "text": "अचिन्त्या दिव्यसंकल्पा परभॊर एषैव संविधिः\nउपासते यत्र सत्रं सहस्रयुगपर्यये" }, { "book": 6, "chapter": 7, "shloka": 47, "text": "दृश्यादृश्या च भवति तत्र तत्र सरस्वती\nएता दिव्याः सप्त गङ्गास तरिषु लॊकेषु विश्रुताः" }, { "book": 6, "chapter": 7, "shloka": 48, "text": "रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः\nसर्पा नागाश च निषधे गॊकर्णे च तपॊधनाः" }, { "book": 6, "chapter": 7, "shloka": 49, "text": "देवासुराणां च गृहं शवेतः पर्वत उच्यते\nगन्धर्वा निषधे शैले नीले बरह्मर्षयॊ नृप\nशृङ्गवांस तु महाराज पितॄणां परतिसंचरः" }, { "book": 6, "chapter": 7, "shloka": 50, "text": "इत्य एतानि महाराज सप्त वर्षाणि भागशः\nभूतान्य उपनिविष्टानि गतिमन्ति धरुवाणि च" }, { "book": 6, "chapter": 7, "shloka": 51, "text": "तेषाम ऋद्धिर बहुविधा दृश्यते दैवमानुषी\nअशक्या परिसंख्यातुं शरद्धेया तु बुभूषता" }, { "book": 6, "chapter": 7, "shloka": 52, "text": "यां तु पृच्छसि मा राजन दिव्याम एतां शशाकृतिम\nपार्श्वे शशस्य दवे वर्षे उभये दक्षिणॊत्तरे\nकर्णौ तु नागद्वीपं च कश्यप दवीपम एव च" }, { "book": 6, "chapter": 7, "shloka": 53, "text": "ताम्रवर्णः शिरॊ राजञ शरीमान मलयपर्वतः\nएतद दवितीयं दवीपस्य दृश्यते शशसंस्थितम" }, { "book": 6, "chapter": 8, "shloka": 1, "text": "[धृ]\nमेरॊर अथॊत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय\nनिखिलेन महाबुद्धे माल्यवन्तं च पर्वतम" }, { "book": 6, "chapter": 8, "shloka": 2, "text": "[स]\nदक्षिणेन तु नीलस्य मेरॊः पार्श्वे तथॊत्तरे\nउत्तराः कुरवॊ राजन पुण्याः सिद्धनिषेविताः" }, { "book": 6, "chapter": 8, "shloka": 3, "text": "तत्र वृक्षा मधु फला नित्यपुष्पफलॊपगाः\nपुष्पाणि च सुगन्धीनि रसवन्ति फलानि च" }, { "book": 6, "chapter": 8, "shloka": 4, "text": "सर्वकामफलास तत्र के चिद वृक्षा जनाधिप\nअपरे कषीरिणॊ नाम वृक्षास तत्र नराधिप" }, { "book": 6, "chapter": 8, "shloka": 5, "text": "ये कषरन्ति सदा कषीरं षड्रसं हय अमृतॊपमम\nवस्त्राणि च परसूयन्ते फलेष्व आभरणानि च" }, { "book": 6, "chapter": 8, "shloka": 6, "text": "सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका\nसर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप" }, { "book": 6, "chapter": 8, "shloka": 7, "text": "देवलॊकच्युताः सर्वे जायन्ते तत्र मानवाः\nतुल्यरूपगुणॊपेताः समेषु विषमेषु च" }, { "book": 6, "chapter": 8, "shloka": 8, "text": "मिथुनानि च जायन्ते सत्रियश चाप्सरसॊपमाः\nतेषां ते कषीरिणां कषीरं पिबन्त्य अमृतसंनिभम" }, { "book": 6, "chapter": 8, "shloka": 9, "text": "मिथुनं जायमानं वै समं तच च परवर्धते\nतुल्यरूपगुणॊपेतं समवेषं तथैव च\nएकैकम अनुरक्तं च चक्रवाक समं विभॊ" }, { "book": 6, "chapter": 8, "shloka": 10, "text": "निरामया वीतशॊका नित्यं मुदितमानसाः\nदशवर्षसहस्राणि दशवर्षशतानि च\nजीवन्ति ते महाराज न चान्यॊन्यं जहत्य उत" }, { "book": 6, "chapter": 8, "shloka": 11, "text": "भारुण्डा नाम शकुनास तीक्ष्णतुण्डा महाबलाः\nते निर्हरन्ति हि मृतान दरीषु परक्षिपन्ति च" }, { "book": 6, "chapter": 8, "shloka": 12, "text": "उत्तराः कुरवॊ राजन वयाख्यातास ते समासतः\nमेरॊः पार्श्वम अहं पूर्वं वक्ष्याम्य अथ यथातथम" }, { "book": 6, "chapter": 8, "shloka": 13, "text": "तस्य पूर्वाभिषेकस तु भद्राश्वस्य विशां पते\nभद्र सालवनं यत्र कालाम्रश च महाद्रुमः" }, { "book": 6, "chapter": 8, "shloka": 14, "text": "कालाम्रश च महाराज नित्यपुष्पफलः शुभः\nदवीपश च यॊजनॊत्सेधः सिद्धचारणसेवितः" }, { "book": 6, "chapter": 8, "shloka": 15, "text": "तत्र ते पुरुषाः शवेतास तेजॊयुक्ता महाबलाः\nसत्रियः कुमुदवर्णाश च सुन्दर्यः परियदर्शनाः" }, { "book": 6, "chapter": 8, "shloka": 16, "text": "चन्द्रप्रभाश चन्द्र वर्णाः पूर्णचन्द्रनिभाननाः\nचन्द्र शीतलगात्र्यश च नृत्तगीतविशारदाः" }, { "book": 6, "chapter": 8, "shloka": 17, "text": "दशवर्षसहस्राणि तत्रायुर भरतर्षभ\nकालाम्र रसपीतास ते नित्यं संस्थित यौवनाः" }, { "book": 6, "chapter": 8, "shloka": 18, "text": "दक्षिणेन तु नीलस्य निषधस्यॊत्तरेण तु\nसुदर्शनॊ नाम महाञ जाम्बूवृक्षः सनातनः" }, { "book": 6, "chapter": 8, "shloka": 19, "text": "सर्वकामफलः पुण्यः सिद्धचारणसेवितः\nतस्य नाम्ना समाख्यातॊ जम्बूद्वीपः सनातनः" }, { "book": 6, "chapter": 8, "shloka": 20, "text": "यॊजनानां सहस्रं च शतं च भरतर्षभ\nउत्सेधॊ वृक्षराजस्य दिवस्पृन मनुजेश्वर" }, { "book": 6, "chapter": 8, "shloka": 21, "text": "अरत्नीनां सहस्रं च शतानि दश पञ्च च\nपरिणाहस तु वृक्षस्य फलानां रसभेदिनाम" }, { "book": 6, "chapter": 8, "shloka": 22, "text": "पतमानानि तान्य उर्व्यां कुर्वन्ति विपुलं सवनम\nमुञ्चन्ति च रसं राजंस तस्मिन रजतसंनिभम" }, { "book": 6, "chapter": 8, "shloka": 23, "text": "तस्या जम्ब्वाः फलरसॊ नदी भूत्वा जनाधिप\nमेरुं परदक्षिणं कृत्वा संप्रयात्य उत्तरान कुरून" }, { "book": 6, "chapter": 8, "shloka": 24, "text": "पिबन्ति तद रसं हृष्टा जना नित्यं जनाधिप\nतस्मिन फलरसे पीते न जरा बाधते च तान" }, { "book": 6, "chapter": 8, "shloka": 25, "text": "तत्र जाम्बूनदं नाम कनकं देव भूषणम\nतरुणादित्यवर्णाश च जायन्ते तत्र मानवाः" }, { "book": 6, "chapter": 8, "shloka": 26, "text": "तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट\nनाम्ना संवर्तकॊ नाम कालाग्निर भरतर्षभ" }, { "book": 6, "chapter": 8, "shloka": 27, "text": "तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्त गण्डिका\nयॊजनानां सहस्राणि पञ्चाशन माल्यवान सथितः" }, { "book": 6, "chapter": 8, "shloka": 28, "text": "महारजत संकाशा जायन्ते तत्र मानवाः\nबरह्मलॊकाच चयुताः सर्वे सर्वे च बरह्मवादिनः" }, { "book": 6, "chapter": 8, "shloka": 29, "text": "तपस तु तप्यमानास ते भवन्ति हय ऊर्ध्वरेतसः\nरक्षणार्थं तु भूतानां परविशन्ति दिवाकरम" }, { "book": 6, "chapter": 8, "shloka": 30, "text": "षष्टिस तानि सहस्राणि षष्टिर एव शतानि च\nअरुणस्याग्रतॊ यान्ति परिवार्य दिवाकरम" }, { "book": 6, "chapter": 8, "shloka": 31, "text": "षष्टिं वर्षसहस्राणि षष्टिम एव शतानि च\nआदित्यताप तप्तास ते विशन्ति शशिमण्डलम" }, { "book": 6, "chapter": 9, "shloka": 1, "text": "[धृ]\nवर्णाणां चैव नामानि पर्वतानां च संजय\nआचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः" }, { "book": 6, "chapter": 9, "shloka": 2, "text": "[स]\nदक्षिणेन तु शवेतस्य नीलस्यैवॊत्तरेण तु\nवर्षं रमणकं नाम जायन्ते तत्र मानवाः" }, { "book": 6, "chapter": 9, "shloka": 3, "text": "शुक्लाभिजन संपन्नाः सर्वे सुप्रियदर्शनाः\nरतिप्रधानाश च तथा जायन्ते तत्र मानवाः" }, { "book": 6, "chapter": 9, "shloka": 4, "text": "दशवर्षसहस्राणि शतानि दश पञ्च च\nजीवन्ति ते महाराज नित्यं मुदितमानसाः" }, { "book": 6, "chapter": 9, "shloka": 5, "text": "दक्षिणे शृङ्गिणश चैव शवेतस्याथॊत्तरेण च\nवर्षं हैरण्वतं नाम यत्र हैरण्वती नदी" }, { "book": 6, "chapter": 9, "shloka": 6, "text": "यक्षानुगा महाराज धनिनः परैय दर्शनाः\nमहाबलास तत्र सदा राजन मुदितमानसाः" }, { "book": 6, "chapter": 9, "shloka": 7, "text": "एकादश सहस्राणि वर्षाणां ते जनाधिप\nआयुष परमाणं जीवन्ति शतानि दश पञ्च च" }, { "book": 6, "chapter": 9, "shloka": 8, "text": "शृङ्गाणि वै शृङ्गवतस तरीण्य एव मनुजाधिप\nएकं मणिमयं तत्र तथैकं रौक्मम अद्भुतम" }, { "book": 6, "chapter": 9, "shloka": 9, "text": "सर्वरत्नमयं चैकं भवनैर उपशॊभितम\nतत्र सवयंप्रभा देवी नित्यं वसति शाण्डिली" }, { "book": 6, "chapter": 9, "shloka": 10, "text": "उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप\nवर्षम ऐरावतं नाम तस्माच छृङ्गवतः परम" }, { "book": 6, "chapter": 9, "shloka": 11, "text": "न तत्र सूर्यस तपति न ते जीर्यन्ति मानवाः\nचन्द्रमाश च स नक्षत्रॊ जयॊतिर भूत इवावृतः" }, { "book": 6, "chapter": 9, "shloka": 12, "text": "पद्मप्रभाः पद्मवर्णाः पद्मपत्र निभेक्षणाः\nपद्मपत्र सुगन्धाश च जायन्ते तत्र मानवाः" }, { "book": 6, "chapter": 9, "shloka": 13, "text": "अनिष्पन्दाः सुगन्धाश च निराहारा जितेन्द्रियाः\nदेवलॊकच्युताः सर्वे तथा विरजसॊ नृप" }, { "book": 6, "chapter": 9, "shloka": 14, "text": "तरयॊदश सहस्राणि वर्षाणां ते जनाधिप\nआयुष परमाणं जीवन्ति नरा भरतसत्तम" }, { "book": 6, "chapter": 9, "shloka": 15, "text": "कषीरॊदस्य समुद्रस्य तथैवॊत्तरतः परभुः\nहरिर वसति वैकुण्ठः शकटे कनकात्मके" }, { "book": 6, "chapter": 9, "shloka": 16, "text": "अष्टचक्रं हि तद यानं भूतयुक्तं मनॊजवम\nअग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम" }, { "book": 6, "chapter": 9, "shloka": 17, "text": "स परभुः सर्वभूतानां विभुश च भरतर्षभ\nसंक्षेपॊ विस्तरश चैव कर्ता कारयिता च सः" }, { "book": 6, "chapter": 9, "shloka": 18, "text": "पृथिव्य आपस तथाकाशं वायुस तेजश च पार्थिव\nस यज्ञः सर्वभूतानाम आस्यं तस्य हुताशनः" }, { "book": 6, "chapter": 9, "shloka": 19, "text": "[व]\nएवम उक्तः संजयेन धृतराष्ट्रॊ महामनाः\nधयानम अन्वगमद राजा पुत्रान परति जनाधिप" }, { "book": 6, "chapter": 9, "shloka": 20, "text": "स विचिन्त्य महाराज पुनर एवाब्रवीद वचः\nअसंशयं सूतपुत्र कालः संक्षिपते जगत\nसृजते च पुनः सर्वं न ह विद्यति शाश्वतम" }, { "book": 6, "chapter": 9, "shloka": 21, "text": "नरॊ नारायणश चैव सर्वज्ञः सर्वभूतभृत\nदेवा वैकुण्ठ इत्य आहुर वेदा विष्णुर इति परभुम" }, { "book": 6, "chapter": 10, "shloka": 1, "text": "[धृ]\nयद इदं भारतं वर्षं यत्रेदं मूर्छितं बलम\nयत्रातिमात्रं लुब्धॊ ऽयं पुत्रॊ दुर्यॊधनॊ मम" }, { "book": 6, "chapter": 10, "shloka": 2, "text": "यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः\nएतन मे तत्त्वम आचक्ष्व कुशलॊ हय असि संजय" }, { "book": 6, "chapter": 10, "shloka": 3, "text": "[स]\nन तत्र पाण्डवा गृद्धाः शृणु राजन वचॊ मम\nगृद्धॊ दुर्यॊधनस तत्र शकुनिश चापि सौबलः" }, { "book": 6, "chapter": 10, "shloka": 4, "text": "अपरे कषत्रियाश चापि नानाजनपदेश्वराः\nये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम" }, { "book": 6, "chapter": 10, "shloka": 5, "text": "अत्र ते वर्णयिष्यामि वर्षं भारत भारतम\nपरियम इन्द्रस्य देवस्य मनॊर वैवस्वतस्य च" }, { "book": 6, "chapter": 10, "shloka": 6, "text": "पृथॊश च राजन वैन्यस्य तथेक्ष्वाकॊर महात्मनः\nययातेर अम्बरीषस्य मान्धातुर नहुषस्य च" }, { "book": 6, "chapter": 10, "shloka": 7, "text": "तथैव मुचुकुन्दस्य शिबेर औशीनरस्य च\nऋषभस्य तथैलस्य नृगस्य नृपतेस तथा" }, { "book": 6, "chapter": 10, "shloka": 8, "text": "अन्येषां च महाराज कषत्रियाणां बलीयसाम\nसर्वेषाम एव राजेन्द्र परियं भारत भारतम" }, { "book": 6, "chapter": 10, "shloka": 9, "text": "तत ते वर्षं परवक्ष्यामि यथा शुतम अरिंदम\nशृणु मे गदतॊ राजन यन मां तवं परिपृच्छसि" }, { "book": 6, "chapter": 10, "shloka": 10, "text": "महेन्द्रॊ मलयः सह्यः शुक्तिमान ऋक्षवान अपि\nविन्ध्यश च पारियात्रश च सप्तैते कुलपर्वताः" }, { "book": 6, "chapter": 10, "shloka": 11, "text": "तेषां सहस्रशॊ राजन पर्वतास तु समीपतः\nअभिज्ञाताः सारवन्तॊ विपुलाश चित्रसानवः" }, { "book": 6, "chapter": 10, "shloka": 12, "text": "अन्ये ततॊ ऽपरिज्ञाता हरस्वा हरस्वॊपजीविनः\nआर्या मलेच्छाश च कौरव्य तैर मिश्राः पुरुषा विभॊ" }, { "book": 6, "chapter": 10, "shloka": 13, "text": "नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम\nगॊदावरीं नर्मदां च बाहुदां च महानदीम" }, { "book": 6, "chapter": 10, "shloka": 14, "text": "शतद्रुं चन्द्रभागां च यमुनां च महानदीम\nदृषद्वतीं विपाशां च विपापां सथूलवालुकाम" }, { "book": 6, "chapter": 10, "shloka": 15, "text": "नदीं वेत्रवतीं चैव कृष्ण वेणां च निम्नगाम\nइरावतीं वितस्तां च पयॊष्णीं देविकाम अपि" }, { "book": 6, "chapter": 10, "shloka": 16, "text": "वेद समृतिं वेतसिनीं तरिदिवाम इष्कु मालिनीम\nकरीषिणीं चित्रवहां चित्रसेनां च निम्नगाम" }, { "book": 6, "chapter": 10, "shloka": 17, "text": "गॊमतीं धूतपापां च वन्दनां च महानदीम\nकौशिकीं तरिदिवां कृत्यां विचित्रां लॊहतारिणीम" }, { "book": 6, "chapter": 10, "shloka": 18, "text": "रथस्थां शतकुम्भां च सरयूं च नरेश्वर\nचर्मण्वतीं वेत्रवतीं हस्तिसॊमां दिशं तथा" }, { "book": 6, "chapter": 10, "shloka": 19, "text": "शतावरीं पयॊष्णीं च परां भैमरथीं तथा\nकावेरीं चुलुकां चापि वापीं शतबलाम अपि" }, { "book": 6, "chapter": 10, "shloka": 20, "text": "निचीरां महितां चापि सुप्रयॊगां नराधिप\nपवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम" }, { "book": 6, "chapter": 10, "shloka": 21, "text": "पूर्वाभिरामां वीरां च भीमाम ओघवतीं तथा\nपलाशिनीं पापहरां महेन्द्रं पिप्पलावतीम" }, { "book": 6, "chapter": 10, "shloka": 22, "text": "पारिषेणाम असिक्नीं च सरलां भारमर्दिनीम\nपुरुहीं परवरां मेनां मॊघां घृतवतीं तथा" }, { "book": 6, "chapter": 10, "shloka": 23, "text": "धूमत्याम अतिकृष्णां च सूचीं छावीं च कौरव\nसदानीराम अधृष्यां च कुश धारां महानदीम" }, { "book": 6, "chapter": 10, "shloka": 24, "text": "शशिकान्तां शिवां चैव तथा वीरवतीम अपि\nवास्तुं सुवास्तुं गौरीं च कम्पनां स हिरण्वतीम" }, { "book": 6, "chapter": 10, "shloka": 25, "text": "हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम\nरथचित्रां जयॊतिरथां विश्वामित्रां कपिञ्जलाम" }, { "book": 6, "chapter": 10, "shloka": 26, "text": "उपेन्द्रां बहुलां चैव कुचराम अम्बुवाहिनीम\nवैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम" }, { "book": 6, "chapter": 10, "shloka": 27, "text": "विदिशां कृष्ण वेण्णां च ताम्रां च कपिलाम अपि\nशलुं सुवामां वेदाश्वां हरिस्रावां महापगाम" }, { "book": 6, "chapter": 10, "shloka": 28, "text": "शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम\nकौशिकीं निम्नगां शॊणां बाहुदाम अथ चन्दनाम" }, { "book": 6, "chapter": 10, "shloka": 29, "text": "दुर्गाम अन्तःशिलां चैव बरह्म मेध्यां बृहद्वतीम\nचरक्षां महिरॊहीं च तथा जम्बुनदीम अपि" }, { "book": 6, "chapter": 10, "shloka": 30, "text": "सुनसां तमसां दासीं तरसाम अन्यां वराणसीम\nलॊलॊद्धृत करां चैव पूर्णाशां च महानदीम" }, { "book": 6, "chapter": 10, "shloka": 31, "text": "मानवीं वृषभां चैव महानद्यॊ जनाधिप\nसदा निरामयां वृत्यां मन्दगां मन्दवाहिनीम" }, { "book": 6, "chapter": 10, "shloka": 32, "text": "बरह्माणीं च महागौरीं दुर्गाम अपि च भारत\nचित्रॊपलां चित्रबर्हां मज्जुं मकरवाहिनीम" }, { "book": 6, "chapter": 10, "shloka": 33, "text": "मन्दाकिनीं वैतरणीं कॊकां चैव महानदीम\nशुक्तिमतीम अरण्यां च पुष्पवेण्य उत्पलावतीम" }, { "book": 6, "chapter": 10, "shloka": 34, "text": "लॊहित्यां करतॊयां च तथैव वृषभङ्गिनीम\nकुमारीम ऋषिकुल्यां च बरह्म कुल्यां च भारत" }, { "book": 6, "chapter": 10, "shloka": 35, "text": "सरस्वतीः सुपुण्याश च सर्वा गङ्गाश च मारिष\nविश्वस्य मातरः सर्वाः सर्वाश चैव महाबलाः" }, { "book": 6, "chapter": 10, "shloka": 36, "text": "तथा नद्यस तव अप्रकाशाः शतशॊ ऽथ सहस्रशः\nइत्य एताः सरितॊ राजन समाख्याता यथा समृति" }, { "book": 6, "chapter": 10, "shloka": 37, "text": "अत ऊर्ध्वं जनपदान निबॊध गदतॊ मम\nतत्रेमे कुरुपाञ्चालाः शाल्व माद्रेय जाङ्गलाः" }, { "book": 6, "chapter": 10, "shloka": 38, "text": "शूरसेनाः कलिङ्गाश च बॊधा मौकास तथैव च\nमत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकॊशलाः" }, { "book": 6, "chapter": 10, "shloka": 39, "text": "चेदिवत्साः करूषाश च भॊजाः सिन्धुपुलिन्दकाः\nउत्तमौजा दशार्णाश च मेकलाश चॊत्कलैः सह" }, { "book": 6, "chapter": 10, "shloka": 40, "text": "पाञ्चालाः कौशिकाश चैव एकपृष्ठा युगं धराः\nसौधा मद्रा भुजिङ्गाश च काशयॊ ऽपरकाशयः" }, { "book": 6, "chapter": 10, "shloka": 41, "text": "जठराः कुक्कुशाश चैव सुदाशार्णाश च भारत\nकुन्तयॊ ऽवन्तयश चैव तथैवापरकुन्तयः" }, { "book": 6, "chapter": 10, "shloka": 42, "text": "गॊविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः\nअश्मकाः पांसुराष्ट्राश च गॊप राष्ट्राः पनीतकाः" }, { "book": 6, "chapter": 10, "shloka": 43, "text": "आदि राष्ट्राः सुकुट्टाश च बलिराष्ट्रं च केवलम\nवानरास्याः परवाहाश च वक्रा वक्रभयाः शकाः" }, { "book": 6, "chapter": 10, "shloka": 44, "text": "विदेहका मागधाश च सुह्माश च विजयास तथा\nअङ्गा वङ्गाः कलिङ्गाश च यकृल लॊमान एव च" }, { "book": 6, "chapter": 10, "shloka": 45, "text": "मल्लाः सुदेष्णाः पराहूतास तथा माहिष कार्षिकाः\nवाहीका वाटधानाश च आभीराः कालतॊयकाः" }, { "book": 6, "chapter": 10, "shloka": 46, "text": "अपरन्ध्राश च शूद्राश च पह्लवाश चर्म खण्डिकाः\nअटवी शबराश चैव मरु भौमाश च मारिष" }, { "book": 6, "chapter": 10, "shloka": 47, "text": "उपावृश्चानुपावृश्च सुराष्ट्राः केकयास तथा\nकुट्टापरान्ता दवैधेयाः काक्षाः सामुद्र निष्कुटाः" }, { "book": 6, "chapter": 10, "shloka": 48, "text": "अन्ध्राश च बहवॊ राजन्न अन्तर्गिर्यास तथैव च\nबहिर्गिर्य आङ्गमलदा मागधा मानवर्जकाः" }, { "book": 6, "chapter": 10, "shloka": 49, "text": "मह्युत्तराः परावृषेया भार्गवाश च जनाधिप\nपुण्ड्रा भार्गाः किराताश च सुदॊष्णाः परमुदास तथा" }, { "book": 6, "chapter": 10, "shloka": 50, "text": "शका निषादा निषधास तथैवानर्तनैरृताः\nदुगूलाः परतिमत्स्याश च कुशलाः कुनटास तथा" }, { "book": 6, "chapter": 10, "shloka": 51, "text": "तीरग्राहास्तर तॊया राजिका रम्यका गणाः\nतिलकाः पारसीकाश च मधुमन्तः परकुत्सकाः" }, { "book": 6, "chapter": 10, "shloka": 52, "text": "काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास तथा\nअभीसारा कुलूताश च शौवला बाह्लिकास तथा" }, { "book": 6, "chapter": 10, "shloka": 53, "text": "दर्वीकाः सकचा दर्वा वातजाम रथॊरगाः\nबहु वाद्याश च कौरव्य सुदामानः सुमल्लिकाः" }, { "book": 6, "chapter": 10, "shloka": 54, "text": "वध्राः करीषकाश चापि कुलिन्दॊपत्यकास तथा\nवनायवॊ दशा पार्श्वा रॊमाणः कुश बिन्दवः" }, { "book": 6, "chapter": 10, "shloka": 55, "text": "कच्छा गॊपाल कच्छाश च लाङ्गलाः परवल्लकाः\nकिराता बर्बराः सिद्धा विदेहास ताम्रलिङ्गकाः" }, { "book": 6, "chapter": 10, "shloka": 56, "text": "ओष्ट्राः पुण्ड्राः स सैरन्ध्राः पार्वतीयाश च मारिष\nअथापरे जनपदा दक्षिणा भरतर्षभ" }, { "book": 6, "chapter": 10, "shloka": 57, "text": "दरविडाः केरलाः पराच्या भूषिका वनवासिनः\nउन्नत्यका माहिषका विकल्पा मूषकास तथा" }, { "book": 6, "chapter": 10, "shloka": 58, "text": "कर्णिकाः कुन्तिकाश चैव सौब्धिदा नलकालकाः\nकौकुट्टकास तथा चॊलाः कॊङ्कणा मालवाणकाः" }, { "book": 6, "chapter": 10, "shloka": 59, "text": "समङ्गाः कॊपनाश चैव कुकुराङ्गद मारिषाः\nधवजिन्य उत्सव संकेतास तरिवर्गाः सर्वसेनयः" }, { "book": 6, "chapter": 10, "shloka": 60, "text": "तर्यङ्गाः केकरकाः परॊष्ठाः परसंचरकास तथा\nतथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह" }, { "book": 6, "chapter": 10, "shloka": 61, "text": "मालका मल्लकाश चैव तथैवापरवर्तकाः\nकुलिन्दाः कुलकाश चैव करण्ठाः कुरकास तथा" }, { "book": 6, "chapter": 10, "shloka": 62, "text": "मूषका सतनबालाश च सतियः पत्तिपञ्जकाः\nआदिदायाः सिरालाश च सतूबका सतनपास तथा" }, { "book": 6, "chapter": 10, "shloka": 63, "text": "हृषीविदर्भाः कान्तीकास तङ्गणाः परतङ्गणाः\nउत्तराश चापरे मलेच्छा जना भरतसत्तम" }, { "book": 6, "chapter": 10, "shloka": 64, "text": "यवनाश च स काम्बॊजा दारुणा मलेच्छ जातयः\nसक्षद्द्रुहः कुन्तलाश च हूणाः पारतकैः सह" }, { "book": 6, "chapter": 10, "shloka": 65, "text": "तथैव मरधाश चीनास तथैव दश मालिकाः\nकषत्रियॊपनिवेशाश च वैश्यशूद्र कुलानि च" }, { "book": 6, "chapter": 10, "shloka": 66, "text": "शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह\nखशिकाश च तुखाराश च पल्लवा गिरिगह्वराः" }, { "book": 6, "chapter": 10, "shloka": 67, "text": "आत्रेयाः स भरद्वाजास तथैव सतनयॊषिकाः\nऔपकाश च कलिङ्गाश च किरातानां च जातयः" }, { "book": 6, "chapter": 10, "shloka": 68, "text": "तामरा हंसमार्गाश च तथैव करभञ्जकाः\nउद्देश मात्रेण मया देशाः संकीर्तिताः परभॊ" }, { "book": 6, "chapter": 10, "shloka": 69, "text": "यथा गुणबलं चापि तरिवर्गस्य महाफलम\nदुह्येद धेनुः कामधुक च भूमिः सम्यग अनुष्ठिता" }, { "book": 6, "chapter": 10, "shloka": 70, "text": "तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकॊविदाः\nते तयजन्त्य आहवे पराणान रसा गृद्धास तरस्विनः" }, { "book": 6, "chapter": 10, "shloka": 71, "text": "देव मानुषकायानां कामं भूमिः परायणम\nअन्यॊन्यस्यावलुम्पन्ति सारमेया इवामिषम" }, { "book": 6, "chapter": 10, "shloka": 72, "text": "राजानॊ भरतश्रेष्ठ भॊक्तुकामा वसुंधराम\nन चापि तृप्तिः कामानां विद्यते चेह कस्य चित" }, { "book": 6, "chapter": 10, "shloka": 73, "text": "तस्मात परिग्रहे भूमेर यतन्ते कुरुपाण्डवाः\nसाम्ना दानेन भेदेन दण्डेनैव च पार्थिव" }, { "book": 6, "chapter": 10, "shloka": 74, "text": "पिता माता च पुत्राश च खं दयौश च नरपुंगव\nभूमिर भवति भूतानां सम्यग अच्छिद्र दर्शिनी" }, { "book": 6, "chapter": 11, "shloka": 1, "text": "[धृ]\nभारतस्यास्य वर्षस्य तथा हैमवतस्य च\nपरमाणम आयुषः सूत फलं चापि शुभाशुभम" }, { "book": 6, "chapter": 11, "shloka": 2, "text": "अनागतम अतिक्रान्तं वर्तमानं च संजय\nआचक्ष्व मे विस्तरेण हरिवर्षं तथैव च" }, { "book": 6, "chapter": 11, "shloka": 3, "text": "[स]\nचत्वारि भारते वर्षे युगानि भरतर्षभ\nकृतं तरेता दवापरं च पुष्यं च कुरुवर्धन" }, { "book": 6, "chapter": 11, "shloka": 4, "text": "पूर्वं कृतयुगं नाम ततस तरेतायुगं विभॊ\nसंक्षेपाद दवापरस्याथ तथ पुष्यं परवर्तते" }, { "book": 6, "chapter": 11, "shloka": 5, "text": "चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम\nआयुः संख्या कृतयुगे संख्याता राजसत्तम" }, { "book": 6, "chapter": 11, "shloka": 6, "text": "तत्र तरीणि सहस्राणि तरेतायां मनुजाधिप\nदविसहस्रं दवापरे तु शते तिष्ठति संप्रति" }, { "book": 6, "chapter": 11, "shloka": 7, "text": "न परमाण सथितिर हय अस्ति पुष्ये ऽसमिन भरतर्षभ\nगर्भस्थाश च मरियन्ते ऽतर तथा जाता मरियन्ति च" }, { "book": 6, "chapter": 11, "shloka": 8, "text": "महाबला महासत्त्वाः परजा गुणसमन्विताः\nअजायन्त कृते राजन मुनयः सुतपॊधनाः" }, { "book": 6, "chapter": 11, "shloka": 9, "text": "महॊत्साहा महात्मानॊ धार्मिकाः सत्यवादिनः\nजाताः कृतयुगे राजन धनिनः परियदर्शनाः" }, { "book": 6, "chapter": 11, "shloka": 10, "text": "आयुष्मन्तॊ महावीरा धनुर्धर वरा युधि\nजायन्ते कषत्रियाः शूरास तरेतायां चक्रवर्तिनः" }, { "book": 6, "chapter": 11, "shloka": 11, "text": "सर्ववर्णा महाराज जायन्ते दवापरे सति\nमहॊत्साहा महावीर्याः परस्परवधैषिणः" }, { "book": 6, "chapter": 11, "shloka": 12, "text": "तेजसाल्पेन संयुक्ताः करॊधनाः पुरुषा नृप\nलुब्धाश चानृतकाश चैव पुष्ये जायन्ति भारत" }, { "book": 6, "chapter": 11, "shloka": 13, "text": "ईर्ष्या मानस तथा करॊधॊ मायासूया तथैव च\nपुष्ये भवन्ति मर्त्यानां रागॊ लॊभश च भारत" }, { "book": 6, "chapter": 11, "shloka": 14, "text": "संक्षेपॊ वर्तते राजन दवापरे ऽसमिन नराधिप\nगुणॊत्तरं हैमवतं हरिवर्षं ततः परम" }, { "book": 6, "chapter": 12, "shloka": 1, "text": "[धृ]\nजम्बू खण्डस तवया परॊक्तॊ यथावद इह संजय\nविष्कम्भम अस्य परब्रूहि परिमाणं च तत्त्वतः" }, { "book": 6, "chapter": 12, "shloka": 2, "text": "समुद्रस्य परमाणं च सम्यग अच्छिद्र दर्शन\nशाकद्वीपं च मे बरूहि कुश दवीपं च संजय" }, { "book": 6, "chapter": 12, "shloka": 3, "text": "शाल्मलं चैव तत्त्वेन करौञ्चद्वीपं तथैव च\nबरूहि गावल्गणे सर्वं राहॊः सॊमार्कयॊस तथा" }, { "book": 6, "chapter": 12, "shloka": 4, "text": "[स]\nराजन सुबहवॊ दवीपा यैर इदं संततं जगत\nसप्त तव अहं परवक्ष्यामि चन्द्रादित्यौ गरहांस तथा" }, { "book": 6, "chapter": 12, "shloka": 5, "text": "अष्टादशसहस्राणि यॊजनानां विशां पते\nषट्शतानि च पूर्णानि विष्कम्भॊ जम्बुपर्वतः" }, { "book": 6, "chapter": 12, "shloka": 6, "text": "लावणस्य समुद्रस्य विष्कम्भॊ दविगुणः समृतः\nनानाजनपदाकीर्णॊ मणिविद्रुम चित्रितः" }, { "book": 6, "chapter": 12, "shloka": 7, "text": "नैकधातुविचित्रैश च पर्वतैर उपशॊभितः\nसिद्धचारणसंकीर्णः सागरः परिमण्डलः" }, { "book": 6, "chapter": 12, "shloka": 8, "text": "शाकद्वीपं च वक्ष्यामि यथावद इह पार्थिव\nशृणु मे तवं यथान्यायं बरुवतः कुरुनन्दन" }, { "book": 6, "chapter": 12, "shloka": 9, "text": "जम्बूद्वीपप्रमाणेन दविगुणः स नराधिप\nविष्कम्भेण महाराज सागरॊ ऽपि विभागशः\nकषीरॊदॊ भरतश्रेष्ठ येन संपरिवारितः" }, { "book": 6, "chapter": 12, "shloka": 10, "text": "तत्र पुण्या जनपदा न तत्र मरियते जनः\nकुत एव हि दुर्भिक्षं कषमा तेजॊ युता हि ते" }, { "book": 6, "chapter": 12, "shloka": 11, "text": "शाकद्वीपस्य संक्षेपॊ यथावद भरतर्षभ\nउक्त एष महाराज किम अन्यच छरॊतुम इच्छसि" }, { "book": 6, "chapter": 12, "shloka": 12, "text": "[धृ]\nशाकद्वीपस्य संक्षेपॊ यथावद इह संजय\nउक्तस तवया महाभाग विस्तरं बरूहि तत्त्वतः" }, { "book": 6, "chapter": 12, "shloka": 13, "text": "[स]\nतथैव पर्वता राजन सप्तात्र मणिभूषिताः\nरत्नाकरास तथा नद्यस तेषां नामानि मे शृणु\nअतीव गुणवत सर्वं तत्र पुण्यं जनाधिप" }, { "book": 6, "chapter": 12, "shloka": 14, "text": "देवर्षिगन्धर्वयुतः परमॊ मेरुर उच्यते\nपरागायतॊ महाराज मलयॊ नाम पर्वतः\nयतॊ मेघाः परवर्तन्ते परभवन्ति च सर्वशः" }, { "book": 6, "chapter": 12, "shloka": 15, "text": "ततः परेण कौरव्य जलधारॊ महागिरिः\nयत्र नित्यम उपादत्ते वासवः परमं जलम\nयतॊ वर्षं परभवति वर्षा काले जनेश्वर" }, { "book": 6, "chapter": 12, "shloka": 16, "text": "उच्चैर गिरी रैवतकॊ यत्र नित्यं परतिष्ठितः\nरेवती दिवि नक्षत्रं पितामह कृतॊ विधिः" }, { "book": 6, "chapter": 12, "shloka": 17, "text": "उत्तरेण तु राजेन्द्र शयामॊ नाम महागिरिः\nयतः शयामत्वम आपन्नाः परजा जनपदेश्वर" }, { "book": 6, "chapter": 12, "shloka": 18, "text": "[धृ]\nसुमहान संशयॊ मे ऽदय परॊक्तं संजय यत तवया\nपरजाः कथं सूतपुत्र संप्राप्ताः शयामताम इह" }, { "book": 6, "chapter": 12, "shloka": 19, "text": "[स]\nसर्वेष्व एव महाप्राज्ञ दवीपेषु कुरुनन्दन\nगौरः कृष्णश च वर्णौ दवौ तयॊर वर्णान्तरं नृप" }, { "book": 6, "chapter": 12, "shloka": 20, "text": "शयामॊ यस्मात परवृत्तॊ वै तत ते वक्ष्यामि भारत\nआस्ते ऽतर भगवान कृष्णस तत कान्त्या शयामतां गतः" }, { "book": 6, "chapter": 12, "shloka": 21, "text": "ततः परं कौरवेन्द्र दुर्ग शैलॊ महॊदयः\nकेसरी केसर युतॊ यतॊ वातः परवायति" }, { "book": 6, "chapter": 12, "shloka": 22, "text": "तेषां यॊजनविष्कम्भॊ दविगुणः परविभागशः\nवर्षाणि तेषु कौरव्यं संप्रॊक्तानि मनीषिभिः" }, { "book": 6, "chapter": 12, "shloka": 23, "text": "महामेरुर महाकाशॊ जलदः कुमुदॊत्तरः\nजलधारात परॊ राजन सुकुमार इति समृतः" }, { "book": 6, "chapter": 12, "shloka": 24, "text": "रैवतस्य तु कौमारः शयामस्य तु मणी चकः\nकेसरस्याथ मॊदाकी परेण तु महापुमान" }, { "book": 6, "chapter": 12, "shloka": 25, "text": "परिवार्य तु कौरव्य दैर्घ्यं हरस्वत्वम एव च\nजम्बूद्वीपेन विख्यातस तस्य मध्ये महाद्रुमः" }, { "book": 6, "chapter": 12, "shloka": 26, "text": "शाकॊ नाम महाराज तस्य दवीपस्य मध्यगः\nतत्र पुण्या जनपदाः पूज्यते तत्र शंकरः" }, { "book": 6, "chapter": 12, "shloka": 27, "text": "तत्र गच्छन्ति सिद्धाश च चारणा दैवतानि च\nधार्मिकाश च परजा राजंश चत्वारॊ ऽतीव भारत" }, { "book": 6, "chapter": 12, "shloka": 28, "text": "वर्णाः सवकर्मनिरता न च सतेनॊ ऽतर दृश्यते\nदीर्घायुषॊ महाराज जरामृत्युविवर्जिताः" }, { "book": 6, "chapter": 12, "shloka": 29, "text": "परजास तत्र विवर्धन्ते वर्षास्व इव समुद्रगाः\nनद्यः पुण्यजलास तत्र गङ्गा च बहुधा गतिः" }, { "book": 6, "chapter": 12, "shloka": 30, "text": "सुकुमारी कुमारी च सीता कावेरका तथा\nमहानदी च कौरव्य तथा मणिजला नदी\nइक्षुवर्धनिका चैव तथा भरतसत्तम" }, { "book": 6, "chapter": 12, "shloka": 31, "text": "ततः परवृत्ताः पुण्यॊदा नद्यः कुरुकुलॊद्वह\nसहस्राणां शतान्य एव यतॊ वर्षति वासवः" }, { "book": 6, "chapter": 12, "shloka": 32, "text": "न तासां नामधेयानि परिमाणं तथैव च\nशक्यते परिसंख्यातुं पुण्यास ता हि सरिद वराः" }, { "book": 6, "chapter": 12, "shloka": 33, "text": "तत्र पुण्या जनपदाश चत्वारॊ लॊकसंमताः\nमगाश च मशकाश चैव मानसा मन्दगास तथा" }, { "book": 6, "chapter": 12, "shloka": 34, "text": "मगा बराह्मणभूयिष्ठाः सवकर्मनिरता नृप\nमशकेषु तु राजन्या धार्मिकाः सर्वकामदाः" }, { "book": 6, "chapter": 12, "shloka": 35, "text": "मानसेषु महाराज वैश्याः कर्मॊपजीविनः\nसर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः\nशूद्रास तु मन्दगे नित्यं पुरुषा धर्मशीलिनः" }, { "book": 6, "chapter": 12, "shloka": 36, "text": "न तत्र राजा राजेन्द्र न दण्डॊ न च दण्डिकाः\nसवधर्मेणैव धर्मं च ते रक्षन्ति परस्परम" }, { "book": 6, "chapter": 12, "shloka": 37, "text": "एतावद एव शक्यं तु तस्मिन दवीपे परभाषितुम\nएतावद एव शरॊतव्यं शाकद्वीपे महौजसि" }, { "book": 6, "chapter": 13, "shloka": 1, "text": "[स]\nउत्तरेषु तु कौरव्य दवीपेषु शरूयते कथा\nयथा शरुतं महाराज बरुवतस तन निबॊध मे" }, { "book": 6, "chapter": 13, "shloka": 2, "text": "घृततॊयः समुद्रॊ ऽतर दधि मण्डॊदकॊ ऽपरः\nसुरॊदः सागरश चैव तथान्यॊ घर्मसागरः" }, { "book": 6, "chapter": 13, "shloka": 3, "text": "परस्परेण दविगुणाः सर्वे दवीपा नराधिप\nसर्वतश च महाराज पर्वतैः परिवारिताः" }, { "book": 6, "chapter": 13, "shloka": 4, "text": "गौरस तु मध्यमे दवीपे गिरिर मानः शिलॊ महान\nपर्वतः पश्चिमः कृष्णॊ नारायण निभॊ नृप" }, { "book": 6, "chapter": 13, "shloka": 5, "text": "तत्र रत्नानि दिव्यानि सवयं रक्षति केशवः\nपरजापतिम उपासीनः परजानां विदधे सुखम" }, { "book": 6, "chapter": 13, "shloka": 6, "text": "कुश दवीपे कुश सतम्बॊ मध्ये जनपदस्य ह\nसंपूज्यते शल्मलिश च दवीपे शाल्मलिके नृप" }, { "book": 6, "chapter": 13, "shloka": 7, "text": "करौञ्चद्वीपे महाक्रौञ्चॊ गिरी रत्नचयाकरः\nसंपूज्यते महाराज चातुर्वर्ण्येन नित्यदा" }, { "book": 6, "chapter": 13, "shloka": 8, "text": "गॊमन्दः पर्वतॊ राजन सुमहान सर्वधातुमान\nयत्र नित्यं निवसति शरीमान कमललॊचनः\nमॊक्षिभिः संस्तुतॊ नित्यं परभुर नारायणॊ हरिः" }, { "book": 6, "chapter": 13, "shloka": 9, "text": "कुश दवीपे तु राजेन्द्र पर्वतॊ विद्रुमैश चितः\nसुधामा नाम दुर्धर्षॊ दवितीयॊ हेमपर्वतः" }, { "book": 6, "chapter": 13, "shloka": 10, "text": "दयुतिमान नाम कौरव्य तृतीयः कुमुदॊ गिरिः\nचतुर्थः पुष्पवान नाम पञ्चमस तु कुशेशयः" }, { "book": 6, "chapter": 13, "shloka": 11, "text": "षष्ठॊ हरि गिरिर नाम षड एते पर्वतॊत्तमाः\nतेषाम अन्तरविष्कम्भॊ दविगुणः परविभागशः" }, { "book": 6, "chapter": 13, "shloka": 12, "text": "औद्भिदं परथमं वर्षं दवितीयं वेणुमण्डलम\nतृतीयं वै रथाकारं चतुर्थं पालनं समृतम" }, { "book": 6, "chapter": 13, "shloka": 13, "text": "धृतिमत पञ्चमं वर्षं षष्ठं वर्षं परभा करम\nसप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः" }, { "book": 6, "chapter": 13, "shloka": 14, "text": "एतेषु देवगन्धर्वाः परजाश च जगतीश्वर\nविहरन्ति रमन्ते च न तेषु मरियते जनः" }, { "book": 6, "chapter": 13, "shloka": 15, "text": "न तेषु दस्यवः सन्ति मलेच्छ जात्यॊ ऽपि वा नृप\nगौर परायॊ जनः सर्वः सुकुमारश च पार्थिव" }, { "book": 6, "chapter": 13, "shloka": 16, "text": "अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर\nयथा शरुतं महाराज तद अव्यग्रमनाः शृणु" }, { "book": 6, "chapter": 13, "shloka": 17, "text": "करौञ्चद्वीपे महाराज करौञ्चॊ नाम महागिरिः\nकरौञ्चात परॊ वामनकॊ वामनाद अन्धकारकः" }, { "book": 6, "chapter": 13, "shloka": 18, "text": "अन्धकारात परॊ जानन मैनाकः पर्वतॊत्तमः\nमैनाकात परतॊ राजन गॊविन्दॊ गिरिर उत्तमः" }, { "book": 6, "chapter": 13, "shloka": 19, "text": "गॊविन्दात तु परॊ राजन निबिडॊ नाम पर्वतः\nपरस तु दविगुणस तेषां विष्कम्भॊ वंशवर्धन" }, { "book": 6, "chapter": 13, "shloka": 20, "text": "देशांस तत्र परवक्ष्यामि तन मे निगदतः शृणु\nकरौञ्चस्य कुशलॊ देशॊ वामनस्य मनॊऽनुगः" }, { "book": 6, "chapter": 13, "shloka": 21, "text": "मनॊऽनुगात परश चॊष्णॊ देशः कुरुकुलॊद्वह\nउष्णात परः परावरकः परावराद अन्धकारकः" }, { "book": 6, "chapter": 13, "shloka": 22, "text": "अन्धकारक देशात तु मुनिदेशः परः समृतः\nमुनिदेशात परश चैव परॊच्यते दुन्दुभिस्वनः" }, { "book": 6, "chapter": 13, "shloka": 23, "text": "सिद्धचारणसंकीर्णॊ गौर परायॊ जनाधिप\nएते देशा महाराज देवगन्धर्वसेविताः" }, { "book": 6, "chapter": 13, "shloka": 24, "text": "पुष्करे पुष्करॊ नाम पर्वतॊ मणिरत्नमान\nतत्र नित्यं निवसति सवयं देवः परजापतिः" }, { "book": 6, "chapter": 13, "shloka": 25, "text": "तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः\nवाग्भिर मनॊ ऽनुकूलाभिः पूजयन्तॊ जनाधिप" }, { "book": 6, "chapter": 13, "shloka": 26, "text": "जम्बूद्वीपात परवर्तन्ते रत्नानि विविधान्य उत\nदवीपेषु तेषु सर्वेषु परजानां कुरुनन्दन" }, { "book": 6, "chapter": 13, "shloka": 27, "text": "विप्राणां बरह्मचर्येण सत्येन च दमेन च\nआरॊग्यायुः परमाणाभ्यां दविगुणं दविगुणं ततः" }, { "book": 6, "chapter": 13, "shloka": 28, "text": "एकॊ जनपदॊ राजन दवीपेष्व एतेषु भारत\nउक्ता जनपदा येषु धर्मश चैकः परदृश्यते" }, { "book": 6, "chapter": 13, "shloka": 29, "text": "ईश्वरॊ दण्डम उद्यम्य सवयम एव परजापतिः\nदवीपान एतान महाराज रक्षंस तिष्ठति नित्यदा" }, { "book": 6, "chapter": 13, "shloka": 30, "text": "स राजा स शिवॊ राजन स पिता स पितामहः\nगॊपायति नरश्रेष्ठ परजाः स जड पण्डिताः" }, { "book": 6, "chapter": 13, "shloka": 31, "text": "भॊजनं चात्र कौरव्य परजाः सवयम उपस्थितम\nसिद्धम एव महाराज भुञ्जते तत्र नित्यदा" }, { "book": 6, "chapter": 13, "shloka": 32, "text": "ततः परं समा नाम दृश्यते लॊकसंस्थितिः\nचतुरश्रा महाराज तरयस तरिंशत तु मण्डलम" }, { "book": 6, "chapter": 13, "shloka": 33, "text": "तत्र तिष्ठन्ति कौरव्य चत्वारॊ लॊकसंमिताः\nदिग गजा भरतश्रेष्ठ वामनैरावतादयः\nसुप्रतीकस तथा राजन परभिन्नकरटा मुखः" }, { "book": 6, "chapter": 13, "shloka": 34, "text": "तस्याहं परिमाणं तु न संख्यातुम इहॊत्सहे\nअसंख्यातः स नित्यं हि तिर्यग ऊर्ध्वम अधस तथा" }, { "book": 6, "chapter": 13, "shloka": 35, "text": "तत्र वै वायवॊ वान्ति दिग्भ्यः सर्वाभ्य एव च\nअसंबाधा महाराज तान निगृह्णन्ति ते गजाः" }, { "book": 6, "chapter": 13, "shloka": 36, "text": "पुष्करैः पद्मसंकाशैर वर्ष्मवद्भिर महाप्रभैः\nते शनैः पुनर एवाशु वायून मुञ्चन्ति नित्यशः" }, { "book": 6, "chapter": 13, "shloka": 37, "text": "शवसद्भिर मुच्यमानास तु दिग गजैर इह मारुताः\nआगच्छन्ति महाराज ततस तिष्ठन्ति वै परजाः" }, { "book": 6, "chapter": 13, "shloka": 38, "text": "[धृ]\nपरॊ वै विस्तरॊ ऽतयर्थं तवया संजय कीर्तितः\nदर्शितं दवीपसंस्थानम उत्तरं बरूहि संजय" }, { "book": 6, "chapter": 13, "shloka": 39, "text": "[स]\nउक्ता दवीपा महाराज गरहान मे शृणु तत्त्वतः\nसवर्भानुः कौरवश्रेष्ठ यावद एष परभावतः" }, { "book": 6, "chapter": 13, "shloka": 40, "text": "परिमण्डलॊ महाराज सवर्भानुः शरूयते गरहः\nयॊजनानां सहस्राणि विष्कम्भॊ दवादशास्य वै" }, { "book": 6, "chapter": 13, "shloka": 41, "text": "परिणाहेन षट तरिंशद विपुलत्वेन चानघ\nषष्टिम आहुः शतान्य अस्य बुधाः पौराणिकास तथा" }, { "book": 6, "chapter": 13, "shloka": 42, "text": "चन्द्रमास तु सहस्राणि राजन्न एकादश समृतः\nविष्कम्भेण कुरुश्रेष्ठ तरयस तरिंशत तु मण्डलम\nएकॊन षष्टिवैपुल्याच छीत रश्मेर महात्मनः" }, { "book": 6, "chapter": 13, "shloka": 43, "text": "सूर्यस तव अष्टौ सहस्राणि दवे चान्ये कुरुनन्दन\nविष्कम्भेण ततॊ राजन मण्डलं तरिंशतं समम" }, { "book": 6, "chapter": 13, "shloka": 44, "text": "अष्ट पञ्चाशतं राजन विपुलत्वेन चानघ\nशरूयते परमॊदारः पतंगॊ ऽसौ विभावसुः\nएतत परमाणम अर्कस्य निर्दिष्टम इह भारत" }, { "book": 6, "chapter": 13, "shloka": 45, "text": "स राहुश छादयत्य एतौ यथाकालं महत्तया\nचन्द्रादित्यौ महाराज संक्षेपॊ ऽयम उदाहृतः" }, { "book": 6, "chapter": 13, "shloka": 46, "text": "इत्य एतत ते महाराज पृच्छतः शास्त्रचक्षुषा\nसर्वम उक्तं यथातत्त्वं तस्माच छमम अवाप्नुहि" }, { "book": 6, "chapter": 13, "shloka": 47, "text": "यथादृष्टं मया परॊक्तं स निर्याणम इदं जगत\nतस्माद आश्वस कौरव्य पुत्रं दुर्यॊधनं परति" }, { "book": 6, "chapter": 13, "shloka": 48, "text": "शरुत्वेदं भरतश्रेष्ठ भूमिपर्व मनॊऽनुगम\nशरीमान भवति राजन्यः सिद्धार्थः साधु संमतः\nआयुर बलं च वीर्यं च तस्य तेजश च वर्धते" }, { "book": 6, "chapter": 13, "shloka": 49, "text": "यः शृणॊति महीपाल पर्वणीदं यतव्रतः\nपरीयन्ते पितरस तस्य तथैव च पितामहाः" }, { "book": 6, "chapter": 13, "shloka": 50, "text": "इदं तु भारतं वर्षं यत्र वर्तामहे वयम\nपूर्वं परवर्तते पुण्यं तत सर्वं शरुतवान असि" }, { "book": 6, "chapter": 14, "shloka": 1, "text": "[व]\nअथ गावल्गणिर धीमान समराद एत्य संजयः\nपरत्यक्षदर्शी सर्वस्य भूतभव्य भविष्यवित" }, { "book": 6, "chapter": 14, "shloka": 2, "text": "धयायते धृतराष्ट्राय सहसॊपेत्य दुःखितः\nआचष्ट निहतं भीष्मं भरतानाम अमध्यमम" }, { "book": 6, "chapter": 14, "shloka": 3, "text": "संजयॊ ऽहं महाराज नमस ते भरतर्षभ\nहतॊ भीष्मः शांतनवॊ भरतानां पितामहः" }, { "book": 6, "chapter": 14, "shloka": 4, "text": "ककुदं सर्वयॊधानां धाम सर्वधनुष्मताम\nशरतल्पगतः सॊ ऽदय शेते कुरुपितामहः" }, { "book": 6, "chapter": 14, "shloka": 5, "text": "यस्य वीर्यं समाश्रित्य दयूतं पुत्रस तवाकरॊत\nस शेते निहतॊ राजन संख्ये भीष्मः शिखण्डिना" }, { "book": 6, "chapter": 14, "shloka": 6, "text": "यः सर्वान पृथिवीपालान समवेतान महामृधे\nजिगायैक रथेनैव काशिपुर्यां महारथः" }, { "book": 6, "chapter": 14, "shloka": 7, "text": "जामदग्न्यं रणे रामम आयॊध्य वसु संभवः\nन हतॊ जामदग्न्येन स हतॊ ऽदय शिखण्डिना" }, { "book": 6, "chapter": 14, "shloka": 8, "text": "महेन्द्रसदृशः शौर्ये सथैर्ये च हिमवान इव\nसमुद्र इव गाम्भीर्ये सहिष्णुत्वे धरा समः" }, { "book": 6, "chapter": 14, "shloka": 9, "text": "शरदंष्ट्रॊ धनुर वक्त्रः खड्गजिह्वॊ दुरासदः\nनरसिंहः पिता ते ऽदय पाञ्चाल्येन निपातितः" }, { "book": 6, "chapter": 14, "shloka": 10, "text": "पाण्डवानां महत सैन्यं यं दृष्ट्वॊद्यन्तम आहवे\nपरवेपत भयॊद्विग्नं सिंहं दृष्ट्वेव गॊगणः" }, { "book": 6, "chapter": 14, "shloka": 11, "text": "परिरक्ष्य स सेनां ते दशरात्रम अनीकहा\nजगामास्तम इवादित्यः कृत्वा कर्म सुदुष्करम" }, { "book": 6, "chapter": 14, "shloka": 12, "text": "यः स शक्र इवाक्षॊभ्यॊ वर्षन बाणान सहस्रशः\nजघान युधि यॊधानाम अर्बुदं दशभिर दिनैः" }, { "book": 6, "chapter": 14, "shloka": 13, "text": "स शेते निष्टनन भूमौ वातरुग्ण इव दरुमः\nतव दुर्मन्त्रिते राजन यथा नार्हः स भारत" }, { "book": 6, "chapter": 15, "shloka": 1, "text": "[धृ]\nकथं कुरूणाम ऋषभॊ हतॊ भीष्मः शिखण्डिना\nकथं रथात स नयपतत पिता मे वासवॊपमः" }, { "book": 6, "chapter": 15, "shloka": 2, "text": "कथम आसंश च मे पुत्रा हीना भीष्मेण संजय\nबलिना देवकल्पेन गुर्वर्थे बरह्मचारिणा" }, { "book": 6, "chapter": 15, "shloka": 3, "text": "तस्मिन हते महासत्त्वे महेष्वासे महाबले\nमहारथे नरव्याघ्र किम उ आसीन मनस तदा" }, { "book": 6, "chapter": 15, "shloka": 4, "text": "आर्तिः परा माविशति यतः शंससि मे हतम\nकुरूणाम ऋषभं वीरम अकम्प्यं पुरुषर्षभम" }, { "book": 6, "chapter": 15, "shloka": 5, "text": "के तं यान्तम अनुप्रेयुः के चास्यासन पुरॊगमाः\nके ऽतिष्ठन के नयवर्तन्त के ऽभयवर्तन्त संजय" }, { "book": 6, "chapter": 15, "shloka": 6, "text": "के शूरा रथशार्दूलम अच्युतं कषत्रियर्षभम\nरथानीकं गाहमानं सहसा पृष्ठतॊ ऽनवयुः" }, { "book": 6, "chapter": 15, "shloka": 7, "text": "यस तमॊ ऽरक इवापॊहन परसैन्यम अमित्रहा\nसहस्ररश्मि परतिमः परेषां भयम आदधत\nअकरॊद दुष्करं कर्म रणे कौरव शासनात" }, { "book": 6, "chapter": 15, "shloka": 8, "text": "गरसमानम अनीकानि य एनं पर्यवारयन\nकृतिनं तं दुराधर्षं सम्यग यास्यन्तम अन्तिके\nकथं शांतनवं युद्धे पाण्डवाः परत्यवारयन" }, { "book": 6, "chapter": 15, "shloka": 9, "text": "निकृन्तन्तम अनीकानि शरदंष्ट्रं तरस्विनम\nचापव्यात्ताननं घॊरम असि जिह्वं दुरासदम" }, { "book": 6, "chapter": 15, "shloka": 10, "text": "अत्यन्यान पुरुषव्याघ्रान हरीमन्तम अपराजितम\nपातयाम आस कौन्तेयः कथं तम अजितं युधि" }, { "book": 6, "chapter": 15, "shloka": 11, "text": "उग्रधन्वानम उग्रेषुं वर्तमानं रथॊत्तमे\nपरेषाम उत्तमाङ्गानि परचिन्वन्तं शितेषुभिः" }, { "book": 6, "chapter": 15, "shloka": 12, "text": "पाण्डवानां महत सैन्यं यं दृष्ट्वॊद्यन्तम आहवे\nकालाग्निम इव दुर्धर्षं समवेष्टत नित्यशः" }, { "book": 6, "chapter": 15, "shloka": 13, "text": "परिकृष्य स सेनां मे दशरात्रम अनीकहा\nजगामास्तम इवादित्यः कृत्वा कर्म सुदुष्करम" }, { "book": 6, "chapter": 15, "shloka": 14, "text": "यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन\nजघान युधि यॊधानाम अर्बुदं दशभिर दिनैः" }, { "book": 6, "chapter": 15, "shloka": 15, "text": "स शेते निष्टनन भूमौ वातरुग्ण इव दरुमः\nमम दुर्मन्त्रितेनासौ यथा नार्ह स भारत" }, { "book": 6, "chapter": 15, "shloka": 16, "text": "कथं शांतनवं दृष्ट्वा पाण्डवानाम अनीकिनी\nपरहर्तुम अशकत तत्र भीष्मं भीमपराक्रमम" }, { "book": 6, "chapter": 15, "shloka": 17, "text": "कथं भीष्मेण संग्रामम अकुर्वन पाण्डुनन्दनाः\nकथं च नाजयद भीष्मॊ दरॊणे जीवति संजय" }, { "book": 6, "chapter": 15, "shloka": 18, "text": "कृपे संनिहिते तत्र भरद्वाजात्मजे तथा\nभीष्मः परहरतां शरेष्ठः कथं स निधनं गतः" }, { "book": 6, "chapter": 15, "shloka": 19, "text": "कथं चातिरथस तेन पाञ्चाल्येन शिखण्डिना\nभीष्मॊ विनिहतॊ युद्धे देवैर अपि दुरुत्सहः" }, { "book": 6, "chapter": 15, "shloka": 20, "text": "यः सपर्धते रणे नित्यं जामदग्न्यं महाबलम\nअजितं जामदग्न्येन शक्रतुल्यपराक्रमम" }, { "book": 6, "chapter": 15, "shloka": 21, "text": "तं हतं समरे भीष्मं महारथबलॊचितम\nसंजयाचक्ष्व मे वीरं येन शर्म न विद्महे" }, { "book": 6, "chapter": 15, "shloka": 22, "text": "मामकाः के महेष्वासा नाजहुः संजयाच्युतम\nदुर्यॊधनं समादिष्टाः के वीराः पर्यवारयन" }, { "book": 6, "chapter": 15, "shloka": 23, "text": "यच छिखण्डि मुखाः सर्वे पाण्डवा भीष्मम अभ्ययुः\nकच चिन न कुरवॊ भीतास तत्यजुः संजयाच्युतम" }, { "book": 6, "chapter": 15, "shloka": 24, "text": "मौर्वी घॊषस्तनयित्नुः पृषत्क पृषतॊ महान\nधनुर हवाद महाशब्दॊ महामेघ इवॊन्नतः" }, { "book": 6, "chapter": 15, "shloka": 25, "text": "यद अभ्यवर्षत कौन्तेयान सपाञ्चालान स सृञ्जयान\nनिघ्नन पररथान वीरॊ दानवान इव वज्रभृत" }, { "book": 6, "chapter": 15, "shloka": 26, "text": "इष्वस्त्रसागरं घॊरं बाणग्राहं दुरासदम\nकार्मुकॊर्मिणम अक्षय्यम अद्वीपं समरे ऽपलवम\nगदासिमकरावर्तं हयग्राहं गजाकुलम" }, { "book": 6, "chapter": 15, "shloka": 27, "text": "हयान गजान पदातांश च रथांश च तरसा बहून\nनिमज्जयन्तं समरे परवीरापहारिणम" }, { "book": 6, "chapter": 15, "shloka": 28, "text": "विदह्यमानं कॊपेन तेजसा च परंतपम\nवेलेव मकरावासं के वीराः पर्यवारयन" }, { "book": 6, "chapter": 15, "shloka": 29, "text": "भीष्मॊ यद अकरॊत कर्म समरे संजयारिहा\nदुर्यॊधनहितार्थाय के तदास्य पुरॊ ऽभवन" }, { "book": 6, "chapter": 15, "shloka": 30, "text": "के ऽरक्षन दक्षिणं चक्रं भीष्मस्यामिततेजसः\nपृष्ठतः के परान वीरा उपासेधन यतव्रताः" }, { "book": 6, "chapter": 15, "shloka": 31, "text": "के पुरस्ताद अवर्तन्त रक्षन्तॊ भीष्मम अन्तिके\nके ऽरक्षन्न उत्तरं चक्रं वीरा वीरस्य युध्यतः" }, { "book": 6, "chapter": 15, "shloka": 32, "text": "वामे चक्रे वर्तमानाः के ऽघनन संजय सृञ्जयान\nसमेताग्रम अनीकेषु के ऽभयरक्षन दुरासदम" }, { "book": 6, "chapter": 15, "shloka": 33, "text": "पार्श्वतः के ऽभयवर्तन्त गच्छन्तॊ दुर्गमां गतिम\nसमूहे के परान वीरान परत्ययुध्यन्त संजय" }, { "book": 6, "chapter": 15, "shloka": 34, "text": "रक्ष्यमाणः कथं वीरैर गॊप्यमानाश च तेन ते\nदुर्जयानाम अनीकानि नाजयंस तरसा युधि" }, { "book": 6, "chapter": 15, "shloka": 35, "text": "सर्वलॊकेश्वरस्येव परमेष्ठि परजापतेः\nकथं परहर्तुम अपि ते शेकुः संजय पाण्डवाः" }, { "book": 6, "chapter": 15, "shloka": 36, "text": "यस्मिन दवीपे समाश्रित्य युध्यन्ति कुरवः परैः\nतं निमग्नं नरव्याघ्रं भीष्मं शंससि संजय" }, { "book": 6, "chapter": 15, "shloka": 37, "text": "यस्य वीर्ये समाश्वस्य मम पुत्रॊ बृहद्बलः\nन पाण्डवान अगणयत कथं स निहतः परैः" }, { "book": 6, "chapter": 15, "shloka": 38, "text": "यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः\nकाङ्क्षितॊ दानवान घनद्भिः पिता मम महाव्रतः" }, { "book": 6, "chapter": 15, "shloka": 39, "text": "यस्मिञ जाते महावीर्ये शंतनुर लॊकशंकरे\nशॊकं दुःखं च दैन्यं च पराजहात पुत्र लक्ष्मणि" }, { "book": 6, "chapter": 15, "shloka": 40, "text": "परज्ञा परायणं तज्ज्ञं सद धर्मनिरतं शुचिम\nवेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम" }, { "book": 6, "chapter": 15, "shloka": 41, "text": "सर्वास्त्रविनयॊपेतं दान्तं शान्तं मनस्विनम\nहतं शांतनवं शरुत्वा मन्ये शेषं बलं हतम" }, { "book": 6, "chapter": 15, "shloka": 42, "text": "धर्माद अधर्मॊ बलवान संप्राप्त इति मे मतिः\nयत्र वृद्धं गुरुं हत्वा राज्यम इच्छन्ति पाण्डवाः" }, { "book": 6, "chapter": 15, "shloka": 43, "text": "जामदग्न्यः पुरा रामः सर्वास्त्रविद अनुत्तमः\nअम्बार्थम उद्यतः संख्ये भीष्मेण युधि निर्जितः" }, { "book": 6, "chapter": 15, "shloka": 44, "text": "तम इन्द्रसमकर्माणं ककुदं सर्वधन्विनाम\nहतं शंससि भीष्मं मे किं नु दुःखम अतः परम" }, { "book": 6, "chapter": 15, "shloka": 45, "text": "असकृत कषत्रिय वराताः संख्ये येन विनिर्जिताः\nजामदग्न्यस तथा रामः परवीर निघातिना" }, { "book": 6, "chapter": 15, "shloka": 46, "text": "तमान नूनं महावीर्याद भार्गवाद युद्धदुर्मदात\nतेजॊ वीर्यबलैर भूयाञ शिखण्डी दरुपदात्मजः" }, { "book": 6, "chapter": 15, "shloka": 47, "text": "यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम\nपरमास्त्रविदं वीरं जघान भरतर्षभम" }, { "book": 6, "chapter": 15, "shloka": 48, "text": "के वीरास तम अमित्रघ्नम अन्वयुः शत्रुसंसदि\nशंस मे तद यथावृत्तं युद्धं भीष्मस्य पाण्डवैः" }, { "book": 6, "chapter": 15, "shloka": 49, "text": "यॊषेव हतवीरा मे सेना पुत्रस्य संजय\nअगॊपम इव चॊद्भ्रान्तं गॊकुलं तद बलं मम" }, { "book": 6, "chapter": 15, "shloka": 50, "text": "पौरुषं सर्वलॊकस्य परं यस्य महाहवे\nपरासिक्ते च वस तस्मिन कथम आसीन मनस तदा" }, { "book": 6, "chapter": 15, "shloka": 51, "text": "जीविते ऽपय अद्य सामर्थ्यं किम इवास्मासु संजय\nघातयित्वा महावीर्यं पितरं लॊकधार्मिकम" }, { "book": 6, "chapter": 15, "shloka": 52, "text": "अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः\nभीष्मे हते भृशं दुःखान मन्ये शॊचन्ति पुत्रकाः" }, { "book": 6, "chapter": 15, "shloka": 53, "text": "अद्रिसारमयं नूनं सुदृढं हृदयं मम\nयच छरुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते" }, { "book": 6, "chapter": 15, "shloka": 54, "text": "यस्मिन्न अस्त्रं च मेधा च नीतिश च भरतर्षभे\nअप्रमेयाणि दुर्धर्षे कथं स निहतॊ युधि" }, { "book": 6, "chapter": 15, "shloka": 55, "text": "न चास्त्रेण न शौर्येण तपसा मेधया न च\nन धृत्या न पुनस तयागान मृत्यॊः कश चिद विमुच्यते" }, { "book": 6, "chapter": 15, "shloka": 56, "text": "कालॊ नूनं महावीर्यः सर्वलॊकदुरत्ययः\nयत्र शांतनवं भीष्मं हतं शंससि संजय" }, { "book": 6, "chapter": 15, "shloka": 57, "text": "पुत्रशॊकाभिसंतप्तॊ महद दुःखम अचिन्तयन\nआशंसे ऽहं पुरा तराणं भीष्माच छंतनुनन्दनात" }, { "book": 6, "chapter": 15, "shloka": 58, "text": "यदादित्यम इवापश्यत पतितं भुवि संजय\nदुर्यॊधनः शांतनवं किं तदा परत्यपद्यत" }, { "book": 6, "chapter": 15, "shloka": 59, "text": "नाहं सवेषां परेषां वा बुद्ध्या संजय चिन्तयन\nशेषं किं चित परपश्यामि परत्यनीके महीक्षिताम" }, { "book": 6, "chapter": 15, "shloka": 60, "text": "दारुणः कषत्रधर्मॊ ऽयम ऋषिभिः संप्रदर्शितः\nयत्र शांतनवं हत्वा राज्यम इच्छन्ति पाण्डवाः" }, { "book": 6, "chapter": 15, "shloka": 61, "text": "वयं वा राज्यम इच्छामॊ घातयित्वा पितामहम\nकषत्रधर्मे सथिताः पार्था नापराध्यन्ति पुत्रकाः" }, { "book": 6, "chapter": 15, "shloka": 62, "text": "एतद आर्येण कर्तव्यं कृच्छ्रास्व आपत्सु संजय\nपराक्रमः परं शक्त्या तच च तस्मिन परतिष्ठितम" }, { "book": 6, "chapter": 15, "shloka": 63, "text": "अनीकानि विनिघ्नन्तं हरीमन्तम अपराजितम\nकथं शांतनवं तात पाण्डुपुत्रा नयपातयन" }, { "book": 6, "chapter": 15, "shloka": 64, "text": "कथं युक्तान्य अनीकानि कथं युद्धं महात्मभिः\nकथं वा निहतॊ भीष्मः पिता संजय मे परैः" }, { "book": 6, "chapter": 15, "shloka": 65, "text": "दुर्यॊधनश च कर्णश च शकुनिश चापि सौबलः\nदुःशासनश च कितवॊ हते भीष्मे किम अब्रुवन" }, { "book": 6, "chapter": 15, "shloka": 66, "text": "यच छरीरैर उपस्तीर्णां नरवारणवाजिनाम\nशरशक्तिगदाखड्गतॊमराक्षां भयावहाम" }, { "book": 6, "chapter": 15, "shloka": 67, "text": "पराविशन कितवा मन्दाः सभां युधि दुरासदाम\nपराणद्यूते परतिभये के ऽदीव्यन्त नरर्षभाः" }, { "book": 6, "chapter": 15, "shloka": 68, "text": "के ऽजयन के जितास तत्र हृतलक्षा निपातिताः\nअन्ये भीष्माच छांतनवात तन ममाचक्ष्व संजय" }, { "book": 6, "chapter": 15, "shloka": 69, "text": "न हि मे शान्तिर अस्तीह युधि देवव्रतं हतम\nपितरं भीमकर्माणं शरुत्वा मे दुःखम आविशत" }, { "book": 6, "chapter": 15, "shloka": 70, "text": "आर्तिं मे हृदये रूढां महतीं पुत्र कारिताम\nतवं सिञ्चन सर्पिषेवाग्निम उद्दीपयसि संजय" }, { "book": 6, "chapter": 15, "shloka": 71, "text": "महान्तं भारम उद्यम्य विश्रुतं सार्व लौकिकम\nदृष्ट्वा विनिहतं भीष्मं मन्ये शॊचन्ति पुत्रकाः" }, { "book": 6, "chapter": 15, "shloka": 72, "text": "शरॊष्यामि तानि दुःखानि दुर्यॊधनकृतान्य अहम\nतस्मान मे सर्वम आचक्ष्व यद्वृत्तं तत्र संजय" }, { "book": 6, "chapter": 15, "shloka": 73, "text": "संग्रामे पृथिवीशानां मन्दस्याबुद्धि संभवम\nअपनीतं सुनीतं वा तन ममाचक्ष्व संजय" }, { "book": 6, "chapter": 15, "shloka": 74, "text": "यत्कृतं तत्र भीष्मेण संग्रामे जयम इच्छता\nतेयॊ युक्तं कृतास्त्रेण शंस तच चाप्य अशेषतः" }, { "book": 6, "chapter": 15, "shloka": 75, "text": "यथा तद अभवद युद्धं कुरुपाण्डवसेनयॊः\nकरमेण येन यस्मिंश च काले यच च यथा च तत" }, { "book": 6, "chapter": 16, "shloka": 1, "text": "[स]\nतवद युक्तॊ ऽयम अनुप्रश्नॊ महाराज यथार्हसि\nन तु दुर्यॊधने दॊषम इमम आसक्तुम अर्हसि" }, { "book": 6, "chapter": 16, "shloka": 2, "text": "य आत्मनॊ दुश्चरिताद अशुभं पराप्नुयान नरः\nएनसा तेन नान्यं स उपाशङ्कितुम अर्हति" }, { "book": 6, "chapter": 16, "shloka": 3, "text": "महाराज मनुष्येषु निन्द्यं यः सर्वम आचरेत\nस वध्यः सर्वलॊकस्य निन्दितानि समाचरन" }, { "book": 6, "chapter": 16, "shloka": 4, "text": "निकारॊ निकृतिप्रज्ञैः पाण्डवैस तवत्प्रतीक्षया\nअनुभूतः सहामात्यैः कषान्तं च सुचिरं वने" }, { "book": 6, "chapter": 16, "shloka": 5, "text": "हयानां च गजानां च शूराणां चामितौजसाम\nपरत्यक्षं यन मया दृष्टं दृष्टं यॊगबलेन च" }, { "book": 6, "chapter": 16, "shloka": 6, "text": "शृणु तत पृथिवीपाल मा च शॊके मनः कृथाः\nदिष्टम एतत पुरा नूनम एवं भावि नराधिप" }, { "book": 6, "chapter": 16, "shloka": 7, "text": "नमस्कृत्वा पितुस ते ऽहं पाराशर्याय धीमते\nयस्य परसादाद दिव्यं मे पराप्तं जञानम अनुत्तमम" }, { "book": 6, "chapter": 16, "shloka": 8, "text": "दृष्टिश चातीन्द्रिया राजन दूराच छरवणम एव च\nपरचित्तस्य विज्ञानम अतीतानागतस्य च" }, { "book": 6, "chapter": 16, "shloka": 9, "text": "वयुत्थितॊत्पत्तिविज्ञानम आकाशे च गतिः सदा\nशस्त्रैर असङ्गॊ युद्धेषु वरदानान महात्मनः" }, { "book": 6, "chapter": 16, "shloka": 10, "text": "शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम\nभारतानां महद युद्धं यथाभूल लॊमहर्षणम" }, { "book": 6, "chapter": 16, "shloka": 11, "text": "तेष्व अनीकेषु यत तेषु वयूढेषु च विधानतः\nदुर्यॊधनॊ महाराज दुःशासनम अथाब्रवीत" }, { "book": 6, "chapter": 16, "shloka": 12, "text": "दुःशासन रथास तूर्णं युज्यन्तां भीष्मरक्षिणः\nअनीकानि च सर्वाणि शीघ्रं तवम अनुचॊदय" }, { "book": 6, "chapter": 16, "shloka": 13, "text": "अयं मा समनुप्राप्तॊ वर्षपूगाभिचिन्तितः\nपाण्डवानां स सैन्यानां कुरूणां च समागमः" }, { "book": 6, "chapter": 16, "shloka": 14, "text": "नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात\nहन्याद गुप्तॊ हय असौ पार्थान सॊमकांश च स सृञ्जयान" }, { "book": 6, "chapter": 16, "shloka": 15, "text": "अब्रवीच च विशुद्धात्मा नाहं हन्यां शिखण्डिनम\nशरूयते सत्री हय असौ पूर्वं तस्माद वर्ज्यॊ रणे मम" }, { "book": 6, "chapter": 16, "shloka": 16, "text": "तस्माद भीष्मॊ रक्षितव्यॊ विशेषेणेति मे मतिः\nशिखण्डिनॊ वधे यत्ताः सर्वे तिष्ठन्तु मामकाः" }, { "book": 6, "chapter": 16, "shloka": 17, "text": "तथा पराच्याश परतीच्याश च दाक्षिणात्यॊत्तरा पथाः\nसर्वशस्त्रास्त्रकुशलास ते रक्षन्तु पितामहम" }, { "book": 6, "chapter": 16, "shloka": 18, "text": "अरक्ष्यमाणं हि वृकॊ हन्यात सिंहं महाबलम\nमा सिंहं जम्बुकेनेव घातयामः शिखण्डिना" }, { "book": 6, "chapter": 16, "shloka": 19, "text": "वामं चक्रं युधामन्युर उत्तमौजाश च दक्षिणम\nगॊप्तारौ फल्गुनस्यैतौ फल्गुनॊ ऽपि शिखण्डिनः" }, { "book": 6, "chapter": 16, "shloka": 20, "text": "संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः\nयथा न हन्याद गाङ्गेयं दुःशासन तथा कुरु" }, { "book": 6, "chapter": 16, "shloka": 21, "text": "ततॊ रजन्यां वयुष्टातां शब्दः समभवन महान\nकरॊशतां भूमिपालानां युज्यतां युज्यताम इति" }, { "book": 6, "chapter": 16, "shloka": 22, "text": "शङ्खदुन्दुभिनिर्घॊषैः सिंहनादैश च भारत\nहयहेषित शब्दैश च रथनेमि सवनैस तथा" }, { "book": 6, "chapter": 16, "shloka": 23, "text": "गजानां बृंहतां चैव यॊधानां चाभिगर्जताम\nकष्वेडितास्फॊटितॊत्क्रुष्टैस तुमुलं सर्वतॊ ऽभवत" }, { "book": 6, "chapter": 16, "shloka": 24, "text": "उदतिष्ठन महाराज सर्वं युक्तम अशेषतः\nसूर्यॊदये महत सैन्यं कुरुपाण्डवसेनयॊः\nतव राजेन्द्र पुत्राणां पाण्डवानां तथैव च" }, { "book": 6, "chapter": 16, "shloka": 25, "text": "तत्र नागा रथाश चैव जाम्बूनदपरिष्कृताः\nविभ्राजमाना दृश्यन्ते मेघा इव स विद्युतः" }, { "book": 6, "chapter": 16, "shloka": 26, "text": "रथानीकान्य अदृश्यन्त नगराणीव भूरिशः\nअतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत" }, { "book": 6, "chapter": 16, "shloka": 27, "text": "धनुर्भिर ऋष्टिभिः खड्गैर गदाभिः शक्तितॊमरैः\nयॊधाः परहरणैः शुभ्रैः सवेष्व अनीकेष्व अवस्थिताः" }, { "book": 6, "chapter": 16, "shloka": 28, "text": "गजा रथाः पदाताश च तुरगाश च विशां पते\nवयतिष्ठन वागुराकाराः शतशॊ ऽथ सहस्रशः" }, { "book": 6, "chapter": 16, "shloka": 29, "text": "धवजा बहुविधाकारा वयदृश्यन्त समुच्छ्रिताः\nसवेषां चैव परेषां च दयुतिमन्तः सहस्रशः" }, { "book": 6, "chapter": 16, "shloka": 30, "text": "काञ्चना मणिचित्राङ्गा जवलन्त इव पावकाः\nअर्चिष्मन्तॊ वयरॊचन्त धवजा राज्ञां सहस्रशः" }, { "book": 6, "chapter": 16, "shloka": 31, "text": "महेन्द्र केतवः शुभ्रा महेन्द्र सदनेष्व इव\nसंनद्धास तेषु ते वीरा ददृशुर युद्धकाङ्क्षिणः" }, { "book": 6, "chapter": 16, "shloka": 32, "text": "उद्यतैर आयुधैर चित्रास तलबद्धाः कलापिनः\nऋषभाक्षा मनुष्येन्द्राश चमूमुखगता बभुः" }, { "book": 6, "chapter": 16, "shloka": 33, "text": "शकुनिः सौबलः शल्यः सौन्धवॊ ऽथ जयद्रथः\nविन्दानुविन्दाव आवन्त्यौ काम्बॊजश च सुदक्षिणः" }, { "book": 6, "chapter": 16, "shloka": 34, "text": "शरुतायुधश च कालिङ्गॊ जयत्सेनश च पार्थिवः\nबृहद्बलश च कौशल्यः कृतवर्मा च सत्वतः" }, { "book": 6, "chapter": 16, "shloka": 35, "text": "दशैते पुरुषव्याघ्रः शूराः परिघबाहवः\nअक्षौहिणीनां पतयॊ यज्वानॊ भूरिदक्षिणाः" }, { "book": 6, "chapter": 16, "shloka": 36, "text": "एते चान्ये च बहवॊ दुर्यॊधन वशानुगाः\nराजानॊ राजपुत्राश च नीतिमन्तॊ महाबलाः" }, { "book": 6, "chapter": 16, "shloka": 37, "text": "संनद्धाः समदृश्यन्त सवेष्व अनीकेष्व अवस्थिताः\nबद्धकृष्णाजिनाः सर्वे धवजिनॊ मुञ्ज मालिनः" }, { "book": 6, "chapter": 16, "shloka": 38, "text": "सृष्टा दुर्यॊधनस्यार्थे बरह्मलॊकाय दीक्षिताः\nसमृद्धा दशवाहिन्यः परिगृह्य वयवस्थिताः" }, { "book": 6, "chapter": 16, "shloka": 39, "text": "एकादशी धार्तराष्ट्री कौरवाणां महाचमूः\nअग्रतः सर्वसैन्यानां यत्र शांतनवॊ ऽगरणीः" }, { "book": 6, "chapter": 16, "shloka": 40, "text": "शवेतॊष्णीषं शवेतहयं शवेतवर्माणम अच्युतम\nअपश्याम महाराज भीष्मं चन्द्रम इवॊदितम" }, { "book": 6, "chapter": 16, "shloka": 41, "text": "हेमतालध्वजं भीष्मं राजते सयन्दने सथितम\nशवेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः" }, { "book": 6, "chapter": 16, "shloka": 42, "text": "दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः\nसृञ्जयाश च महेष्वासा धृष्टद्युम्नपुरॊगमाः" }, { "book": 6, "chapter": 16, "shloka": 43, "text": "जृम्भमाणं महासिंहं दृष्ट्वा कषुद्रमृगा यथा\nधृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः" }, { "book": 6, "chapter": 16, "shloka": 44, "text": "एकादशैताः शरीजुष्टा वाहिन्यस तव भारत\nपाण्डवानां तथा सप्त महापुरुषपालिताः" }, { "book": 6, "chapter": 16, "shloka": 45, "text": "उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ\nयुगान्ते समुपेतौ दवौ दृश्येते सागराव इव" }, { "book": 6, "chapter": 16, "shloka": 46, "text": "नैव नस तादृशॊ राजन दृष्टपूर्वॊ न च शरुतः\nअनीकानां समेतानां समवायस तथाविधः" }, { "book": 6, "chapter": 17, "shloka": 1, "text": "[स]\nयथा स भगवान वयासः कृष्णद्वैपायनॊ ऽबरवीत\nतथैव सहिताः सर्वे समाजग्मुर महीक्षितः" }, { "book": 6, "chapter": 17, "shloka": 2, "text": "मघा विषयगः सॊमस तद दिनं परत्यपद्यत\nदीप्यमानाश च संपेतुर दिवि सप्त महाग्रहाः" }, { "book": 6, "chapter": 17, "shloka": 3, "text": "दविधा भूत इवादित्य उदये परत्यदृश्यत\nजवलन्त्या शिखया भूयॊ भानुमान उदितॊ दिवि" }, { "book": 6, "chapter": 17, "shloka": 4, "text": "ववाशिरे च दीप्तायां दिशि गॊमायुवायसाः\nलिप्समानाः शरीराणि मांसशॊणितभॊजनाः" }, { "book": 6, "chapter": 17, "shloka": 5, "text": "अहन्य अहनि पार्थानां वृद्धः कुरुपितामहः\nभरद्वाजात्मजश चैव परातर उत्थाय संयतौ" }, { "book": 6, "chapter": 17, "shloka": 6, "text": "जयॊ ऽसतु पाण्डुपुत्राणाम इत्य ऊचतुर अरिंदमौ\nयुयुधाते तवार्थाय यथा स समयः कृतः" }, { "book": 6, "chapter": 17, "shloka": 7, "text": "सर्वधर्मविशेषज्ञः पिता देवव्रतस तव\nसमानीय महीपालान इदं वचनम अब्रवीत" }, { "book": 6, "chapter": 17, "shloka": 8, "text": "इदं वः कषत्रिया दवारं सवर्गायापावृतं महत\nगच्छध्वं तेन शक्रस्य बरह्मणश च स लॊकताम" }, { "book": 6, "chapter": 17, "shloka": 9, "text": "एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर गतः\nसंभावयत चात्मानम अव्यग्रमनसॊ युधि" }, { "book": 6, "chapter": 17, "shloka": 10, "text": "नाभागॊ हि ययातिश च मान्धाता नहुषॊ नृगः\nसंसिद्धाः परमं सथानं गताः कर्मभिर ईदृशैः" }, { "book": 6, "chapter": 17, "shloka": 11, "text": "अधर्मः कषत्रियस्यैष यद वयाधिमरणं गृहे\nयद आजौ निधनं याति सॊ ऽसय धर्मः सनातनः" }, { "book": 6, "chapter": 17, "shloka": 12, "text": "एवम उक्ता महीपाला भीष्मेण भरतर्षभ\nनिर्ययुः सवान्य अनीकानि शॊभयन्तॊ रथॊत्तमैः" }, { "book": 6, "chapter": 17, "shloka": 13, "text": "स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः\nनयासितः समरे शस्त्रं भीष्मेण भरतर्षभ" }, { "book": 6, "chapter": 17, "shloka": 14, "text": "अपेतकर्णाः पुत्रास ते राजानश चैव तावकाः\nनिर्ययुः सिंहनादेन नादयन्तॊ दिशॊ दश" }, { "book": 6, "chapter": 17, "shloka": 15, "text": "शवेतैश छत्रैः पताकाभिर धवजवारणवाजिभिः\nतान्य अनीकान्य अशॊभन्त रथैर अथ पदातिभिः" }, { "book": 6, "chapter": 17, "shloka": 16, "text": "भेरी पणवशब्दैश च पटहानां च निस्वनैः\nरथनेमि निनादैश च बभूवाकुलिता मही" }, { "book": 6, "chapter": 17, "shloka": 17, "text": "काञ्चनाङ्गदकेयूरैः कार्मुकैश च महारथाः\nभराजमाना वयदृश्यन्त जङ्गमाः पर्वता इव" }, { "book": 6, "chapter": 17, "shloka": 18, "text": "तालेन महता भीष्मः पञ्च तारेण केतुना\nविमलादित्य संकाशस तस्थौ कुरुचमूपतिः" }, { "book": 6, "chapter": 17, "shloka": 19, "text": "ये तवदीया महेष्वासा राजानॊ भरतर्षभः\nअवर्तन्त यथादेशं राजञ शांतनवस्य ते" }, { "book": 6, "chapter": 17, "shloka": 20, "text": "स तु गॊवासनः शैब्यः सहितः सर्वराजभिः\nययौ मातङ्गराजेन राजार्हेण पताकिना\nपद्मवर्णस तव अनीकानां सर्वेषाम अग्रतः सथितः" }, { "book": 6, "chapter": 17, "shloka": 21, "text": "अश्वत्थामा ययौ यत्तः सिंहलाङ्गल केतनः\nशरुतायुश चित्रसेनश च पुरुमित्रॊ विविंशतिः" }, { "book": 6, "chapter": 17, "shloka": 22, "text": "शल्यॊ भुरि शरवाश चैव विकर्णश च महारथः\nएते सप्त महेष्वासा दरॊणपुत्र पुरॊगमाः\nसयन्दनैर वरवर्णाभैर भीष्मस्यासन पुरःसरा" }, { "book": 6, "chapter": 17, "shloka": 23, "text": "तेषाम अपि महॊत्सेधाः शॊभयन्तॊ रथॊत्तमान\nभराजमाना वयदृश्यन्त जाम्बूनदमया धवजाः" }, { "book": 6, "chapter": 17, "shloka": 24, "text": "जाम्बूनदमयी वेदिः कमण्डलुविभूषिता\nकेतुर आचार्य मुख्यस्य दरॊणस्य धनुषा सह" }, { "book": 6, "chapter": 17, "shloka": 25, "text": "अनेकशतसाहस्रम अनीकम अनुकर्षतः\nमहान दुर्यॊधनस्यासीन नागॊ मणिमयॊ धवजः" }, { "book": 6, "chapter": 17, "shloka": 26, "text": "तस्य पौरव कालिङ्गौ काम्बॊजश च सुदक्षिणः\nकषेमधन्वा सुमित्रश च तस्थुः परमुखतॊ रथाः" }, { "book": 6, "chapter": 17, "shloka": 27, "text": "सयन्दनेन महार्हेण केतुना वृषभेण च\nपरकर्षन्न इव सेनाग्रं मागधश च नृपॊ ययौ" }, { "book": 6, "chapter": 17, "shloka": 28, "text": "तद अङ्गपतिना गुप्तं कृपेण च महात्मना\nशारदाभ्रचय परख्यं पराच्यानाम अभवद बलम" }, { "book": 6, "chapter": 17, "shloka": 29, "text": "अनीक परमुखे तिष्ठन वराहेण महायशाः\nशुशुभे केतुमुख्येन राजतेन जयद्रथः" }, { "book": 6, "chapter": 17, "shloka": 30, "text": "शतं रथसहस्राणां तस्यासन वशवर्तिनः\nअष्टौ नागसहस्राणि सादिनाम अयुतानि षट" }, { "book": 6, "chapter": 17, "shloka": 31, "text": "तत सिन्धुपतिना राजन पालितं धवजिनीमुखम\nअनन्त रथनागाश्वम अशॊभत महद बलम" }, { "book": 6, "chapter": 17, "shloka": 32, "text": "षष्ट्या रथसहस्रैस तु नागानाम अयुतेन च\nपतिः सर्वक लिङ्गानां ययौ केतुमता सह" }, { "book": 6, "chapter": 17, "shloka": 33, "text": "तस्य पर्वतसंकाशा वयरॊचन्त महागजाः\nयन्त्रतॊमर तूणीरैः पताकाभिश च शॊभिताः" }, { "book": 6, "chapter": 17, "shloka": 34, "text": "शुशुभे केतुमुख्येन पादपेन कलिङ्गपः\nशवेतच छत्रेण निष्केण चामरव्यजनेन च" }, { "book": 6, "chapter": 17, "shloka": 35, "text": "केतुमान अपि मातङ्गं विचित्रपरमाङ्कुशम\nआस्थितः समरे राजन मेघस्थ इव भानुमान" }, { "book": 6, "chapter": 17, "shloka": 36, "text": "तेजसा दीप्यमानस तु वारणॊत्तमम आस्थितः\nभगदत्तॊ ययौ राजा यथा वज्रधरस तथा" }, { "book": 6, "chapter": 17, "shloka": 37, "text": "जग सकन्धगताव आस्तां भगदत्तेन संमितौ\nविन्दानुविन्दाव आवन्त्यौ केतुमन्तम अनुव्रतौ" }, { "book": 6, "chapter": 17, "shloka": 38, "text": "स रथानीकवान वयूहॊ हस्त्यङ्गॊत्तम शीर्षवान\nवाजिपक्षः पतन्न उग्रः पराहरत सर्वतॊ मुखः" }, { "book": 6, "chapter": 17, "shloka": 39, "text": "दरॊणेन विहितॊ राजन राज्ञा शांतनवेन च\nतथैवाचार्य पुत्रेण बाह्लीकेन कृपेण च" }, { "book": 6, "chapter": 18, "shloka": 1, "text": "[स]\nततॊ मुहूर्तात तुमुलः शब्दॊ हृदयकम्पनः\nअश्रूयत महाराज यॊधानां परयुयुत्सताम" }, { "book": 6, "chapter": 18, "shloka": 2, "text": "शङ्खदुन्दुभिनिर्घॊषैर वारणानां च बृंहितैः\nरथानां नेमिघॊषैश च दीर्यतीव वसुंधरा" }, { "book": 6, "chapter": 18, "shloka": 3, "text": "हयानां हेषमाणानां यॊधानां तत्र गर्जताम\nकषणेन खं दिशश चैव शब्देनापूरितं तदा" }, { "book": 6, "chapter": 18, "shloka": 4, "text": "पुत्राणां तव दुर्धर्षे पाण्डवानां तथैव च\nसमकम्पन्त सैन्यानि परस्परसमागमे" }, { "book": 6, "chapter": 18, "shloka": 5, "text": "तत्र नागा रथाश चैव जाम्बूनदविभूषिताः\nभराजमाना वयदृश्यन्त मेघा इव स विद्युतः" }, { "book": 6, "chapter": 18, "shloka": 6, "text": "धवजा बहुविधाकारास तावकानां नराधिप\nकाञ्चनाङ्गदिनॊ रेजुर जवलिता इव पावकाः" }, { "book": 6, "chapter": 18, "shloka": 7, "text": "सवेषां चैव परेषां च समदृश्यन्त भारत\nमहेन्द्र केतवः शुभ्रा महेन्द्र सदनेष्व इव" }, { "book": 6, "chapter": 18, "shloka": 8, "text": "काञ्चनैः कवचैर वीरा जवलनार्कसमप्रभैः\nसंनद्धाः परत्यदृश्यन्त गरहाः परज्वलिता इव" }, { "book": 6, "chapter": 18, "shloka": 9, "text": "उद्यतैर आयुधैश चित्रैस तलबद्धाः पताकिनः\nऋषभाक्षा महेष्वासाश चमूमुखगता बभुः" }, { "book": 6, "chapter": 18, "shloka": 10, "text": "पृष्ठगॊपास तु भीष्मस्य पुत्रास तव नराधिप\nदुःशासनॊ दुर्विषहॊ दुर्मुखॊ दुःसहस तथा" }, { "book": 6, "chapter": 18, "shloka": 11, "text": "विविंशतिश चित्रसेनॊ विकर्णश च महारथः\nसत्यव्रतः पुरुमित्रॊ जयॊ भूरिश्रवाः शलः" }, { "book": 6, "chapter": 18, "shloka": 12, "text": "रथा विंशतिसाहस्रास तथैषाम अनुयायिनः\nअभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः" }, { "book": 6, "chapter": 18, "shloka": 13, "text": "शाल्वा मत्स्यास तथाम्बष्ठास तरिगर्ताः केकयास तथा\nसौवीराः कितवाः पराच्याः परतीच्यॊदीच्यमालवाः" }, { "book": 6, "chapter": 18, "shloka": 14, "text": "दवादशैते जनपदाः सर्वे शूरास तनुत्यजः\nमहता रथवंशेन ते ऽभयरक्षन पितामहम" }, { "book": 6, "chapter": 18, "shloka": 15, "text": "अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम\nमाघदॊ येन नृपतिस तद्रथानीकम अन्वयात" }, { "book": 6, "chapter": 18, "shloka": 16, "text": "रथानां चक्ररक्षाश च पादप्रक्षाश च दन्तिनाम\nअभूवन वाहिनीमध्ये शतानाम अयुतानि षट" }, { "book": 6, "chapter": 18, "shloka": 17, "text": "पादाताश चाग्रतॊ ऽगच्छन धनुश चर्मासि पाणयः\nअनेकशतसाहस्रा नखरप्रासयॊधिनः" }, { "book": 6, "chapter": 18, "shloka": 18, "text": "अक्षौहिण्यॊ दशैका च तव पुत्रस्य भारत\nअदृश्यन्त महाराज गङ्गेव यमुनान्तरे" }, { "book": 6, "chapter": 19, "shloka": 1, "text": "[धृ]\nअक्षौहिण्यॊ दशैकां च वयूढां दृष्ट्वा युधिष्ठिरः\nकथम अल्पेन सैन्येन परत्यव्यूहत पाण्डवः" }, { "book": 6, "chapter": 19, "shloka": 2, "text": "यॊ वेद मानुषं वयूहं दैवं गान्धर्वम आसुरम\nकथं भीष्मं स कौन्तेयः परत्यव्यूहत पाण्डवः" }, { "book": 6, "chapter": 19, "shloka": 3, "text": "[स]\nधार्तराष्ट्राण्य अनीकानि दृष्ट्वा वयूढानि पाण्डवः\nअभ्यभाषत धर्मात्मा धर्मराजॊ धनंजयम" }, { "book": 6, "chapter": 19, "shloka": 4, "text": "महर्षेर वचनात तात वेदयन्ति बृहस्पतेः\nसंहतान यॊधयेद अल्पान कामं विस्तारयेद बहून" }, { "book": 6, "chapter": 19, "shloka": 5, "text": "सूचीमुखम अनीकं सयाद अल्पानां बहुभिः सह\nअस्माकं च तथा सैन्यम अल्पीयः सुतरां परैः" }, { "book": 6, "chapter": 19, "shloka": 6, "text": "एतद वचनम आज्ञाय महर्षेर वयूह पाण्डव\nतच छरुत्वा धर्मराजस्य परत्यभाषत फल्गुणः" }, { "book": 6, "chapter": 19, "shloka": 7, "text": "एष वयूहामि ते राजन वयूहं परमदुर्जयम\nअचलं नाम वज्राख्यं विहितं वज्रपाणिना" }, { "book": 6, "chapter": 19, "shloka": 8, "text": "यः स वात इवॊद्धूतः समरे दुःसहः परैः\nस नः पुरॊ यॊत्स्यति वै भीमः परहरतां वरः" }, { "book": 6, "chapter": 19, "shloka": 9, "text": "तेजांसि रिपुसैन्यानां मृद्नन पुरुषसत्तमः\nअग्रे ऽगरणीर यास्यति नॊ युद्धॊपाय विचक्षणः" }, { "book": 6, "chapter": 19, "shloka": 10, "text": "यं दृष्ट्वा पार्थिवाः सर्वे दुर्यॊधन पुरॊगमाः\nनिवर्तिष्यन्ति संभ्रान्ताः सिंहं कषुद्रमृगा इव" }, { "book": 6, "chapter": 19, "shloka": 11, "text": "तं सर्वे संश्रयिष्यामः पराकारम अकुतॊभयम\nभीमं परहरतां शरेष्ठं वज्रपाणिम इवामराः" }, { "book": 6, "chapter": 19, "shloka": 12, "text": "न हि सॊ ऽसति पुमाँल लॊके यः संक्रुद्धं वृकॊदरम\nदरष्टुम अत्युग्र कर्माणं विषहेत नरर्षभम" }, { "book": 6, "chapter": 19, "shloka": 13, "text": "भीमसेनॊ गदां बिभ्रद वज्रसारमयीं दृढाम\nचरन वेगेन महता समुद्रम अपि शॊषयेत" }, { "book": 6, "chapter": 19, "shloka": 14, "text": "केकया धृष्टकेतुश च चेकितानश च वीर्यवान\nएत तिष्ठन्ति सामात्याः परेक्षकास ते नरेश्वर" }, { "book": 6, "chapter": 19, "shloka": 15, "text": "धृतराष्ट्रस्य दायादा इति बीभत्सुर अब्रवीत\nबरुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष\nअपूजयंस तदा वाग्भिर अनुकूलाभिर आहवे" }, { "book": 6, "chapter": 19, "shloka": 16, "text": "एवम उक्त्वा महाबाहुस तथा चक्रे धनंजयः\nवयूह्य तानि बलान्य आशु परययौ फल्गुनस तदा" }, { "book": 6, "chapter": 19, "shloka": 17, "text": "संप्रयातान कुरून दृष्ट्वा पाण्डवानां महाचमूः\nगङ्गेव पूर्णा सतिमिता सयन्दमाना वयदृश्यत" }, { "book": 6, "chapter": 19, "shloka": 18, "text": "भीमसेनॊ ऽगरणीस तेषां धृष्टद्युम्नश च पार्षतः\nनकुलः सहदेवश च धृष्टकेतुश च वीर्यवान" }, { "book": 6, "chapter": 19, "shloka": 19, "text": "समुद्यॊज्य ततः पश्चाद राजाप्य अक्षौहिणी वृतः\nभरातृभिः सह पुत्रैश च सॊ ऽभयरक्षत पृष्ठतः" }, { "book": 6, "chapter": 19, "shloka": 20, "text": "चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती\nदरौपदेयाः स सौभद्राः पृष्ठगॊपास तरस्विनः" }, { "book": 6, "chapter": 19, "shloka": 21, "text": "धृष्टद्युम्नश च पाञ्चाल्यस तेषां गॊप्ता महारथः\nसहितः पृतना शूरै रथमुख्यैः परभद्रकैः" }, { "book": 6, "chapter": 19, "shloka": 22, "text": "शिखण्डी तु ततः पश्चाद अर्जुनेनाभिरक्षितः\nयत्तॊ भीष्मविनाशाय परययौ भरतर्षभ" }, { "book": 6, "chapter": 19, "shloka": 23, "text": "पृष्ठगॊपॊ ऽरजुनस्यापि युयुधानॊ महारथः\nचक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ" }, { "book": 6, "chapter": 19, "shloka": 24, "text": "राजा तु मध्यमानीके कुन्तीपुत्रॊ युधिष्ठिरः\nबृहद्भिः कुञ्जरैर मत्तैश चलद्भिर अचलैर इव" }, { "book": 6, "chapter": 19, "shloka": 25, "text": "अक्षौहिण्या च पाञ्चाल्यॊ यज्ञसेनॊ महामनाः\nविराटम अन्वयात पश्चात पाण्डवार्थे पराक्रमी" }, { "book": 6, "chapter": 19, "shloka": 26, "text": "तेषाम आदित्यचन्द्राभाः कनकॊत्तम भूषणाः\nनाना चिह्नधरा राजन रथेष्व आसन महाध्वजाः" }, { "book": 6, "chapter": 19, "shloka": 27, "text": "समुत्सर्प्य ततः पश्चाद धृष्टद्युम्नॊ महारथः\nभरातृभिः सह पुत्रैश च सॊ ऽभयरक्षद युधिष्ठिरम" }, { "book": 6, "chapter": 19, "shloka": 28, "text": "तवदीयानां परेषां च रथेषु विविधान धवजान\nअभिभूयार्जुनस्यैकॊ धवजस तस्थौ महाकपिः" }, { "book": 6, "chapter": 19, "shloka": 29, "text": "पादातास तव अग्रतॊ ऽगच्छन्न असि शक्त्यृष्टि पाणयः\nअनेकशतसाहस्रा भीमसेनस्य रक्षिणः" }, { "book": 6, "chapter": 19, "shloka": 30, "text": "वारणा दशसाहस्राः परभिन्नकरटा मुखाः\nशूरा हेममयैर जालैर दीप्यमाना इवाचलाः" }, { "book": 6, "chapter": 19, "shloka": 31, "text": "कषरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः\nराजानम अन्वयुः पश्चाच चलन्त इव पर्वताः" }, { "book": 6, "chapter": 19, "shloka": 32, "text": "भीमसेनॊ गदां भीमां परकर्षन परिघॊपमाम\nपरचकर्ष महत सैन्यं दुराधर्षॊ महामनाः" }, { "book": 6, "chapter": 19, "shloka": 33, "text": "तम अर्कम इव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम\nन शेकुः सर्वतॊ यॊधाः परतिवीक्षितुम अन्तिके" }, { "book": 6, "chapter": 19, "shloka": 34, "text": "वज्रॊ नामैष तु वयूहॊ दुर्भिदः सर्वतॊ मुखः\nचापविद्युद धवजॊ घॊरॊ गुप्तॊ गाण्डीवधन्वना" }, { "book": 6, "chapter": 19, "shloka": 35, "text": "यं परतिव्यूह्य तिष्ठन्ति पाण्डवास तव वाहिनीम\nअजेयॊ मानुषे लॊके पाण्डवैर अभिरक्षितः" }, { "book": 6, "chapter": 19, "shloka": 36, "text": "संध्यां तिष्ठत्सु सैन्येषु सूर्यस्यॊदयनं परति\nपरावात स पृषतॊ वायुर अनभ्रे सतनयित्नुमान" }, { "book": 6, "chapter": 19, "shloka": 37, "text": "विष्वग वाताश च वान्त्य उग्रा नीचैः शर्कर कर्षिणः\nरजश चॊद्धूयमानं तु तमसाच छादयज जगत" }, { "book": 6, "chapter": 19, "shloka": 38, "text": "पपात महती चॊल्का पराङ्मुखी भरतर्षभ\nउद्यन्तं सूर्यम आहत्य वयशीर्यत महास्वना" }, { "book": 6, "chapter": 19, "shloka": 39, "text": "अथ सज्जीयमानेषु सैन्येषु भरतर्षभ\nनिष्प्रभॊ ऽभयुदितात सूर्यः स घॊषॊ भूश चचाल ह\nवयशीर्यत स नादा च तदा भरतसत्तम" }, { "book": 6, "chapter": 19, "shloka": 40, "text": "निर्घाता बहवॊ राजन दिक्षु सर्वासु चाभवन\nपरादुरासीद रजस तीव्रं न पराज्ञायत किं चन" }, { "book": 6, "chapter": 19, "shloka": 41, "text": "धवजानां धूयमानानां सहसा मातरिश्वना\nकिङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः" }, { "book": 6, "chapter": 19, "shloka": 42, "text": "महतां स पताकानाम आदित्यसमतेजसाम\nसर्वं झण झणी भूतम आसीत तालवनेष्व इव" }, { "book": 6, "chapter": 19, "shloka": 43, "text": "एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः\nवयवस्थिताः परतिव्यूह्य तव पुत्रस्य वाहिनीम" }, { "book": 6, "chapter": 19, "shloka": 44, "text": "सरंसन्त इव मज्जानॊ यॊधानां भरतर्षभ\nदृष्ट्वाग्रतॊ भीमसेनं गदापाणिम अवस्थितम" }, { "book": 6, "chapter": 20, "shloka": 1, "text": "[धृ]\nसूर्यॊदये संजय के नु पूर्वं; युयुत्सवॊ हृष्यमाणा इवासन\nमामका वा भीष्म नेत्राः समीके; पाण्डवा वा भीम नेत्रास तदानीम" }, { "book": 6, "chapter": 20, "shloka": 2, "text": "केषां जघन्यौ सॊमसूर्यौ स वायू; केषां सेनां शवापदा वयाभषन्त\nकेषां यूनां मुखवर्णाः परसन्नाः; सर्वं हय एतद बरूहि तत्त्वं यथावत" }, { "book": 6, "chapter": 20, "shloka": 3, "text": "[स]\nउभे सेने तुल्यम इवॊपयाते; उभे वयूहे हृष्टरूपे नरेन्द्र\nउभे चित्रे वनराजि परकाशे; तथैवॊभे नागरथाश्वपूर्णे" }, { "book": 6, "chapter": 20, "shloka": 4, "text": "उभे सेने बृहती भीमरूपे; तथैवॊभे भारत दुर्विषह्ये\nतथैवॊभे सवर्गजयाय सृष्टे; तथा हय उभे सत्पुरुषार्य गुप्ते" }, { "book": 6, "chapter": 20, "shloka": 5, "text": "पश्चान मुखाः कुरवॊ धार्तराष्ट्राः; सथिताः पार्थाः पराङ्मुखा यॊत्स्यमानाः\nदैत्येन्द्र सेनेव च कौरवाणां; देवेन्द्र सेनेव च पाण्डवानाम" }, { "book": 6, "chapter": 20, "shloka": 6, "text": "शुक्रॊ वायुः पृष्ठतः पाण्डवानां; धार्तराष्ट्राञ शवापदा वयाभषन्त\nगजेन्द्राणां मदगन्धांश च तीव्रान; न सेहिरे तव पुत्रस्य नागाः" }, { "book": 6, "chapter": 20, "shloka": 7, "text": "दुर्यॊधनॊ हस्तिनं पद्मवर्णं; सुवर्णकक्ष्यं जातिबलं परभिन्नम\nसमास्थितॊ मध्यगतः कुरूणां; संस्तूयमानॊ बन्दिभिर मागधैश च" }, { "book": 6, "chapter": 20, "shloka": 8, "text": "चन्द्रप्रभं शवेतम अस्यातपत्रं; सौवर्णी सरग भराजते चॊत्तमाङ्गे\nतं सर्वतः शकुनिः पार्वतीयैः; सार्धं गान्धारैः पाति गान्धारराजः" }, { "book": 6, "chapter": 20, "shloka": 9, "text": "भीष्मॊ ऽगरतः सर्वसैन्यस्य वृद्धः; शवेतच छत्रः शवेतधनुः स शङ्खः\nशवेतॊष्णीषः पाण्डुरेण धवजेन; शवेतैर अश्वैः शवेतशैलप्रकाशः" }, { "book": 6, "chapter": 20, "shloka": 10, "text": "तस्य सैन्यं धार्तराष्ट्राश च सर्वे; बाह्लीकानाम एकदेशः शलश च\nये चाम्बष्ठाः कषत्रिया ये च सिन्धौ; तथा सौवीराः पञ्च नदाश च शूराः" }, { "book": 6, "chapter": 20, "shloka": 11, "text": "शॊणैर हयै रुक्मरथॊ महात्मा; दरॊणॊ महाबाहुर अदीनसत्त्वः\nआस्ते गुरुः परयशाः सर्वराज्ञां; पश्चाच चमूम इन्द्र इवाभिरक्षन" }, { "book": 6, "chapter": 20, "shloka": 12, "text": "वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये; भूरिश्रवाः पुरुमित्रॊ जयश च\nशाल्वा मत्स्याः केकयाश चापि सर्वे; गजानीकैर भरातरॊ यॊत्स्यमानाः" }, { "book": 6, "chapter": 20, "shloka": 13, "text": "शारद्वतश चॊत्तरधूर महात्मा; महेष्वासॊ गौतमश चित्रयॊधी\nशकैः किरातैर यवनैः पह्लवैश च; सार्धं चमूम उत्तरतॊ ऽभिपाति" }, { "book": 6, "chapter": 20, "shloka": 14, "text": "महारथैर अन्धकवृष्णिभॊजैः; सौराष्ट्रकैर नैरृतैर आत्तशस्त्रैः\nबृहद्बलः कृतवर्माभिगुप्तॊ; बलं तवदीयं दक्षिणतॊ ऽभिपाति" }, { "book": 6, "chapter": 20, "shloka": 15, "text": "संशप्तकानाम अयुतं रथानां; मृत्युर जयॊ वार्जुनस्येति सृष्टाः\nयेनार्जुनस तेन राजन कृतास्त्राः; परयाता वै ते तरिगर्ताश च शूराः" }, { "book": 6, "chapter": 20, "shloka": 16, "text": "साग्रं शतसहस्रं तु नागानां तव भारत\nनागे नागे रथशतं शतं चाश्वा रथे रथे" }, { "book": 6, "chapter": 20, "shloka": 17, "text": "अश्वे ऽशवे दश धानुष्का धानुष्के दश चर्मिणः\nएवं वयूढान्य अनीकानि भीष्मेण तव भारत" }, { "book": 6, "chapter": 20, "shloka": 18, "text": "अव्यूहन मानुषं वयूहं दैवं गान्धर्वम आसुरम\nदिवसे दिवसे पराप्ते भीष्मः शांतनवॊ ऽगरणीः" }, { "book": 6, "chapter": 20, "shloka": 19, "text": "महारथौघविपुलः समुद्र इव पर्वणि\nभीष्मेण धार्तराष्ट्राणां वयूहः परत्यङ्मुखॊ युधि" }, { "book": 6, "chapter": 20, "shloka": 20, "text": "अनन्तरूपा धवजिनी तवदीया; नरेन्द्र भीमा न तु पाण्डवानाम\nतां तव एव मन्ये बृहतीं दुष्प्रधृष्यां; यस्या नेतारौ केशवश चार्जुनश च" }, { "book": 6, "chapter": 21, "shloka": 1, "text": "[स]\nबृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम\nविषादम अगमद राजा कुन्तीपुत्रॊ युधिष्ठिरः" }, { "book": 6, "chapter": 21, "shloka": 2, "text": "वयूहं भीष्मेण चाभेद्यं कल्पितं परेक्ष्य पाण्डवः\nअभेद्यम इव संप्रेक्ष्य विषण्णॊ ऽरजुनम अब्रवीत" }, { "book": 6, "chapter": 21, "shloka": 3, "text": "धनंजय कथं शक्यम अस्माभिर यॊद्धुम आहवे\nधार्तराष्ट्रैर महाबाहॊ येषां यॊद्धा पितामहः" }, { "book": 6, "chapter": 21, "shloka": 4, "text": "अक्षॊभ्यॊ ऽयम अभेद्यश च भीष्मेणामित्रकर्शिना\nकल्पितः शास्त्रदृष्टेन विधिना भूरि तेजसा" }, { "book": 6, "chapter": 21, "shloka": 5, "text": "ते वयं संशयं पराप्ताः स सैन्याः शत्रुकर्शन\nकथम अस्मान महाव्यूहाद उद्यानं नॊ भविष्यति" }, { "book": 6, "chapter": 21, "shloka": 6, "text": "अथार्जुनॊ ऽबरवीत पार्थं युधिष्ठिरम अमित्रहा\nविषण्णम अभिसंप्रेक्ष्य तव राजन्न अनीकिनाम" }, { "book": 6, "chapter": 21, "shloka": 7, "text": "परज्ञयाभ्यधिकाञ शूरान गुणयुक्तान बहून अपि\nजयन्त्य अल्पतरा येन तन निबॊध विशां पते" }, { "book": 6, "chapter": 21, "shloka": 8, "text": "तत तु ते कारणं राजन परवक्ष्याम्य अनसूयवे\nनारदस तम ऋषिर वेद भीष्मद्रॊणौ च पाण्डव" }, { "book": 6, "chapter": 21, "shloka": 9, "text": "एतम एवार्थम आश्रित्य युद्धे देवासुरे ऽबरवीत\nपितामहः किल पुरा महेन्द्रादीन दिवौकसः" }, { "book": 6, "chapter": 21, "shloka": 10, "text": "न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः\nयथासत्यानृशंस्याभ्यां धर्मेणैवॊद्यमेन च" }, { "book": 6, "chapter": 21, "shloka": 11, "text": "तयक्त्वाधर्मं च लॊभं च मॊहं चॊद्यमम आस्थिताः\nयुध्यध्वम अनहंकारा यतॊ धर्मस ततॊ जयः" }, { "book": 6, "chapter": 21, "shloka": 12, "text": "एवं राजन विजानीहि धरुवॊ ऽसमाकं रणे जयः\nयथा मे नारदः पराह यतः कृष्णस ततॊ जयः" }, { "book": 6, "chapter": 21, "shloka": 13, "text": "गुणभूतॊ जयः कृष्णे पृष्ठतॊ ऽनवेति माधवम\nअन्यथा विजयश चास्य संनतिश चापरॊ गुणः" }, { "book": 6, "chapter": 21, "shloka": 14, "text": "अनन्त तेजा गॊविन्दः शत्रुपूगेषु निर्व्यथः\nपुरुषः सनातनतमॊ यतः कृष्णस ततॊ जयः" }, { "book": 6, "chapter": 21, "shloka": 15, "text": "पुरा हय एष हरिर भूत्वा वैकुण्ठॊ ऽकुण्ठसायकः\nसुरासुरान अवस्फूर्जन्न अब्रवीत के जयन्त्व इति" }, { "book": 6, "chapter": 21, "shloka": 16, "text": "अनु कृष्णं जयेमेति यैर उक्तं तत्र तैर जितम\nतत्प्रसादाद धि तरैलॊक्यं पराप्तं शक्रादिभिः सुरैः" }, { "book": 6, "chapter": 21, "shloka": 17, "text": "तस्य ते न वयथां कां चिद इह पश्यामि भारत\nयस्य ते जयम आशास्ते विश्वभुक तरिदशेश्वरः" }, { "book": 6, "chapter": 22, "shloka": 1, "text": "[स]\nततॊ युधिष्ठिरॊ राजा सवां सेनां समचॊदयत\nपरतिव्यूहन्न अनीकानि भीष्मस्य भरतर्षभ" }, { "book": 6, "chapter": 22, "shloka": 2, "text": "यथॊद्दिष्टान्य अनीकानि परत्यव्यूहन्त पाण्डवाः\nसवर्गं परम अभीप्सन्तः सुयुद्धेन कुरूद्वहाः" }, { "book": 6, "chapter": 22, "shloka": 3, "text": "मध्ये शिखण्डिनॊ ऽनीकं रक्षितं सव्यसाचिना\nधृष्टद्युम्नस्य च सवयं भीष्मेण परिपालितम" }, { "book": 6, "chapter": 22, "shloka": 4, "text": "अनीकं दक्षिणं राजन युयुधानेन पालितम\nशरीमता सात्वताग्र्येण शक्रेणेव धनुष्मता" }, { "book": 6, "chapter": 22, "shloka": 5, "text": "महेन्द्र यानप्रतिमं रथं तु; सॊपस्करं हाटकरत्नचित्रम\nयुधिष्ठिरः काञ्चनभाण्ड यॊक्त्रं; समास्थितॊ नागकुलस्य मध्ये" }, { "book": 6, "chapter": 22, "shloka": 6, "text": "समुच्छ्रितं दान्तशलाकम अस्य; सुपाण्डुरं छत्रम अतीव भाति\nपरदक्षिणं चैनम उपाचरन्ति; महर्षयः संस्तुतिभिर नरेन्द्रम" }, { "book": 6, "chapter": 22, "shloka": 7, "text": "पुरॊहिताः शत्रुवधं वदन्तॊ; महर्षिवृद्धाः शरुतवन्त एव\nजप्यैश च मन्त्रैश च तथौषधीभिः; समन्ततः सवस्त्य अयनं परचक्रुः" }, { "book": 6, "chapter": 22, "shloka": 8, "text": "ततः स वस्त्राणि तथैव गाश च; फलानि पुष्पाणि तथैव निष्कान\nकुरूत्तमॊ बराह्मण सान महात्मा; कुर्वन ययौ शक्र इवामरेभ्यः" }, { "book": 6, "chapter": 22, "shloka": 9, "text": "सहस्रसूर्यः शतकिङ्किणीकः; परार्ध्य जाम्बूनदहेमचित्रः\nरथॊ ऽरजुनस्याग्निर इवार्चि माली; विभ्राजते शवेतहयः सुचक्रः" }, { "book": 6, "chapter": 22, "shloka": 10, "text": "तम आस्थितः केशव संगृहीतं; कपिध्वजं गाण्डिवबाणहस्तः\nधनुर्धरॊ यस्य समः पृथिव्यां; न विद्यते नॊ भविता वा कदा चित" }, { "book": 6, "chapter": 22, "shloka": 11, "text": "उद्वर्तयिष्यंस तव पुत्र सेनाम; अतीव रौद्रं स बिभर्ति रूपम\nअनायुधॊ यः सुभुजॊ भुजाभ्यां; नराश्वनागान युधि भस्म कुर्यात" }, { "book": 6, "chapter": 22, "shloka": 12, "text": "स भीमसेनः सहितॊ यमाभ्यां; वृकॊदरॊ वीर रथस्य गॊप्ता\nतं परेक्ष्य मत्तर्षभ सिंहखेलं; लॊके महेन्द्रप्रतिमानकल्पम" }, { "book": 6, "chapter": 22, "shloka": 13, "text": "समीक्ष्य सेनाग्रगतं दुरासदं; परविव्यथुः पङ्कगता इवॊष्ट्राः\nवृकॊदरं वारणराजदर्पं; यॊधास तवदीया भयविघ्न सत्त्वाः" }, { "book": 6, "chapter": 22, "shloka": 14, "text": "अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम\nअब्रवीद भरतश्रेष्ठं गुडाकेशं जनार्दनः" }, { "book": 6, "chapter": 22, "shloka": 15, "text": "[वा]\nय एष गॊप्ता परतपन बलस्थॊ; यॊ नः सेनां सिंह इवेक्षते च\nस एष भीष्मः कुरुवंशकेतुर; येनाहृतास तरिंशतॊ वाजिमेधाः" }, { "book": 6, "chapter": 22, "shloka": 16, "text": "एतान्य अनीकानि महानुभावं; गूहन्ति मेघा इव घर्मरश्मिम\nएतानि हत्वा पुरुषप्रवीर; काङ्क्षस्व युद्धं भरतर्षभेण" }, { "book": 6, "chapter": 22, "shloka": 17, "text": "[धृ]\nकेषां परहृष्टास तत्राग्रे यॊधा युध्यन्ति संजय\nउदग्रमनसः के ऽतर के वा दीना विचेतसः" }, { "book": 6, "chapter": 22, "shloka": 18, "text": "के पूर्वं पराहरंस तत्र युद्धे हृदयकम्पने\nमामकाः पाण्डवानां वा तन ममाचक्ष्व संजय" }, { "book": 6, "chapter": 22, "shloka": 19, "text": "कस्य सेना समुदये गन्धमाल्यसमुद्भवः\nवाचः परदक्षिणाश चैव यॊधानाम अभिगर्जताम" }, { "book": 6, "chapter": 22, "shloka": 20, "text": "[स]\nउभयॊः सेनयॊस तत्र यॊधा जहृषिरे मुदा\nसरग धूपपानगन्धानाम उभयत्र समुद्भवः" }, { "book": 6, "chapter": 22, "shloka": 21, "text": "संहतानाम अनीकानां वयूढानां भरतर्षभ\nसंसर्पताम उदीर्णानां विमर्दः सुमहान अभूत" }, { "book": 6, "chapter": 22, "shloka": 22, "text": "वादित्रशब्दस तुमुलः शङ्खभेरी विमिश्रितः\nकुञ्जराणां च नदतां सैन्यानां च परहृष्यताम" }, { "book": 6, "chapter": 23, "shloka": 1, "text": "धृतराष्ट्र उवाच\nधर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः\nमामकाः पाण्डवाश चैव किम अकुर्वत संजय" }, { "book": 6, "chapter": 23, "shloka": 2, "text": "संजय उवाच\nदृष्ट्वा तु पाण्डवानीकं वयूढं दुर्यॊधनस तदा\nआचार्यम उपसंगम्य राजा वचनम अब्रवीत" }, { "book": 6, "chapter": 23, "shloka": 3, "text": "पश्यैतां पाण्डुपुत्राणाम आचार्य महतीं चमूम\nवयूढां दरुपदपुत्रेण तव शिष्येण धीमता" }, { "book": 6, "chapter": 23, "shloka": 4, "text": "अत्र शूरा महेष्वासा भीमार्जुनसमा युधि\nयुयुधानॊ विराटश च दरुपदश च महारथः" }, { "book": 6, "chapter": 23, "shloka": 5, "text": "धृष्टकेतुश चेकितानः काशिराजश च वीर्यवान\nपुरुजित कुन्तिभॊजश च शैब्यश च नरपुंगवः" }, { "book": 6, "chapter": 23, "shloka": 6, "text": "युधामन्युश च विक्रान्त उत्तमौजाश च वीर्यवान\nसौभद्रॊ दरौपदेयाश च सर्व एव महारथाः" }, { "book": 6, "chapter": 23, "shloka": 7, "text": "अस्माकं तु विशिष्टा ये तान निबॊध दविजॊत्तम\nनायका मम सैन्यस्य संज्ञार्थं तान बरवीमि ते" }, { "book": 6, "chapter": 23, "shloka": 8, "text": "भवान भीष्मश च कर्णश च कृपश च समितिंजयः\nअश्वत्थामा विकर्णश च सौमदत्तिर जयद्रथः" }, { "book": 6, "chapter": 23, "shloka": 9, "text": "अन्ये च बहवः शूरा मदर्थे तयक्तजीविताः\nनानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः" }, { "book": 6, "chapter": 23, "shloka": 10, "text": "अपर्याप्तं तद अस्माकं बलं भीष्माभिरक्षितम\nपर्याप्तं तव इदम एतेषां बलं भीमाभिरक्षितम" }, { "book": 6, "chapter": 23, "shloka": 11, "text": "अयनेषु च सर्वेषु यथाभागम अवस्थिताः\nभीष्मम एवाभिरक्षन्तु भवन्तः सर्व एव हि" }, { "book": 6, "chapter": 23, "shloka": 12, "text": "तस्य संजनयन हर्षं कुरुवृद्धः पितामहः\nसिंहनादं विनद्यॊच्चैः शङ्खं दध्मौ परतापवान" }, { "book": 6, "chapter": 23, "shloka": 13, "text": "ततः शङ्खाश च भेर्यश च पणवानकगॊमुखाः\nसहसैवाभ्यहन्यन्त स शब्दस तुमुलॊ ऽभवत" }, { "book": 6, "chapter": 23, "shloka": 14, "text": "ततः शवेतैर हयैर युक्ते महति सयन्दने सथितौ\nमाधवः पाण्डवश चैव दिव्यौ शङ्खौ परदध्मतुः" }, { "book": 6, "chapter": 23, "shloka": 15, "text": "पाञ्चजन्यं हृषीकेशॊ देवदत्तं धनंजयः\nपौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकॊदरः" }, { "book": 6, "chapter": 23, "shloka": 16, "text": "अनन्तविजयं राजा कुन्तीपुत्रॊ युधिष्ठिरः\nनकुलः सहदेवश च सुघॊषमणिपुष्पकौ" }, { "book": 6, "chapter": 23, "shloka": 17, "text": "काश्यश च परमेष्वासः शिखण्डी च महारथः\nधृष्टद्युम्नॊ विराटश च सात्यकिश चापराजितः" }, { "book": 6, "chapter": 23, "shloka": 18, "text": "दरुपदॊ दरौपदेयाश च सर्वशः पृथिवीपते\nसौभद्रश च महाबाहुः शङ्खान दध्मुः पृथक पृथक" }, { "book": 6, "chapter": 23, "shloka": 19, "text": "स घॊषॊ धार्तराष्ट्राणां हृदयानि वयदारयत\nनभश च पृथिवीं चैव तुमुलॊ वयनुनादयन" }, { "book": 6, "chapter": 23, "shloka": 20, "text": "अथ वयवस्थितान दृष्ट्वा धार्तराष्ट्रान कपिध्वजः\nपरवृत्ते शस्त्रसंपाते धनुर उद्यम्य पाण्डवः" }, { "book": 6, "chapter": 23, "shloka": 21, "text": "हृषीकेशं तदा वाक्यम इदम आह महीपते\nसेनयॊर उभयॊर मध्ये रथं सथापय मे ऽचयुत" }, { "book": 6, "chapter": 23, "shloka": 22, "text": "यावद एतान निरीक्षे ऽहं यॊद्धुकामान अवस्थितान\nकैर मया सह यॊद्धव्यम अस्मिन रणसमुद्यमे" }, { "book": 6, "chapter": 23, "shloka": 23, "text": "यॊत्स्यमानान अवेक्षे ऽहं य एते ऽतर समागताः\nधार्तराष्ट्रस्य दुर्बुद्धेर युद्धे परियचिकीर्षवः" }, { "book": 6, "chapter": 23, "shloka": 24, "text": "एवम उक्तॊ हृषीकेशॊ गुडाकेशेन भारत\nसेनयॊर उभयॊर मध्ये सथापयित्वा रथॊत्तमम" }, { "book": 6, "chapter": 23, "shloka": 25, "text": "भीष्मद्रॊणप्रमुखतः सर्वेषां च महीक्षिताम\nउवाच पार्थ पश्यैतान समवेतान कुरून इति" }, { "book": 6, "chapter": 23, "shloka": 26, "text": "तत्रापश्यत सथितान पार्थः पितॄन अथ पितामहान\nआचार्यान मातुलान भरातॄन पुत्रान पौत्रान सखींस तथा" }, { "book": 6, "chapter": 23, "shloka": 27, "text": "शवशुरान सुहृदश चैव सेनयॊर उभयॊर अपि\nतान समीक्ष्य स कौन्तेयः सर्वान बन्धून अवस्थितान" }, { "book": 6, "chapter": 23, "shloka": 28, "text": "कृपया परयाविष्टॊ विषीदन्न इदम अब्रवीत\nदृष्ट्वेमं सवजनं कृष्ण युयुत्सुं समुपस्थितम" }, { "book": 6, "chapter": 23, "shloka": 29, "text": "सीदन्ति मम गात्राणि मुखं च परिशुष्यति\nवेपथुश च शरीरे मे रॊमहर्षश च जायते" }, { "book": 6, "chapter": 23, "shloka": 30, "text": "गाण्डीवं सरंसते हस्तात तवक चैव परिदह्यते\nन च शक्नॊम्य अवस्थातुं भरमतीव च मे मनः" }, { "book": 6, "chapter": 23, "shloka": 31, "text": "निमित्तानि च पश्यामि विपरीतानि केशव\nन च शरेयॊ ऽनुपश्यामि हत्वा सवजनम आहवे" }, { "book": 6, "chapter": 23, "shloka": 32, "text": "न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च\nकिं नॊ राज्येन गॊविन्द किं भॊगैर जीवितेन वा" }, { "book": 6, "chapter": 23, "shloka": 33, "text": "येषाम अर्थे काङ्क्षितं नॊ राज्यं भॊगाः सुखानि च\nत इमे ऽवस्थिता युद्धे पराणांस तयक्त्वा धनानि च" }, { "book": 6, "chapter": 23, "shloka": 34, "text": "आचार्याः पितरः पुत्रास तथैव च पितामहाः\nमातुलाः शवशुराः पौत्राः शयालाः संबन्धिनस तथा" }, { "book": 6, "chapter": 23, "shloka": 35, "text": "एतान न हन्तुम इच्छामि घनतॊ ऽपि मधुसूदन\nअपि तरैलॊक्यराज्यस्य हेतॊः किं नु महीकृते" }, { "book": 6, "chapter": 23, "shloka": 36, "text": "निहत्य धार्तराष्ट्रान नः का परीतिः सयाज जनार्दन\nपापम एवाश्रयेद अस्मान हत्वैतान आततायिनः" }, { "book": 6, "chapter": 23, "shloka": 37, "text": "तस्मान नार्हा वयं हन्तुं धार्तराष्ट्रान सवबान्धवान\nसवजनं हि कथं हत्वा सुखिनः सयाम माधव" }, { "book": 6, "chapter": 23, "shloka": 38, "text": "यद्य अप्य एते न पश्यन्ति लॊभॊपहतचेतसः\nकुलक्षयकृतं दॊषं मित्रद्रॊहे च पातकम" }, { "book": 6, "chapter": 23, "shloka": 39, "text": "कथं न जञेयम अस्माभिः पापाद अस्मान निवर्तितुम\nकुलक्षयकृतं दॊषं परपश्यद्भिर जनार्दन" }, { "book": 6, "chapter": 23, "shloka": 40, "text": "कुलक्षये परणश्यन्ति कुलधर्माः सनातनाः\nधर्मे नष्टे कुलं कृत्स्नम अधर्मॊ ऽभिभवत्य उत" }, { "book": 6, "chapter": 23, "shloka": 41, "text": "अधर्माभिभवात कृष्ण परदुष्यन्ति कुलस्त्रियः\nसत्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः" }, { "book": 6, "chapter": 23, "shloka": 42, "text": "संकरॊ नरकायैव कुलघ्नानां कुलस्य च\nपतन्ति पितरॊ हय एषां लुप्तपिण्डॊदकक्रियाः" }, { "book": 6, "chapter": 23, "shloka": 43, "text": "दॊषैर एतैः कुलघ्नानां वर्णसंकरकारकैः\nउत्साद्यन्ते जातिधर्माः कुलधर्माश च शाश्वताः" }, { "book": 6, "chapter": 23, "shloka": 44, "text": "उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन\nनरके नियतं वासॊ भवतीत्य अनुशुश्रुम" }, { "book": 6, "chapter": 23, "shloka": 45, "text": "अहॊ बत महत पापं कर्तुं वयवसिता वयम\nयद राज्यसुखलॊभेन हन्तुं सवजनम उद्यताः" }, { "book": 6, "chapter": 23, "shloka": 46, "text": "यदि माम अप्रतीकारम अशस्त्रं शस्त्रपाणयः\nधार्तराष्ट्रा रणे हन्युस तन मे कषेमतरं भवेत" }, { "book": 6, "chapter": 23, "shloka": 47, "text": "एवम उक्त्वार्जुनः संख्ये रथॊपस्थ उपाविशत\nविसृज्य सशरं चापं शॊकसंविग्नमानसः" }, { "book": 6, "chapter": 24, "shloka": 1, "text": "संजय उवाच\nतं तथा कृपयाविष्टम अश्रुपूर्णाकुलेक्षणम\nविषीदन्तम इदं वाक्यम उवाच मधुसूदनः" }, { "book": 6, "chapter": 24, "shloka": 2, "text": "शरीभगवान उवाच\nकुतस तवा कश्मलम इदं विषमे समुपस्थितम\nअनार्यजुष्टम अस्वर्ग्यम अकीर्तिकरम अर्जुन" }, { "book": 6, "chapter": 24, "shloka": 3, "text": "कलैब्यं मा सम गमः पार्थ नैतत तवय्य उपपद्यते\nकषुद्रं हृदयदौर्बल्यं तयक्त्वॊत्तिष्ठ परंतप" }, { "book": 6, "chapter": 24, "shloka": 4, "text": "अर्जुन उवाच\nकथं भीष्मम अहं संख्ये दरॊणं च मधुसूदन\nइषुभिः परतियॊत्स्यामि पूजार्हाव अरिसूदन" }, { "book": 6, "chapter": 24, "shloka": 5, "text": "गुरून अहत्वा हि महानुभावाञ; शरेयॊ भॊक्तुं भैक्ष्यम अपीह लॊके\nहत्वार्थकामांस तु गुरून इहैव; भुञ्जीय भॊगान रुधिरप्रदिग्धान" }, { "book": 6, "chapter": 24, "shloka": 6, "text": "न चैतद विद्मः कतरन नॊ गरीयॊ; यद वा जयेम यदि वा नॊ जयेयुः\nयान एव हत्वा न जिजीविषामस; ते ऽवस्थिताः परमुखे धार्तराष्ट्राः" }, { "book": 6, "chapter": 24, "shloka": 7, "text": "कार्पण्यदॊषॊपहतस्वभावः; पृच्छामि तवां धर्मसंमूढचेताः\nयच छरेयः सयान निश्चितं बरूहि तन मे; शिष्यस ते ऽहं शाधि मां तवां परपन्नम" }, { "book": 6, "chapter": 24, "shloka": 8, "text": "न हि परपश्यामि ममापनुद्याद; यच छॊकम उच्छॊषणम इन्द्रियाणाम\nअवाप्य भूमाव असपत्नम ऋद्धं; राज्यं सुराणाम अपि चाधिपत्यम" }, { "book": 6, "chapter": 24, "shloka": 9, "text": "संजय उवाच\nएवम उक्त्वा हृषीकेशं गुडाकेशः परंतपः\nन यॊत्स्य इति गॊविन्दम उक्त्वा तूष्णीं बभूव ह" }, { "book": 6, "chapter": 24, "shloka": 10, "text": "तम उवाच हृषीकेशः परहसन्न इव भारत\nसेनयॊर उभयॊर मध्ये विषीदन्तम इदं वचः" }, { "book": 6, "chapter": 24, "shloka": 11, "text": "शरीभगवान उवाच\nअशॊच्यान अन्वशॊचस तवं परज्ञावादांश च भाषसे\nगतासून अगतासूंश च नानुशॊचन्ति पण्डिताः" }, { "book": 6, "chapter": 24, "shloka": 12, "text": "न तव एवाहं जातु नासं न तवं नेमे जनाधिपाः\nन चैव न भविष्यामः सर्वे वयम अतः परम" }, { "book": 6, "chapter": 24, "shloka": 13, "text": "देहिनॊ ऽसमिन यथा देहे कौमारं यौवनं जरा\nतथा देहान्तरप्राप्तिर धीरस तत्र न मुह्यति" }, { "book": 6, "chapter": 24, "shloka": 14, "text": "मात्रास्पर्शास तु कौन्तेय शीतॊष्णसुखदुःखदाः\nआगमापायिनॊ ऽनित्यास तांस तितिक्षस्व भारत" }, { "book": 6, "chapter": 24, "shloka": 15, "text": "यं हि न वयथयन्त्य एते पुरुषं पुरुषर्षभ\nसमदुःखसुखं धीरं सॊ ऽमृतत्वाय कल्पते" }, { "book": 6, "chapter": 24, "shloka": 16, "text": "नासतॊ विद्यते भावॊ नाभावॊ विद्यते सतः\nउभयॊर अपि दृष्टॊ ऽनतस तव अनयॊस तत्त्वदर्शिभिः" }, { "book": 6, "chapter": 24, "shloka": 17, "text": "अविनाशि तु तद विद्धि येन सर्वम इदं ततम\nविनाशम अव्ययस्यास्य न कश चित कर्तुम अर्हति" }, { "book": 6, "chapter": 24, "shloka": 18, "text": "अन्तवन्त इमे देहा नित्यस्यॊक्ताः शरीरिणः\nअनाशिनॊ ऽपरमेयस्य तस्माद युध्यस्व भारत" }, { "book": 6, "chapter": 24, "shloka": 19, "text": "य एनं वेत्ति हन्तारं यश चैनं मन्यते हतम\nउभौ तौ न विजानीतॊ नायं हन्ति न हन्यते" }, { "book": 6, "chapter": 24, "shloka": 20, "text": "न जायते मरियते वा कदा चिन; नायं भूत्वा भविता वा न भूयः\nअजॊ नित्यः शाश्वतॊ ऽयं पुराणॊ; न हन्यते हन्यमाने शरीरे" }, { "book": 6, "chapter": 24, "shloka": 21, "text": "वेदाविनाशिनं नित्यं य एनम अजम अव्ययम\nकथं स पुरुषः पार्थ कं घातयति हन्ति कम" }, { "book": 6, "chapter": 24, "shloka": 22, "text": "वासांसि जीर्णानि यथा विहाय; नवानि गृह्णाति नरॊ ऽपराणि\nतथा शरीराणि विहाय जीर्णानि; अन्यानि संयाति नवानि देही" }, { "book": 6, "chapter": 24, "shloka": 23, "text": "नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः\nन चैनं कलेदयन्त्य आपॊ न शॊषयति मारुतः" }, { "book": 6, "chapter": 24, "shloka": 24, "text": "अच्छेद्यॊ ऽयम अदाह्यॊ ऽयम अक्लेद्यॊ ऽशॊष्य एव च\nनित्यः सर्वगतः सथाणुर अचलॊ ऽयं सनातनः" }, { "book": 6, "chapter": 24, "shloka": 25, "text": "अव्यक्तॊ ऽयम अचिन्त्यॊ ऽयम अविकार्यॊ ऽयम उच्यते\nतस्माद एवं विदित्वैनं नानुशॊचितुम अर्हसि" }, { "book": 6, "chapter": 24, "shloka": 26, "text": "अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम\nतथापि तवं महाबाहॊ नैवं शॊचितुम अर्हसि" }, { "book": 6, "chapter": 24, "shloka": 27, "text": "जातस्य हि धरुवॊ मृत्युर धरुवं जन्म मृतस्य च\nतस्माद अपरिहार्ये ऽरथे न तवं शॊचितुम अर्हसि" }, { "book": 6, "chapter": 24, "shloka": 28, "text": "अव्यक्तादीनि भूतानि वयक्तमध्यानि भारत\nअव्यक्तनिधनान्य एव तत्र का परिदेवना" }, { "book": 6, "chapter": 24, "shloka": 29, "text": "आश्चर्यवत पश्यति कश चिद एनम; आश्चर्यवद वदति तथैव चान्यः\nआश्चर्यवच चैनम अन्यः शृणॊति; शरुत्वाप्य एनं वेद न चैव कश चित" }, { "book": 6, "chapter": 24, "shloka": 30, "text": "देही नित्यम अवध्यॊ ऽयं देहे सर्वस्य भारत\nतस्मात सर्वाणि भूतानि न तवं शॊचितुम अर्हसि" }, { "book": 6, "chapter": 24, "shloka": 31, "text": "सवधर्मम अपि चावेक्ष्य न विकम्पितुम अर्हसि\nधर्म्याद धि युद्धाच छरेयॊ ऽनयत कषत्रियस्य न विद्यते" }, { "book": 6, "chapter": 24, "shloka": 32, "text": "यदृच्छया चॊपपन्नं सवर्गद्वारम अपावृतम\nसुखिनः कषत्रियाः पार्थ लभन्ते युद्धम ईदृशम" }, { "book": 6, "chapter": 24, "shloka": 33, "text": "अथ चेत तवम इमं धर्म्यं संग्रामं न करिष्यसि\nततः सवधर्मं कीर्तिं च हित्वा पापम अवाप्स्यसि" }, { "book": 6, "chapter": 24, "shloka": 34, "text": "अकीर्तिं चापि भूतानि कथयिष्यन्ति ते ऽवययाम\nसंभावितस्य चाकीर्तिर मरणाद अतिरिच्यते" }, { "book": 6, "chapter": 24, "shloka": 35, "text": "भयाद रणाद उपरतं मंस्यन्ते तवां महारथाः\nयेषां च तवं बहुमतॊ भूत्वा यास्यसि लाघवम" }, { "book": 6, "chapter": 24, "shloka": 36, "text": "अवाच्यवादांश च बहून वदिष्यन्ति तवाहिताः\nनिन्दन्तस तव सामर्थ्यं ततॊ दुःखतरं नु किम" }, { "book": 6, "chapter": 24, "shloka": 37, "text": "हतॊ वा पराप्स्यसि सवर्गं जित्वा वा भॊक्ष्यसे महीम\nतस्माद उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः" }, { "book": 6, "chapter": 24, "shloka": 38, "text": "सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ\nततॊ युद्धाय युज्यस्व नैवं पापम अवाप्स्यसि" }, { "book": 6, "chapter": 24, "shloka": 39, "text": "एषा ते ऽभिहिता सांख्ये बुद्धिर यॊगे तव इमां शृणु\nबुद्ध्या युक्तॊ यया पार्थ कर्मबन्धं परहास्यसि" }, { "book": 6, "chapter": 24, "shloka": 40, "text": "नेहाभिक्रमनाशॊ ऽसति परत्यवायॊ न विद्यते\nसवल्पम अप्य अस्य धर्मस्य तरायते महतॊ भयात" }, { "book": 6, "chapter": 24, "shloka": 41, "text": "वयवसायात्मिका बुद्धिर एकेह कुरुनन्दन\nबहुशाखा हय अनन्ताश च बुद्धयॊ ऽवयवसायिनाम" }, { "book": 6, "chapter": 24, "shloka": 42, "text": "याम इमां पुष्पितां वाचं परवदन्त्य अविपश्चितः\nवेदवादरताः पार्थ नान्यद अस्तीति वादिनः" }, { "book": 6, "chapter": 24, "shloka": 43, "text": "कामात्मानः सवर्गपरा जन्मकर्मफलप्रदाम\nकरियाविशेषबहुलां भॊगैश्वर्यगतिं परति" }, { "book": 6, "chapter": 24, "shloka": 44, "text": "भॊगैश्वर्यप्रसक्तानां तयापहृतचेतसाम\nवयवसायात्मिका बुद्धिः समाधौ न विधीयते" }, { "book": 6, "chapter": 24, "shloka": 45, "text": "तरैगुण्यविषया वेदा निस्त्रैगुण्यॊ भवार्जुन\nनिर्द्वन्द्वॊ नित्यसत्त्वस्थॊ निर्यॊगक्षेम आत्मवान" }, { "book": 6, "chapter": 24, "shloka": 46, "text": "यावान अर्थ उदपाने सर्वतः संप्लुतॊदके\nतावान सर्वेषु वेदेषु बराह्मणस्य विजानतः" }, { "book": 6, "chapter": 24, "shloka": 47, "text": "कर्मण्य एवाधिकारस ते मा फलेषु कदा चन\nमा कर्मफलहेतुर भूर मा ते सङ्गॊ ऽसत्व अकर्मणि" }, { "book": 6, "chapter": 24, "shloka": 48, "text": "यॊगस्थः कुरु कर्माणि सङ्गं तयक्त्वा धनंजय\nसिद्ध्यसिद्ध्यॊः समॊ भूत्वा समत्वं यॊग उच्यते" }, { "book": 6, "chapter": 24, "shloka": 49, "text": "दूरेण हय अवरं कर्म बुद्धियॊगाद धनंजय\nबुद्धौ शरणम अन्विच्छ कृपणाः फलहेतवः" }, { "book": 6, "chapter": 24, "shloka": 50, "text": "बुद्धियुक्तॊ जहातीह उभे सुकृतदुष्कृते\nतस्माद यॊगाय युज्यस्व यॊगः कर्मसु कौशलम" }, { "book": 6, "chapter": 24, "shloka": 51, "text": "कर्मजं बुद्धियुक्ता हि फलं तयक्त्वा मनीषिणः\nजन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्य अनामयम" }, { "book": 6, "chapter": 24, "shloka": 52, "text": "यदा ते मॊहकलिलं बुद्धिर वयतितरिष्यति\nतदा गन्तासि निर्वेदं शरॊतव्यस्य शरुतस्य च" }, { "book": 6, "chapter": 24, "shloka": 53, "text": "शरुतिविप्रतिपन्ना ते यदा सथास्यति निश्चला\nसमाधाव अचला बुद्धिस तदा यॊगम अवाप्स्यसि" }, { "book": 6, "chapter": 24, "shloka": 54, "text": "अर्जुन उवाच\nसथितप्रज्ञस्य का भाषा समाधिस्थस्य केशव\nसथितधीः किं परभाषेत किम आसीत वरजेत किम" }, { "book": 6, "chapter": 24, "shloka": 55, "text": "परजहाति यदा कामान सर्वान पार्थ मनॊगतान\nआत्मन्य एवात्मना तुष्टः सथितप्रज्ञस तदॊच्यते" }, { "book": 6, "chapter": 24, "shloka": 56, "text": "दुःखेष्व अनुद्विग्नमनाः सुखेषु विगतस्पृहः\nवीतरागभयक्रॊधः सथितधीर मुनिर उच्यते" }, { "book": 6, "chapter": 24, "shloka": 57, "text": "यः सर्वत्रानभिस्नेहस तत तत पराप्य शुभाशुभम\nनाभिनन्दति न दवेष्टि तस्य परज्ञा परतिष्ठिता" }, { "book": 6, "chapter": 24, "shloka": 58, "text": "यदा संहरते चायं कूर्मॊ ऽङगानीव सर्वशः\nइन्द्रियाणीन्द्रियार्थेभ्यस तस्य परज्ञा परतिष्ठिता" }, { "book": 6, "chapter": 24, "shloka": 59, "text": "विषया विनिवर्तन्ते निराहारस्य देहिनः\nरसवर्जं रसॊ ऽपय अस्य परं दृष्ट्वा निवर्तते" }, { "book": 6, "chapter": 24, "shloka": 60, "text": "यततॊ हय अपि कौन्तेय पुरुषस्य विपश्चितः\nइन्द्रियाणि परमाथीनि हरन्ति परसभं मनः" }, { "book": 6, "chapter": 24, "shloka": 61, "text": "तानि सर्वाणि संयम्य युक्त आसीत मत्परः\nवशे हि यस्येन्द्रियाणि तस्य परज्ञा परतिष्ठिता" }, { "book": 6, "chapter": 24, "shloka": 62, "text": "धयायतॊ विषयान पुंसः सङ्गस तेषूपजायते\nसङ्गात संजायते कामः कामात करॊधॊ ऽभिजायते" }, { "book": 6, "chapter": 24, "shloka": 63, "text": "करॊधाद भवति संमॊहः संमॊहात समृतिविभ्रमः\nसमृतिभ्रंशाद बुद्धिनाशॊ बुद्धिनाशात परणश्यति" }, { "book": 6, "chapter": 24, "shloka": 64, "text": "रागद्वेषवियुक्तैस तु विषयान इन्द्रियैश चरन\nआत्मवश्यैर विधेयात्मा परसादम अधिगच्छति" }, { "book": 6, "chapter": 24, "shloka": 65, "text": "परसादे सर्वदुःखानां हानिर अस्यॊपजायते\nपरसन्नचेतसॊ हय आशु बुद्धिः पर्यवतिष्ठते" }, { "book": 6, "chapter": 24, "shloka": 66, "text": "नास्ति बुद्धिर अयुक्तस्य न चायुक्तस्य भावना\nन चाभावयतः शान्तिर अशान्तस्य कुतः सुखम" }, { "book": 6, "chapter": 24, "shloka": 67, "text": "इन्द्रियाणां हि चरतां यन मनॊ ऽनुविधीयते\nतद अस्य हरति परज्ञां वायुर नावम इवाम्भसि" }, { "book": 6, "chapter": 24, "shloka": 68, "text": "तस्माद यस्य महाबाहॊ निगृहीतानि सर्वशः\nइन्द्रियाणीन्द्रियार्थेभ्यस तस्य परज्ञा परतिष्ठिता" }, { "book": 6, "chapter": 24, "shloka": 69, "text": "या निशा सर्वभूतानां तस्यां जागर्ति संयमी\nयस्यां जाग्रति भूतानि सा निशा पश्यतॊ मुनेः" }, { "book": 6, "chapter": 24, "shloka": 70, "text": "आपूर्यमाणम अचलप्रतिष्ठं; समुद्रम आपः परविशन्ति यद्वत\nतद्वत कामा यं परविशन्ति सर्वे; स शान्तिम आप्नॊति न कामकामी" }, { "book": 6, "chapter": 24, "shloka": 71, "text": "विहाय कामान यः सर्वान पुमांश चरति निःस्पृहः\nनिर्ममॊ निरहंकारः स शान्तिम अधिगच्छति" }, { "book": 6, "chapter": 24, "shloka": 72, "text": "एषा बराह्मी सथितिः पार्थ नैनां पराप्य विमुह्यति\nसथित्वास्याम अन्तकाले ऽपि बरह्मनिर्वाणम ऋच्छति" }, { "book": 6, "chapter": 25, "shloka": 1, "text": "अर्जुन उवाच\nजयायसी चेत कर्मणस ते मता बुद्धिर जनार्दन\nतत किं कर्मणि घॊरे मां नियॊजयसि केशव" }, { "book": 6, "chapter": 25, "shloka": 2, "text": "वयामिश्रेणैव वाक्येन बुद्धिं मॊहयसीव मे\nतद एकं वद निश्चित्य येन शरेयॊ ऽहम आप्नुयाम" }, { "book": 6, "chapter": 25, "shloka": 3, "text": "शरीभगवान उवाच\nलॊके ऽसमिन दविविधा निष्ठा पुरा परॊक्ता मयानघ\nजञानयॊगेन सांख्यानां कर्मयॊगेन यॊगिनाम" }, { "book": 6, "chapter": 25, "shloka": 4, "text": "न कर्मणाम अनारम्भान नैष्कर्म्यं पुरुषॊ ऽशनुते\nन च संन्यसनाद एव सिद्धिं समधिगच्छति" }, { "book": 6, "chapter": 25, "shloka": 5, "text": "न हि कश चित कषणम अपि जातु तिष्ठत्य अकर्मकृत\nकार्यते हय अवशः कर्म सर्वः परकृतिजैर गुणैः" }, { "book": 6, "chapter": 25, "shloka": 6, "text": "कर्मेन्द्रियाणि संयम्य य आस्ते मनसा समरन\nइन्द्रियार्थान विमूढात्मा मिथ्याचारः स उच्यते" }, { "book": 6, "chapter": 25, "shloka": 7, "text": "यस तव इन्द्रियाणि मनसा नियम्यारभते ऽरजुन\nकर्मेन्द्रियैः कर्मयॊगम असक्तः स विशिष्यते" }, { "book": 6, "chapter": 25, "shloka": 8, "text": "नियतं कुरु कर्म तवं कर्म जयायॊ हय अकर्मणः\nशरीरयात्रापि च ते न परसिध्येद अकर्मणः" }, { "book": 6, "chapter": 25, "shloka": 9, "text": "यज्ञार्थात कर्मणॊ ऽनयत्र लॊकॊ ऽयं कर्मबन्धनः\nतदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर" }, { "book": 6, "chapter": 25, "shloka": 10, "text": "सहयज्ञाः परजाः सृष्ट्वा पुरॊवाच परजापतिः\nअनेन परसविष्यध्वम एष वॊ ऽसत्व इष्टकामधुक" }, { "book": 6, "chapter": 25, "shloka": 11, "text": "देवान भावयतानेन ते देवा भावयन्तु वः\nपरस्परं भावयन्तः शरेयः परम अवाप्स्यथ" }, { "book": 6, "chapter": 25, "shloka": 12, "text": "इष्टान भॊगान हि वॊ देवा दास्यन्ते यज्ञभाविताः\nतैर दत्तान अप्रदायैभ्यॊ यॊ भुङ्क्ते सतेन एव सः" }, { "book": 6, "chapter": 25, "shloka": 13, "text": "यज्ञशिष्टाशिनः सन्तॊ मुच्यन्ते सर्वकिल्बिषैः\nभुञ्जते ते तव अघं पापा ये पचन्त्य आत्मकारणात" }, { "book": 6, "chapter": 25, "shloka": 14, "text": "अन्नाद भवन्ति भूतानि पर्जन्याद अन्नसंभवः\nयज्ञाद भवति पर्जन्यॊ यज्ञः कर्मसमुद्भवः" }, { "book": 6, "chapter": 25, "shloka": 15, "text": "कर्म बरह्मॊद्भवं विद्धि बरह्माक्षरसमुद्भवम\nतस्मात सर्वगतं बरह्म नित्यं यज्ञे परतिष्ठितम" }, { "book": 6, "chapter": 25, "shloka": 16, "text": "एवं परवर्तितं चक्रं नानुवर्तयतीह यः\nअघायुर इन्द्रियारामॊ मॊघं पार्थ स जीवति" }, { "book": 6, "chapter": 25, "shloka": 17, "text": "यस तव आत्मरतिर एव सयाद आत्मतृप्तश च मानवः\nआत्मन्य एव च संतुष्टस तस्य कार्यं न विद्यते" }, { "book": 6, "chapter": 25, "shloka": 18, "text": "नैव तस्य कृतेनार्थॊ नाकृतेनेह कश चन\nन चास्य सर्वभूतेषु कश चिद अर्थव्यपाश्रयः" }, { "book": 6, "chapter": 25, "shloka": 19, "text": "तस्माद असक्तः सततं कार्यं कर्म समाचर\nअसक्तॊ हय आचरन कर्म परम आप्नॊति पूरुषः" }, { "book": 6, "chapter": 25, "shloka": 20, "text": "कर्मणैव हि संसिद्धिम आस्थिता जनकादयः\nलॊकसंग्रहम एवापि संपश्यन कर्तुम अर्हसि" }, { "book": 6, "chapter": 25, "shloka": 21, "text": "यद यद आचरति शरेष्ठस तत तद एवेतरॊ जनः\nस यत परमाणं कुरुते लॊकस तद अनुवर्तते" }, { "book": 6, "chapter": 25, "shloka": 22, "text": "न मे पार्थास्ति कर्तव्यं तरिषु लॊकेषु किं चन\nनानवाप्तम अवाप्तव्यं वर्त एव च कर्मणि" }, { "book": 6, "chapter": 25, "shloka": 23, "text": "यदि हय अहं न वर्तेयं जातु कर्मण्य अतन्द्रितः\nमम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः" }, { "book": 6, "chapter": 25, "shloka": 24, "text": "उत्सीदेयुर इमे लॊका न कुर्यां कर्म चेद अहम\nसंकरस्य च कर्ता सयाम उपहन्याम इमाः परजाः" }, { "book": 6, "chapter": 25, "shloka": 25, "text": "सक्ताः कर्मण्य अविद्वांसॊ यथा कुर्वन्ति भारत\nकुर्याद विद्वांस तथासक्तश चिकीर्षुर लॊकसंग्रहम" }, { "book": 6, "chapter": 25, "shloka": 26, "text": "न बुद्धिभेदं जनयेद अज्ञानां कर्मसङ्गिनाम\nजॊषयेत सर्वकर्माणि विद्वान युक्तः समाचरन" }, { "book": 6, "chapter": 25, "shloka": 27, "text": "परकृतेः करियमाणानि गुणैः कर्माणि सर्वशः\nअहंकारविमूढात्मा कर्ताहम इति मन्यते" }, { "book": 6, "chapter": 25, "shloka": 28, "text": "तत्त्ववित तु महाबाहॊ गुणकर्मविभागयॊः\nगुणा गुणेषु वर्तन्त इति मत्वा न सज्जते" }, { "book": 6, "chapter": 25, "shloka": 29, "text": "परकृतेर गुणसंमूढाः सज्जन्ते गुणकर्मसु\nतान अकृत्स्नविदॊ मन्दान कृत्स्नविन न विचालयेत" }, { "book": 6, "chapter": 25, "shloka": 30, "text": "मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा\nनिराशीर निर्ममॊ भूत्वा युध्यस्व विगतज्वरः" }, { "book": 6, "chapter": 25, "shloka": 31, "text": "ये मे मतम इदं नित्यम अनुतिष्ठन्ति मानवाः\nशरद्धावन्तॊ ऽनसूयन्तॊ मुच्यन्ते ते ऽपि कर्मभिः" }, { "book": 6, "chapter": 25, "shloka": 32, "text": "ये तव एतद अभ्यसूयन्तॊ नानुतिष्ठन्ति मे मतम\nसर्वज्ञानविमूढांस तान विद्धि नष्टान अचेतसः" }, { "book": 6, "chapter": 25, "shloka": 33, "text": "सदृशं चेष्टते सवस्याः परकृतेर जञानवान अपि\nपरकृतिं यान्ति भूतानि निग्रहः किं करिष्यति" }, { "book": 6, "chapter": 25, "shloka": 34, "text": "इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ वयवस्थितौ\nतयॊर न वशम आगच्छेत तौ हय अस्य परिपन्थिनौ" }, { "book": 6, "chapter": 25, "shloka": 35, "text": "शरेयान सवधर्मॊ विगुणः परधर्मात सवनुष्ठितात\nसवधर्मे निधनं शरेयः परधर्मॊ भयावहः" }, { "book": 6, "chapter": 25, "shloka": 36, "text": "अर्जुन उवाच\nअथ केन परयुक्तॊ ऽयं पापं चरति पूरुषः\nअनिच्छन्न अपि वार्ष्णेय बलाद इव नियॊजितः" }, { "book": 6, "chapter": 25, "shloka": 37, "text": "शरीभगवान उवाच\nकाम एष करॊध एष रजॊगुणसमुद्भवः\nमहाशनॊ महापाप्मा विद्ध्य एनम इह वैरिणम" }, { "book": 6, "chapter": 25, "shloka": 38, "text": "धूमेनाव्रियते वह्निर यथादर्शॊ मलेन च\nयथॊल्बेनावृतॊ गर्भस तथा तेनेदम आवृतम" }, { "book": 6, "chapter": 25, "shloka": 39, "text": "आवृतं जञानम एतेन जञानिनॊ नित्यवैरिणा\nकामरूपेण कौन्तेय दुष्पूरेणानलेन च" }, { "book": 6, "chapter": 25, "shloka": 40, "text": "इन्द्रियाणि मनॊ बुद्धिर अस्याधिष्ठानम उच्यते\nएतैर विमॊहयत्य एष जञानम आवृत्य देहिनम" }, { "book": 6, "chapter": 25, "shloka": 41, "text": "तस्मात तवम इन्द्रियाण्य आदौ नियम्य भरतर्षभ\nपाप्मानं परजहि हय एनं जञानविज्ञाननाशनम" }, { "book": 6, "chapter": 25, "shloka": 42, "text": "इन्द्रियाणि पराण्य आहुर इन्द्रियेभ्यः परं मनः\nमनसस तु परा बुद्धिर यॊ बुद्धेः परतस तु सः" }, { "book": 6, "chapter": 25, "shloka": 43, "text": "एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम आत्मना\nजहि शत्रुं महाबाहॊ कामरूपं दुरासदम" }, { "book": 6, "chapter": 26, "shloka": 1, "text": "शरीभगवान उवाच\nइमं विवस्वते यॊगं परॊक्तवान अहम अव्ययम\nविवस्वान मनवे पराह मनुर इक्ष्वाकवे ऽबरवीत" }, { "book": 6, "chapter": 26, "shloka": 2, "text": "एवं परम्पराप्राप्तम इमं राजर्षयॊ विदुः\nस कालेनेह महता यॊगॊ नष्टः परंतप" }, { "book": 6, "chapter": 26, "shloka": 3, "text": "स एवायं मया ते ऽदय यॊगः परॊक्तः पुरातनः\nभक्तॊ ऽसि मे सखा चेति रहस्यं हय एतद उत्तमम" }, { "book": 6, "chapter": 26, "shloka": 4, "text": "अर्जुन उवाच\nअपरं भवतॊ जन्म परं जन्म विवस्वतः\nकथम एतद विजानीयां तवम आदौ परॊक्तवान इति" }, { "book": 6, "chapter": 26, "shloka": 5, "text": "शरीभगवान उवाच\nबहूनि मे वयतीतानि जन्मानि तव चार्जुन\nतान्य अहं वेद सर्वाणि न तवं वेत्थ परंतप" }, { "book": 6, "chapter": 26, "shloka": 6, "text": "अजॊ ऽपि सन्न अव्ययात्मा भूतानाम ईश्वरॊ ऽपि सन\nपरकृतिं सवाम अधिष्ठाय संभवाम्य आत्ममायया" }, { "book": 6, "chapter": 26, "shloka": 7, "text": "यदा यदा हि धर्मस्य गलानिर भवति भारत\nअभ्युत्थानम अधर्मस्य तदात्मानं सृजाम्य अहम" }, { "book": 6, "chapter": 26, "shloka": 8, "text": "परित्राणाय साधूनां विनाशाय च दुष्कृताम\nधर्मसंस्थापनार्थाय संभवामि युगे युगे" }, { "book": 6, "chapter": 26, "shloka": 9, "text": "जन्म कर्म च मे दिव्यम एवं यॊ वेत्ति तत्त्वतः\nतयक्त्वा देहं पुनर्जन्म नैति माम एति सॊ ऽरजुन" }, { "book": 6, "chapter": 26, "shloka": 10, "text": "वीतरागभयक्रॊधा मन्मया माम उपाश्रिताः\nबहवॊ जञानतपसा पूता मद्भावम आगताः" }, { "book": 6, "chapter": 26, "shloka": 11, "text": "ये यथा मां परपद्यन्ते तांस तथैव भजाम्य अहम\nमम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः" }, { "book": 6, "chapter": 26, "shloka": 12, "text": "काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः\nकषिप्रं हि मानुषे लॊके सिद्धिर भवति कर्मजा" }, { "book": 6, "chapter": 26, "shloka": 13, "text": "चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः\nतस्य कर्तारम अपि मां विद्ध्य अकर्तारम अव्ययम" }, { "book": 6, "chapter": 26, "shloka": 14, "text": "न मां कर्माणि लिम्पन्ति न मे कर्मफले सपृहा\nइति मां यॊ ऽभिजानाति कर्मभिर न स बध्यते" }, { "book": 6, "chapter": 26, "shloka": 15, "text": "एवं जञात्वा कृतं कर्म पूर्वैर अपि मुमुक्षुभिः\nकुरु कर्मैव तस्मात तवं पूर्वैः पूर्वतरं कृतम" }, { "book": 6, "chapter": 26, "shloka": 16, "text": "किं कर्म किमकर्मेति कवयॊ ऽपय अत्र मॊहिताः\nतत ते कर्म परवक्ष्यामि यज जञात्वा मॊक्ष्यसे ऽशुभात" }, { "book": 6, "chapter": 26, "shloka": 17, "text": "कर्मणॊ हय अपि बॊद्धव्यं बॊद्धव्यं च विकर्मणः\nअकर्मणश च बॊद्धव्यं गहना कर्मणॊ गतिः" }, { "book": 6, "chapter": 26, "shloka": 18, "text": "कर्मण्य अकर्म यः पश्येद अकर्मणि च कर्म यः\nस बुद्धिमान मनुष्येषु स युक्तः कृत्स्नकर्मकृत" }, { "book": 6, "chapter": 26, "shloka": 19, "text": "यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः\nजञानाग्निदग्धकर्माणं तम आहुः पण्डितं बुधाः" }, { "book": 6, "chapter": 26, "shloka": 20, "text": "तयक्त्वा कर्मफलासङ्गं नित्यतृप्तॊ निराश्रयः\nकर्मण्य अभिप्रवृत्तॊ ऽपि नैव किं चित करॊति सः" }, { "book": 6, "chapter": 26, "shloka": 21, "text": "निराशीर यतचित्तात्मा तयक्तसर्वपरिग्रहः\nशारीरं केवलं कर्म कुर्वन नाप्नॊति किल्बिषम" }, { "book": 6, "chapter": 26, "shloka": 22, "text": "यदृच्छालाभसंतुष्टॊ दवन्द्वातीतॊ विमत्सरः\nसमः सिद्धाव असिद्धौ च कृत्वापि न निबध्यते" }, { "book": 6, "chapter": 26, "shloka": 23, "text": "गतसङ्गस्य मुक्तस्य जञानावस्थितचेतसः\nयज्ञायाचरतः कर्म समग्रं परविलीयते" }, { "book": 6, "chapter": 26, "shloka": 24, "text": "बरह्मार्पणं बरह्म हविर बरह्माग्नौ बरह्मणा हुतम\nबरह्मैव तेन गन्तव्यं बरह्मकर्मसमाधिना" }, { "book": 6, "chapter": 26, "shloka": 25, "text": "दैवम एवापरे यज्ञं यॊगिनः पर्युपासते\nबरह्माग्नाव अपरे यज्ञं यज्ञेनैवॊपजुह्वति" }, { "book": 6, "chapter": 26, "shloka": 26, "text": "शरॊत्रादीनीन्द्रियाण्य अन्ये संयमाग्निषु जुह्वति\nशब्दादीन विषयान अन्य इन्द्रियाग्निषु जुह्वति" }, { "book": 6, "chapter": 26, "shloka": 27, "text": "सर्वाणीन्द्रियकर्माणि पराणकर्माणि चापरे\nआत्मसंयमयॊगाग्नौ जुह्वति जञानदीपिते" }, { "book": 6, "chapter": 26, "shloka": 28, "text": "दरव्ययज्ञास तपॊयज्ञा यॊगयज्ञास तथापरे\nसवाध्यायज्ञानयज्ञाश च यतयः संशितव्रताः" }, { "book": 6, "chapter": 26, "shloka": 29, "text": "अपाने जुह्वति पराणं पराणे ऽपानं तथापरे\nपराणापानगती रुद्ध्वा पराणायामपरायणाः" }, { "book": 6, "chapter": 26, "shloka": 30, "text": "अपरे नियताहाराः पराणान पराणेषु जुह्वति\nसर्वे ऽपय एते यज्ञविदॊ यज्ञक्षपितकल्मषाः" }, { "book": 6, "chapter": 26, "shloka": 31, "text": "यज्ञशिष्टामृतभुजॊ यान्ति बरह्म सनातनम\nनायं लॊकॊ ऽसत्य अयज्ञस्य कुतॊ ऽनयः कुरुसत्तम" }, { "book": 6, "chapter": 26, "shloka": 32, "text": "एवं बहुविधा यज्ञा वितता बरह्मणॊ मुखे\nकर्मजान विद्धि तान सर्वान एवं जञात्वा विमॊक्ष्यसे" }, { "book": 6, "chapter": 26, "shloka": 33, "text": "शरेयान दरव्यमयाद यज्ञाज जञानयज्ञः परंतप\nसर्वं कर्माखिलं पार्थ जञाने परिसमाप्यते" }, { "book": 6, "chapter": 26, "shloka": 34, "text": "तद विद्धि परणिपातेन परिप्रश्नेन सेवया\nउपदेक्ष्यन्ति ते जञानं जञानिनस तत्त्वदर्शिनः" }, { "book": 6, "chapter": 26, "shloka": 35, "text": "यज जञात्वा न पुनर मॊहम एवं यास्यसि पाण्डव\nयेन भूतान्य अशेषेण दरक्ष्यस्य आत्मन्य अथॊ मयि" }, { "book": 6, "chapter": 26, "shloka": 36, "text": "अपि चेद असि पापेभ्यः सर्वेभ्यः पापकृत्तमः\nसर्वं जञानप्लवेनैव वृजिनं संतरिष्यसि" }, { "book": 6, "chapter": 26, "shloka": 37, "text": "यथैधांसि समिद्धॊ ऽगनिर भस्मसात कुरुते ऽरजुन\nजञानाग्निः सर्वकर्माणि भस्मसात कुरुते तथा" }, { "book": 6, "chapter": 26, "shloka": 38, "text": "न हि जञानेन सदृशं पवित्रम इह विद्यते\nतत सवयं यॊगसंसिद्धः कालेनात्मनि विन्दति" }, { "book": 6, "chapter": 26, "shloka": 39, "text": "शरद्धावाँल लभते जञानं तत्परः संयतेन्द्रियः\nजञानं लब्ध्वा परां शान्तिम अचिरेणाधिगच्छति" }, { "book": 6, "chapter": 26, "shloka": 40, "text": "अज्ञश चाश्रद्दधानश च संशयात्मा विनश्यति\nनायं लॊकॊ ऽसति न परॊ न सुखं संशयात्मनः" }, { "book": 6, "chapter": 26, "shloka": 41, "text": "यॊगसंन्यस्तकर्माणं जञानसंछिन्नसंशयम\nआत्मवन्तं न कर्माणि निबध्नन्ति धनंजय" }, { "book": 6, "chapter": 26, "shloka": 42, "text": "तस्माद अज्ञानसंभूतं हृत्स्थं जञानासिनात्मनः\nछित्त्वैनं संशयं यॊगम आतिष्ठॊत्तिष्ठ भारत" }, { "book": 6, "chapter": 27, "shloka": 1, "text": "अर्जुन उवाच\nसंन्यासं कर्मणां कृष्ण पुनर यॊगं च शंससि\nयच छरेय एतयॊर एकं तन मे बरूहि सुनिश्चितम" }, { "book": 6, "chapter": 27, "shloka": 2, "text": "शरीभगवान उवाच\nसंन्यासः कर्मयॊगश च निःश्रेयसकराव उभौ\nतयॊस तु कर्मसंन्यासात कर्मयॊगॊ विशिष्यते" }, { "book": 6, "chapter": 27, "shloka": 3, "text": "जञेयः स नित्यसंन्यासी यॊ न दवेष्टि न काङ्क्षति\nनिर्द्वन्द्वॊ हि महाबाहॊ सुखं बन्धात परमुच्यते" }, { "book": 6, "chapter": 27, "shloka": 4, "text": "सांख्ययॊगौ पृथग बालाः परवदन्ति न पण्डिताः\nएकम अप्य आस्थितः सम्यग उभयॊर विन्दते फलम" }, { "book": 6, "chapter": 27, "shloka": 5, "text": "यत सांख्यैः पराप्यते सथानं तद यॊगैर अपि गम्यते\nएकं सांख्यं च यॊगं च यः पश्यति स पश्यति" }, { "book": 6, "chapter": 27, "shloka": 6, "text": "संन्यासस तु महाबाहॊ दुःखम आप्तुम अयॊगतः\nयॊगयुक्तॊ मुनिर बरह्म नचिरेणाधिगच्छति" }, { "book": 6, "chapter": 27, "shloka": 7, "text": "यॊगयुक्तॊ विशुद्धात्मा विजितात्मा जितेन्द्रियः\nसर्वभूतात्मभूतात्मा कुर्वन्न अपि न लिप्यते" }, { "book": 6, "chapter": 27, "shloka": 8, "text": "नैव किं चित करॊमीति युक्तॊ मन्येत तत्त्ववित\nपश्यञ शृण्वन सपृशञ जिघ्रन्न अश्नन गच्छन सवपञ शवसन" }, { "book": 6, "chapter": 27, "shloka": 9, "text": "परलपन विसृजन गृह्णन्न उन्मिषन निमिषन्न अपि\nइन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन" }, { "book": 6, "chapter": 27, "shloka": 10, "text": "बरह्मण्य आधाय कर्माणि सङ्गं तयक्त्वा करॊति यः\nलिप्यते न स पापेन पद्मपत्रम इवाम्भसा" }, { "book": 6, "chapter": 27, "shloka": 11, "text": "कायेन मनसा बुद्ध्या केवलैर इन्द्रियैर अपि\nयॊगिनः कर्म कुर्वन्ति सङ्गं तयक्त्वात्मशुद्धये" }, { "book": 6, "chapter": 27, "shloka": 12, "text": "युक्तः कर्मफलं तयक्त्वा शान्तिम आप्नॊति नैष्ठिकीम\nअयुक्तः कामकारेण फले सक्तॊ निबध्यते" }, { "book": 6, "chapter": 27, "shloka": 13, "text": "सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी\nनवद्वारे पुरे देही नैव कुर्वन न कारयन" }, { "book": 6, "chapter": 27, "shloka": 14, "text": "न कर्तृत्वं न कर्माणि लॊकस्य सृजति परभुः\nन कर्मफलसंयॊगं सवभावस तु परवर्तते" }, { "book": 6, "chapter": 27, "shloka": 15, "text": "नादत्ते कस्य चित पापं न चैव सुकृतं विभुः\nअज्ञानेनावृतं जञानं तेन मुह्यन्ति जन्तवः" }, { "book": 6, "chapter": 27, "shloka": 16, "text": "जञानेन तु तद अज्ञानं येषां नाशितम आत्मनः\nतेषाम आदित्यवज जञानं परकाशयति तत्परम" }, { "book": 6, "chapter": 27, "shloka": 17, "text": "तद्बुद्धयस तदात्मानस तन्निष्ठास तत्परायणाः\nगच्छन्त्य अपुनरावृत्तिं जञाननिर्धूतकल्मषाः" }, { "book": 6, "chapter": 27, "shloka": 18, "text": "विद्याविनयसंपन्ने बराह्मणे गवि हस्तिनि\nशुनि चैव शवपाके च पण्डिताः समदर्शिनः" }, { "book": 6, "chapter": 27, "shloka": 19, "text": "इहैव तैर जितः सर्गॊ येषां साम्ये सथितं मनः\nनिर्दॊषं हि समं बरह्म तस्माद बरह्मणि ते सथिताः" }, { "book": 6, "chapter": 27, "shloka": 20, "text": "न परहृष्येत परियं पराप्य नॊद्विजेत पराप्य चाप्रियम\nसथिरबुद्धिर असंमूढॊ बरह्मविद बरह्मणि सथितः" }, { "book": 6, "chapter": 27, "shloka": 21, "text": "बाह्यस्पर्शेष्व असक्तात्मा विन्दत्य आत्मनि यत सुखम\nस बरह्मयॊगयुक्तात्मा सुखम अक्षयम अश्नुते" }, { "book": 6, "chapter": 27, "shloka": 22, "text": "ये हि संस्पर्शजा भॊगा दुःखयॊनय एव ते\nआद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः" }, { "book": 6, "chapter": 27, "shloka": 23, "text": "शक्नॊतीहैव यः सॊढुं पराक शरीरविमॊक्षणात\nकामक्रॊधॊद्भवं वेगं स युक्तः स सुखी नरः" }, { "book": 6, "chapter": 27, "shloka": 24, "text": "यॊ ऽनतःसुखॊ ऽनतरारामस तथान्तर्ज्यॊतिर एव यः\nस यॊगी बरह्मनिर्वाणं बरह्मभूतॊ ऽधिगच्छति" }, { "book": 6, "chapter": 27, "shloka": 25, "text": "लभन्ते बरह्मनिर्वाणम ऋषयः कषीणकल्मषाः\nछिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः" }, { "book": 6, "chapter": 27, "shloka": 26, "text": "कामक्रॊधवियुक्तानां यतीनां यतचेतसाम\nअभितॊ बरह्मनिर्वाणं वर्तते विदितात्मनाम" }, { "book": 6, "chapter": 27, "shloka": 27, "text": "सपर्शान कृत्वा बहिर बाह्यांश चक्षुश चैवान्तरे भरुवॊः\nपराणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ" }, { "book": 6, "chapter": 27, "shloka": 28, "text": "यतेन्द्रियमनॊबुद्धिर मुनिर मॊक्षपरायणः\nविगतेच्छाभयक्रॊधॊ यः सदा मुक्त एव सः" }, { "book": 6, "chapter": 27, "shloka": 29, "text": "भॊक्तारं यज्ञतपसां सर्वलॊकमहेश्वरम" }, { "book": 6, "chapter": 27, "shloka": 5, "text": "सुहृदं सर्वभूतानां जञात्वा मां शान्तिम ऋच्छति" }, { "book": 6, "chapter": 28, "shloka": 1, "text": "शरीभगवान उवाच\nअनाश्रितः कर्मफलं कार्यं कर्म करॊति यः\nस संन्यासी च यॊगी च न निरग्निर न चाक्रियः" }, { "book": 6, "chapter": 28, "shloka": 2, "text": "यं संन्यासम इति पराहुर यॊगं तं विद्धि पाण्डव\nन हय असंन्यस्तसंकल्पॊ यॊगी भवति कश चन" }, { "book": 6, "chapter": 28, "shloka": 3, "text": "आरुरुक्षॊर मुनेर यॊगं कर्म कारणम उच्यते\nयॊगारूढस्य तस्यैव शमः कारणम उच्यते" }, { "book": 6, "chapter": 28, "shloka": 4, "text": "यदा हि नेन्द्रियार्थेषु न कर्मस्व अनुषज्जते\nसर्वसंकल्पसंन्यासी यॊगारूढस तदॊच्यते" }, { "book": 6, "chapter": 28, "shloka": 5, "text": "उद्धरेद आत्मनात्मानं नात्मानम अवसादयेत\nआत्मैव हय आत्मनॊ बन्धुर आत्मैव रिपुर आत्मनः" }, { "book": 6, "chapter": 28, "shloka": 6, "text": "बन्धुर आत्मात्मनस तस्य येनात्मैवात्मना जितः\nअनात्मनस तु शत्रुत्वे वर्तेतात्मैव शत्रुवत" }, { "book": 6, "chapter": 28, "shloka": 7, "text": "जितात्मनः परशान्तस्य परमात्मा समाहितः\nशीतॊष्णसुखदुःखेषु तथा मानापमानयॊः" }, { "book": 6, "chapter": 28, "shloka": 8, "text": "जञानविज्ञानतृप्तात्मा कूटस्थॊ विजितेन्द्रियः\nयुक्त इत्य उच्यते यॊगी समलॊष्टाश्मकाञ्चनः" }, { "book": 6, "chapter": 28, "shloka": 9, "text": "सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु\nसाधुष्व अपि च पापेषु समबुद्धिर विशिष्यते" }, { "book": 6, "chapter": 28, "shloka": 10, "text": "यॊगी युञ्जीत सततम आत्मानं रहसि सथितः\nएकाकी यतचित्तात्मा निराशीर अपरिग्रहः" }, { "book": 6, "chapter": 28, "shloka": 11, "text": "शुचौ देशे परतिष्ठाप्य सथिरम आसनम आत्मनः\nनात्युच्छ्रितं नातिनीचं चैलाजिनकुशॊत्तरम" }, { "book": 6, "chapter": 28, "shloka": 12, "text": "तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः\nउपविश्यासने युञ्ज्याद यॊगम आत्मविशुद्धये" }, { "book": 6, "chapter": 28, "shloka": 13, "text": "समं कायशिरॊग्रीवं धारयन्न अचलं सथिरः\nसंप्रेक्ष्य नासिकाग्रं सवं दिशश चानवलॊकयन" }, { "book": 6, "chapter": 28, "shloka": 14, "text": "परशान्तात्मा विगतभीर बरह्मचारिव्रते सथितः\nमनः संयम्य मच्चित्तॊ युक्त आसीत मत्परः" }, { "book": 6, "chapter": 28, "shloka": 15, "text": "युञ्जन्न एवं सदात्मानं यॊगी नियतमानसः\nशान्तिं निर्वाणपरमां मत्संस्थाम अधिगच्छति" }, { "book": 6, "chapter": 28, "shloka": 16, "text": "नात्यश्नतस तु यॊगॊ ऽसति न चैकान्तम अनश्नतः\nन चातिस्वप्नशीलस्य जाग्रतॊ नैव चार्जुन" }, { "book": 6, "chapter": 28, "shloka": 17, "text": "युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु\nयुक्तस्वप्नावबॊधस्य यॊगॊ भवति दुःखहा" }, { "book": 6, "chapter": 28, "shloka": 18, "text": "यदा विनियतं चित्तम आत्मन्य एवावतिष्ठते\nनिःस्पृहः सर्वकामेभ्यॊ युक्त इत्य उच्यते तदा" }, { "book": 6, "chapter": 28, "shloka": 19, "text": "यथा दीपॊ निवातस्थॊ नेङ्गते सॊपमा समृता\nयॊगिनॊ यतचित्तस्य युञ्जतॊ यॊगम आत्मनः" }, { "book": 6, "chapter": 28, "shloka": 20, "text": "यत्रॊपरमते चित्तं निरुद्धं यॊगसेवया\nयत्र चैवात्मनात्मानं पश्यन्न आत्मनि तुष्यति" }, { "book": 6, "chapter": 28, "shloka": 21, "text": "सुखम आत्यन्तिकं यत तद बुद्धिग्राह्यम अतीन्द्रियम\nवेत्ति यत्र न चैवायं सथितश चलति तत्त्वतः" }, { "book": 6, "chapter": 28, "shloka": 22, "text": "यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः\nयस्मिन सथितॊ न दुःखेन गुरुणापि विचाल्यते" }, { "book": 6, "chapter": 28, "shloka": 23, "text": "तं विद्याद दुःखसंयॊगवियॊगं यॊगसंज्ञितम\nस निश्चयेन यॊक्तव्यॊ यॊगॊ ऽनिर्विण्णचेतसा" }, { "book": 6, "chapter": 28, "shloka": 24, "text": "संकल्पप्रभवान कामांस तयक्त्वा सर्वान अशेषतः\nमनसैवेन्द्रियग्रामं विनियम्य समन्ततः" }, { "book": 6, "chapter": 28, "shloka": 25, "text": "शनैः शनैर उपरमेद बुद्ध्या धृतिगृहीतया\nआत्मसंस्थं मनः कृत्वा न किं चिद अपि चिन्तयेत" }, { "book": 6, "chapter": 28, "shloka": 26, "text": "यतॊ यतॊ निश्चरति मनश चञ्चलम अस्थिरम\nततस ततॊ नियम्यैतद आत्मन्य एव वशं नयेत" }, { "book": 6, "chapter": 28, "shloka": 27, "text": "परशान्तमनसं हय एनं यॊगिनं सुखम उत्तमम\nउपैति शान्तरजसं बरह्मभूतम अकल्मषम" }, { "book": 6, "chapter": 28, "shloka": 28, "text": "युञ्जन्न एवं सदात्मानं यॊगी विगतकल्मषः\nसुखेन बरह्मसंस्पर्शम अत्यन्तं सुखम अश्नुते" }, { "book": 6, "chapter": 28, "shloka": 29, "text": "सर्वभूतस्थम आत्मानं सर्वभूतानि चात्मनि\nईक्षते यॊगयुक्तात्मा सर्वत्र समदर्शनः" }, { "book": 6, "chapter": 28, "shloka": 30, "text": "यॊ मां पश्यति सर्वत्र सर्वं च मयि पश्यति\nतस्याहं न परणश्यामि स च मे न परणश्यति" }, { "book": 6, "chapter": 28, "shloka": 31, "text": "सर्वभूतस्थितं यॊ मां भजत्य एकत्वम आस्थितः\nसर्वथा वर्तमानॊ ऽपि स यॊगी मयि वर्तते" }, { "book": 6, "chapter": 28, "shloka": 32, "text": "आत्मौपम्येन सर्वत्र समं पश्यति यॊ ऽरजुन\nसुखं वा यदि वा दुःखं स यॊगी परमॊ मतः" }, { "book": 6, "chapter": 28, "shloka": 33, "text": "अर्जुन उवाच\nयॊ ऽयं यॊगस तवया परॊक्तः साम्येन मधुसूदन\nएतस्याहं न पश्यामि चञ्चलत्वात सथितिं सथिराम" }, { "book": 6, "chapter": 28, "shloka": 34, "text": "चञ्चलं हि मनः कृष्ण परमाथि बलवद दृढम\nतस्याहं निग्रहं मन्ये वायॊर इव सुदुष्करम" }, { "book": 6, "chapter": 28, "shloka": 35, "text": "शरीभगवान उवाच\nअसंशयं महाबाहॊ मनॊ दुर्णिग्रहं चलम\nअभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते" }, { "book": 6, "chapter": 28, "shloka": 36, "text": "असंयतात्मना यॊगॊ दुष्प्राप इति मे मतिः\nवश्यात्मना तु यतता शक्यॊ ऽवाप्तुम उपायतः" }, { "book": 6, "chapter": 28, "shloka": 37, "text": "अर्जुन उवाच\nअयतिः शरद्धयॊपेतॊ यॊगाच चलितमानसः\nअप्राप्य यॊगसंसिद्धिं कां गतिं कृष्ण गच्छति" }, { "book": 6, "chapter": 28, "shloka": 38, "text": "कच चिन नॊभयविभ्रष्टश छिन्नाभ्रम इव नश्यति\nअप्रतिष्ठॊ महाबाहॊ विमूढॊ बरह्मणः पथि" }, { "book": 6, "chapter": 28, "shloka": 39, "text": "एतन मे संशयं कृष्ण छेत्तुम अर्हस्य अशेषतः\nतवदन्यः संशयस्यास्य छेत्ता न हय उपपद्यते" }, { "book": 6, "chapter": 28, "shloka": 40, "text": "शरीभगवान उवाच\nपार्थ नैवेह नामुत्र विनाशस तस्य विद्यते\nन हि कल्याणकृत कश चिद दुर्गतिं तात गच्छति" }, { "book": 6, "chapter": 28, "shloka": 41, "text": "पराप्य पुण्यकृतां लॊकान उषित्वा शाश्वतीः समाः\nशुचीनां शरीमतां गेहे यॊगभ्रष्टॊ ऽभिजायते" }, { "book": 6, "chapter": 28, "shloka": 42, "text": "अथ वा यॊगिनाम एव कुले भवति धीमताम\nएतद धि दुर्लभतरं लॊके जन्म यद ईदृशम" }, { "book": 6, "chapter": 28, "shloka": 43, "text": "तत्र तं बुद्धिसंयॊगं लभते पौर्वदेहिकम\nयतते च ततॊ भूयः संसिद्धौ कुरुनन्दन" }, { "book": 6, "chapter": 28, "shloka": 44, "text": "पूर्वाभ्यासेन तेनैव हरियते हय अवशॊ ऽपि सः\nजिज्ञासुर अपि यॊगस्य शब्दब्रह्मातिवर्तते" }, { "book": 6, "chapter": 28, "shloka": 45, "text": "परयत्नाद यतमानस तु यॊगी संशुद्धकिल्बिषः\nअनेकजन्मसंसिद्धस ततॊ याति परां गतिम" }, { "book": 6, "chapter": 28, "shloka": 46, "text": "तपस्विभ्यॊ ऽधिकॊ यॊगी जञानिभ्यॊ ऽपि मतॊ ऽधिकः\nकर्मिभ्यश चाधिकॊ यॊगी तस्माद यॊगी भवार्जुन" }, { "book": 6, "chapter": 28, "shloka": 47, "text": "यॊगिनाम अपि सर्वेषां मद्गतेनान्तरात्मना\nशरद्धावान भजते यॊ मां स मे युक्ततमॊ मतः" }, { "book": 6, "chapter": 29, "shloka": 1, "text": "शरीभगवान उवाच\nमय्य आसक्तमनाः पार्थ यॊगं युञ्जन मदाश्रयः\nअसंशयं समग्रं मां यथा जञास्यसि तच छृणु" }, { "book": 6, "chapter": 29, "shloka": 2, "text": "जञानं ते ऽहं सविज्ञानम इदं वक्ष्याम्य अशेषतः\nयज जञात्वा नेह भूयॊ ऽनयज जञातव्यम अवशिष्यते" }, { "book": 6, "chapter": 29, "shloka": 3, "text": "मनुष्याणां सहस्रेषु कश चिद यतति सिद्धये\nयतताम अपि सिद्धानां कश चिन मां वेत्ति तत्त्वतः" }, { "book": 6, "chapter": 29, "shloka": 4, "text": "भूमिर आपॊ ऽनलॊ वायुः खं मनॊ बुद्धिर एव च\nअहंकार इतीयं मे भिन्ना परकृतिर अष्टधा" }, { "book": 6, "chapter": 29, "shloka": 5, "text": "अपरेयम इतस तव अन्यां परकृतिं विद्धि मे पराम\nजीवभूतां महाबाहॊ ययेदं धार्यते जगत" }, { "book": 6, "chapter": 29, "shloka": 6, "text": "एतद्यॊनीनि भूतानि सर्वाणीत्य उपधारय\nअहं कृत्स्नस्य जगतः परभवः परलयस तथा" }, { "book": 6, "chapter": 29, "shloka": 7, "text": "मत्तः परतरं नान्यत किं चिद अस्ति धनंजय\nमयि सर्वम इदं परॊतं सूत्रे मणिगणा इव" }, { "book": 6, "chapter": 29, "shloka": 8, "text": "रसॊ ऽहम अप्सु कौन्तेय परभास्मि शशिसूर्ययॊः\nपरणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु" }, { "book": 6, "chapter": 29, "shloka": 9, "text": "पुण्यॊ गन्धः पृथिव्यां च तेजश चास्मि विभावसौ\nजीवनं सर्वभूतेषु तपश चास्मि तपस्विषु" }, { "book": 6, "chapter": 29, "shloka": 10, "text": "बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम\nबुद्धिर बुद्धिमताम अस्मि तेजस तेजस्विनाम अहम" }, { "book": 6, "chapter": 29, "shloka": 11, "text": "बलं बलवतां चाहं कामरागविवर्जितम\nधर्माविरुद्धॊ भूतेषु कामॊ ऽसमि भरतर्षभ" }, { "book": 6, "chapter": 29, "shloka": 12, "text": "ये चैव सात्त्विका भावा राजसास तामसाश च ये\nमत्त एवेति तान विद्धि न तव अहं तेषु ते मयि" }, { "book": 6, "chapter": 29, "shloka": 13, "text": "तरिभिर गुणमयैर भावैर एभिः सर्वम इदं जगत\nमॊहितं नाभिजानाति माम एभ्यः परम अव्ययम" }, { "book": 6, "chapter": 29, "shloka": 14, "text": "दैवी हय एषा गुणमयी मम माया दुरत्यया\nमाम एव ये परपद्यन्ते मायाम एतां तरन्ति ते" }, { "book": 6, "chapter": 29, "shloka": 15, "text": "न मां दुष्कृतिनॊ मूढाः परपद्यन्ते नराधमाः\nमाययापहृतज्ञाना आसुरं भावम आश्रिताः" }, { "book": 6, "chapter": 29, "shloka": 16, "text": "चतुर्विधा भजन्ते मां जनाः सुकृतिनॊ ऽरजुन\nआर्तॊ जिज्ञासुर अर्थार्थी जञानी च भरतर्षभ" }, { "book": 6, "chapter": 29, "shloka": 17, "text": "तेषां जञानी नित्ययुक्त एकभक्तिर विशिष्यते\nपरियॊ हि जञानिनॊ ऽतयर्थम अहं स च मम परियः" }, { "book": 6, "chapter": 29, "shloka": 18, "text": "उदाराः सर्व एवैते जञानी तव आत्मैव मे मतम\nआस्थितः स हि युक्तात्मा माम एवानुत्तमां गतिम" }, { "book": 6, "chapter": 29, "shloka": 19, "text": "बहूनां जन्मनाम अन्ते जञानवान मां परपद्यते\nवासुदेवः सर्वम इति स महात्मा सुदुर्लभः" }, { "book": 6, "chapter": 29, "shloka": 20, "text": "कामैस तैस तैर हृतज्ञानाः परपद्यन्ते ऽनयदेवताः\nतं तं नियमम आस्थाय परकृत्या नियताः सवया" }, { "book": 6, "chapter": 29, "shloka": 21, "text": "यॊ यॊ यां यां तनुं भक्तः शरद्धयार्चितुम इच्छति\nतस्य तस्याचलां शरद्धां ताम एव विदधाम्य अहम" }, { "book": 6, "chapter": 29, "shloka": 22, "text": "स तया शरद्धया युक्तस तस्या राधनम ईहते\nलभते च ततः कामान मयैव विहितान हि तान" }, { "book": 6, "chapter": 29, "shloka": 23, "text": "अन्तवत तु फलं तेषां तद भवत्य अल्पमेधसाम\nदेवान देवयजॊ यान्ति मद्भक्ता यान्ति माम अपि" }, { "book": 6, "chapter": 29, "shloka": 24, "text": "अव्यक्तं वयक्तिम आपन्नं मन्यन्ते माम अबुद्धयः\nपरं भावम अजानन्तॊ ममाव्ययम अनुत्तमम" }, { "book": 6, "chapter": 29, "shloka": 25, "text": "नाहं परकाशः सर्वस्य यॊगमायासमावृतः\nमूढॊ ऽयं नाभिजानाति लॊकॊ माम अजम अव्ययम" }, { "book": 6, "chapter": 29, "shloka": 26, "text": "वेदाहं समतीतानि वर्तमानानि चार्जुन\nभविष्याणि च भूतानि मां तु वेद न कश चन" }, { "book": 6, "chapter": 29, "shloka": 27, "text": "इच्छाद्वेषसमुत्थेन दवन्द्वमॊहेन भारत\nसर्वभूतानि संमॊहं सर्गे यान्ति परंतप" }, { "book": 6, "chapter": 29, "shloka": 28, "text": "येषां तव अन्तगतं पापं जनानां पुण्यकर्मणाम\nते दवन्द्वमॊहनिर्मुक्ता भजन्ते मां दृढव्रताः" }, { "book": 6, "chapter": 29, "shloka": 29, "text": "जरामरणमॊक्षाय माम आश्रित्य यतन्ति ये\nते बरह्म तद विदुः कृत्स्नम अध्यात्मं कर्म चाखिलम" }, { "book": 6, "chapter": 29, "shloka": 30, "text": "साधिभूताधिदैवं मां साधियज्ञं च ये विदुः\nपरयाणकाले ऽपि च मां ते विदुर युक्तचेतसः" }, { "book": 6, "chapter": 30, "shloka": 1, "text": "अर्जुन उवाच\nकिं तद बरह्म किम अध्यात्मं किं कर्म पुरुषॊत्तम\nअधिभूतं च किं परॊक्तम अधिदैवं किम उच्यते" }, { "book": 6, "chapter": 30, "shloka": 2, "text": "अधियज्ञः कथं कॊ ऽतर देहे ऽसमिन मधुसूदन\nपरयाणकाले च कथं जञेयॊ ऽसि नियतात्मभिः" }, { "book": 6, "chapter": 30, "shloka": 3, "text": "शरीभगवान उवाच\nअक्षरं बरह्म परमं सवभावॊ ऽधयात्मम उच्यते\nभूतभावॊद्भवकरॊ विसर्गः कर्मसंज्ञितः" }, { "book": 6, "chapter": 30, "shloka": 4, "text": "अधिभूतं कषरॊ भावः पुरुषश चाधिदैवतम\nअधियज्ञॊ ऽहम एवात्र देहे देहभृतां वर" }, { "book": 6, "chapter": 30, "shloka": 5, "text": "अन्तकाले च माम एव समरन मुक्त्वा कलेवरम\nयः परयाति स मद्भावं याति नास्त्य अत्र संशयः" }, { "book": 6, "chapter": 30, "shloka": 6, "text": "यं यं वापि समरन भावं तयजत्य अन्ते कलेवरम\nतं तम एवैति कौन्तेय सदा तद्भावभावितः" }, { "book": 6, "chapter": 30, "shloka": 7, "text": "तस्मात सर्वेषु कालेषु माम अनुस्मर युध्य च\nमय्य अर्पितमनॊबुद्धिर माम एवैष्यस्य असंशयः" }, { "book": 6, "chapter": 30, "shloka": 8, "text": "अभ्यासयॊगयुक्तेन चेतसा नान्यगामिना\nपरमं पुरुषं दिव्यं याति पार्थानुचिन्तयन" }, { "book": 6, "chapter": 30, "shloka": 9, "text": "कविं पुराणम अनुशासितारम; अणॊर अणीयांसम अनुस्मरेद यः\nसर्वस्य धातारम अचिन्त्यरूपम; आदित्यवर्णं तमसः परस्तात" }, { "book": 6, "chapter": 30, "shloka": 10, "text": "परयाणकाले मनसाचलेन; भक्त्या युक्तॊ यॊगबलेन चैव\nभरुवॊर मध्ये पराणम आवेश्य सम्यक; स तं परं पुरुषम उपैति दिव्यम" }, { "book": 6, "chapter": 30, "shloka": 11, "text": "यद अक्षरं वेदविदॊ वदन्ति; विशन्ति यद यतयॊ वीतरागाः\nयद इच्छन्तॊ बरह्मचर्यं चरन्ति; तत ते पदं संग्रहेण परवक्ष्ये" }, { "book": 6, "chapter": 30, "shloka": 12, "text": "सर्वद्वाराणि संयम्य मनॊ हृदि निरुध्य च\nमूर्ध्न्य आधायात्मनः पराणम आस्थितॊ यॊगधारणाम" }, { "book": 6, "chapter": 30, "shloka": 13, "text": "ओम इत्य एकाक्षरं बरह्म वयाहरन माम अनुस्मरन\nयः परयाति तयजन देहं स याति परमां गतिम" }, { "book": 6, "chapter": 30, "shloka": 14, "text": "अनन्यचेताः सततं यॊ मां समरति नित्यशः\nतस्याहं सुलभः पार्थ नित्ययुक्तस्य यॊगिनः" }, { "book": 6, "chapter": 30, "shloka": 15, "text": "माम उपेत्य पुनर्जन्म दुःखालयम अशाश्वतम\nनाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः" }, { "book": 6, "chapter": 30, "shloka": 16, "text": "आ बरह्मभुवनाल लॊकाः पुनरावर्तिनॊ ऽरजुन\nमाम उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते" }, { "book": 6, "chapter": 30, "shloka": 17, "text": "सहस्रयुगपर्यन्तम अहर यद बरह्मणॊ विदुः\nरात्रिं युगसहस्रान्तां ते ऽहॊरात्रविदॊ जनाः" }, { "book": 6, "chapter": 30, "shloka": 18, "text": "अव्यक्ताद वयक्तयः सर्वाः परभवन्त्य अहरागमे\nरात्र्यागमे परलीयन्ते तत्रैवाव्यक्तसंज्ञके" }, { "book": 6, "chapter": 30, "shloka": 19, "text": "भूतग्रामः स एवायं भूत्वा भूत्वा परलीयते\nरात्र्यागमे ऽवशः पार्थ परभवत्य अहरागमे" }, { "book": 6, "chapter": 30, "shloka": 20, "text": "परस तस्मात तु भावॊ ऽनयॊ ऽवयक्तॊ ऽवयक्तात सनातनः\nयः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति" }, { "book": 6, "chapter": 30, "shloka": 21, "text": "अव्यक्तॊ ऽकषर इत्य उक्तस तम आहुः परमां गतिम\nयं पराप्य न निवर्तन्ते तद धाम परमं मम" }, { "book": 6, "chapter": 30, "shloka": 22, "text": "पुरुषः स परः पार्थ भक्त्या लभ्यस तव अनन्यया\nयस्यान्तःस्थानि भूतानि येन सर्वम इदं ततम" }, { "book": 6, "chapter": 30, "shloka": 23, "text": "यत्र काले तव अनावृत्तिम आवृत्तिं चैव यॊगिनः\nपरयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ" }, { "book": 6, "chapter": 30, "shloka": 24, "text": "अग्निर जयॊतिर अहः शुक्लः षण्मासा उत्तरायणम\nतत्र परयाता गच्छन्ति बरह्म बरह्मविदॊ जनाः" }, { "book": 6, "chapter": 30, "shloka": 25, "text": "धूमॊ रात्रिस तथा कृष्णः षण्मासा दक्षिणायनम\nतत्र चान्द्रमसं जयॊतिर यॊगी पराप्य निवर्तते" }, { "book": 6, "chapter": 30, "shloka": 26, "text": "शुक्लकृष्णे गती हय एते जगतः शाश्वते मते\nएकया यात्य अनावृत्तिम अन्ययावर्तते पुनः" }, { "book": 6, "chapter": 30, "shloka": 27, "text": "नैते सृती पार्थ जानन यॊगी मुह्यति कश चन\nतस्मात सर्वेषु कालेषु यॊगयुक्तॊ भवार्जुन" }, { "book": 6, "chapter": 30, "shloka": 28, "text": "वेदेषु यज्ञेषु तपःसु चैव; दानेषु यत पुण्यफलं परदिष्टम\nअत्येति तत सर्वम इदं विदित्वा; यॊगी परं सथानम उपैति चाद्यम" }, { "book": 6, "chapter": 31, "shloka": 1, "text": "शरीभगवान उवाच\nइदं तु ते गुह्यतमं परवक्ष्याम्य अनसूयवे\nजञानं विज्ञानसहितं यज जञात्वा मॊक्ष्यसे ऽशुभात" }, { "book": 6, "chapter": 31, "shloka": 2, "text": "राजविद्या राजगुह्यं पवित्रम इदम उत्तमम\nपरत्यक्षावगमं धर्म्यं सुसुखं कर्तुम अव्ययम" }, { "book": 6, "chapter": 31, "shloka": 3, "text": "अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप\nअप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि" }, { "book": 6, "chapter": 31, "shloka": 4, "text": "मया ततम इदं सर्वं जगद अव्यक्तमूर्तिना\nमत्स्थानि सर्वभूतानि न चाहं तेष्व अवस्थितः" }, { "book": 6, "chapter": 31, "shloka": 5, "text": "न च मत्स्थानि भूतानि पश्य मे यॊगम ऐश्वरम\nभूतभृन न च भूतस्थॊ ममात्मा भूतभावनः" }, { "book": 6, "chapter": 31, "shloka": 6, "text": "यथाकाशस्थितॊ नित्यं वायुः सर्वत्रगॊ महान\nतथा सर्वाणि भूतानि मत्स्थानीत्य उपधारय" }, { "book": 6, "chapter": 31, "shloka": 7, "text": "सर्वभूतानि कौन्तेय परकृतिं यान्ति मामिकाम\nकल्पक्षये पुनस तानि कल्पादौ विसृजाम्य अहम" }, { "book": 6, "chapter": 31, "shloka": 8, "text": "परकृतिं सवाम अवष्टभ्य विसृजामि पुनः पुनः\nभूतग्रामम इमं कृत्स्नम अवशं परकृतेर वशात" }, { "book": 6, "chapter": 31, "shloka": 9, "text": "न च मां तानि कर्माणि निबध्नन्ति धनंजय\nउदासीनवद आसीनम असक्तं तेषु कर्मसु" }, { "book": 6, "chapter": 31, "shloka": 10, "text": "मयाध्यक्षेण परकृतिः सूयते सचराचरम\nहेतुनानेन कौन्तेय जगद विपरिवर्तते" }, { "book": 6, "chapter": 31, "shloka": 11, "text": "अवजानन्ति मां मूढा मानुषीं तनुम आश्रितम\nपरं भावम अजानन्तॊ मम भूतमहेश्वरम" }, { "book": 6, "chapter": 31, "shloka": 12, "text": "मॊघाशा मॊघकर्माणॊ मॊघज्ञाना विचेतसः\nराक्षसीम आसुरीं चैव परकृतिं मॊहिनीं शरिताः" }, { "book": 6, "chapter": 31, "shloka": 13, "text": "महात्मानस तु मां पार्थ दैवीं परकृतिम आश्रिताः\nभजन्त्य अनन्यमनसॊ जञात्वा भूतादिम अव्ययम" }, { "book": 6, "chapter": 31, "shloka": 14, "text": "सततं कीर्तयन्तॊ मां यतन्तश च दृढव्रताः\nनमस्यन्तश च मां भक्त्या नित्ययुक्ता उपासते" }, { "book": 6, "chapter": 31, "shloka": 15, "text": "जञानयज्ञेन चाप्य अन्ये यजन्तॊ माम उपासते\nएकत्वेन पृथक्त्वेन बहुधा विश्वतॊमुखम" }, { "book": 6, "chapter": 31, "shloka": 16, "text": "अहं करतुर अहं यज्ञः सवधाहम अहम औषधम\nमन्त्रॊ ऽहम अहम एवाज्यम अहम अग्निर अहं हुतम" }, { "book": 6, "chapter": 31, "shloka": 17, "text": "पिताहम अस्य जगतॊ माता धाता पितामहः\nवेद्यं पवित्रम ओंकार ऋक साम यजुर एव च" }, { "book": 6, "chapter": 31, "shloka": 18, "text": "गतिर भर्ता परभुः साक्षी निवासः शरणं सुहृत\nपरभवः परलयः सथानं निधानं बीजम अव्ययम" }, { "book": 6, "chapter": 31, "shloka": 19, "text": "तपाम्य अहम अहं वर्षं निगृह्णाम्य उत्सृजामि च\nअमृतं चैव मृत्युश च सद असच चाहम अर्जुन" }, { "book": 6, "chapter": 31, "shloka": 20, "text": "तरैविद्या मां सॊमपाः पूतपापा; यज्ञैर इष्ट्वा सवर्गतिं परार्थयन्ते\nते पुण्यम आसाद्य सुरेन्द्रलॊकम; अश्नन्ति दिव्यान दिवि देवभॊगान" }, { "book": 6, "chapter": 31, "shloka": 21, "text": "ते तं भुक्त्वा सवर्गलॊकं विशालं; कषीणे पुण्ये मर्त्यलॊकं विशन्ति\nएवं तरयीधर्मम अनुप्रपन्ना; गतागतं कामकामा लभन्ते" }, { "book": 6, "chapter": 31, "shloka": 22, "text": "अनन्याश चिन्तयन्तॊ मां ये जनाः पर्युपासते\nतेषां नित्याभियुक्तानां यॊगक्षेमं वहाम्य अहम" }, { "book": 6, "chapter": 31, "shloka": 23, "text": "ये ऽपय अन्यदेवताभक्ता यजन्ते शरद्धयान्विताः\nते ऽपि माम एव कौन्तेय यजन्त्य अविधिपूर्वकम" }, { "book": 6, "chapter": 31, "shloka": 24, "text": "अहं हि सर्वयज्ञानां भॊक्ता च परभुर एव च\nन तु माम अभिजानन्ति तत्त्वेनातश चयवन्ति ते" }, { "book": 6, "chapter": 31, "shloka": 25, "text": "यान्ति देवव्रता देवान पितॄन यान्ति पितृव्रताः\nभूतानि यान्ति भूतेज्या यान्ति मद्याजिनॊ ऽपि माम" }, { "book": 6, "chapter": 31, "shloka": 26, "text": "पत्रं पुष्पं फलं तॊयं यॊ मे भक्त्या परयच्छति\nतद अहं भक्त्युपहृतम अश्नामि परयतात्मनः" }, { "book": 6, "chapter": 31, "shloka": 27, "text": "यत करॊषि यद अश्नासि यज जुहॊषि ददासि यत\nयत तपस्यसि कौन्तेय तत कुरुष्व मदर्पणम" }, { "book": 6, "chapter": 31, "shloka": 28, "text": "शुभाशुभफलैर एवं मॊक्ष्यसे कर्मबन्धनैः\nसंन्यासयॊगयुक्तात्मा विमुक्तॊ माम उपैष्यसि" }, { "book": 6, "chapter": 31, "shloka": 29, "text": "समॊ ऽहं सर्वभूतेषु न मे दवेष्यॊ ऽसति न परियः\nये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य अहम" }, { "book": 6, "chapter": 31, "shloka": 30, "text": "अपि चेत सुदुराचारॊ भजते माम अनन्यभाक\nसाधुर एव स मन्तव्यः सम्यग वयवसितॊ हि सः" }, { "book": 6, "chapter": 31, "shloka": 31, "text": "कषिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति\nकौन्तेय परतिजानीहि न मे भक्तः परणश्यति" }, { "book": 6, "chapter": 31, "shloka": 32, "text": "मां हि पार्थ वयपाश्रित्य ये ऽपि सयुः पापयॊनयः\nसत्रियॊ वैश्यास तथा शूद्रास ते ऽपि यान्ति परां गतिम" }, { "book": 6, "chapter": 31, "shloka": 33, "text": "किं पुनर बराह्मणाः पुण्या भक्ता राजर्षयस तथा\nअनित्यम असुखं लॊकम इमं पराप्य भजस्व माम" }, { "book": 6, "chapter": 31, "shloka": 34, "text": "मन्मना भव मद्भक्तॊ मद्याजी मां नमस्कुरु\nमाम एवैष्यसि युक्त्वैवम आत्मानं मत्परायणः" }, { "book": 6, "chapter": 32, "shloka": 1, "text": "शरीभगवान उवाच\nभूय एव महाबाहॊ शृणु मे परमं वचः\nयत ते ऽहं परीयमाणाय वक्ष्यामि हितकाम्यया" }, { "book": 6, "chapter": 32, "shloka": 2, "text": "न मे विदुः सुरगणाः परभवं न महर्षयः\nअहम आदिर हि देवानां महर्षीणां च सर्वशः" }, { "book": 6, "chapter": 32, "shloka": 3, "text": "यॊ माम अजम अनादिं च वेत्ति लॊकमहेश्वरम\nअसंमूढः स मर्त्येषु सर्वपापैः परमुच्यते" }, { "book": 6, "chapter": 32, "shloka": 4, "text": "बुद्धिर जञानम असंमॊहः कषमा सत्यं दमः शमः\nसुखं दुःखं भवॊ ऽभावॊ भयं चाभयम एव च" }, { "book": 6, "chapter": 32, "shloka": 5, "text": "अहिंसा समता तुष्टिस तपॊ दानं यशॊ ऽयशः\nभवन्ति भावा भूतानां मत्त एव पृथग्विधाः" }, { "book": 6, "chapter": 32, "shloka": 6, "text": "महर्षयः सप्त पूर्वे चत्वारॊ मनवस तथा\nमद्भावा मानसा जाता येषां लॊक इमाः परजाः" }, { "book": 6, "chapter": 32, "shloka": 7, "text": "एतां विभूतिं यॊगं च मम यॊ वेत्ति तत्त्वतः\nसॊ ऽविकम्पेन यॊगेन युज्यते नात्र संशयः" }, { "book": 6, "chapter": 32, "shloka": 8, "text": "अहं सर्वस्य परभवॊ मत्तः सर्वं परवर्तते\nइति मत्वा भजन्ते मां बुधा भावसमन्विताः" }, { "book": 6, "chapter": 32, "shloka": 9, "text": "मच्चित्ता मद्गतप्राणा बॊधयन्तः परस्परम\nकथयन्तश च मां नित्यं तुष्यन्ति च रमन्ति च" }, { "book": 6, "chapter": 32, "shloka": 10, "text": "तेषां सततयुक्तानां भजतां परीतिपूर्वकम\nददामि बुद्धियॊगं तं येन माम उपयान्ति ते" }, { "book": 6, "chapter": 32, "shloka": 11, "text": "तेषाम एवानुकम्पार्थम अहम अज्ञानजं तमः\nनाशयाम्य आत्मभावस्थॊ जञानदीपेन भास्वता" }, { "book": 6, "chapter": 32, "shloka": 12, "text": "अर्जुन उवाच\nपरं बरह्म परं धाम पवित्रं परमं भवान\nपुरुषं शाश्वतं दिव्यम आदिदेवम अजं विभुम" }, { "book": 6, "chapter": 32, "shloka": 13, "text": "आहुस तवाम ऋषयः सर्वे देवर्षिर नारदस तथा\nअसितॊ देवलॊ वयासः सवयं चैव बरवीषि मे" }, { "book": 6, "chapter": 32, "shloka": 14, "text": "सर्वम एतद ऋतं मन्ये यन मां वदसि केशव\nन हि ते भगवन वयक्तिं विदुर देवा न दानवाः" }, { "book": 6, "chapter": 32, "shloka": 15, "text": "सवयम एवात्मनात्मानं वेत्थ तवं पुरुषॊत्तम\nभूतभावन भूतेश देवदेव जगत्पते" }, { "book": 6, "chapter": 32, "shloka": 16, "text": "वक्तुम अर्हस्य अशेषेण दिव्या हय आत्मविभूतयः\nयाभिर विभूतिभिर लॊकान इमांस तवं वयाप्य तिष्ठसि" }, { "book": 6, "chapter": 32, "shloka": 17, "text": "कथं विद्याम अहं यॊगिंस तवां सदा परिचिन्तयन\nकेषु केषु च भावेषु चिन्त्यॊ ऽसि भगवन मया" }, { "book": 6, "chapter": 32, "shloka": 18, "text": "विस्तरेणात्मनॊ यॊगं विभूतिं च जनार्दन\nभूयः कथय तृप्तिर हि शृण्वतॊ नास्ति मे ऽमृतम" }, { "book": 6, "chapter": 32, "shloka": 19, "text": "शरीभगवान उवाच\nहन्त ते कथयिष्यामि दिव्या हय आत्मविभूतयः\nपराधान्यतः कुरुश्रेष्ठ नास्त्य अन्तॊ विस्तरस्य मे" }, { "book": 6, "chapter": 32, "shloka": 20, "text": "अहम आत्मा गुडाकेश सर्वभूताशयस्थितः\nअहम आदिश च मध्यं च भूतानाम अन्त एव च" }, { "book": 6, "chapter": 32, "shloka": 21, "text": "आदित्यानाम अहं विष्णुर जयॊतिषां रविर अंशुमान\nमरीचिर मरुताम अस्मि नक्षत्राणाम अहं शशी" }, { "book": 6, "chapter": 32, "shloka": 22, "text": "वेदानां सामवेदॊ ऽसमि देवानाम अस्मि वासवः\nइन्द्रियाणां मनश चास्मि भूतानाम अस्मि चेतना" }, { "book": 6, "chapter": 32, "shloka": 23, "text": "रुद्राणां शंकरश चास्मि वित्तेशॊ यक्षरक्षसाम\nवसूनां पावकश चास्मि मेरुः शिखरिणाम अहम" }, { "book": 6, "chapter": 32, "shloka": 24, "text": "पुरॊधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम\nसेनानीनाम अहं सकन्दः सरसाम अस्मि सागरः" }, { "book": 6, "chapter": 32, "shloka": 25, "text": "महर्षीणां भृगुर अहं गिराम अस्म्य एकम अक्षरम\nयज्ञानां जपयज्ञॊ ऽसमि सथावराणां हिमालयः" }, { "book": 6, "chapter": 32, "shloka": 26, "text": "अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः\nगन्धर्वाणां चित्ररथः सिद्धानां कपिलॊ मुनिः" }, { "book": 6, "chapter": 32, "shloka": 27, "text": "उच्चैःश्रवसम अश्वानां विद्धि माम अमृतॊद्भवम\nऐरावतं गजेन्द्राणां नराणां च नराधिपम" }, { "book": 6, "chapter": 32, "shloka": 28, "text": "आयुधानाम अहं वज्रं धेनूनाम अस्मि कामधुक\nपरजनश चास्मि कन्दर्पः सर्पाणाम अस्मि वासुकिः" }, { "book": 6, "chapter": 32, "shloka": 29, "text": "अनन्तश चास्मि नागानां वरुणॊ यादसाम अहम\nपितॄणाम अर्यमा चास्मि यमः संयमताम अहम" }, { "book": 6, "chapter": 32, "shloka": 30, "text": "परह्लादश चास्मि दैत्यानां कालः कलयताम अहम\nमृगाणां च मृगेन्द्रॊ ऽहं वैनतेयश च पक्षिणाम" }, { "book": 6, "chapter": 32, "shloka": 31, "text": "पवनः पवताम अस्मि रामः शस्त्रभृताम अहम\nझषाणां मकरश चास्मि सरॊतसाम अस्मि जाह्नवी" }, { "book": 6, "chapter": 32, "shloka": 32, "text": "सर्गाणाम आदिर अन्तश च मध्यं चैवाहम अर्जुन\nअध्यात्मविद्या विद्यानां वादः परवदताम अहम" }, { "book": 6, "chapter": 32, "shloka": 33, "text": "अक्षराणाम अकारॊ ऽसमि दवन्द्वः सामासिकस्य च\nअहम एवाक्षयः कालॊ धाताहं विश्वतॊमुखः" }, { "book": 6, "chapter": 32, "shloka": 34, "text": "मृत्युः सर्वहरश चाहम उद्भवश च भविष्यताम\nकीर्तिः शरीर वाक च नारीणां समृतिर मेधा धृतिः कषमा" }, { "book": 6, "chapter": 32, "shloka": 35, "text": "बृहत्साम तथा साम्नां गायत्री छन्दसाम अहम\nमासानां मार्गशीर्षॊ ऽहम ऋतूनां कुसुमाकरः" }, { "book": 6, "chapter": 32, "shloka": 36, "text": "दयूतं छलयताम अस्मि तेजस तेजस्विनाम अहम\nजयॊ ऽसमि वयवसायॊ ऽसमि सत्त्वं सत्त्ववताम अहम" }, { "book": 6, "chapter": 32, "shloka": 37, "text": "वृष्णीनां वासुदेवॊ ऽसमि पाण्डवानां धनंजयः\nमुनीनाम अप्य अहं वयासः कवीनाम उशना कविः" }, { "book": 6, "chapter": 32, "shloka": 38, "text": "दण्डॊ दमयताम अस्मि नीतिर अस्मि जिगीषताम\nमौनं चैवास्मि गुह्यानां जञानं जञानवताम अहम" }, { "book": 6, "chapter": 32, "shloka": 39, "text": "यच चापि सर्वभूतानां बीजं तद अहम अर्जुन\nन तद अस्ति विना यत सयान मया भूतं चराचरम" }, { "book": 6, "chapter": 32, "shloka": 40, "text": "नान्तॊ ऽसति मम दिव्यानां विभूतीनां परंतप\nएष तूद्देशतः परॊक्तॊ विभूतेर विस्तरॊ मया" }, { "book": 6, "chapter": 32, "shloka": 41, "text": "यद यद विभूतिमत सत्त्वं शरीमद ऊर्जितम एव वा\nतत तद एवावगच्छ तवं मम तेजॊ ऽंशसंभवम" }, { "book": 6, "chapter": 32, "shloka": 42, "text": "अथ वा बहुनैतेन किं जञातेन तवार्जुन\nविष्टभ्याहम इदं कृत्स्नम एकांशेन सथितॊ जगत" }, { "book": 6, "chapter": 33, "shloka": 1, "text": "अर्जुन उवाच\nमदनुग्रहाय परमं गुह्यम अध्यात्मसंज्ञितम\nयत तवयॊक्तं वचस तेन मॊहॊ ऽयं विगतॊ मम" }, { "book": 6, "chapter": 33, "shloka": 2, "text": "भवाप्ययौ हि भूतानां शरुतौ विस्तरशॊ मया\nतवत्तः कमलपत्राक्ष माहात्म्यम अपि चाव्ययम" }, { "book": 6, "chapter": 33, "shloka": 3, "text": "एवम एतद यथात्थ तवम आत्मानं परमेश्वर\nदरष्टुम इच्छामि ते रूपम ऐश्वरं पुरुषॊत्तम" }, { "book": 6, "chapter": 33, "shloka": 4, "text": "मन्यसे यदि तच छक्यं मया दरष्टुम इति परभॊ\nयॊगेश्वर ततॊ मे तवं दर्शयात्मानम अव्ययम" }, { "book": 6, "chapter": 33, "shloka": 5, "text": "शरीभगवान उवाच\nपश्य मे पार्थ रूपाणि शतशॊ ऽथ सहस्रशः\nनानाविधानि दिव्यानि नानावर्णाकृतीनि च" }, { "book": 6, "chapter": 33, "shloka": 6, "text": "पश्यादित्यान वसून रुद्रान अश्विनौ मरुतस तथा\nबहून्य अदृष्टपूर्वाणि पश्याश्चर्याणि भारत" }, { "book": 6, "chapter": 33, "shloka": 7, "text": "इहैकस्थं जगत कृत्स्नं पश्याद्य सचराचरम\nमम देहे गुडाकेश यच चान्यद दरष्टुम इच्छसि" }, { "book": 6, "chapter": 33, "shloka": 8, "text": "न तु मां शक्यसे दरष्टुम अनेनैव सवचक्षुषा\nदिव्यं ददामि ते चक्षुः पश्य मे यॊगम ऐश्वरम" }, { "book": 6, "chapter": 33, "shloka": 9, "text": "संजय उवाच\nएवम उक्त्वा ततॊ राजन महायॊगेश्वरॊ हरिः\nदर्शयाम आस पार्थाय परमं रूपम ऐश्वरम" }, { "book": 6, "chapter": 33, "shloka": 10, "text": "अनेकवक्त्रनयनम अनेकाद्भुतदर्शनम\nअनेकदिव्याभरणं दिव्यानेकॊद्यतायुधम" }, { "book": 6, "chapter": 33, "shloka": 11, "text": "दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम\nसर्वाश्चर्यमयं देवम अनन्तं विश्वतॊमुखम" }, { "book": 6, "chapter": 33, "shloka": 12, "text": "दिवि सूर्यसहस्रस्य भवेद युगपद उत्थिता\nयदि भाः सदृशी सा सयाद भासस तस्य महात्मनः" }, { "book": 6, "chapter": 33, "shloka": 13, "text": "तत्रैकस्थं जगत कृत्स्नं परविभक्तम अनेकधा\nअपश्यद देवदेवस्य शरीरे पाण्डवस तदा" }, { "book": 6, "chapter": 33, "shloka": 14, "text": "ततः स विस्मयाविष्टॊ हृष्टरॊमा धनंजयः\nपरणम्य शिरसा देवं कृताञ्जलिर अभाषत" }, { "book": 6, "chapter": 33, "shloka": 15, "text": "अर्जुन उवाच\nपश्यामि देवांस तव देव देहे; सर्वांस तथा भूतविशेषसंघान\nबरह्माणम ईशं कमलासनस्थम; ऋषींश च सर्वान उरगांश च दिव्यान" }, { "book": 6, "chapter": 33, "shloka": 16, "text": "अनेकबाहूदरवक्त्रनेत्रं; पश्यामि तवा सर्वतॊ ऽनन्तरूपम\nनान्तं न मध्यं न पुनस तवादिं; पश्यामि विश्वेश्वर विश्वरूप" }, { "book": 6, "chapter": 33, "shloka": 17, "text": "किरीटिनं गदिनं चक्रिणं च; तेजॊराशिं सर्वतॊ दीप्तिमन्तम\nपश्यामि तवां दुर्निरीक्ष्यं समन्ताद; दीप्तानलार्कद्युतिम अप्रमेयम" }, { "book": 6, "chapter": 33, "shloka": 18, "text": "तवम अक्षरं परमं वेदितव्यं; तवम अस्य विश्वस्य परं निधानम\nतवम अव्ययः शाश्वतधर्मगॊप्ता; सनातनस तवं पुरुषॊ मतॊ मे" }, { "book": 6, "chapter": 33, "shloka": 19, "text": "अनादिमध्यान्तम अनन्तवीर्यम; अनन्तबाहुं शशिसूर्यनेत्रम\nपश्यामि तवां दीप्तहुताशवक्त्रं; सवतेजसा विश्वम इदं तपन्तम" }, { "book": 6, "chapter": 33, "shloka": 20, "text": "दयावापृथिव्यॊर इदम अन्तरं हि; वयाप्तं तवयैकेन दिशश च सर्वाः\nदृष्ट्वाद्भुतं रूपम इदं तवॊग्रं; लॊकत्रयं परव्यथितं महात्मन" }, { "book": 6, "chapter": 33, "shloka": 21, "text": "अमी हि तवा सुरसंघा विशन्ति; के चिद भीताः पराञ्जलयॊ गृणन्ति\nसवस्तीत्य उक्त्वा महर्षिसिद्धसंघाः; सतुवन्ति तवां सतुतिभिः पुष्कलाभिः" }, { "book": 6, "chapter": 33, "shloka": 22, "text": "रुद्रादित्या वसवॊ ये च साध्या; विश्वे ऽशविनौ मरुतश चॊष्मपाश च\nगन्धर्वयक्षासुरसिद्धसंघा; वीक्षन्ते तवां विस्मिताश चैव सर्वे" }, { "book": 6, "chapter": 33, "shloka": 23, "text": "रूपं महत ते बहुवक्त्रनेत्रं; महाबाहॊ बहुबाहूरुपादम\nबहूदरं बहुदंष्ट्राकरालं; दृष्ट्वा लॊकाः परव्यथितास तथाहम" }, { "book": 6, "chapter": 33, "shloka": 24, "text": "नभःस्पृशं दीप्तम अनेकवर्णं; वयात्ताननं दीप्तविशालनेत्रम\nदृष्ट्वा हि तवां परव्यथितान्तरात्मा; धृतिं न विन्दामि शमं च विष्णॊ" }, { "book": 6, "chapter": 33, "shloka": 25, "text": "दंष्ट्राकरालानि च ते मुखानि; दृष्ट्वैव कालानलसंनिभानि\nदिशॊ न जाने न लभे च शर्म; परसीद देवेश जगन्निवास" }, { "book": 6, "chapter": 33, "shloka": 26, "text": "अमी च तवां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसंघैः\nभीष्मॊ दरॊणः सूतपुत्रस तथासौ; सहास्मदीयैर अपि यॊधमुख्यैः" }, { "book": 6, "chapter": 33, "shloka": 27, "text": "वक्त्राणि ते तवरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि\nके चिद विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैर उत्तमाङ्गैः" }, { "book": 6, "chapter": 33, "shloka": 28, "text": "यथा नदीनां बहवॊ ऽमबुवेगाः; समुद्रम एवाभिमुखा दरवन्ति\nतथा तवामी नरलॊकवीरा; विशन्ति वक्त्राण्य अभिविज्वलन्ति" }, { "book": 6, "chapter": 33, "shloka": 29, "text": "यथा परदीप्तं जवलनं पतंगा; विशन्ति नाशाय समृद्धवेगाः\nतथैव नाशाय विशन्ति लॊकास; तवापि वक्त्राणि समृद्धवेगाः" }, { "book": 6, "chapter": 33, "shloka": 30, "text": "लेलिह्यसे गरसमानः समन्ताल; लॊकान समग्रान वदनैर जवलद्भिः\nतेजॊभिर आपूर्य जगत समग्रं; भासस तवॊग्राः परतपन्ति विष्णॊ" }, { "book": 6, "chapter": 33, "shloka": 31, "text": "आख्याहि मे कॊ भवान उग्ररूपॊ; नमॊ ऽसतु ते देववर परसीद\nविज्ञातुम इच्छामि भवन्तम आद्यं; न हि परजानामि तव परवृत्तिम" }, { "book": 6, "chapter": 33, "shloka": 32, "text": "शरीभगवान उवाच\nकालॊ ऽसमि लॊकक्षयकृत परवृद्धॊ; लॊकान समाहर्तुम इह परवृत्तः\nऋते ऽपि तवा न भविष्यन्ति सर्वे; ये ऽवस्थिताः परत्यनीकेषु यॊधाः" }, { "book": 6, "chapter": 33, "shloka": 33, "text": "तस्मात तवम उत्तिष्ठ यशॊ लभस्व; जित्वा शत्रून भुङ्क्ष्व राज्यं समृद्धम\nमयैवैते निहताः पूर्वम एव; निमित्तमात्रं भव सव्यसाचिन" }, { "book": 6, "chapter": 33, "shloka": 34, "text": "दरॊणं च भीष्मं च जयद्रथं च; कर्णं तथान्यान अपि यॊधवीरान\nमया हतांस तवं जहि मा वयथिष्ठा; युध्यस्व जेतासि रणे सपत्नान" }, { "book": 6, "chapter": 33, "shloka": 35, "text": "संजय उवाच\nएतच छरुत्वा वचनं केशवस्य; कृताञ्जलिर वेपमानः किरीटी\nनमस्कृत्वा भूय एवाह कृष्णं; सगद्गदं भीतभीतः परणम्य" }, { "book": 6, "chapter": 33, "shloka": 36, "text": "अर्जुन उवाच\nसथाने हृषीकेश तव परकीर्त्या; जगत परहृष्यत्य अनुरज्यते च\nरक्षांसि भीतानि दिशॊ दरवन्ति; सर्वे नमस्यन्ति च सिद्धसंघाः" }, { "book": 6, "chapter": 33, "shloka": 37, "text": "कस्माच च ते न नमेरन महात्मन; गरीयसे बरह्मणॊ ऽपय आदिकर्त्रे\nअनन्त देवेश जगन्निवास; तवम अक्षरं सद असत तत्परं यत" }, { "book": 6, "chapter": 33, "shloka": 38, "text": "तवम आदिदेवः पुरुषः पुराणस; तवम अस्य विश्वस्य परं निधानम\nवेत्तासि वेद्यं च परं च धाम; तवया ततं विश्वम अनन्तरूप" }, { "book": 6, "chapter": 33, "shloka": 39, "text": "वायुर यमॊ ऽगनिर वरुणः शशाङ्कः; परजापतिस तवं परपितामहश च\nनमॊ नमस ते ऽसतु सहस्रकृत्वः; पुनश च भूयॊ ऽपि नमॊ नमस ते" }, { "book": 6, "chapter": 33, "shloka": 40, "text": "नमः पुरस्ताद अथ पृष्ठतस ते; नमॊ ऽसतु ते सर्वत एव सर्व\nअनन्तवीर्यामितविक्रमस तवं; सर्वं समाप्नॊषि ततॊ ऽसि सर्वः" }, { "book": 6, "chapter": 33, "shloka": 41, "text": "सखेति मत्वा परसभं यद उक्तं; हे कृष्ण हे यादव हे सखेति\nअजानता महिमानं तवेदं; मया परमादात परणयेन वापि" }, { "book": 6, "chapter": 33, "shloka": 42, "text": "यच चावहासार्थम असत्कृतॊ ऽसि; विहारशय्यासनभॊजनेषु\nएकॊ ऽथ वाप्य अच्युत तत्समक्षं; तत कषामये तवाम अहम अप्रमेयम" }, { "book": 6, "chapter": 33, "shloka": 43, "text": "पितासि लॊकस्य चराचरस्य; तवम अस्य पूज्यश च गुरुर गरीयान\nन तवत्समॊ ऽसत्य अभ्यधिकः कुतॊ ऽनयॊ; लॊकत्रये ऽपय अप्रतिमप्रभाव" }, { "book": 6, "chapter": 33, "shloka": 44, "text": "तस्मात परणम्य परणिधाय कायं; परसादये तवाम अहम ईशम ईड्यम\nपितेव पुत्रस्य सखेव सख्युः; परियः परियायार्हसि देव सॊढुम" }, { "book": 6, "chapter": 33, "shloka": 45, "text": "अदृष्टपूर्वं हृषितॊ ऽसमि दृष्ट्वा; भयेन च परव्यथितं मनॊ मे\nतद एव मे दर्शय देव रूपं; परसीद देवेश जगन्निवास" }, { "book": 6, "chapter": 33, "shloka": 46, "text": "किरीटिनं गदिनं चक्रहस्तम; इच्छामि तवां दरष्टुम अहं तथैव\nतेनैव रूपेण चतुर्भुजेन; सहस्रबाहॊ भव विश्वमूर्ते" }, { "book": 6, "chapter": 33, "shloka": 47, "text": "शरीभगवान उवाच\nमया परसन्नेन तवार्जुनेदं; रूपं परं दर्शितम आत्मयॊगात\nतेजॊमयं विश्वम अनन्तम; आद्यं यन मे तवदन्येन न दृष्टपूर्वम" }, { "book": 6, "chapter": 33, "shloka": 48, "text": "न वेद यज्ञाध्ययनैर न दानैर; न च करियाभिर न तपॊभिर उग्रैः\nएवंरूपः शक्य अहं नृलॊके; दरष्टुं तवदन्येन कुरुप्रवीर" }, { "book": 6, "chapter": 33, "shloka": 49, "text": "मा ते वयथा मा च विमूढभावॊ; दृष्ट्वा रूपं घॊरम ईदृङ ममेदम\nवयपेतभीः परीतमनाः पुनस तवं; तद एव मे रूपम इदं परपश्य" }, { "book": 6, "chapter": 33, "shloka": 50, "text": "संजय उवाच\nइत्य अर्जुनं वासुदेवस तथॊक्त्वा; सवकं रूपं दर्शयाम आस भूयः\nआश्वासयाम आस च भीतम एनं; भूत्वा पुनः सौम्यवपुर महात्मा" }, { "book": 6, "chapter": 33, "shloka": 51, "text": "अर्जुन उवाच\nदृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन\nइदानीम अस्मि संवृत्तः सचेताः परकृतिं गतः" }, { "book": 6, "chapter": 33, "shloka": 52, "text": "शरीभगवान उवाच\nसुदुर्दर्शम इदं रूपं दृष्टवान असि यन मम\nदेवा अप्य अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः" }, { "book": 6, "chapter": 33, "shloka": 53, "text": "नाहं वेदैर न तपसा न दानेन न चेज्यया\nशक्य एवंविधॊ दरष्टुं दृष्टवान असि मां यथा" }, { "book": 6, "chapter": 33, "shloka": 54, "text": "भक्त्या तव अनन्यया शक्य अहम एवंविधॊ ऽरजुन\nजञातुं दरष्टुं च तत्त्वेन परवेष्टुं च परंतप" }, { "book": 6, "chapter": 33, "shloka": 55, "text": "मत्कर्मकृन मत्परमॊ मद्भक्तः सङ्गवर्जितः\nनिर्वैरः सर्वभूतेषु यः स माम एति पाण्डव" }, { "book": 6, "chapter": 34, "shloka": 1, "text": "अर्जुन उवाच\nएवं सततयुक्ता ये भक्तास तवां पर्युपासते\nये चाप्य अक्षरम अव्यक्तं तेषां के यॊगवित्तमाः" }, { "book": 6, "chapter": 34, "shloka": 2, "text": "शरीभगवान उवाच\nमय्य आवेश्य मनॊ ये मां नित्ययुक्ता उपासते\nशरद्धया परयॊपेतास ते मे युक्ततमा मताः" }, { "book": 6, "chapter": 34, "shloka": 3, "text": "ये तव अक्षरम अनिर्देश्यम अव्यक्तं पर्युपासते\nसर्वत्रगम अचिन्त्यं च कूटस्थम अचलं धरुवम" }, { "book": 6, "chapter": 34, "shloka": 4, "text": "संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः\nते पराप्नुवन्ति माम एव सर्वभूतहिते रताः" }, { "book": 6, "chapter": 34, "shloka": 5, "text": "कलेशॊ ऽधिकतरस तेषाम अव्यक्तासक्तचेतसाम\nअव्यक्ता हि गतिर दुःखं देहवद्भिर अवाप्यते" }, { "book": 6, "chapter": 34, "shloka": 6, "text": "ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः\nअनन्येनैव यॊगेन मां धयायन्त उपासते" }, { "book": 6, "chapter": 34, "shloka": 7, "text": "तेषाम अहं समुद्धर्ता मृत्युसंसारसागरात\nभवामि नचिरात पार्थ मय्य आवेशितचेतसाम" }, { "book": 6, "chapter": 34, "shloka": 8, "text": "मय्य एव मन आधत्स्व मयि बुद्धिं निवेशय\nनिवसिष्यसि मय्य एव अत ऊर्ध्वं न संशयः" }, { "book": 6, "chapter": 34, "shloka": 9, "text": "अथ चित्तं समाधातुं न शक्नॊषि मयि सथिरम\nअभ्यासयॊगेन ततॊ माम इच्छाप्तुं धनंजय" }, { "book": 6, "chapter": 34, "shloka": 10, "text": "अभ्यासे ऽपय असमर्थॊ ऽसि मत्कर्मपरमॊ भव\nमदर्थम अपि कर्माणि कुर्वन सिद्धिम अवाप्स्यसि" }, { "book": 6, "chapter": 34, "shloka": 11, "text": "अथैतद अप्य अशक्तॊ ऽसि कर्तुं मद्यॊगम आश्रितः\nसर्वकर्मफलत्यागं ततः कुरु यतात्मवान" }, { "book": 6, "chapter": 34, "shloka": 12, "text": "शरेयॊ हि जञानम अभ्यासाज जञानाद धयानं विशिष्यते\nधयानात कर्मफलत्यागस तयागाच छान्तिर अनन्तरम" }, { "book": 6, "chapter": 34, "shloka": 13, "text": "अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च\nनिर्ममॊ निरहंकारः समदुःखसुखः कषमी" }, { "book": 6, "chapter": 34, "shloka": 14, "text": "संतुष्टः सततं यॊगी यतात्मा दृढनिश्चयः\nमय्य अर्पितमनॊबुद्धिर यॊ मद्भक्तः स मे परियः" }, { "book": 6, "chapter": 34, "shloka": 15, "text": "यस्मान नॊद्विजते लॊकॊ लॊकान नॊद्विजते च यः\nहर्षामर्षभयॊद्वेगैर मुक्तॊ यः स च मे परियः" }, { "book": 6, "chapter": 34, "shloka": 16, "text": "अनपेक्षः शुचिर दक्ष उदासीनॊ गतव्यथः\nसर्वारम्भपरित्यागी यॊ मद्भक्तः स मे परियः" }, { "book": 6, "chapter": 34, "shloka": 17, "text": "यॊ न हृष्यति न दवेष्टि न शॊचति न काङ्क्षति\nशुभाशुभपरित्यागी भक्तिमान यः स मे परियः" }, { "book": 6, "chapter": 34, "shloka": 18, "text": "समः शत्रौ च मित्रे च तथा मानापमानयॊः\nशीतॊष्णसुखदुःखेषु समः सङ्गविवर्जितः" }, { "book": 6, "chapter": 34, "shloka": 19, "text": "तुल्यनिन्दास्तुतिर मौनी संतुष्टॊ येन केन चित\nअनिकेतः सथिरमतिर भक्तिमान मे परियॊ नरः" }, { "book": 6, "chapter": 34, "shloka": 20, "text": "ये तु धर्म्यामृतम इदं यथॊक्तं पर्युपासते\nशरद्दधाना मत्परमा भक्तास ते ऽतीव मे परियाः" }, { "book": 6, "chapter": 35, "shloka": 1, "text": "शरीभगवान उवाच\nइदं शरीरं कौन्तेय कषेत्रम इत्य अभिधीयते\nएतद यॊ वेत्ति तं पराहुः कषेत्रज्ञ इति तद्विदः" }, { "book": 6, "chapter": 35, "shloka": 2, "text": "कषेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत\nकषेत्रक्षेत्रज्ञयॊर जञानं यत तज जञानं मतं मम" }, { "book": 6, "chapter": 35, "shloka": 3, "text": "तत कषेत्रं यच च यादृक च यद्विकारि यतश च यत\nस च यॊ यत्प्रभावश च तत समासेन मे शृणु" }, { "book": 6, "chapter": 35, "shloka": 4, "text": "ऋषिभिर बहुधा गीतं छन्दॊभिर विविधैः पृथक\nबरह्मसूत्रपदैश चैव हेतुमद्भिर विनिश्चितैः" }, { "book": 6, "chapter": 35, "shloka": 5, "text": "महाभूतान्य अहंकारॊ बुद्धिर अव्यक्तम एव च\nइन्द्रियाणि दशैकं च पञ्च चेन्द्रियगॊचराः" }, { "book": 6, "chapter": 35, "shloka": 6, "text": "इच्छा दवेषः सुखं दुःखं संघातश चेतना धृतिः\nएतत कषेत्रं समासेन सविकारम उदाहृतम" }, { "book": 6, "chapter": 35, "shloka": 7, "text": "अमानित्वम अदम्भित्वम अहिंसा कषान्तिर आर्जवम\nआचार्यॊपासनं शौचं सथैर्यम आत्मविनिग्रहः" }, { "book": 6, "chapter": 35, "shloka": 8, "text": "इन्द्रियार्थेषु वैराग्यम अनहंकार एव च\nजन्ममृत्युजराव्याधिदुःखदॊषानुदर्शनम" }, { "book": 6, "chapter": 35, "shloka": 9, "text": "असक्तिर अनभिष्वङ्गः पुत्रदारगृहादिषु\nनित्यं च समचित्तत्वम इष्टानिष्टॊपपत्तिषु" }, { "book": 6, "chapter": 35, "shloka": 10, "text": "मयि चानन्ययॊगेन भक्तिर अव्यभिचारिणी\nविविक्तदेशसेवित्वम अरतिर जनसंसदि" }, { "book": 6, "chapter": 35, "shloka": 11, "text": "अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम\nएतज जञानम इति परॊक्तम अज्ञानं यद अतॊ ऽनयथा" }, { "book": 6, "chapter": 35, "shloka": 12, "text": "जञेयं यत तत परवक्ष्यामि यज जञात्वामृतम अश्नुते\nअनादिमत परं बरह्म न सत तन नासद उच्यते" }, { "book": 6, "chapter": 35, "shloka": 13, "text": "सर्वतः पाणिपादं तत सर्वतॊ ऽकषिशिरॊमुखम\nसर्वतः शरुतिमल लॊके सर्वम आवृत्य तिष्ठति" }, { "book": 6, "chapter": 35, "shloka": 14, "text": "सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम\nअसक्तं सर्वभृच चैव निर्गुणं गुणभॊक्तृ च" }, { "book": 6, "chapter": 35, "shloka": 15, "text": "बहिर अन्तश च भूतानाम अचरं चरम एव च\nसूक्ष्मत्वात तद अविज्ञेयं दूरस्थं चान्तिके च तत" }, { "book": 6, "chapter": 35, "shloka": 16, "text": "अविभक्तं च भूतेषु विभक्तम इव च सथितम\nभूतभर्तृ च तज जञेयं गरसिष्णु परभविष्णु च" }, { "book": 6, "chapter": 35, "shloka": 17, "text": "जयॊतिषाम अपि तज जयॊतिस तमसः परम उच्यते\nजञानं जञेयं जञानगम्यं हृदि सर्वस्य विष्ठितम" }, { "book": 6, "chapter": 35, "shloka": 18, "text": "इति कषेत्रं तथा जञानं जञेयं चॊक्तं समासतः\nमद्भक्त एतद विज्ञाय मद्भावायॊपपद्यते" }, { "book": 6, "chapter": 35, "shloka": 19, "text": "परकृतिं पुरुषं चैव विद्ध्य अनादी उभाव अपि\nविकारांश च गुणांश चैव विद्धि परकृतिसंभवान" }, { "book": 6, "chapter": 35, "shloka": 20, "text": "कार्यकारणकर्तृत्वे हेतुः परकृतिर उच्यते\nपुरुषः सुखदुःखानां भॊक्तृत्वे हेतुर उच्यते" }, { "book": 6, "chapter": 35, "shloka": 21, "text": "पुरुषः परकृतिस्थॊ हि भुङ्क्ते परकृतिजान गुणान\nकारणं गुणसङ्गॊ ऽसय सदसद्यॊनिजन्मसु" }, { "book": 6, "chapter": 35, "shloka": 22, "text": "उपद्रष्टानुमन्ता च भर्ता भॊक्ता महेश्वरः\nपरमात्मेति चाप्य उक्तॊ देहे ऽसमिन पुरुषः परः" }, { "book": 6, "chapter": 35, "shloka": 23, "text": "य एवं वेत्ति पुरुषं परकृतिं च गुणैः सह\nसर्वथा वर्तमानॊ ऽपि न स भूयॊ ऽभिजायते" }, { "book": 6, "chapter": 35, "shloka": 24, "text": "धयानेनात्मनि पश्यन्ति के चिद आत्मानम आत्मना\nअन्ये सांख्येन यॊगेन कर्मयॊगेन चापरे" }, { "book": 6, "chapter": 35, "shloka": 25, "text": "अन्ये तव एवम अजानन्तः शरुत्वान्येभ्य उपासते\nते ऽपि चातितरन्त्य एव मृत्युं शरुतिपरायणाः" }, { "book": 6, "chapter": 35, "shloka": 26, "text": "यावत संजायते किं चित सत्त्वं सथावरजङ्गमम\nकषेत्रक्षेत्रज्ञसंयॊगात तद विद्धि भरतर्षभ" }, { "book": 6, "chapter": 35, "shloka": 27, "text": "समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम\nविनश्यत्स्व अविनश्यन्तं यः पश्यति स पश्यति" }, { "book": 6, "chapter": 35, "shloka": 28, "text": "समं पश्यन हि सर्वत्र समवस्थितम ईश्वरम\nन हिनस्त्य आत्मनात्मानं ततॊ याति परां गतिम" }, { "book": 6, "chapter": 35, "shloka": 29, "text": "परकृत्यैव च कर्माणि करियमाणानि सर्वशः\nयः पश्यति तथात्मानम अकर्तारं स पश्यति" }, { "book": 6, "chapter": 35, "shloka": 30, "text": "यदा भूतपृथग्भावम एकस्थम अनुपश्यति\nतत एव च विस्तारं बरह्म संपद्यते तदा" }, { "book": 6, "chapter": 35, "shloka": 31, "text": "अनादित्वान निर्गुणत्वात परमात्मायम अव्ययः\nशरीरस्थॊ ऽपि कौन्तेय न करॊति न लिप्यते" }, { "book": 6, "chapter": 35, "shloka": 32, "text": "यथा सर्वगतं सौक्ष्म्याद आकाशं नॊपलिप्यते\nसर्वत्रावस्थितॊ देहे तथात्मा नॊपलिप्यते" }, { "book": 6, "chapter": 35, "shloka": 33, "text": "यथा परकाशयत्य एकः कृत्स्नं लॊकम इमं रविः\nकषेत्रं कषेत्री तथा कृत्स्नं परकाशयति भारत" }, { "book": 6, "chapter": 35, "shloka": 34, "text": "कषेत्रक्षेत्रज्ञयॊर एवम अन्तरं जञानचक्षुषा\nभूतप्रकृतिमॊक्षं च ये विदुर यान्ति ते परम" }, { "book": 6, "chapter": 36, "shloka": 1, "text": "शरीभगवान उवाच\nपरं भूयः परवक्ष्यामि जञानानां जञानम उत्तमम\nयज जञात्वा मुनयः सर्वे परां सिद्धिम इतॊ गताः" }, { "book": 6, "chapter": 36, "shloka": 2, "text": "इदं जञानम उपाश्रित्य मम साधर्म्यम आगताः\nसर्गे ऽपि नॊपजायन्ते परलये न वयथन्ति च" }, { "book": 6, "chapter": 36, "shloka": 3, "text": "मम यॊनिर महद बरह्म तस्मिन गर्भं दधाम्य अहम\nसंभवः सर्वभूतानां ततॊ भवति भारत" }, { "book": 6, "chapter": 36, "shloka": 4, "text": "सर्वयॊनिषु कौन्तेय मूर्तयः संभवन्ति याः\nतासां बरह्म महद यॊनिर अहं बीजप्रदः पिता" }, { "book": 6, "chapter": 36, "shloka": 5, "text": "सत्त्वं रजस तम इति गुणाः परकृतिसंभवाः\nनिबध्नन्ति महाबाहॊ देहे देहिनम अव्ययम" }, { "book": 6, "chapter": 36, "shloka": 6, "text": "तत्र सत्त्वं निर्मलत्वात परकाशकम अनामयम\nसुखसङ्गेन बध्नाति जञानसङ्गेन चानघ" }, { "book": 6, "chapter": 36, "shloka": 7, "text": "रजॊ रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम\nतन निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम" }, { "book": 6, "chapter": 36, "shloka": 8, "text": "तमस तव अज्ञानजं विद्धि मॊहनं सर्वदेहिनाम\nपरमादालस्यनिद्राभिस तन निबध्नाति भारत" }, { "book": 6, "chapter": 36, "shloka": 9, "text": "सत्त्वं सुखे संजयति रजः कर्मणि भारत\nजञानम आवृत्य तु तमः परमादे संजयत्य उत" }, { "book": 6, "chapter": 36, "shloka": 10, "text": "रजस तमश चाभिभूय सत्त्वं भवति भारत\nरजः सत्त्वं तमश चैव तमः सत्त्वं रजस तथा" }, { "book": 6, "chapter": 36, "shloka": 11, "text": "सर्वद्वारेषु देहे ऽसमिन परकाश उपजायते\nजञानं यदा तदा विद्याद विवृद्धं सत्त्वम इत्य उत" }, { "book": 6, "chapter": 36, "shloka": 12, "text": "लॊभः परवृत्तिर आरम्भः कर्मणाम अशमः सपृहा\nरजस्य एतानि जायन्ते विवृद्धे भरतर्षभ" }, { "book": 6, "chapter": 36, "shloka": 13, "text": "अप्रकाशॊ ऽपरवृत्तिश च परमादॊ मॊह एव च\nतमस्य एतानि जायन्ते विवृद्धे कुरुनन्दन" }, { "book": 6, "chapter": 36, "shloka": 14, "text": "यदा सत्त्वे परवृद्धे तु परलयं याति देहभृत\nतदॊत्तमविदां लॊकान अमलान परतिपद्यते" }, { "book": 6, "chapter": 36, "shloka": 15, "text": "रजसि परलयं गत्वा कर्मसङ्गिषु जायते\nतथा परलीनस तमसि मूढयॊनिषु जायते" }, { "book": 6, "chapter": 36, "shloka": 16, "text": "कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम\nरजसस तु फलं दुःखम अज्ञानं तमसः फलम" }, { "book": 6, "chapter": 36, "shloka": 17, "text": "सत्त्वात संजायते जञानं रजसॊ लॊभ एव च\nपरमादमॊहौ तमसॊ भवतॊ ऽजञानम एव च" }, { "book": 6, "chapter": 36, "shloka": 18, "text": "ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः\nजघन्यगुणवृत्तस्था अधॊ गच्छन्ति तामसाः" }, { "book": 6, "chapter": 36, "shloka": 19, "text": "नान्यं गुणेभ्यः कर्तारं यदा दरष्टानुपश्यति\nगुणेभ्यश च परं वेत्ति मद्भावं सॊ ऽधिगच्छति" }, { "book": 6, "chapter": 36, "shloka": 20, "text": "गुणान एतान अतीत्य तरीन देही देहसमुद्भवान\nजन्ममृत्युजरादुःखैर विमुक्तॊ ऽमृतम अश्नुते" }, { "book": 6, "chapter": 36, "shloka": 21, "text": "अर्जुन उवाच\nकैर लिङ्गैस तरीन गुणान एतान अतीतॊ भवति परभॊ\nकिमाचारः कथं चैतांस तरीन गुणान अतिवर्तते" }, { "book": 6, "chapter": 36, "shloka": 22, "text": "शरीभगवान उवाच\nपरकाशं च परवृत्तिं च मॊहम एव च पाण्डव\nन दवेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति" }, { "book": 6, "chapter": 36, "shloka": 23, "text": "उदासीनवद आसीनॊ गुणैर यॊ न विचाल्यते\nगुणा वर्तन्त इत्य एव यॊ ऽवतिष्ठति नेङ्गते" }, { "book": 6, "chapter": 36, "shloka": 24, "text": "समदुःखसुखः सवस्थः समलॊष्टाश्मकाञ्चनः\nतुल्यप्रियाप्रियॊ धीरस तुल्यनिन्दात्मसंस्तुतिः" }, { "book": 6, "chapter": 36, "shloka": 25, "text": "मानापमानयॊस तुल्यस तुल्यॊ मित्रारिपक्षयॊः\nसर्वारम्भपरित्यागी गुणातीतः स उच्यते" }, { "book": 6, "chapter": 36, "shloka": 26, "text": "मां च यॊ ऽवयभिचारेण भक्तियॊगेन सेवते\nस गुणान समतीत्यैतान बरह्मभूयाय कल्पते" }, { "book": 6, "chapter": 36, "shloka": 27, "text": "बरह्मणॊ हि परतिष्ठाहम अमृतस्याव्ययस्य च\nशाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च" }, { "book": 6, "chapter": 37, "shloka": 1, "text": "शरीभगवान उवाच\nऊर्ध्वमूलम अधःशाखम अश्वत्थं पराहुर अव्ययम\nछन्दांसि यस्य पर्णानि यस तं वेद स वेदवित" }, { "book": 6, "chapter": 37, "shloka": 2, "text": "अधश चॊर्ध्वं परसृतास तस्य शाखा; गुणप्रवृद्धा विषयप्रवालाः\nअधश च मूलान्य अनुसंततानि; कर्मानुबन्धीनि मनुष्यलॊके" }, { "book": 6, "chapter": 37, "shloka": 3, "text": "न रूपम अस्येह तथॊपलभ्यते; नान्तॊ न चादिर न च संप्रतिष्ठा\nअश्वत्थम एनं सुविरूढमूलम; असङ्गशस्त्रेण दृढेन छित्त्वा" }, { "book": 6, "chapter": 37, "shloka": 4, "text": "ततः पदं तत्परिमार्गितव्यं; यस्मिन गता न निवर्तन्ति भूयः\nतम एव चाद्यं पुरुषं परपद्ये; यतः परवृत्तिः परसृता पुराणी" }, { "book": 6, "chapter": 37, "shloka": 5, "text": "निर्मानमॊहा जितसङ्गदॊषा; अध्यात्मनित्या विनिवृत्तकामाः\nदवन्द्वैर विमुक्ताः सुखदुःखसंज्ञैर; गच्छन्त्य अमूढाः पदम अव्ययं तत" }, { "book": 6, "chapter": 37, "shloka": 6, "text": "न तद भासयते सूर्यॊ न शशाङ्कॊ न पावकः\nयद गत्वा न निवर्तन्ते तद धाम परमं मम" }, { "book": 6, "chapter": 37, "shloka": 7, "text": "ममैवांशॊ जीवलॊके जीवभूतः सनातनः\nमनःषष्ठानीन्द्रियाणि परकृतिस्थानि कर्षति" }, { "book": 6, "chapter": 37, "shloka": 8, "text": "शरीरं यद अवाप्नॊति यच चाप्य उत्क्रामतीश्वरः\nगृहीत्वैतानि संयाति वायुर गन्धान इवाशयात" }, { "book": 6, "chapter": 37, "shloka": 9, "text": "शरॊत्रं चक्षुः सपर्शनं च रसनं घराणम एव च\nअधिष्ठाय मनश चायं विषयान उपसेवते" }, { "book": 6, "chapter": 37, "shloka": 10, "text": "उत्क्रामन्तं सथितं वापि भुञ्जानं वा गुणान्वितम\nविमूढा नानुपश्यन्ति पश्यन्ति जञानचक्षुषः" }, { "book": 6, "chapter": 37, "shloka": 11, "text": "यतन्तॊ यॊगिनश चैनं पश्यन्त्य आत्मन्य अवस्थितम\nयतन्तॊ ऽपय अकृतात्मानॊ नैनं पश्यन्त्य अचेतसः" }, { "book": 6, "chapter": 37, "shloka": 12, "text": "यद आदित्यगतं तेजॊ जगद भासयते ऽखिलम\nयच चन्द्रमसि यच चाग्नौ तत तेजॊ विद्धि मामकम" }, { "book": 6, "chapter": 37, "shloka": 13, "text": "गाम आविश्य च भूतानि धारयाम्य अहम ओजसा\nपुष्णामि चौषधीः सर्वाः सॊमॊ भूत्वा रसात्मकः" }, { "book": 6, "chapter": 37, "shloka": 14, "text": "अहं वैश्वानरॊ भूत्वा पराणिनां देहम आश्रितः\nपराणापानसमायुक्तः पचाम्य अन्नं चतुर्विधम" }, { "book": 6, "chapter": 37, "shloka": 15, "text": "सर्वस्य चाहं हृदि संनिविष्टॊ; मत्तः समृतिर जञानम अपॊहनं च\nवेदैश च सर्वैर अहम एव वेद्यॊ; वेदान्तकृद वेदविद एव चाहम" }, { "book": 6, "chapter": 37, "shloka": 16, "text": "दवाव इमौ पुरुषौ लॊके कषरश चाक्षर एव च\nकषरः सर्वाणि भूतानि कूटस्थॊ ऽकषर उच्यते" }, { "book": 6, "chapter": 37, "shloka": 17, "text": "उत्तमः पुरुषस तव अन्यः परमात्मेत्य उदाहृतः\nयॊ लॊकत्रयम आविश्य बिभर्त्य अव्यय ईश्वरः" }, { "book": 6, "chapter": 37, "shloka": 18, "text": "यस्मात कषरम अतीतॊ ऽहम अक्षराद अपि चॊत्तमः\nअतॊ ऽसमि लॊके वेदे च परथितः पुरुषॊत्तमः" }, { "book": 6, "chapter": 37, "shloka": 19, "text": "यॊ माम एवम असंमूढॊ जानाति पुरुषॊत्तमम\nस सर्वविद भजति मां सर्वभावेन भारत" }, { "book": 6, "chapter": 37, "shloka": 20, "text": "इति गुह्यतमं शास्त्रम इदम उक्तं मयानघ\nएतद बुद्ध्वा बुद्धिमान सयात कृतकृत्यश च भारत" }, { "book": 6, "chapter": 38, "shloka": 1, "text": "शरीभगवान उवाच\nअभयं सत्त्वसंशुद्धिर जञानयॊगव्यवस्थितिः\nदानं दमश च यज्ञश च सवाध्यायस तप आर्जवम" }, { "book": 6, "chapter": 38, "shloka": 2, "text": "अहिंसा सत्यम अक्रॊधस तयागः शान्तिर अपैशुनम\nदया भूतेष्व अलॊलुप्त्वं मार्दवं हरीर अचापलम" }, { "book": 6, "chapter": 38, "shloka": 3, "text": "तेजः कषमा धृतिः शौचम अद्रॊहॊ नातिमानिता\nभवन्ति संपदं दैवीम अभिजातस्य भारत" }, { "book": 6, "chapter": 38, "shloka": 4, "text": "दम्भॊ दर्पॊ ऽतिमानश च करॊधः पारुष्यम एव च\nअज्ञानं चाभिजातस्य पार्थ संपदम आसुरीम" }, { "book": 6, "chapter": 38, "shloka": 5, "text": "दैवी संपद विमॊक्षाय निबन्धायासुरी मता\nमा शुचः संपदं दैवीम अभिजातॊ ऽसि पाण्डव" }, { "book": 6, "chapter": 38, "shloka": 6, "text": "दवौ भूतसर्गौ लॊके ऽसमिन दैव आसुर एव च\nदैवॊ विस्तरशः परॊक्त आसुरं पार्थ मे शृणु" }, { "book": 6, "chapter": 38, "shloka": 7, "text": "परवृत्तिं च निवृत्तिं च जना न विदुर आसुराः\nन शौचं नापि चाचारॊ न सत्यं तेषु विद्यते" }, { "book": 6, "chapter": 38, "shloka": 8, "text": "असत्यम अप्रतिष्ठं ते जगद आहुर अनीश्वरम\nअपरस्परसंभूतं किम अन्यत कामहैतुकम" }, { "book": 6, "chapter": 38, "shloka": 9, "text": "एतां दृष्टिम अवष्टभ्य नष्टात्मानॊ ऽलपबुद्धयः\nपरभवन्त्य उग्रकर्माणः कषयाय जगतॊ ऽहिताः" }, { "book": 6, "chapter": 38, "shloka": 10, "text": "कामम आश्रित्य दुष्पूरं दम्भमानमदान्विताः\nमॊहाद गृहीत्वासद्ग्राहान परवर्तन्ते ऽशुचिव्रताः" }, { "book": 6, "chapter": 38, "shloka": 11, "text": "चिन्ताम अपरिमेयां च परलयान्ताम उपाश्रिताः\nकामॊपभॊगपरमा एतावद इति निश्चिताः" }, { "book": 6, "chapter": 38, "shloka": 12, "text": "आशापाशशतैर बद्धाः कामक्रॊधपरायणाः\nईहन्ते कामभॊगार्थम अन्यायेनार्थसंचयान" }, { "book": 6, "chapter": 38, "shloka": 13, "text": "इदम अद्य मया लब्धम इदं पराप्स्ये मनॊरथम\nइदम अस्तीदम अपि मे भविष्यति पुनर धनम" }, { "book": 6, "chapter": 38, "shloka": 14, "text": "असौ मया हतः शत्रुर हनिष्ये चापरान अपि\nईश्वरॊ ऽहम अहं भॊगी सिद्धॊ ऽहं बलवान सुखी" }, { "book": 6, "chapter": 38, "shloka": 15, "text": "आढ्यॊ ऽभिजनवान अस्मि कॊ ऽनयॊ ऽसति सदृशॊ मया\nयक्ष्ये दास्यामि मॊदिष्य इत्य अज्ञानविमॊहिताः" }, { "book": 6, "chapter": 38, "shloka": 16, "text": "अनेकचित्तविभ्रान्ता मॊहजालसमावृताः\nपरसक्ताः कामभॊगेषु पतन्ति नरके ऽशुचौ" }, { "book": 6, "chapter": 38, "shloka": 17, "text": "आत्मसंभाविताः सतब्धा धनमानमदान्विताः\nयजन्ते नामयज्ञैस ते दम्भेनाविधिपूर्वकम" }, { "book": 6, "chapter": 38, "shloka": 18, "text": "अहंकारं बलं दर्पं कामं करॊधं च संश्रिताः\nमाम आत्मपरदेहेषु परद्विषन्तॊ ऽभयसूयकाः" }, { "book": 6, "chapter": 38, "shloka": 19, "text": "तान अहं दविषतः करूरान संसारेषु नराधमान\nकषिपाम्य अजस्रम अशुभान आसुरीष्व एव यॊनिषु" }, { "book": 6, "chapter": 38, "shloka": 20, "text": "आसुरीं यॊनिम आपन्ना मूढा जन्मनि जन्मनि\nमाम अप्राप्यैव कौन्तेय ततॊ यान्त्य अधमां गतिम" }, { "book": 6, "chapter": 38, "shloka": 21, "text": "तरिविधं नरकस्येदं दवारं नाशनम आत्मनः\nकामः करॊधस तथा लॊभस तस्माद एतत तरयं तयजेत" }, { "book": 6, "chapter": 38, "shloka": 22, "text": "एतैर विमुक्तः कौन्तेय तमॊद्वारैस तरिभिर नरः\nआचरत्य आत्मनः शरेयस ततॊ याति परां गतिम" }, { "book": 6, "chapter": 38, "shloka": 23, "text": "यः शास्त्रविधिम उत्सृज्य वर्तते कामकारतः\nन स सिद्धिम अवाप्नॊति न सुखं न परां गतिम" }, { "book": 6, "chapter": 38, "shloka": 24, "text": "तस्माच छास्त्रं परमाणं ते कार्याकार्यव्यवस्थितौ\nजञात्वा शास्त्रविधानॊक्तं कर्म कर्तुम इहार्हसि" }, { "book": 6, "chapter": 39, "shloka": 1, "text": "अर्जुन उवाच\nये शास्त्रविधिम उत्सृज्य यजन्ते शरद्धयान्विताः\nतेषां निष्ठा तु का कृष्ण सत्त्वम आहॊ रजस तमः" }, { "book": 6, "chapter": 39, "shloka": 2, "text": "शरीभगवान उवाच\nतरिविधा भवति शरद्धा देहिनां सा सवभावजा\nसात्त्विकी राजसी चैव तामसी चेति तां शृणु" }, { "book": 6, "chapter": 39, "shloka": 3, "text": "सत्त्वानुरूपा सर्वस्य शरद्धा भवति भारत\nशरद्धामयॊ ऽयं पुरुषॊ यॊ यच्छ्रद्धः स एव सः" }, { "book": 6, "chapter": 39, "shloka": 4, "text": "यजन्ते सात्त्विका देवान यक्षरक्षांसि राजसाः\nपरेतान भूतगणांश चान्ये यजन्ते तामसा जनाः" }, { "book": 6, "chapter": 39, "shloka": 5, "text": "अशास्त्रविहितं घॊरं तप्यन्ते ये तपॊ जनाः\nदम्भाहंकारसंयुक्ताः कामरागबलान्विताः" }, { "book": 6, "chapter": 39, "shloka": 6, "text": "कर्शयन्तः शरीरस्थं भूतग्रामम अचेतसः\nमां चैवान्तःशरीरस्थं तान विद्ध्य आसुरनिश्चयान" }, { "book": 6, "chapter": 39, "shloka": 7, "text": "आहारस तव अपि सर्वस्य तरिविधॊ भवति परियः\nयज्ञस तपस तथा दानं तेषां भेदम इमं शृणु" }, { "book": 6, "chapter": 39, "shloka": 8, "text": "आयुःसत्त्वबलारॊग्यसुखप्रीतिविवर्धनाः\nरस्याः सनिग्धाः सथिरा हृद्या आहाराः सात्त्विकप्रियाः" }, { "book": 6, "chapter": 39, "shloka": 9, "text": "कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः\nआहारा राजसस्येष्टा दुःखशॊकामयप्रदाः" }, { "book": 6, "chapter": 39, "shloka": 10, "text": "यातयामं गतरसं पूति पर्युषितं च यत\nउच्छिष्टम अपि चामेध्यं भॊजनं तामसप्रियम" }, { "book": 6, "chapter": 39, "shloka": 11, "text": "अफलाकाङ्क्षिभिर यज्ञॊ विधिदृष्टॊ य इज्यते\nयष्टव्यम एवेति मनः समाधाय स सात्त्विकः" }, { "book": 6, "chapter": 39, "shloka": 12, "text": "अभिसंधाय तु फलं दम्भार्थम अपि चैव यत\nइज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम" }, { "book": 6, "chapter": 39, "shloka": 13, "text": "विधिहीनम असृष्टान्नं मन्त्रहीनम अदक्षिणम\nशरद्धाविरहितं यज्ञं तामसं परिचक्षते" }, { "book": 6, "chapter": 39, "shloka": 14, "text": "देवद्विजगुरुप्राज्ञपूजनं शौचम आर्जवम\nबरह्मचर्यम अहिंसा च शारीरं तप उच्यते" }, { "book": 6, "chapter": 39, "shloka": 15, "text": "अनुद्वेगकरं वाक्यं सत्यं परियहितं च यत\nसवाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते" }, { "book": 6, "chapter": 39, "shloka": 16, "text": "मनःप्रसादः सौम्यत्वं मौनम आत्मविनिग्रहः\nभावसंशुद्धिर इत्य एतत तपॊ मानसम उच्यते" }, { "book": 6, "chapter": 39, "shloka": 17, "text": "शरद्धया परया तप्तं तपस तत तरिविधं नरैः\nअफलाकाङ्क्षिभिर युक्तैः सात्त्विकं परिचक्षते" }, { "book": 6, "chapter": 39, "shloka": 18, "text": "सत्कारमानपूजार्थं तपॊ दम्भेन चैव यत\nकरियते तद इह परॊक्तं राजसं चलम अध्रुवम" }, { "book": 6, "chapter": 39, "shloka": 19, "text": "मूढग्राहेणात्मनॊ यत पीडया करियते तपः\nपरस्यॊत्सादनार्थं वा तत तामसम उदाहृतम" }, { "book": 6, "chapter": 39, "shloka": 20, "text": "दातव्यम इति यद दानं दीयते ऽनुपकारिणे\nदेशे काले च पात्रे च तद दानं सात्त्विकं समृतम" }, { "book": 6, "chapter": 39, "shloka": 21, "text": "यत तु परत्युपकारार्थं फलम उद्दिश्य वा पुनः\nदीयते च परिक्लिष्टं तद दानं राजसं समृतम" }, { "book": 6, "chapter": 39, "shloka": 22, "text": "अदेशकाले यद दानम अपात्रेभ्यश च दीयते\nअसत्कृतम अवज्ञातं तत तामसम उदाहृतम" }, { "book": 6, "chapter": 39, "shloka": 23, "text": "ओं तत सद इति निर्देशॊ बरह्मणस तरिविधः समृतः\nबराह्मणास तेन वेदाश च यज्ञाश च विहिताः पुरा" }, { "book": 6, "chapter": 39, "shloka": 24, "text": "तस्माद ओम इत्य उदाहृत्य यज्ञदानतपःक्रियाः\nपरवर्तन्ते विधानॊक्ताः सततं बरह्मवादिनाम" }, { "book": 6, "chapter": 39, "shloka": 25, "text": "तद इत्य अनभिसंधाय फलं यज्ञतपःक्रियाः\nदानक्रियाश च विविधाः करियन्ते मॊक्षकाङ्क्षिभिः" }, { "book": 6, "chapter": 39, "shloka": 26, "text": "सद्भावे साधुभावे च सद इत्य एतत परयुज्यते\nपरशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते" }, { "book": 6, "chapter": 39, "shloka": 27, "text": "यज्ञे तपसि दाने च सथितिः सद इति चॊच्यते\nकर्म चैव तदर्थीयं सद इत्य एवाभिधीयते" }, { "book": 6, "chapter": 39, "shloka": 28, "text": "अश्रद्धया हुतं दत्तं तपस तप्तं कृतं च यत\nअसद इत्य उच्यते पार्थ न च तत परेत्य नॊ इह" }, { "book": 6, "chapter": 40, "shloka": 1, "text": "अर्जुन उवाच\nसंन्यासस्य महाबाहॊ तत्त्वम इच्छामि वेदितुम\nतयागस्य च हृषीकेश पृथक केशिनिषूदन" }, { "book": 6, "chapter": 40, "shloka": 2, "text": "शरीभगवान उवाच\nकाम्यानां कर्मणां नयासं संन्यासं कवयॊ विदुः\nसर्वकर्मफलत्यागं पराहुस तयागं विचक्षणाः" }, { "book": 6, "chapter": 40, "shloka": 3, "text": "तयाज्यं दॊषवद इत्य एके कर्म पराहुर मनीषिणः\nयज्ञदानतपःकर्म न तयाज्यम इति चापरे" }, { "book": 6, "chapter": 40, "shloka": 4, "text": "निश्चयं शृणु मे तत्र तयागे भरतसत्तम\nतयागॊ हि पुरुषव्याघ्र तरिविधः संप्रकीर्तितः" }, { "book": 6, "chapter": 40, "shloka": 5, "text": "यज्ञदानतपःकर्म न तयाज्यं कार्यम एव तत\nयज्ञॊ दानं तपश चैव पावनानि मनीषिणाम" }, { "book": 6, "chapter": 40, "shloka": 6, "text": "एतान्य अपि तु कर्माणि सङ्गं तयक्त्वा फलानि च\nकर्तव्यानीति मे पार्थ निश्चितं मतम उत्तमम" }, { "book": 6, "chapter": 40, "shloka": 7, "text": "नियतस्य तु संन्यासः कर्मणॊ नॊपपद्यते\nमॊहात तस्य परित्यागस तामसः परिकीर्तितः" }, { "book": 6, "chapter": 40, "shloka": 8, "text": "दुःखम इत्य एव यत कर्म कायक्लेशभयात तयजेत\nस कृत्वा राजसं तयागं नैव तयागफलं लभेत" }, { "book": 6, "chapter": 40, "shloka": 9, "text": "कार्यम इत्य एव यत कर्म नियतं करियते ऽरजुन\nसङ्गं तयक्त्वा फलं चैव स तयागः सात्त्विकॊ मतः" }, { "book": 6, "chapter": 40, "shloka": 10, "text": "न दवेष्ट्य अकुशलं कर्म कुशले नानुषज्जते\nतयागी सत्त्वसमाविष्टॊ मेधावी छिन्नसंशयः" }, { "book": 6, "chapter": 40, "shloka": 11, "text": "न हि देहभृता शक्यं तयक्तुं कर्माण्य अशेषतः\nयस तु कर्मफलत्यागी स तयागीत्य अभिधीयते" }, { "book": 6, "chapter": 40, "shloka": 12, "text": "अनिष्टम इष्टं मिश्रं च तरिविधं कर्मणः फलम\nभवत्य अत्यागिनां परेत्य न तु संन्यासिनां कव चित" }, { "book": 6, "chapter": 40, "shloka": 13, "text": "पञ्चैतानि महाबाहॊ कारणानि निबॊध मे\nसांख्ये कृतान्ते परॊक्तानि सिद्धये सर्वकर्मणाम" }, { "book": 6, "chapter": 40, "shloka": 14, "text": "अधिष्ठानं तथा कर्ता करणं च पृथग्विधम\nविविधाश च पृथक्चेष्टा दैवं चैवात्र पञ्चमम" }, { "book": 6, "chapter": 40, "shloka": 15, "text": "शरीरवाङ्मनॊभिर यत कर्म परारभते नरः\nनयाय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः" }, { "book": 6, "chapter": 40, "shloka": 16, "text": "तत्रैवं सति कर्तारम आत्मानं केवलं तु यः\nपश्यत्य अकृतबुद्धित्वान न स पश्यति दुर्मतिः" }, { "book": 6, "chapter": 40, "shloka": 17, "text": "यस्य नाहंकृतॊ भावॊ बुद्धिर यस्य न लिप्यते\nहत्वापि स इमाँल लॊकान न हन्ति न निबध्यते" }, { "book": 6, "chapter": 40, "shloka": 18, "text": "जञानं जञेयं परिज्ञाता तरिविधा कर्मचॊदना\nकरणं कर्म कर्तेति तरिविधः कर्मसंग्रहः" }, { "book": 6, "chapter": 40, "shloka": 19, "text": "जञानं कर्म च कर्ता च तरिधैव गुणभेदतः\nपरॊच्यते गुणसंख्याने यथावच छृणु तान्य अपि" }, { "book": 6, "chapter": 40, "shloka": 20, "text": "सर्वभूतेषु येनैकं भावम अव्ययम ईक्षते\nअविभक्तं विभक्तेषु तज जञानं विद्धि सात्त्विकम" }, { "book": 6, "chapter": 40, "shloka": 21, "text": "पृथक्त्वेन तु यज जञानं नानाभावान पृथग्विधान\nवेत्ति सर्वेषु भूतेषु तज जञानं विद्धि राजसम" }, { "book": 6, "chapter": 40, "shloka": 22, "text": "यत तु कृत्स्नवद एकस्मिन कार्ये सक्तम अहैतुकम\nअतत्त्वार्थवद अल्पं च तत तामसम उदाहृतम" }, { "book": 6, "chapter": 40, "shloka": 23, "text": "नियतं सङ्गरहितम अरागद्वेषतः कृतम\nअफलप्रेप्सुना कर्म यत तत सात्त्विकम उच्यते" }, { "book": 6, "chapter": 40, "shloka": 24, "text": "यत तु कामेप्सुना कर्म साहंकारेण वा पुनः\nकरियते बहुलायासं तद राजसम उदाहृतम" }, { "book": 6, "chapter": 40, "shloka": 25, "text": "अनुबन्धं कषयं हिंसाम अनपेक्ष्य च पौरुषम\nमॊहाद आरभ्यते कर्म यत तत तामसम उच्यते" }, { "book": 6, "chapter": 40, "shloka": 26, "text": "मुक्तसङ्गॊ ऽनहंवादी धृत्युत्साहसमन्वितः\nसिद्ध्यसिद्ध्यॊर निर्विकारः कर्ता सात्त्विक उच्यते" }, { "book": 6, "chapter": 40, "shloka": 27, "text": "रागी कर्मफलप्रेप्सुर लुब्धॊ हिंसात्मकॊ ऽशुचिः\nहर्षशॊकान्वितः कर्ता राजसः परिकीर्तितः" }, { "book": 6, "chapter": 40, "shloka": 28, "text": "अयुक्तः पराकृतः सतब्धः शठॊ नैकृतिकॊ ऽलसः\nविषादी दीर्घसूत्री च कर्ता तामस उच्यते" }, { "book": 6, "chapter": 40, "shloka": 29, "text": "बुद्धेर भेदं धृतेश चैव गुणतस तरिविधं शृणु\nपरॊच्यमानम अशेषेण पृथक्त्वेन धनंजय" }, { "book": 6, "chapter": 40, "shloka": 30, "text": "परवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये\nबन्धं मॊक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी" }, { "book": 6, "chapter": 40, "shloka": 31, "text": "यया धर्मम अधर्मं च कार्यं चाकार्यम एव च\nअयथावत परजानाति बुद्धिः सा पार्थ राजसी" }, { "book": 6, "chapter": 40, "shloka": 32, "text": "अधर्मं धर्मम इति या मन्यते तमसावृता\nसर्वार्थान विपरीतांश च बुद्धिः सा पार्थ तामसी" }, { "book": 6, "chapter": 40, "shloka": 33, "text": "धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः\nयॊगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी" }, { "book": 6, "chapter": 40, "shloka": 34, "text": "यया तु धर्मकामार्थान धृत्या धारयते ऽरजुन\nपरसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी" }, { "book": 6, "chapter": 40, "shloka": 35, "text": "यया सवप्नं भयं शॊकं विषादं मदम एव च\nन विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी" }, { "book": 6, "chapter": 40, "shloka": 36, "text": "सुखं तव इदानीं तरिविधं शृणु मे भरतर्षभ\nअभ्यासाद रमते यत्र दुःखान्तं च निगच्छति" }, { "book": 6, "chapter": 40, "shloka": 37, "text": "यत तदग्रे विषम इव परिणामे ऽमृतॊपमम\nतत सुखं सात्त्विकं परॊक्तम आत्मबुद्धिप्रसादजम" }, { "book": 6, "chapter": 40, "shloka": 38, "text": "विषयेन्द्रियसंयॊगाद यत तदग्रे ऽमृतॊपमम\nपरिणामे विषम इव तत सुखं राजसं समृतम" }, { "book": 6, "chapter": 40, "shloka": 39, "text": "यद अग्रे चानुबन्धे च सुखं मॊहनम आत्मनः\nनिद्रालस्यप्रमादॊत्थं तत तामसम उदाहृतम" }, { "book": 6, "chapter": 40, "shloka": 40, "text": "न तद अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः\nसत्त्वं परकृतिजैर मुक्तं यद एभिः सयात तरिभिर गुणैः" }, { "book": 6, "chapter": 40, "shloka": 41, "text": "बराह्मणक्षत्रियविशां शूद्राणां च परंतप\nकर्माणि परविभक्तानि सवभावप्रभवैर गुणैः" }, { "book": 6, "chapter": 40, "shloka": 42, "text": "शमॊ दमस तपः शौचं कषान्तिर आर्जवम एव च\nजञानं विज्ञानम आस्तिक्यं बरह्मकर्म सवभावजम" }, { "book": 6, "chapter": 40, "shloka": 43, "text": "शौर्यं तेजॊ धृतिर दाक्ष्यं युद्धे चाप्य अपलायनम\nदानम ईश्वरभावश च कषात्रं कर्म सवभावजम" }, { "book": 6, "chapter": 40, "shloka": 44, "text": "कृषिगॊरक्ष्यवाणिज्यं वैश्यकर्म सवभावजम\nपरिचर्यात्मकं कर्म शूद्रस्यापि सवभावजम" }, { "book": 6, "chapter": 40, "shloka": 45, "text": "सवे सवे कर्मण्य अभिरतः संसिद्धिं लभते नरः\nसवकर्मनिरतः सिद्धिं यथा विन्दति तच छृणु" }, { "book": 6, "chapter": 40, "shloka": 46, "text": "यतः परवृत्तिर भूतानां येन सर्वम इदं ततम\nसवकर्मणा तम अभ्यर्च्य सिद्धिं विन्दति मानवः" }, { "book": 6, "chapter": 40, "shloka": 47, "text": "शरेयान सवधर्मॊ विगुणः परधर्मात सवनुष्ठितात\nसवभावनियतं कर्म कुर्वन नाप्नॊति किल्बिषम" }, { "book": 6, "chapter": 40, "shloka": 48, "text": "सहजं कर्म कौन्तेय सदॊषम अपि न तयजेत\nसर्वारम्भा हि दॊषेण धूमेनाग्निर इवावृताः" }, { "book": 6, "chapter": 40, "shloka": 49, "text": "असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः\nनैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति" }, { "book": 6, "chapter": 40, "shloka": 50, "text": "सिद्धिं पराप्तॊ यथा बरह्म तथाप्नॊति निबॊध मे\nसमासेनैव कौन्तेय निष्ठा जञानस्य या परा" }, { "book": 6, "chapter": 40, "shloka": 51, "text": "बुद्ध्या विशुद्धया युक्तॊ धृत्यात्मानं नियम्य च\nशब्दादीन विषयांस तयक्त्वा रागद्वेषौ वयुदस्य च" }, { "book": 6, "chapter": 40, "shloka": 52, "text": "विविक्तसेवी लघ्वाशी यतवाक्कायमानसः\nधयानयॊगपरॊ नित्यं वैराग्यं समुपाश्रितः" }, { "book": 6, "chapter": 40, "shloka": 53, "text": "अहंकारं बलं दर्पं कामं करॊधं परिग्रहम\nविमुच्य निर्ममः शान्तॊ बरह्मभूयाय कल्पते" }, { "book": 6, "chapter": 40, "shloka": 54, "text": "बरह्मभूतः परसन्नात्मा न शॊचति न काङ्क्षति\nसमः सर्वेषु भूतेषु मद्भक्तिं लभते पराम" }, { "book": 6, "chapter": 40, "shloka": 55, "text": "भक्त्या माम अभिजानाति यावान यश चास्मि तत्त्वतः\nततॊ मां तत्त्वतॊ जञात्वा विशते तदनन्तरम" }, { "book": 6, "chapter": 40, "shloka": 56, "text": "सर्वकर्माण्य अपि सदा कुर्वाणॊ मद्व्यपाश्रयः\nमत्प्रसादाद अवाप्नॊति शाश्वतं पदम अव्ययम" }, { "book": 6, "chapter": 40, "shloka": 57, "text": "चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः\nबुद्धियॊगम उपाश्रित्य मच्चित्तः सततं भव" }, { "book": 6, "chapter": 40, "shloka": 58, "text": "मच्चित्तः सर्वदुर्गाणि मत्प्रसादात तरिष्यसि\nअथ चेत तवम अहंकारान न शरॊष्यसि विनङ्क्ष्यसि" }, { "book": 6, "chapter": 40, "shloka": 59, "text": "यद अहंकारम आश्रित्य न यॊत्स्य इति मन्यसे\nमिथ्यैष वयवसायस ते परकृतिस तवां नियॊक्ष्यति" }, { "book": 6, "chapter": 40, "shloka": 60, "text": "सवभावजेन कौन्तेय निबद्धः सवेन कर्मणा\nकर्तुं नेच्छसि यन मॊहात करिष्यस्य अवशॊ ऽपि तत" }, { "book": 6, "chapter": 40, "shloka": 61, "text": "ईश्वरः सर्वभूतानां हृद्देशे ऽरजुन तिष्ठति\nभरामयन सर्वभूतानि यन्त्रारूढानि मायया" }, { "book": 6, "chapter": 40, "shloka": 62, "text": "तम एव शरणं गच्छ सर्वभावेन भारत\nतत्प्रसादात परां शान्तिं सथानं पराप्स्यसि शाश्वतम" }, { "book": 6, "chapter": 40, "shloka": 63, "text": "इति ते जञानम आख्यातं गुह्याद गुह्यतरं मया\nविमृश्यैतद अशेषेण यथेच्छसि तथा कुरु" }, { "book": 6, "chapter": 40, "shloka": 64, "text": "सर्वगुह्यतमं भूयः शृणु मे परमं वचः\nइष्टॊ ऽसि मे दृढम इति ततॊ वक्ष्यामि ते हितम" }, { "book": 6, "chapter": 40, "shloka": 65, "text": "मन्मना भव मद्भक्तॊ मद्याजी मां नमस्कुरु\nमाम एवैष्यसि सत्यं ते परतिजाने परियॊ ऽसि मे" }, { "book": 6, "chapter": 40, "shloka": 66, "text": "सर्वधर्मान परित्यज्य माम एकं शरणं वरज\nअहं तवा सर्वपापेभ्यॊ मॊक्षयिष्यामि मा शुचः" }, { "book": 6, "chapter": 40, "shloka": 67, "text": "इदं ते नातपस्काय नाभक्ताय कदा चन\nन चाशुश्रूषवे वाच्यं न च मां यॊ ऽभयसूयति" }, { "book": 6, "chapter": 40, "shloka": 68, "text": "य इदं परमं गुह्यं मद्भक्तेष्व अभिधास्यति\nभक्तिं मयि परां कृत्वा माम एवैष्यत्य असंशयः" }, { "book": 6, "chapter": 40, "shloka": 69, "text": "न च तस्मान मनुष्येषु कश चिन मे परियकृत्तमः\nभविता न च मे तस्माद अन्यः परियतरॊ भुवि" }, { "book": 6, "chapter": 40, "shloka": 70, "text": "अध्येष्यते च य इमं धर्म्यं संवादम आवयॊः\nजञानयज्ञेन तेनाहम इष्टः सयाम इति मे मतिः" }, { "book": 6, "chapter": 40, "shloka": 71, "text": "शरद्धावान अनसूयश च शृणुयाद अपि यॊ नरः\nसॊ ऽपि मुक्तः शुभाँल लॊकान पराप्नुयात पुण्यकर्मणाम" }, { "book": 6, "chapter": 40, "shloka": 72, "text": "कच चिद एतच छरुतं पार्थ तवयैकाग्रेण चेतसा\nकच चिद अज्ञानसंमॊहः परनष्टस ते धनंजय" }, { "book": 6, "chapter": 40, "shloka": 73, "text": "अर्जुन उवाच\nनष्टॊ मॊहः समृतिर लब्धा तवत्प्रसादान मयाच्युत\nसथितॊ ऽसमि गतसंदेहः करिष्ये वचनं तव" }, { "book": 6, "chapter": 40, "shloka": 74, "text": "संजय उवाच\nइत्य अहं वासुदेवस्य पार्थस्य च महात्मनः\nसंवादम इमम अश्रौषम अद्भुतं रॊमहर्षणम" }, { "book": 6, "chapter": 40, "shloka": 75, "text": "वयासप्रसादाच छरुतवान एतद गुह्यम अहं परम\nयॊगं यॊगेश्वरात कृष्णात साक्षात कथयतः सवयम" }, { "book": 6, "chapter": 40, "shloka": 76, "text": "राजन संस्मृत्य संस्मृत्य संवादम इमम अद्भुतम\nकेशवार्जुनयॊः पुण्यं हृष्यामि च मुहुर मुहुः" }, { "book": 6, "chapter": 40, "shloka": 77, "text": "तच च संस्मृत्य संस्मृत्य रूपम अत्यद्भुतं हरेः\nविस्मयॊ मे महान राजन हृष्यामि च पुनः पुनः" }, { "book": 6, "chapter": 40, "shloka": 78, "text": "यत्र यॊगेश्वरः कृष्णॊ यत्र पार्थॊ धनुर्धरः\nतत्र शरीर विजयॊ भूतिर धरुवा नीतिर मतिर मम" }, { "book": 6, "chapter": 41, "shloka": 1, "text": "संजय उवाच\nततॊ धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम\nपुनर एव महानादं वयसृजन्त महारथाः" }, { "book": 6, "chapter": 41, "shloka": 2, "text": "पाण्डवाः सॊमकाश चैव ये चैषाम अनुयायिनः\nदध्मुश च मुदिताः शङ्खान वीराः सागरसंभवान" }, { "book": 6, "chapter": 41, "shloka": 3, "text": "ततॊ भेर्यश च पेश्यश च करकचा गॊविषाणिकाः\nसहसैवाभ्यहन्यन्त ततः शब्दॊ महान अभूत" }, { "book": 6, "chapter": 41, "shloka": 4, "text": "अथ देवाः सगन्धर्वाः पितरश च जनेश्वर\nसिद्धचारणसंघाश च समीयुस ते दिदृक्षया" }, { "book": 6, "chapter": 41, "shloka": 5, "text": "ऋषयश च महाभागाः पुरस्कृत्य शतक्रतुम\nसमीयुस तत्र सहिता दरष्टुं तद वैशसं महत" }, { "book": 6, "chapter": 41, "shloka": 6, "text": "ततॊ युधिष्ठिरॊ दृष्ट्वा युद्धाय सुसमुद्यते\nते सेने सागरप्रख्ये मुहुः परचलिते नृप" }, { "book": 6, "chapter": 41, "shloka": 7, "text": "विमुच्य कवचं वीरॊ निक्षिप्य च वरायुधम\nअवरुह्य रथात तूर्णं पद्भ्याम एव कृताञ्जलिः" }, { "book": 6, "chapter": 41, "shloka": 8, "text": "पितामहम अभिप्रेक्ष्य धर्मराजॊ युधिष्ठिरः\nवाग्यतः परययौ येन पराङ्मुखॊ रिपुवाहिनीम" }, { "book": 6, "chapter": 41, "shloka": 9, "text": "तं परयान्तम अभिप्रेक्ष्य कुन्तीपुत्रॊ धनंजयः\nअवतीर्य रथात तूर्णं भरातृभिः सहितॊ ऽनवयात" }, { "book": 6, "chapter": 41, "shloka": 10, "text": "वासुदेवश च भगवान पृष्ठतॊ ऽनुजगाम ह\nयथामुख्याश च राजानस तम अन्वाजग्मुर उत्सुकाः" }, { "book": 6, "chapter": 41, "shloka": 11, "text": "अर्जुन उवाच\nकिं ते वयवसितं राजन यद अस्मान अपहाय वै\nपद्भ्याम एव परयातॊ ऽसि पराङ्मुखॊ रिपुवाहिनीम" }, { "book": 6, "chapter": 41, "shloka": 12, "text": "भीमसेन उवाच\nकव गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः\nदंशितेष्व अरिसैन्येषु भरातॄन उत्सृज्य पार्थिव" }, { "book": 6, "chapter": 41, "shloka": 13, "text": "नकुल उवाच\nएवंगते तवयि जयेष्ठे मम भरातरि भारत\nभीर मे दुनॊति हृदयं बरूहि गन्ता भवान कव नु" }, { "book": 6, "chapter": 41, "shloka": 14, "text": "सहदेव उवाच\nअस्मिन रणसमूहे वै वर्तमाने महाभये\nयॊद्धव्ये कव नु गन्तासि शत्रून अभिमुखॊ नृप" }, { "book": 6, "chapter": 41, "shloka": 15, "text": "संजय उवाच\nएवम आभाष्यमाणॊ ऽपि भरातृभिः कुरुनन्दन\nनॊवाच वाग्यतः किं चिद गच्छत्य एव युधिष्ठिरः" }, { "book": 6, "chapter": 41, "shloka": 16, "text": "तान उवाच महाप्राज्ञॊ वासुदेवॊ महामनाः\nअभिप्रायॊ ऽसय विज्ञातॊ मयेति परहसन्न इव" }, { "book": 6, "chapter": 41, "shloka": 17, "text": "एष भीष्मं तथा दरॊणं गौतमं शल्यम एव च\nअनुमान्य गुरून सर्वान यॊत्स्यते पार्थिवॊ ऽरिभिः" }, { "book": 6, "chapter": 41, "shloka": 18, "text": "शरूयते हि पुराकल्पे गुरून अननुमान्य यः\nयुध्यते स भवेद वयक्तम अपध्यातॊ महत्तरैः" }, { "book": 6, "chapter": 41, "shloka": 19, "text": "अनुमान्य यथाशास्त्रं यस तु युध्येन महत्तरैः\nधरुवस तस्य जयॊ युद्धे भवेद इति मतिर मम" }, { "book": 6, "chapter": 41, "shloka": 20, "text": "एवं बरुवति कृष्णे तु धार्तराष्ट्रचमूं परति\nहाहाकारॊ महान आसीन निःशब्दास तव अपरे ऽभवन" }, { "book": 6, "chapter": 41, "shloka": 21, "text": "दृष्ट्वा युधिष्ठिरं दूराद धार्तराष्ट्रस्य सैनिकाः\nमिथः संकथयां चक्रुर नेशॊ ऽसति कुलपांसनः" }, { "book": 6, "chapter": 41, "shloka": 22, "text": "वयक्तं भीत इवाभ्येति राजासौ भीष्मम अन्तिकात\nयुधिष्ठिरः ससॊदर्यः शरणार्थं परयाचकः" }, { "book": 6, "chapter": 41, "shloka": 23, "text": "धनंजये कथं नाथे पाण्डवे च वृकॊदरे\nनकुले सहदेवे च भीतॊ ऽभयेति च पाण्डवः" }, { "book": 6, "chapter": 41, "shloka": 24, "text": "न नूनं कषत्रियकुले जातः संप्रथिते भुवि\nयथास्य हृदयं भीतम अल्पसत्त्वस्य संयुगे" }, { "book": 6, "chapter": 41, "shloka": 25, "text": "ततस ते कषत्रियाः सर्वे परशंसन्ति सम कौरवान\nहृष्टाः सुमनसॊ भूत्वा चैलानि दुधुवुः पृथक" }, { "book": 6, "chapter": 41, "shloka": 26, "text": "वयनिन्दन्त ततः सर्वे यॊधास तत्र विशां पते\nयुधिष्ठिरं ससॊदर्यं सहितं केशवेन ह" }, { "book": 6, "chapter": 41, "shloka": 27, "text": "ततस तत कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम\nनिःशब्दम अभवत तूर्णं पुनर एव विशां पते" }, { "book": 6, "chapter": 41, "shloka": 28, "text": "किं नु वक्ष्यति राजासौ किं भीष्मः परतिवक्ष्यति\nकिं भीमः समरश्लाघी किं नु कृष्णार्जुनाव इति" }, { "book": 6, "chapter": 41, "shloka": 29, "text": "विवक्षितं किम अस्येति संशयः सुमहान अभूत\nउभयॊः सेनयॊ राजन युधिष्ठिरकृते तदा" }, { "book": 6, "chapter": 41, "shloka": 30, "text": "स विगाह्य चमूं शत्रॊः शरशक्तिसमाकुलाम\nभीष्मम एवाभ्ययात तूर्णं भरातृभिः परिवारितः" }, { "book": 6, "chapter": 41, "shloka": 31, "text": "तम उवाच ततः पादौ कराभ्यां पीड्य पाण्डवः\nभीष्मं शांतनवं राजा युद्धाय समुपस्थितम" }, { "book": 6, "chapter": 41, "shloka": 32, "text": "युधिष्ठिर उवाच\nआमन्त्रये तवां दुर्धर्ष यॊत्स्ये तात तवया सह\nअनुजानीहि मां तात आशिषश च परयॊजय" }, { "book": 6, "chapter": 41, "shloka": 33, "text": "भीष्म उवाच\nयद्य एवं नाभिगच्छेथा युधि मां पृथिवीपते\nशपेयं तवां महाराज पराभावाय भारत" }, { "book": 6, "chapter": 41, "shloka": 34, "text": "परीतॊ ऽसमि पुत्र युध्यस्व जयम आप्नुहि पाण्डव\nयत ते ऽभिलषितं चान्यत तद अवाप्नुहि संयुगे" }, { "book": 6, "chapter": 41, "shloka": 35, "text": "वरियतां च वरः पार्थ किम अस्मत्तॊ ऽभिकाङ्क्षसि\nएवं गते महाराज न तवास्ति पराजयः" }, { "book": 6, "chapter": 41, "shloka": 36, "text": "अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित\nइति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः" }, { "book": 6, "chapter": 41, "shloka": 37, "text": "अतस तवां कलीबवद वाक्यं बरवीमि कुरुनन्दन\nहृतॊ ऽसम्य अर्थेन कौरव्य युद्धाद अन्यत किम इच्छसि" }, { "book": 6, "chapter": 41, "shloka": 38, "text": "युधिष्ठिर उवाच\nमन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः\nयुध्यस्व कौरवस्यार्थे ममैष सततं वरः" }, { "book": 6, "chapter": 41, "shloka": 39, "text": "भीष्म उवाच\nराजन किम अत्र साह्यं ते करॊमि कुरुनन्दन\nकामं यॊत्स्ये परस्यार्थे बरूहि यत ते विवक्षितम" }, { "book": 6, "chapter": 41, "shloka": 40, "text": "युधिष्ठिर उवाच\nकथं जयेयं संग्रामे भवन्तम अपराजितम\nएतन मे मन्त्रय हितं यदि शरेयः परपश्यसि" }, { "book": 6, "chapter": 41, "shloka": 41, "text": "भीष्म उवाच\nन तं पश्यामि कौन्तेय यॊ मां युध्यन्तम आहवे\nविजयेत पुमान कश चिद अपि साक्षाच छतक्रतुः" }, { "book": 6, "chapter": 41, "shloka": 42, "text": "युधिष्ठिर उवाच\nहन्त पृच्छामि तस्मात तवां पितामह नमॊ ऽसतु ते\nजयॊपायं बरवीहि तवम आत्मनः समरे परैः" }, { "book": 6, "chapter": 41, "shloka": 43, "text": "भीष्म उवाच\nन शत्रुं तात पश्यामि समरे यॊ जयेत माम\nन तावन मृत्युकालॊ मे पुनरागमनं कुरु" }, { "book": 6, "chapter": 41, "shloka": 44, "text": "संजय उवाच\nततॊ युधिष्ठिरॊ वाक्यं भीष्मस्य कुरुनन्दन\nशिरसा परतिजग्राह भूयस तम अभिवाद्य च" }, { "book": 6, "chapter": 41, "shloka": 45, "text": "परायात पुनर महाबाहुर आचार्यस्य रथं परति\nपश्यतां सर्वसैन्यानां मध्येन भरातृभिः सह" }, { "book": 6, "chapter": 41, "shloka": 46, "text": "स दरॊणम अभिवाद्याथ कृत्वा चैव परदक्षिणम\nउवाच वाचा दुर्धर्षम आत्मनिःश्रेयसं वचः" }, { "book": 6, "chapter": 41, "shloka": 47, "text": "आमन्त्रये तवां भगवन यॊत्स्ये विगतकल्मषः\nजयेयं च रिपून सर्वान अनुज्ञातस तवया दविज" }, { "book": 6, "chapter": 41, "shloka": 48, "text": "दरॊण उवाच\nयदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः\nशपेयं तवां महाराज पराभावाय सर्वशः" }, { "book": 6, "chapter": 41, "shloka": 49, "text": "तद युधिष्ठिर तुष्टॊ ऽसमि पूजितश च तवयानघ\nअनुजानामि युध्यस्व विजयं समवाप्नुहि" }, { "book": 6, "chapter": 41, "shloka": 50, "text": "करवाणि च ते कामं बरूहि यत ते ऽभिकाङ्क्षितम\nएवं गते महाराज युद्धाद अन्यत किम इच्छसि" }, { "book": 6, "chapter": 41, "shloka": 51, "text": "अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित\nइति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः" }, { "book": 6, "chapter": 41, "shloka": 52, "text": "अतस तवां कलीबवद बरूमॊ युद्धाद अन्यत किम इच्छसि\nयॊत्स्यामि कौरवस्यार्थे तवाशास्यॊ जयॊ मया" }, { "book": 6, "chapter": 41, "shloka": 53, "text": "युधिष्ठिर उवाच\nजयम आशास्स्व मे बरह्मन मन्त्रयस्व च मद्धितम\nयुध्यस्व कौरवस्यार्थे वर एष वृतॊ मया" }, { "book": 6, "chapter": 41, "shloka": 54, "text": "दरॊण उवाच\nधरुवस ते विजयॊ राजन यस्य मन्त्री हरिस तव\nअहं च तवाभिजानामि रणे शत्रून विजेष्यसि" }, { "book": 6, "chapter": 41, "shloka": 55, "text": "यतॊ धर्मस ततः कृष्णॊ यतः कृष्णस ततॊ जयः\nयुध्यस्व गच्छ कौन्तेय पृच्छ मां किं बरवीमि ते" }, { "book": 6, "chapter": 41, "shloka": 56, "text": "युधिष्ठिर उवाच\nपृच्छामि तवां दविजश्रेष्ठ शृणु मे यद विवक्षितम\nकथं जयेयं संग्रामे भवन्तम अपराजितम" }, { "book": 6, "chapter": 41, "shloka": 57, "text": "दरॊण उवाच\nन ते ऽसति विजयस तावद यावद युध्याम्य अहं रणे\nममाशु निधने राजन यतस्व सह सॊदरैः" }, { "book": 6, "chapter": 41, "shloka": 58, "text": "युधिष्ठिर उवाच\nहन्त तस्मान महाबाहॊ वधॊपायं वदात्मनः\nआचार्य परणिपत्यैष पृच्छामि तवां नमॊ ऽसतु ते" }, { "book": 6, "chapter": 41, "shloka": 59, "text": "दरॊण उवाच\nन शत्रुं तात पश्यामि यॊ मां हन्याद रणे सथितम\nयुध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम" }, { "book": 6, "chapter": 41, "shloka": 60, "text": "ऋते परायगतं राजन नयस्तशस्त्रम अचेतनम\nहन्यान मां युधि यॊधानां सत्यम एतद बरवीमि ते" }, { "book": 6, "chapter": 41, "shloka": 61, "text": "शस्त्रं चाहं रणे जह्यां शरुत्वा सुमहद अप्रियम\nशरद्धेयवाक्यात पुरुषाद एतत सत्यं बरवीमि ते" }, { "book": 6, "chapter": 41, "shloka": 62, "text": "संजय उवाच\nएतच छरुत्वा महाराज भारद्वाजस्य धीमतः\nअनुमान्य तम आचार्यं परायाच छारद्वतं परति" }, { "book": 6, "chapter": 41, "shloka": 63, "text": "सॊ ऽभिवाद्य कृपं राजा कृत्वा चापि परदक्षिणम\nउवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः" }, { "book": 6, "chapter": 41, "shloka": 64, "text": "अनुमानये तवां यॊत्स्यामि गुरॊ विगतकल्मषः\nजयेयं च रिपून सर्वान अनुज्ञातस तवयानघ" }, { "book": 6, "chapter": 41, "shloka": 65, "text": "कृप उवाच\nयदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः\nशपेयं तवां महाराज पराभावाय सर्वशः" }, { "book": 6, "chapter": 41, "shloka": 66, "text": "अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित\nइति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः" }, { "book": 6, "chapter": 41, "shloka": 67, "text": "तेषाम अर्थे महाराज यॊद्धव्यम इति मे मतिः\nअतस तवां कलीबवद बरूमि युद्धाद अन्यत किम इच्छसि" }, { "book": 6, "chapter": 41, "shloka": 68, "text": "युधिष्ठिर उवाच\nहन्त पृच्छामि ते तस्माद आचार्य शृणु मे वचः" }, { "book": 6, "chapter": 41, "shloka": 69, "text": "संजय उवाच\nइत्य उक्त्वा वयथितॊ राजा नॊवाच गतचेतनः\nतं गौतमः परत्युवाच विज्ञायास्य विवक्षितम\nअवध्यॊ ऽहं महीपाल युध्यस्व जयम आप्नुहि" }, { "book": 6, "chapter": 41, "shloka": 70, "text": "परीतस तव अभिगमेनाहं जयं तव नराधिप\nआशासिष्ये सदॊत्थाय सत्यम एतद बरवीमि ते" }, { "book": 6, "chapter": 41, "shloka": 71, "text": "एतच छरुत्वा महाराज गौतमस्य वचस तदा\nअनुमान्य कृपं राजा परययौ येन मद्रराट" }, { "book": 6, "chapter": 41, "shloka": 72, "text": "स शल्यम अभिवाद्याथ कृत्वा चाभिप्रदक्षिणम\nउवाच राजा दुर्धर्षम आत्मनिःश्रेयसं वचः" }, { "book": 6, "chapter": 41, "shloka": 73, "text": "अनुमानये तवां यॊत्स्यामि गुरॊ विगतकल्मषः\nजयेयं च महाराज अनुज्ञातस तवया रिपून" }, { "book": 6, "chapter": 41, "shloka": 74, "text": "शल्य उवाच\nयदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः\nशपेयं तवां महाराज पराभावाय वै रणे" }, { "book": 6, "chapter": 41, "shloka": 75, "text": "तुष्टॊ ऽसमि पूजितश चास्मि यत काङ्क्षसि तद अस्तु ते\nअनुजानामि चैव तवां युध्यस्व जयम आप्नुहि" }, { "book": 6, "chapter": 41, "shloka": 76, "text": "बरूहि चैव परं वीर केनार्थः किं ददामि ते\nएवं गते महाराज युद्धाद अन्यत किम इच्छसि" }, { "book": 6, "chapter": 41, "shloka": 77, "text": "अर्थस्य पुरुषॊ दासॊ दासस तव अर्थॊ न कस्य चित\nइति सत्यं महाराज बद्धॊ ऽसम्य अर्थेन कौरवैः" }, { "book": 6, "chapter": 41, "shloka": 78, "text": "करिष्यामि हि ते कामं भागिनेय यथेप्सितम\nबरवीम्य अतः कलीबवत तवां युद्धाद अन्यत किम इच्छसि" }, { "book": 6, "chapter": 41, "shloka": 79, "text": "युधिष्ठिर उवाच\nमन्त्रयस्व महाराज नित्यं मद्धितम उत्तमम\nकामं युध्य परस्यार्थे वरम एतद वृणॊम्य अहम" }, { "book": 6, "chapter": 41, "shloka": 80, "text": "शल्य उवाच\nबरूहि किम अत्र साह्यं ते करॊमि नृपसत्तम\nकामं यॊत्स्ये परस्यार्थे वृतॊ ऽसम्य अर्थेन कौरवैः" }, { "book": 6, "chapter": 41, "shloka": 81, "text": "युधिष्ठिर उवाच\nस एव मे वरः सत्य उद्यॊगे यस तवया कृतः\nसूतपुत्रस्य संग्रामे कार्यस तेजॊवधस तवया" }, { "book": 6, "chapter": 41, "shloka": 82, "text": "शल्य उवाच\nसंपत्स्यत्य एष ते कामः कुन्तीपुत्र यथेप्सितः\nगच्छ युध्यस्व विस्रब्धं परतिजाने जयं तव" }, { "book": 6, "chapter": 41, "shloka": 83, "text": "संजय उवाच\nअनुमान्याथ कौन्तेयॊ मातुलं मद्रकेश्वरम\nनिर्जगाम महासैन्याद भरातृभिः परिवारितः" }, { "book": 6, "chapter": 41, "shloka": 84, "text": "वासुदेवस तु राधेयम आहवे ऽभिजगाम वै\nतत एनम उवाचेदं पाण्डवार्थे गदाग्रजः" }, { "book": 6, "chapter": 41, "shloka": 85, "text": "शरुतं मे कर्ण भीष्मस्य दवेषात किल न यॊत्स्यसि\nअस्मान वरय राधेय यावद भीष्मॊ न हन्यते" }, { "book": 6, "chapter": 41, "shloka": 86, "text": "हते तु भीष्मे राधेय पुनर एष्यसि संयुगे\nधार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत समम" }, { "book": 6, "chapter": 41, "shloka": 87, "text": "कर्ण उवाच\nन विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव\nतयक्तप्राणं हि मां विद्धि दुर्यॊधनहितैषिणम" }, { "book": 6, "chapter": 41, "shloka": 88, "text": "संजय उवाच\nतच छरुत्वा वचनं कृष्णः संन्यवर्तत भारत\nयुधिष्ठिरपुरॊगैश च पाण्डवैः सह संगतः" }, { "book": 6, "chapter": 41, "shloka": 89, "text": "अथ सैन्यस्य मध्ये तु पराक्रॊशत पाण्डवाग्रजः\nयॊ ऽसमान वृणॊति तद अहं वरये साह्यकारणात" }, { "book": 6, "chapter": 41, "shloka": 90, "text": "अथ तान समभिप्रेक्ष्य युयुत्सुर इदम अब्रवीत\nपरीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम" }, { "book": 6, "chapter": 41, "shloka": 91, "text": "अहं यॊत्स्यामि मिषतः संयुगे धार्तराष्ट्रजान\nयुष्मद अर्थे महाराज यदि मां वृणुषे ऽनघ" }, { "book": 6, "chapter": 41, "shloka": 92, "text": "युधिष्ठिर उवाच\nएह्य एहि सर्वे यॊत्स्यामस तव भरातॄन अपण्डितान\nयुयुत्सॊ वासुदेवश च वयं च बरूम सर्वशः" }, { "book": 6, "chapter": 41, "shloka": 93, "text": "वृणॊमि तवां महाबाहॊ युध्यस्व मम कारणात\nतवयि पिण्डश च तन्तुश च धृतराष्ट्रस्य दृश्यते" }, { "book": 6, "chapter": 41, "shloka": 94, "text": "भजस्वास्मान राजपुत्र भजमानान महाद्युते\nन भविष्यति दुर्बुद्धिर धार्तराष्ट्रॊ ऽतयमर्षणः" }, { "book": 6, "chapter": 41, "shloka": 95, "text": "संजय उवाच\nततॊ युयुत्सुः कौरव्यः परित्यज्य सुतांस तव\nजगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम" }, { "book": 6, "chapter": 41, "shloka": 96, "text": "ततॊ युधिष्ठिरॊ राजा संप्रहृष्टः सहानुजैः\nजग्राह कवचं भूयॊ दीप्तिमत कनकॊज्ज्वलम" }, { "book": 6, "chapter": 41, "shloka": 97, "text": "परत्यपद्यन्त ते सर्वे रथान सवान पुरुषर्षभाः\nततॊ वयूहं यथापूर्वं परत्यव्यूहन्त ते पुनः" }, { "book": 6, "chapter": 41, "shloka": 98, "text": "अवादयन दुन्दुभींश च शतशश चैव पुष्करान\nसिंहनादांश च विविधान विनेदुः पुरुषर्षभाः" }, { "book": 6, "chapter": 41, "shloka": 99, "text": "रथस्थान पुरुषव्याघ्रान पाण्डवान परेक्ष्य पार्थिवाः\nधृष्टद्युम्नादयः सर्वे पुनर जहृषिरे मुदा" }, { "book": 6, "chapter": 41, "shloka": 100, "text": "गौरवं पाण्डुपुत्राणां मान्यान मानयतां च तान\nदृष्ट्वा महीक्षितस तत्र पूजयां चक्रिरे भृशम" }, { "book": 6, "chapter": 41, "shloka": 101, "text": "सौहृदं च कृपां चैव पराप्तकालं महात्मनाम\nदयां च जञातिषु परां कथयां चक्रिरे नृपाः" }, { "book": 6, "chapter": 41, "shloka": 102, "text": "साधु साध्व इति सर्वत्र निश्चेरुः सतुतिसंहिताः\nवाचः पुण्याः कीर्तिमतां मनॊहृदयहर्षिणीः" }, { "book": 6, "chapter": 41, "shloka": 103, "text": "मलेच्छाश चार्याश च ये तत्र ददृशुः शुश्रुवुस तदा\nवृत्तं तत पाण्डुपुत्राणां रुरुदुस ते सगद्गदाः" }, { "book": 6, "chapter": 41, "shloka": 104, "text": "ततॊ जघ्नुर महाभेरीः शतशश चैव पुष्करान\nशङ्खांश च गॊक्षीरनिभान दध्मुर हृष्टा मनस्विनः" }, { "book": 6, "chapter": 42, "shloka": 1, "text": "[धृ]\nएवं वयूढेष्व अनीकेषु मामकेष्व इतरेषु च\nके पूर्वं पराहरंस तत्र कुरवः पाण्डवास तथा" }, { "book": 6, "chapter": 42, "shloka": 2, "text": "[स]\nभरातृभिः सहितॊ राजन पुत्रॊ दुर्यॊधनस तव\nभीष्मं परमुखतः कृत्वा परययौ सह सेनया" }, { "book": 6, "chapter": 42, "shloka": 3, "text": "तथैव पाण्डवाः सर्वे भीमसेनपुरॊगमाः\nभीष्मेण युद्धम इच्छन्तः परययुर हृष्टमानसाः" }, { "book": 6, "chapter": 42, "shloka": 4, "text": "कष्वेडाः किल किला शब्दः करकचा गॊविषाणिकाः\nभेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः" }, { "book": 6, "chapter": 42, "shloka": 5, "text": "उभयॊः सेनयॊ राजंस ततस ते ऽसमान समद्रवन\nवयं परतिनदन्तश च तदासीत तुमुलं महत" }, { "book": 6, "chapter": 42, "shloka": 6, "text": "महान्त्य अनीकानि महासमुच्छ्रये; समागमे पाण्डव धार्तराष्ट्रयॊः\nचकम्पिरे शङ्खमृदङ्ग निस्वनैः; परकम्पितानीव वनानि वायुना" }, { "book": 6, "chapter": 42, "shloka": 7, "text": "नरेन्द्र नागाश्वरथाकुलानाम; अभ्यायतीनाम अशिवे मुहूर्ते\nबभूव घॊषस तुमुलश चमूनां; वातॊद्धुतानाम इव सागराणाम" }, { "book": 6, "chapter": 42, "shloka": 8, "text": "तस्मिन समुत्थिते शब्दे तुमुले लॊमहर्षणे\nभीमसेनॊ महाबाहुः पराणदद गॊवृषॊ यथा" }, { "book": 6, "chapter": 42, "shloka": 9, "text": "शङ्खदुन्दुभिनिर्घॊषं वारणानां च बृंहितम\nसिंहनादं च सैन्यानां भीमसेनरवॊ ऽभयभूत" }, { "book": 6, "chapter": 42, "shloka": 10, "text": "हयानां हेषमाणानाम अनीकेषु सहस्रशः\nसर्वान अभ्यभवच छब्दान भीमसेनस्य निस्वनः" }, { "book": 6, "chapter": 42, "shloka": 11, "text": "तं शरुत्वा निनदं तस्य सैन्यास तव वितत्रसुः\nजीमूतस्येव नदतः शक्राशनिसमस्वनम" }, { "book": 6, "chapter": 42, "shloka": 12, "text": "वाहनानि च सर्वाणि शकृन मूत्रं परसुस्रुवुः\nशब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः" }, { "book": 6, "chapter": 42, "shloka": 13, "text": "दर्शयन घॊरम आत्मानं महाभ्रम इव नारयन\nविभीषयंस तव सुतांस तव सेनां समभ्ययात" }, { "book": 6, "chapter": 42, "shloka": 14, "text": "तम आयान्तं महेष्वासं सॊदर्याः पर्यवारयन\nछादयन्तः शरव्रातैर मेघा इव दिवाकरम" }, { "book": 6, "chapter": 42, "shloka": 15, "text": "दुर्यॊधनश च पुत्रस ते दुर्मुखॊ दुःसहः शलः\nदुःशासनश चातिरथस तथा दुर्मर्षणॊ नृप" }, { "book": 6, "chapter": 42, "shloka": 16, "text": "विविंशतिश चित्रसेनॊ विकर्णश च महारथः\nपुरुमित्रॊ जयॊ भॊजः सौमदत्तिश च वीर्यवान" }, { "book": 6, "chapter": 42, "shloka": 17, "text": "महाचापानि धुन्वन्तॊ जलदा इव विद्युतः\nआददानाश च नाराचान निर्मुक्ताशीविषॊपमान" }, { "book": 6, "chapter": 42, "shloka": 18, "text": "अथ तान दरौपदीपुत्राः सौभद्रश च महारथ\nनकुलः सहदेवश च धृष्टद्युम्नश च पार्षतः" }, { "book": 6, "chapter": 42, "shloka": 19, "text": "धार्तराष्ट्रान परतिययुर अर्दयन्तः शितैः शरैः\nवज्रैर इव महावेगैः शिखराणि धराभृताम" }, { "book": 6, "chapter": 42, "shloka": 20, "text": "तस्मिन परथमसंमर्दे भीम जयातलनिस्वने\nतावकानां परेषां च नासीत कश चित पराङ्मुखः" }, { "book": 6, "chapter": 42, "shloka": 21, "text": "लाघवं दरॊणशिष्याणाम अपश्यं भरतर्षभ\nनिमित्तवेधिनां राजञ शरान उत्सृजतां भृशम" }, { "book": 6, "chapter": 42, "shloka": 22, "text": "नॊपशाम्यति निर्घॊषॊ धनुषां कूजतां तथा\nविनिश्चेरुः शरा दीप्ता जयॊतींषीव नभस्तलात" }, { "book": 6, "chapter": 42, "shloka": 23, "text": "सर्वे तव अन्ये महीपालाः परेक्षका इव भारत\nददृशुर दर्शनीयं तं भीमं जञातिसमागमम" }, { "book": 6, "chapter": 42, "shloka": 24, "text": "ततस ते जातसंरम्भाः परस्परकृतागसः\nअन्यॊन्यस्पर्धया राजन वयायच्छन्त महारथाः" }, { "book": 6, "chapter": 42, "shloka": 25, "text": "कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले\nशुशुभाते रणे ऽतीव पटे चित्रगते इव" }, { "book": 6, "chapter": 42, "shloka": 26, "text": "ततस ते पार्थिवाः सर्वे परगृहीतशरासनाः\nसह सैन्याः समापेतुः पुत्रस्य तव शासनात" }, { "book": 6, "chapter": 42, "shloka": 27, "text": "युधिष्ठिरेण चादिष्टाः पार्थिवास ते सहस्रशः\nविनदन्तः समापेतुः पुत्रस्य तव वाहिनीम" }, { "book": 6, "chapter": 42, "shloka": 28, "text": "उभयॊः सेनयॊस तीव्रः सैन्यानां स समागमः\nअन्तर धीयत चादित्यः सैन्येन रजसावृतः" }, { "book": 6, "chapter": 42, "shloka": 29, "text": "परयुद्धानां परभग्नानां पुनरावर्तताम अपि\nनात्र सवेषां परेषां वा विशेषः समजायत" }, { "book": 6, "chapter": 42, "shloka": 30, "text": "तस्मिंस तु तुमुले युद्धे वर्तमाने महाभये\nअति सर्वाण्य अनीकानि पिता ते ऽभिव्यरॊचत" }, { "book": 6, "chapter": 43, "shloka": 1, "text": "[स]\nपूर्वाह्णे तस्य रौद्रस्य युद्धम अह्नॊ विशां पते\nपरावर्तत महाघॊरं राज्ञां देहावकर्तनम" }, { "book": 6, "chapter": 43, "shloka": 2, "text": "कुरूणां पाण्डवानां च संग्रामे विजिगीषताम\nसिंहानाम इव संह्रादॊ दिवम उर्वीं च नादयन" }, { "book": 6, "chapter": 43, "shloka": 3, "text": "आसीत किल किला शब्दस तलशङ्खरवैः सह\nजज्ञिरे सिंहनादाश च शूराणां परतिगर्जताम" }, { "book": 6, "chapter": 43, "shloka": 4, "text": "तलत्राभिहताश चैव जयाशब्दा भरतर्षभ\nपत्तीनां पादशब्दाश च वाजिनां च महास्वनाः" }, { "book": 6, "chapter": 43, "shloka": 5, "text": "तॊत्त्राङ्कुश निपाताश च आयुधानां च निस्वनाः\nघण्टा शब्दाश च नागानाम अन्यॊन्यम अभिधावताम" }, { "book": 6, "chapter": 43, "shloka": 6, "text": "तस्मिन समुदिते शब्दे तुमुले लॊमहर्षणे\nबभूव रथनिर्घॊषः पर्जन्यनिनदॊपमः" }, { "book": 6, "chapter": 43, "shloka": 7, "text": "ते मनः करूरम आधाय समभित्यक्तजीविताः\nपाण्डवान अभ्यवर्तन्त सर्व एवॊच्छ्रितध्वजाः" }, { "book": 6, "chapter": 43, "shloka": 8, "text": "सवयं शांतनवॊ राजन्न अभ्यधावद धनंजयम\nपरगृह्य कार्मुकं घॊरं कालदण्डॊपमं रणे" }, { "book": 6, "chapter": 43, "shloka": 9, "text": "अर्जुनॊ ऽपि धनुर गृह्य गाण्डीवं लॊकविश्रुतम\nअभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि" }, { "book": 6, "chapter": 43, "shloka": 10, "text": "ताव उभौ कुरुशार्दूलौ परस्परवधैषिणौ\nगाङ्गेयस तु रणे पार्थं विद्ध्वा नाकम्पयद बली\nतथैव पाण्डवॊ राजन भीष्मं नाकम्पयद युधि" }, { "book": 6, "chapter": 43, "shloka": 11, "text": "सात्यकिश च महेष्वासः कृतवर्माणम अभ्ययात\nतयॊः समभवद युद्धं तुमुलं लॊमहर्षणम" }, { "book": 6, "chapter": 43, "shloka": 12, "text": "सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम\nआनर्हतुः शरैर घॊरैस तक्षमाणौ परस्परम" }, { "book": 6, "chapter": 43, "shloka": 13, "text": "तौ शराचित सर्वाङ्गौ शुशुभाते महाबलौ\nवसन्ते पुष्पशबलौ पुष्पिताव इव कुंशुकौ" }, { "book": 6, "chapter": 43, "shloka": 14, "text": "अभिमन्युर महेष्वासॊ बृहद्बलम अयॊधयत\nततः कॊसलकॊ राजा सौभद्रस्य विशां पते\nधवजं चिच्छेद समरे सारथिं च नयपातयत" }, { "book": 6, "chapter": 43, "shloka": 15, "text": "सौभद्रस तु ततः करुद्धं पातिते रथसारथौ\nबृहद्बलं महाराज विव्याध नवभिः शरैः" }, { "book": 6, "chapter": 43, "shloka": 16, "text": "अथापराभ्यां भल्लाभ्यां पीताभ्याम अरिमर्दनः\nधवजम एकेन चिच्छेद पार्ष्णिम एकेन सारथिम\nअन्यॊन्यं च शरैस तीक्ष्णैः करुद्धौ राजंस ततक्षतुः" }, { "book": 6, "chapter": 43, "shloka": 17, "text": "मानिनं समरे दृप्तं कृतवैरं महारथम\nभीमसेनस तव सुतं दुर्यॊधनम अयॊधयत" }, { "book": 6, "chapter": 43, "shloka": 18, "text": "ताव उभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ\nअन्यॊन्यं शरवर्षाभ्यां ववृषाते रणाजिरे" }, { "book": 6, "chapter": 43, "shloka": 19, "text": "तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रयॊधिनौ\nविस्मयः सर्वभूतानां समपद्यत भारत" }, { "book": 6, "chapter": 43, "shloka": 20, "text": "दुःशासनस तु नकुलं परत्युद्याय महारथम\nअविध्यन निशितैर बाणैर बहुभिर मर्मभेदिभिः" }, { "book": 6, "chapter": 43, "shloka": 21, "text": "तस्य माद्री सुतः केतुं स शरं च शरासनम\nचिच्छेद निशितैर बाणैः परहसन्न इव भारत\nअथैनं पञ्चविंशत्या कषुद्रकाणां समार्दयत" }, { "book": 6, "chapter": 43, "shloka": 22, "text": "पुत्रस तु तव दुर्धर्षॊ नकुलस्य महाहवे\nयुगेषां चिच्छिदे बाणैर धवजं चैव नयपातयत" }, { "book": 6, "chapter": 43, "shloka": 23, "text": "दुर्मुखः सहदेवं तु परत्युद्याय महाबलम\nविव्याध शरवर्षेण यतमानं महाहवे" }, { "book": 6, "chapter": 43, "shloka": 24, "text": "सहदेवस ततॊ वीरॊ दुर्मुखस्य महाहवे\nशरेण भृशतीक्ष्णेन पातयाम आस सारथिम" }, { "book": 6, "chapter": 43, "shloka": 25, "text": "ताव अन्यॊन्यं समासाद्य समरे युद्धदुर्मदौ\nतरासयेतां शरैर घॊरैः कृतप्रतिकृतैषिणौ" }, { "book": 6, "chapter": 43, "shloka": 26, "text": "युधिष्ठिरः सवयं राजा मद्रराजानम अभ्ययात\nतस्य मद्राधिपश चापं दविधा चिच्छेद मारिष" }, { "book": 6, "chapter": 43, "shloka": 27, "text": "तद अपास्य धनुश छिन्नं कुन्तीपुत्रॊ युधिष्ठिरः\nअन्यकार्मुकम आदाय वेगवद बलवत्तरम" }, { "book": 6, "chapter": 43, "shloka": 28, "text": "ततॊ मद्रेश्वरं राजा शरैः संनतपर्वभिः\nछादयाम आस संक्रुद्धस तिष्ठ तिष्ठेति चाब्रवीत" }, { "book": 6, "chapter": 43, "shloka": 29, "text": "धृष्टद्युम्नस ततॊ दरॊणम अभ्यद्रवत भारत\nतस्य दरॊणः सुसंक्रुद्धः परासु करणं दृढम\nतरिधा चिच्छेद समरे यतमानस्य कार्मुकम" }, { "book": 6, "chapter": 43, "shloka": 30, "text": "शरं चैव महाघॊरं कालदण्डम इवापरम\nपरेषयाम आस समरे सॊ ऽसय काये नयमज्जत" }, { "book": 6, "chapter": 43, "shloka": 31, "text": "अथान्यद धनुर आदाय सायकांश च चतुर्दश\nदरॊणं दरुपदपुत्रस तु परतिविव्याध संयुगे\nताव अन्यॊन्यं सुसंक्रुद्धौ चक्रतुः सुभृशं रणम" }, { "book": 6, "chapter": 43, "shloka": 32, "text": "सौमदत्तिं रणे शङ्खॊ रभसं रभसॊ युधि\nपरत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत" }, { "book": 6, "chapter": 43, "shloka": 33, "text": "तस्य वै दक्षिणं वीरॊ निर्बिभेद रणे भुजम\nसौमदत्तिस तथा शङ्खं जत्रु देशे समाहनत" }, { "book": 6, "chapter": 43, "shloka": 34, "text": "तयॊः समभवद युद्धं घॊररूपं विशां पते\nदृप्तयॊः समरे तूर्णं वृत्रवासवयॊर इव" }, { "book": 6, "chapter": 43, "shloka": 35, "text": "बाह्लीकं तु रणे करुद्धं करुद्ध रूपॊ विशां पते\nअभ्यद्रवद अमेयात्मा धृष्टकेतुर महारथः" }, { "book": 6, "chapter": 43, "shloka": 36, "text": "बाह्लीकस तु ततॊ राजन धृष्टकेतुम अमर्षणम\nशरैर बहुभिर आनर्च्छत सिंहनादम अथानदत" }, { "book": 6, "chapter": 43, "shloka": 37, "text": "चेदिराजस तु संक्रुद्धॊ बाह्लीकं नवभिः शरैः\nविव्याध समरे तूर्णं मत्तॊ मत्तम इव दविपम" }, { "book": 6, "chapter": 43, "shloka": 38, "text": "तौ तत्र समरे करुद्धौ नर्दन्तौ च मुहुर मुहुः\nसमीयतुः सुसंक्रुद्धाव अङ्गारक बुधाव इव" }, { "book": 6, "chapter": 43, "shloka": 39, "text": "राक्षसं करूरकर्माणं करूरकर्मा घटॊत्कचः\nअलम्बुसं परत्युदियाद बलं शक्र इवाहवे" }, { "book": 6, "chapter": 43, "shloka": 40, "text": "घटॊत्कचस तु संक्रुद्धॊ राक्षसं तं महाबलम\nनवत्या सायकैस तीक्ष्णैर दारयाम आस भारत" }, { "book": 6, "chapter": 43, "shloka": 41, "text": "अलम्बुसस तु समरे भैमसेनिं महाबलम\nबहुधा वारयाम आस शरैः संनतपर्वभिः" }, { "book": 6, "chapter": 43, "shloka": 42, "text": "वयभ्राजेतां ततस तौ तु संयुगे शरविक्षतौ\nयथा देवासुरे युद्धे बलशक्रौ महाबलौ" }, { "book": 6, "chapter": 43, "shloka": 43, "text": "शिखण्डी समरे राजन दरौणिम अभ्युद्यतौ बली\nअश्वत्थामा ततः करुद्धः शिखण्डिनम अवस्थितम" }, { "book": 6, "chapter": 43, "shloka": 44, "text": "नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा वयकम्पयत\nशिखण्ड्य अपि ततॊ राजन दरॊणपुत्रम अताडयत" }, { "book": 6, "chapter": 43, "shloka": 45, "text": "सायकेन सुपीतेन तीक्ष्णेन निशितेन च\nतौ जघ्नतुस तदान्यॊन्यं शरैर बहुविधैर मृधे" }, { "book": 6, "chapter": 43, "shloka": 46, "text": "भगदत्तं रणे शूरं विराटॊ वाहिनीपतिः\nअभ्ययात तवरितॊ राजंस ततॊ युद्धम अवर्तत" }, { "book": 6, "chapter": 43, "shloka": 47, "text": "विराटॊ भगदत्तेन शरवर्षेण ताडितः\nअभ्यवर्षत सुसंक्रुद्धॊ मेघॊ वृष्ट्या इवाचलम" }, { "book": 6, "chapter": 43, "shloka": 48, "text": "भगदत्तस ततस तूर्णं विराटं पृथिवीपतिम\nछादयाम आस समरे मेघः सूर्यम इवॊदितम" }, { "book": 6, "chapter": 43, "shloka": 49, "text": "बृहत कषत्रं तु कैकेयं कृपः शारद्वतॊ ययौ\nतं कृपः शरवर्षेण छादयाम आस भारत" }, { "book": 6, "chapter": 43, "shloka": 50, "text": "गौतमं केकयः करुद्धः शरवृष्ट्याभ्यपूरयत\nताव अन्यॊन्यं हयान हत्वा धनुषी विनिकृत्य वै" }, { "book": 6, "chapter": 43, "shloka": 51, "text": "विरथाव असियुद्धाय समीयतुर अमर्षणौ\nतयॊस तद अभवद युद्धं घॊररूपं सुदारुणम" }, { "book": 6, "chapter": 43, "shloka": 52, "text": "दरुपदस तु ततॊ राजा सैन्धवं वै जयद्रथम\nअभ्युद्ययौ संप्रहृष्टॊ हृष्टरूपं परंतप" }, { "book": 6, "chapter": 43, "shloka": 53, "text": "ततः सैन्धवकॊ राजा दरुपदं विशिखैस तरिभिः\nताडयाम आस समरे स च तं परत्यविध्यत" }, { "book": 6, "chapter": 43, "shloka": 54, "text": "तयॊः समभवद युद्धं घॊररूपं सुदारुणम\nईक्षितृप्रीतिजननं शुक्राङ्गारकयॊर इव" }, { "book": 6, "chapter": 43, "shloka": 55, "text": "विकर्णस तु सुतस तुभ्यं सुत सॊमं महाबलम\nअभ्ययाज जवनैर अश्वैस ततॊ युद्धम अवर्तत" }, { "book": 6, "chapter": 43, "shloka": 56, "text": "विकर्णः सुत सॊमं तु विद्ध्वा नाकम्पयच छरैः\nसुत सॊमॊ विकर्णं च तद अद्भुतम इवाभवत" }, { "book": 6, "chapter": 43, "shloka": 57, "text": "सुशर्माणं नरव्याघ्रं चेकितानॊ महारथः\nअभ्यद्रवत सुसंक्रुद्धः पाण्डवार्थे पराक्रमी" }, { "book": 6, "chapter": 43, "shloka": 58, "text": "सुशर्मा तु महाराज चेकितानं महारथम\nमहता शरवर्षेण वारयाम आस संयुगे" }, { "book": 6, "chapter": 43, "shloka": 59, "text": "चेकितानॊ ऽपि संरब्धः सुशर्माणं महाहवे\nपराच्छादयत तम इषुभिर महामेघ इवाचलम" }, { "book": 6, "chapter": 43, "shloka": 60, "text": "शकुनिः परतिविन्ध्यं तु पराक्रान्तं पराक्रमी\nअभ्यद्रवत राजेन्द्र मत्तॊ मत्तम इव दविपम" }, { "book": 6, "chapter": 43, "shloka": 61, "text": "यौधिष्ठिरस तु संक्रुद्धः सौबलं निशितैः शरैः\nवयदारयत संग्रामे मघवान इव दानवम" }, { "book": 6, "chapter": 43, "shloka": 62, "text": "शकुनिः परतिविन्ध्यं तु परतिविध्यन्तम आहवे\nवयदारयन महाप्राज्ञः शरैः संनतपर्वभिः" }, { "book": 6, "chapter": 43, "shloka": 63, "text": "सुदक्षिणं तु राजेन्द्र काम्बॊजानां महारथम\nशरुतकर्मा पराक्रान्तम अभ्यद्रवत संयुगे" }, { "book": 6, "chapter": 43, "shloka": 64, "text": "सुदक्षिणस तु समरे साहदेविं महारथम\nविद्ध्वा नाकम्पयत वै मैनाकम इव पर्वतम" }, { "book": 6, "chapter": 43, "shloka": 65, "text": "शरुतकर्मा ततः करुद्धः काम्बॊजानां महारथम\nशरैर बहुभिर आनर्छद दरयन्न इव सर्वशः" }, { "book": 6, "chapter": 43, "shloka": 66, "text": "इरावान अथ संक्रुद्धः शरुतायुषम अमर्षणम\nपरत्युद्ययौ रणे यत्तॊ यत्त रूपतरं ततः" }, { "book": 6, "chapter": 43, "shloka": 67, "text": "आर्जुनिस तस्य समरे हयान हत्वा महारथः\nननाद सुमहन नादं तत सैन्यं परत्यपूरयत" }, { "book": 6, "chapter": 43, "shloka": 68, "text": "शरुतायुस तव अथ संक्रुद्धः फाल्गुनेः समरे हयान\nनिजघान गदाग्रेण ततॊ युद्धम अवर्तत" }, { "book": 6, "chapter": 43, "shloka": 69, "text": "विन्दानुविन्दाव आवन्त्यौ कुन्तिभॊजं महारथम\nस सेनं स सुतं वीरं संससज्जतुर आहवे" }, { "book": 6, "chapter": 43, "shloka": 70, "text": "तत्राद्भुतम अपश्याम आवन्त्यानां पराक्रमम\nयद अयुध्यन सथिरा भूत्वा महत्या सेनया सह" }, { "book": 6, "chapter": 43, "shloka": 71, "text": "अनुविन्दस तु गदया कुन्तिभॊजम अताडयत\nकुन्तिभॊजस ततस तूर्णं शरव्रातैर अवाकिरत" }, { "book": 6, "chapter": 43, "shloka": 72, "text": "कुन्तिभॊजसुतश चापि विन्दं विव्याध सायकैः\nस च तं परतिविव्याध तद अद्भुतम इवाभवत" }, { "book": 6, "chapter": 43, "shloka": 73, "text": "केकया भरातरः पञ्च गान्धारान पञ्च मारिष\nस सैन्यास ते स सैन्यांश च यॊधयाम आसुर आहवे" }, { "book": 6, "chapter": 43, "shloka": 74, "text": "वीरबाहुश च ते पुत्रॊ वैराटिं रथसत्तमम\nउत्तरं यॊधयाम आस विव्याध निशितैः शरैः\nउत्तरश चापि तं घॊरं विव्याध निशितैः शरैः" }, { "book": 6, "chapter": 43, "shloka": 75, "text": "चेदिराट समरे राजन्न उलूकं समभिद्रवत\nउलूकश चापि तं बाणैर निशितैर लॊमवाहिभिः" }, { "book": 6, "chapter": 43, "shloka": 76, "text": "तयॊर युद्धं समभवद घॊररूपं विशां पते\nदारयेतां सुसंक्रुद्धाव अन्यॊन्यम अपराजितौ" }, { "book": 6, "chapter": 43, "shloka": 77, "text": "एवं दवंद्व सहस्राणि रथवारणवाजिनाम\nपदातीनां च समरे तव तेषां च संकुलम" }, { "book": 6, "chapter": 43, "shloka": 78, "text": "मुहूर्तम इव तद युद्धम आसीन मधुरदर्शनम\nतत उन्मत्तवद राजन न पराज्ञायत किं चन" }, { "book": 6, "chapter": 43, "shloka": 79, "text": "गजॊ गजेन समरे रथी च रथिनं ययौ\nअश्वॊ ऽशवं समभिप्रेत्य पदातिश च पदातिनम" }, { "book": 6, "chapter": 43, "shloka": 80, "text": "ततॊ युद्धं सुदुर्धर्षं वयाकुलं समपद्यत\nशूराणां समरे तत्र समासाद्य परस्परम" }, { "book": 6, "chapter": 43, "shloka": 81, "text": "तत्र देवर्षयः सिद्धाश चारणाश च समागताः\nपरैक्षन्त तद रणं घॊरं देवासुररणॊपमम" }, { "book": 6, "chapter": 43, "shloka": 82, "text": "ततॊ दन्ति सहस्राणि रथानां चापि मारिष\nअश्वौघाः पुरुषौघाश च विपरीतं समाययुः" }, { "book": 6, "chapter": 43, "shloka": 83, "text": "तत्र तत्रैव दृश्यन्ते रथवारणपत्तयः\nसादिनश च नरव्याघ्र युध्यमाना मुहुर मुहुः" }, { "book": 6, "chapter": 44, "shloka": 1, "text": "[स]\nराजञ शतसहस्राणि तत्र तत्र तदा तदा\nनिर्मर्यादं परयुद्धानि तत ते वक्ष्यामि भारत" }, { "book": 6, "chapter": 44, "shloka": 2, "text": "न पुत्रः पितरं जज्ञे न पिता पुत्रम औरसम\nन भराता भरातरं तत्र सवस्रीयं न च मातुलः" }, { "book": 6, "chapter": 44, "shloka": 3, "text": "मातुलं न च सवस्रीयॊ न सखायं सखा तथा\nआविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह" }, { "book": 6, "chapter": 44, "shloka": 4, "text": "रथानीकं नरव्याघ्राः के चिद अभ्यपतन रथैः\nअभज्यन्त युगैर एव युगानि भरतर्षभ" }, { "book": 6, "chapter": 44, "shloka": 5, "text": "रथेषाश च रथेषाभिः कूबरा रथकूबरैः\nसंहता संहतैः के चित परस्परजिघांसवः" }, { "book": 6, "chapter": 44, "shloka": 6, "text": "न शेकुश चलितुं के चित संनिपत्य रथा रथैः\nपरभिन्नास तु महाकायाः संनिपत्य गजा गजैः" }, { "book": 6, "chapter": 44, "shloka": 7, "text": "बहुधादारयन करुद्धा विषाणैर इतरेतरम\nस तॊमरपताकैश च वारणाः परवारणैः" }, { "book": 6, "chapter": 44, "shloka": 8, "text": "अभिसृत्य महाराज वेगवद्भिर महागजैः\nदन्तैर अभिहतास तत्र चुक्रुशुः परमातुराः" }, { "book": 6, "chapter": 44, "shloka": 9, "text": "अभिनीताश च शिक्षाभिस तॊत्त्राङ्कुश समाहताः\nसुप्रभिन्नाः परभिन्नानां संमुखाभिमुखा ययुः" }, { "book": 6, "chapter": 44, "shloka": 10, "text": "परभिन्नैर अपि संसक्ताः के चित तत्र महागजाः\nकरौञ्चवन निनदं मुक्त्वा पराद्रवन्त ततस ततः" }, { "book": 6, "chapter": 44, "shloka": 11, "text": "सम्यक परणीता नागाश च परभिन्नकरटा मुखाः\nऋष्टितॊमरनाराचैर निर्विद्धा वरवारणाः" }, { "book": 6, "chapter": 44, "shloka": 12, "text": "विनेदुर भिन्नमर्माणॊ निपेतुश च गतासवः\nपराद्रवन्त दिशः के चिन नदन्तॊ भैरवान रवान" }, { "book": 6, "chapter": 44, "shloka": 13, "text": "गजानां पादरक्षास तु वयूढॊरस्काः परहारिणः\nऋष्टिभिश च धनुर्भिश च विमलैश च परश्वधैः" }, { "book": 6, "chapter": 44, "shloka": 14, "text": "गदाभिर मुसलैश चैव भिण्डिपालैः स तॊमरैः\nआयसैः परिघैश चैव निस्त्रिंशैर विमलैः शितैः" }, { "book": 6, "chapter": 44, "shloka": 15, "text": "परगृहीतैः सुसंरब्धा धावमानास ततस ततः\nवयदृश्यन्त महाराज परस्परजिघांसवः" }, { "book": 6, "chapter": 44, "shloka": 16, "text": "राजमानाश च निस्त्रिंशाः संसिक्ता नरशॊणितैः\nपरत्यदृश्यन्त शूराणाम अन्यॊन्यम अभिधावताम" }, { "book": 6, "chapter": 44, "shloka": 17, "text": "अवक्षिप्तावधूतानाम असीनां वीरबाहुभिः\nसंजज्ञे तुमुलः शब्दः पततां परमर्मसु" }, { "book": 6, "chapter": 44, "shloka": 18, "text": "गदामुसलरुग्णानां भिन्नानां च वरासिभिः\nदन्ति दन्ताव अभिन्नानां मृदितानां च दन्तिभिः" }, { "book": 6, "chapter": 44, "shloka": 19, "text": "तत्र तत्र नरौघाणां करॊशताम इतरेतरम\nशुश्रुवुर दारुणा वाचः परेतानाम इव भारत" }, { "book": 6, "chapter": 44, "shloka": 20, "text": "हयैर अपि हयारॊहाश चामरापीड धारिभिः\nहंसैर इव महावेगैर अन्यॊन्यम अभिदुद्रुवुः" }, { "book": 6, "chapter": 44, "shloka": 21, "text": "तैर विमुक्ता महाप्रासा जाम्बूनदविभूषणाः\nआशुगा विमलास तीक्ष्णाः संपेतुर भुजगॊपमाः" }, { "book": 6, "chapter": 44, "shloka": 22, "text": "अश्वैर अग्र्यजवैः के चिद आप्लुत्य महतॊ रथान\nशिरांस्य आददिरे वीरा रथिनाम अश्वसादिनः" }, { "book": 6, "chapter": 44, "shloka": 23, "text": "बहून अपि हयारॊहान भल्लैः संनतपर्वभिः\nरथी जघान संप्राप्य बाणगॊचरम आगतान" }, { "book": 6, "chapter": 44, "shloka": 24, "text": "नगमेघप्रतीकाशाश चाक्षिप्य तुरगान गजाः\nपादैर एवावमृद्नन्त मत्ताः कनकभूषणाः" }, { "book": 6, "chapter": 44, "shloka": 25, "text": "पाट्यमानेषु कुम्भेषु पार्श्वेष्व अपि च वारणाः\nपरासैर विनिहताः के चिद विनेदुः परमातुराः" }, { "book": 6, "chapter": 44, "shloka": 26, "text": "साश्वारॊहान हयान के चिद उन्मथ्य वरवारणाः\nसहसा चिक्षिपुस तत्र संकुले भैरवे सति" }, { "book": 6, "chapter": 44, "shloka": 27, "text": "साश्वारॊहान विषाणाग्रैर उत्क्षिप्य तुरगान दविपाः\nरथौघान अवमृद्नन्तः स धवजान परिचक्रमुः" }, { "book": 6, "chapter": 44, "shloka": 28, "text": "पुंस्त्वाद अभिमदत्वाच च के चिद अत्र महागजाः\nसाश्वारॊहान हयञ जघ्नुः करैः स चरणैस तथा" }, { "book": 6, "chapter": 44, "shloka": 29, "text": "के चिद आक्षिप्य करिणः साश्वान अपि रथान करैः\nविकर्षन्तॊ दिशः सर्वाः समीयुः सर्वशब्दगाः" }, { "book": 6, "chapter": 44, "shloka": 30, "text": "आशुगा विमलास तीक्ष्णाः संपेतुर भुजगॊपमाः\nनराश्वकायान निर्भिद्य लौहानि कवचानि च" }, { "book": 6, "chapter": 44, "shloka": 31, "text": "निपेतुर विमलाः शक्त्यॊ वीरबाहुभिर अर्पिताः\nमहॊल्का परतिमा घॊरास तत्र तत्र विशां पते" }, { "book": 6, "chapter": 44, "shloka": 32, "text": "दवीपिचर्मावनद्धैश च वयाघ्रचर्म शयैर अपि\nविकॊशैर विमलैः खड्गैर अभिजघ्नुः परान रणे" }, { "book": 6, "chapter": 44, "shloka": 33, "text": "अभिप्लुतम अभिक्रुद्धम एकपार्श्वावदारितम\nविदर्शयन्तः संपेतुः खड्गचर्म परश्वधैः" }, { "book": 6, "chapter": 44, "shloka": 34, "text": "शक्तिभिर दारिताः के चित संछिन्नाश च परश्वधैः\nहस्तिभिर मृदिताः के चित कषुण्णाश चान्ये तुरंगमैः" }, { "book": 6, "chapter": 44, "shloka": 35, "text": "रथनेमि निकृत्ताश च निकृत्ता निशितैः शरैः\nविक्रॊशन्ति नरा राजंस तत्र तत्र सम बान्धवान" }, { "book": 6, "chapter": 44, "shloka": 36, "text": "पुत्रान अन्ये पितॄन अन्ये भरातॄंश च सह बान्धवैः\nमातुलान भागिनेयांश च परान अपि च संयुगे" }, { "book": 6, "chapter": 44, "shloka": 37, "text": "विकीर्णान्त्राः सुबहवॊ भग्नसक्थाश च भारत\nबाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः\nकरन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः" }, { "book": 6, "chapter": 44, "shloka": 38, "text": "तृष्णा परिगताः के चिद अल्पसत्त्वा विशां पते\nभूमौ निपतिताः संख्ये जलम एव ययाचिरे" }, { "book": 6, "chapter": 44, "shloka": 39, "text": "रुधिरौघपरिक्लिन्ना कलिश्यमानाश च भारत\nवयनिन्दन भृशम आत्मानं तव पुत्रांश च संगतान" }, { "book": 6, "chapter": 44, "shloka": 40, "text": "अपरे कषत्रियाः शूराः कृतवैराः परस्परम\nनैवं शस्त्रं विमुञ्चन्ति नैव करन्दन्ति मारिष\nतर्जयन्ति च संहृष्टास तत्र तत्र परस्परम" }, { "book": 6, "chapter": 44, "shloka": 41, "text": "निर्दश्य दशनैश चापि करॊधात सवदशनच छदान\nभरुकुटी कुटिलैर वक्त्रैः परेक्षन्ते च परस्परम" }, { "book": 6, "chapter": 44, "shloka": 42, "text": "अपरे कलिश्यमानास तु वरणार्ताः शरपीडिताः\nनिष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः" }, { "book": 6, "chapter": 44, "shloka": 43, "text": "अन्ये तु विरथाः शूरा रथम अन्यस्य संयुगे\nपरार्थयाना निपतिताः संक्षुण्णा वरवारणैः\nअशॊभन्त महाराज पुष्पिता इव किंशुकाः" }, { "book": 6, "chapter": 44, "shloka": 44, "text": "संबभूवुर अनीकेषु बहवॊ भैरवस्वनाः\nवर्तमाने महाभीमे तस्मिन वीरवरक्षये" }, { "book": 6, "chapter": 44, "shloka": 45, "text": "अहनत तु पिता पुत्रं पुत्रश च पितरं रणे\nसवस्रीयॊ मातुलं चापि सवस्रीयं चापि मातुलः" }, { "book": 6, "chapter": 44, "shloka": 46, "text": "सखायं च सखा राजन संबन्धी बान्धवं तथा\nएवं युयुधिरे तत्र कुरवः पाण्डवैः सह" }, { "book": 6, "chapter": 44, "shloka": 47, "text": "वर्तमाने भये तस्मिन निर्मर्यादे महाहवे\nभीष्मम आसाद्य पार्थानां वाहिनी समकम्पत" }, { "book": 6, "chapter": 44, "shloka": 48, "text": "केतुना पञ्च तारेण तालेन भरतर्षभ\nराजतेन महाबाहुर उच्छ्रितेन महारथे\nबभौ भीष्मस तदा राजंश चन्द्रमा इव मेरुणा" }, { "book": 6, "chapter": 45, "shloka": 1, "text": "[स]\nगतपूर्वाह्णभूयिष्ठे तस्मिन्न अहनि दारुणे\nवर्तमाने महारौद्रे महावीर वरक्षये" }, { "book": 6, "chapter": 45, "shloka": 2, "text": "दुर्मुखः कृतवर्मा च कृपः शल्यॊ विविंशतिः\nभीष्मं जुगुपुर आसाद्य तव पुत्रेण चॊदिताः" }, { "book": 6, "chapter": 45, "shloka": 3, "text": "एतैर अतिरथैर गुप्तः पञ्चभिर भरतर्षभ\nपाण्डवानाम अनीकानि विजगाहे महारथः" }, { "book": 6, "chapter": 45, "shloka": 4, "text": "चेदिकाशिकरूषेषु पाञ्चालेषु च भारत\nभीष्मस्य बहुधा तालश चरन केतुर अदृश्यत" }, { "book": 6, "chapter": 45, "shloka": 5, "text": "शिरांसि च तदा भीष्मॊ बाहूंश चापि सहायुधान\nनिचकर्त महावेगैर भल्लैः संनतपर्वभिः" }, { "book": 6, "chapter": 45, "shloka": 6, "text": "नृत्यतॊ रथमार्गेषु भीष्मस्य भरतर्षभ\nके चिद आर्तस्वरं चक्रुर नागा मर्मणि ताडिताः" }, { "book": 6, "chapter": 45, "shloka": 7, "text": "अभिमन्युः सुसंक्रुद्धः पिशङ्गैस तुरगॊत्तमैः\nसंयुक्तं रथम आस्थाय परायाद भीष्मरथं परति" }, { "book": 6, "chapter": 45, "shloka": 8, "text": "जाम्बूनदविचित्रेण कर्णिकारेण केतुना\nअभ्यवर्षत भीष्मं च तांश चैव रथसत्तमान" }, { "book": 6, "chapter": 45, "shloka": 9, "text": "स तालकेतॊस तीक्ष्णेन केतुम आहत्य पत्रिणा\nभीष्मेण युयुधे वीरस तस्य चानुचरैः सह" }, { "book": 6, "chapter": 45, "shloka": 10, "text": "कृतवर्माणम एकेन शल्यं पञ्चभिर आयसैः\nविद्ध्वा नवभिर आनर्छच छिताग्रैः परपितामहम" }, { "book": 6, "chapter": 45, "shloka": 11, "text": "पूर्णायतविसृष्टेन सम्यक परणिहितेन च\nधवजम एकेन विव्याध जाम्बूनदविभूषितम" }, { "book": 6, "chapter": 45, "shloka": 12, "text": "दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना\nजहार सारथेः कायाच छिरः संनतपर्वणा" }, { "book": 6, "chapter": 45, "shloka": 13, "text": "धनुश चिच्छेद भल्लेन कार्तस्वरविभूषितम\nकृपस्य निशिताग्रेण तांश च तीक्ष्णमुखैः शरैः" }, { "book": 6, "chapter": 45, "shloka": 14, "text": "जघान परमक्रुद्धॊ नृत्यन्न इव महारथः\nतस्य लाघवम उद्वीक्ष्य तुतुषुर देवता अपि" }, { "book": 6, "chapter": 45, "shloka": 15, "text": "लब्धलक्ष्यतया कर्ष्णेः सर्वे भीष्म मुखा रथाः\nसत्त्ववन्तम अमन्यन्त साक्षाद इव धनंजयम" }, { "book": 6, "chapter": 45, "shloka": 16, "text": "तस्य लाघवमार्गस्थम अलातसदृशप्रभम\nदिशः पर्यपतच चापं गाण्डीवम इव घॊषवत" }, { "book": 6, "chapter": 45, "shloka": 17, "text": "तम आसाद्य महावेगैर भीष्मॊ नवभिर आशुगैः\nविव्याध समरे तूर्णम आर्जुनिं परवीरहा" }, { "book": 6, "chapter": 45, "shloka": 18, "text": "धवजं चास्य तरिभिर भल्लैश चिच्छेद परमौजसः\nसारथिं च तरिभिर बाणैर अजघान यतव्रतः" }, { "book": 6, "chapter": 45, "shloka": 19, "text": "तथैव कृतवर्मा च कृपः शल्यश च मारिष\nविद्ध्वा नाकम्पयत कार्ष्णिं मैनाकम इव पर्वतम" }, { "book": 6, "chapter": 45, "shloka": 20, "text": "स तैः परिवृतः शूरॊ धार्तराष्ट्रैर महारथैः\nववर्ष शरवर्षाणि कार्ष्णिः पञ्च रथान परति" }, { "book": 6, "chapter": 45, "shloka": 21, "text": "ततस तेषां महास्त्राणि संवार्य शरवृष्टिभिः\nननाद बलवा कार्ष्णिर भीष्माय विसृजञ शरान" }, { "book": 6, "chapter": 45, "shloka": 22, "text": "तत्रास्य सुमहद राजन बाह्वॊर बलम अदृश्यत\nयतमानस्य समरे भीष्मम अर्दयतः शरैः" }, { "book": 6, "chapter": 45, "shloka": 23, "text": "पराक्रान्तस्य तस्यैव भीष्मॊ ऽपि पराहिणॊच छरान\nस तांश चिच्छेद समरे भीष्मचापच्युताञ शरान" }, { "book": 6, "chapter": 45, "shloka": 24, "text": "ततॊ धवजम अमॊघेषुर भीष्मस्य नवभिः शरैः\nचिच्छेद समरे वीरस तत उच्चुक्रुशुर जनाः" }, { "book": 6, "chapter": 45, "shloka": 25, "text": "स राजतॊ महास्कन्धस तालॊ हेमविभूषितः\nसौभद्र विशिखैश छिन्नः पपात भुवि भारत" }, { "book": 6, "chapter": 45, "shloka": 26, "text": "धवजं सौभद्र विशिखैः पतितं भरतर्षभ\nदृष्ट्वा भीमॊ ऽनदद धृष्टः सौभद्रम अभिहर्षयन" }, { "book": 6, "chapter": 45, "shloka": 27, "text": "अथ भीष्मॊ महास्त्राणि दिव्यानि च बहूनि च\nपरादुश्चक्रे महारौद्रः कषणे तस्मिन महाबलः" }, { "book": 6, "chapter": 45, "shloka": 28, "text": "ततः शतसहस्रेण सौभद्रं परपितामहः\nअवाकिरद अमेयात्मा शराणां नतपर्वणाम" }, { "book": 6, "chapter": 45, "shloka": 29, "text": "ततॊ दश महेष्वासाः पाण्डवानां महारथाः\nरक्षार्थम अभ्यधावन्त सौभद्रं तवरिता रथैः" }, { "book": 6, "chapter": 45, "shloka": 30, "text": "विराटः सह पुत्रेण धृष्टद्युम्नश च पार्षतः\nभीमश च केकयाश चैव सात्यकिश च विशां पते" }, { "book": 6, "chapter": 45, "shloka": 31, "text": "जवेनापततां तेषां भीष्मः शांतनवॊ रणे\nपाञ्चाल्यं तरिभिर आनर्छत सात्यकिं निशितैः शरैः" }, { "book": 6, "chapter": 45, "shloka": 32, "text": "पूर्णायतविसृष्टेन कषुरेण निशितेन च\nधवजम एकन चिच्छेद भीमसेनस्य पत्रिणा" }, { "book": 6, "chapter": 45, "shloka": 33, "text": "जाम्बूनदमयः केतुः केसरी नरसत्तम\nपपात भीमसेनस्य भीष्मेण मथितॊ रथात" }, { "book": 6, "chapter": 45, "shloka": 34, "text": "भीमसेनस तरिभिर विद्ध्वा भीष्मं शांतनवं रणे\nकृपम एकेन विव्याध कृतवर्माणम अष्टभिः" }, { "book": 6, "chapter": 45, "shloka": 35, "text": "परगृहीताग्र हस्तेन वैराटिर अपि दन्तिना\nअभ्यद्रवत राजानं मद्राधिपतिम उत्तरः" }, { "book": 6, "chapter": 45, "shloka": 36, "text": "तस्य वारणराजस्य जवेनापततॊ रथी\nशल्यॊ निवारयाम आस वेगम अप्रतिमं रणे" }, { "book": 6, "chapter": 45, "shloka": 37, "text": "तस्य करुद्धः स नागेन्द्रॊ बृहतः साधु वाहिनः\nपदा युगम अधिष्ठाय जघान चतुरॊ हयान" }, { "book": 6, "chapter": 45, "shloka": 38, "text": "स हताश्वे रथे तिष्ठन मद्राधिपतिर आयसीम\nउत्तरान्त करीं शक्तिं चिक्षेप भुजगॊपमाम" }, { "book": 6, "chapter": 45, "shloka": 39, "text": "तया भिन्नतनु तराणः परविश्य विपुलं तमः\nस पपात गजस्कन्धात परमुक्ताङ्कुश तॊमरः" }, { "book": 6, "chapter": 45, "shloka": 40, "text": "समादाय च शल्यॊ ऽसिम अवप्लुत्य रथॊत्तमात\nवारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम" }, { "book": 6, "chapter": 45, "shloka": 41, "text": "भिन्नमर्मा शरव्रातैश छिन्नहस्तः स वारणः\nभीमम आर्तस्वरं कृत्वा पपात च ममार च" }, { "book": 6, "chapter": 45, "shloka": 42, "text": "एतद ईदृशकं कृत्वा मद्रराजॊ महारथः\nआरुरॊह रथं तूर्णं भास्वरं कृतवर्मणः" }, { "book": 6, "chapter": 45, "shloka": 43, "text": "उत्तरं निहतं दृष्ट्वा वैराटिर भरातरं शुभम\nकृतवर्मणा च सहितं दृष्ट्वा शल्यम अवस्थितम\nशङ्खः करॊधात परजज्वाल हविषा हव्यवाड इव" }, { "book": 6, "chapter": 45, "shloka": 44, "text": "स विस्फार्य महच चापं कार्तस्वरविभूषितम\nअभ्यधावज जिघांसन वै शल्यं मद्राधिपं बली" }, { "book": 6, "chapter": 45, "shloka": 45, "text": "महता रथवंशेन समन्तात परिवारितः\nसृजन बाणमयं वर्षं परायाच छल्य रथं परति" }, { "book": 6, "chapter": 45, "shloka": 46, "text": "तम आपतन्तं संप्रेक्ष्य मत्तवारणविक्रमम\nतावकानां रथा सप्त समन्तात पर्यवारयन\nमद्रराजं परीप्सन्तॊ मृत्यॊर दंष्ट्रान्तरं गतम" }, { "book": 6, "chapter": 45, "shloka": 47, "text": "ततॊ भीष्मॊ महाबाहुर विनद्य जलदॊ यथा\nतालमात्रं धनुर गृह्य शङ्खम अभ्यद्रवद रणे" }, { "book": 6, "chapter": 45, "shloka": 48, "text": "तम उद्यतम उदीक्ष्याथ महेष्वासं महाबलम\nसंत्रस्ता पाण्डवी सेना वातवेगहतेव नौः" }, { "book": 6, "chapter": 45, "shloka": 49, "text": "तत्रार्जुनः संत्वरितः शङ्खस्यासीत पुरःसरः\nभीष्माद रक्ष्यॊ ऽयम अद्येति ततॊ युद्धम अवर्तत" }, { "book": 6, "chapter": 45, "shloka": 50, "text": "हाहाकारॊ महान आसीद यॊधानां युधि युध्यताम\nतेजस तेजसि संपृक्तम इत्य एवं विस्मयं ययुः" }, { "book": 6, "chapter": 45, "shloka": 51, "text": "अथ शल्यॊ गदापाणिर अवतीर्य महारथात\nशङ्खस्य चतुरॊ वाहान अहनद भरतर्षभ" }, { "book": 6, "chapter": 45, "shloka": 52, "text": "स हताश्वाद रथात तूर्णं खड्गम आदाय विद्रुतः\nबीभत्सॊः सयन्दनं पराप्य ततः शान्तिम अविन्दत" }, { "book": 6, "chapter": 45, "shloka": 53, "text": "ततॊ भीष्मरथात तूर्णम उत्पतन्ति पतत्रिणः\nयैर अन्तरिक्षं भूमिश च सर्वतः समवस्तृतम" }, { "book": 6, "chapter": 45, "shloka": 54, "text": "पाञ्चालान अथ मत्स्यांश च केकयांश च परभद्रकान\nभीष्मः परहरतां शरेष्ठः पातयाम आस मार्गणैः" }, { "book": 6, "chapter": 45, "shloka": 55, "text": "उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम\nअभ्यद्रवत पाञ्चाल्यं दरुपदं सेनया वृतम\nपरियं संबन्धिनं राजञ शरान अवकिरन बहून" }, { "book": 6, "chapter": 45, "shloka": 56, "text": "अग्निनेव परदग्धानि वनानि शिशिरात्यये\nशरदग्धान्य अदृश्यन्त सैन्यानि दरुपदस्य ह\nअतिष्ठत रणे भीष्मॊ विधूम इव पावकः" }, { "book": 6, "chapter": 45, "shloka": 57, "text": "मध्यंदिने यथादित्यं तपन्तम इव तेजसा\nन शेकुः पाण्डवेयस्य यॊधा भीष्मं निरीक्षितुम" }, { "book": 6, "chapter": 45, "shloka": 58, "text": "वीक्षां चक्रुः समन्तात ते पाण्डवा भयपीडिताः\nतरातारं नाध्यगच्छन्त गावः शीतार्दिता इव" }, { "book": 6, "chapter": 45, "shloka": 59, "text": "हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते\nहाहाकारॊ महान आसीत पाण्डुसैन्येषु भारत" }, { "book": 6, "chapter": 45, "shloka": 60, "text": "ततॊ भीष्मः शांतनवॊ नित्यं मण्डलकार्मुकः\nमुमॊच बाणान दीप्ताग्रान अहीन आशीविषान इव" }, { "book": 6, "chapter": 45, "shloka": 61, "text": "शरैर एकायनीकुर्वन दिशः सर्वा यतव्रतः\nजघान पाण्डवरथान आदिश्यादिश्य भारत" }, { "book": 6, "chapter": 45, "shloka": 62, "text": "ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः\nपराप्ते चास्तं दिनकरे न पराज्ञायत किं चन" }, { "book": 6, "chapter": 45, "shloka": 63, "text": "भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे\nअवहारम अकुर्वन्त सैन्यानां भरतर्षभ" }, { "book": 6, "chapter": 46, "shloka": 1, "text": "[स]\nकृते ऽवहारे सैन्यानां परथमे भरतर्षभ\nभीष्मे च युधि संरब्धे हृष्टे दुर्यॊधने तथा" }, { "book": 6, "chapter": 46, "shloka": 2, "text": "धर्मराजस ततस तूर्णम अभिगम्य जनार्दनम\nभरातृभिः सहितः सर्वैः सर्वैश चैव जनेश्वरैः" }, { "book": 6, "chapter": 46, "shloka": 3, "text": "शुचा परमया युक्तश चिन्तयानः पराजयम\nवार्ष्णेयम अब्रवीद राजन दृष्ट्वा भीष्मस्य विक्रमम" }, { "book": 6, "chapter": 46, "shloka": 4, "text": "कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम\nशरैर दहन्तं सैन्यं मे गरीष्मे कक्षम इवानलम" }, { "book": 6, "chapter": 46, "shloka": 5, "text": "कथम एनं महात्मानां शक्ष्यामः परतिवीक्षितुम\nलेलिह्यमानं सैन्यं मे हविष्मन्तम इवानलम" }, { "book": 6, "chapter": 46, "shloka": 6, "text": "एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम\nदृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम" }, { "book": 6, "chapter": 46, "shloka": 7, "text": "शक्यॊ जेतुं यमः करुद्धॊ वज्रपाणिश च संयुगे\nवरुणः पाशभृच चापि कुबेरॊ वा गदाधरः" }, { "book": 6, "chapter": 46, "shloka": 8, "text": "न तु भीष्मॊ महातेजाः शक्यॊ जेतुं महाबलः\nसॊ ऽहम एवंगते मग्नॊ भीष्मागाध जले ऽलपवः" }, { "book": 6, "chapter": 46, "shloka": 9, "text": "आत्मनॊ बुद्धिदौर्बल्याद भीष्मम आसाद्य केशव\nवनं यास्यामि गॊविन्द शरेयॊ मे तत्र जीवितुम" }, { "book": 6, "chapter": 46, "shloka": 10, "text": "न तव इमान पृथिवीपालान दातुं भीष्माय मृत्यवे\nकषपयिष्यति सेनां मे कृष्ण भीष्मॊ महास्त्रवित" }, { "book": 6, "chapter": 46, "shloka": 11, "text": "यथानलं परज्वलितं पतंगाः समभिद्रुताः\nविनाशायैव गच्छन्ति तथा मे सैनिकॊ जनः" }, { "book": 6, "chapter": 46, "shloka": 12, "text": "कषयं नीतॊ ऽसमि वार्ष्णेय राज्यहेतॊः पराक्रमी\nभरातरश चैव मे वीराः कर्शिताः शरपीडिताः" }, { "book": 6, "chapter": 46, "shloka": 13, "text": "मृत कृते भरातृसौहार्दाद राज्याद भरष्टास तथा सुखात\nजीवितं बहु मन्ये ऽहं जीवितं हय अद्य दुर्लभम" }, { "book": 6, "chapter": 46, "shloka": 14, "text": "जीवितस्य हि शेषेण तपस तप्स्यामि दुश्चरम\nन घातयिष्यामि रणे मित्राणीमानि केशव" }, { "book": 6, "chapter": 46, "shloka": 15, "text": "रथान मे बहुसाहस्रान दिव्यैर अस्त्रैर महाबलः\nघातयत्य अनिशं भीष्मः परवराणां परहारिणाम" }, { "book": 6, "chapter": 46, "shloka": 16, "text": "किं नु कृत्वा कृतं मे सयाद बरूहि माधव माचिरम\nमध्यस्थम इव पश्यामि समरे सव्यसाचिनम" }, { "book": 6, "chapter": 46, "shloka": 17, "text": "एकॊ भीमः परं शक्त्या युध्यत्य एष महाभुजः\nकेवलं बाहुवीर्येण कषत्रधर्मम अनुस्मरन" }, { "book": 6, "chapter": 46, "shloka": 18, "text": "गदया वीर घातिन्या यथॊत्साहं महामनाः\nकरॊत्य असुकरं कर्म गजाश्वरथपत्तिषु" }, { "book": 6, "chapter": 46, "shloka": 19, "text": "नालम एष कषयं कर्तुं परसैन्यस्य मारिष\nआर्जवेनैव युद्धेन वीर वर्षशतैर अपि" }, { "book": 6, "chapter": 46, "shloka": 20, "text": "एकॊ ऽसत्रवित सखा ते ऽयं सॊ ऽपय अस्मान समुपेक्षते\nनिर्दह्यमानान भीष्मेण दरॊणेन च महात्मना" }, { "book": 6, "chapter": 46, "shloka": 21, "text": "दिव्यान्य अस्त्राणि भीष्मस्य दरॊणस्य च महात्मनः\nधक्ष्यन्ति कषत्रियान सर्वान परयुक्तानि पुनः पुनः" }, { "book": 6, "chapter": 46, "shloka": 22, "text": "कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः\nकषपयिष्यति नॊ नूनं यादृशॊ ऽसय पराक्रमः" }, { "book": 6, "chapter": 46, "shloka": 23, "text": "स तवं पश्य महेष्वासं यॊगीष्वर महारथम\nयॊ भीष्मं शमयेत संख्ये दावाग्निं जलदॊ यथा" }, { "book": 6, "chapter": 46, "shloka": 24, "text": "तव परसादाद गॊविन्द पाण्डवा निहतद्विषः\nसवराज्यम अनुसंप्राप्ता मॊदिष्यन्ति स बान्धवाः" }, { "book": 6, "chapter": 46, "shloka": 25, "text": "एवम उक्त्वा ततः पार्थॊ धयायन्न आस्ते महामनाः\nचिरम अन्तर मना भूत्वा शॊकॊपहतचेतनः" }, { "book": 6, "chapter": 46, "shloka": 26, "text": "शॊकार्तं पाण्डवं जञात्वा दुःखेन हतचेतसम\nअब्रवीत तत्र गॊविन्दॊ हर्षयन सर्वपाण्डवान" }, { "book": 6, "chapter": 46, "shloka": 27, "text": "मा शुचॊ भरतश्रेष्ठ न तवं शॊचितुम अर्हसि\nयस्य ते भरातरः शूराः सर्वलॊकस्य धन्विनः" }, { "book": 6, "chapter": 46, "shloka": 28, "text": "अहं च परियकृद राजन सात्यकिश च महारथः\nविराटद्रुपदौ वृद्धौ धृष्टद्युम्नश च पार्षतः" }, { "book": 6, "chapter": 46, "shloka": 29, "text": "तथैव सबलाः सर्वे राजानॊ राजसत्तम\nतवत्प्रसादं परतीक्षन्ते तवद भक्ताश च विशां पते" }, { "book": 6, "chapter": 46, "shloka": 30, "text": "एष ते पार्षतॊ नित्यं हितकामः परिये रतः\nसेनापत्यम अनुप्राप्तॊ धृष्टद्युम्नॊ महाबलः\nशिखण्डी च महाबाहॊ भीष्मस्य निधनं किल" }, { "book": 6, "chapter": 46, "shloka": 31, "text": "एतच छरुत्वा ततॊ राजा धृष्टद्युम्नं महारथम\nअब्रवीत समितौ तस्यां वासुदेवस्य शृण्वतः" }, { "book": 6, "chapter": 46, "shloka": 32, "text": "धृष्टद्युम्न निबॊधेदं यत तवा वक्ष्यामि मारिष\nनातिक्रम्यं भवेत तच च वचनं मम भाषितम" }, { "book": 6, "chapter": 46, "shloka": 33, "text": "भवान सेनापतिर मह्यं वासुदेवेन संमतः\nकार्त्तिकेयॊ यथा नित्यं देवानाम अभवत पुरा\nतथा तवम अपि पाण्डूनां सेनानीः पुरुषर्षभ" }, { "book": 6, "chapter": 46, "shloka": 34, "text": "स तवं पुरुषशार्दूल विक्रम्य जहि कौरवान\nअहं च तवानुयास्यामि भीमः कृष्णश च मारिष" }, { "book": 6, "chapter": 46, "shloka": 35, "text": "माद्रीपुत्रौ च सहितौ दरौपदेयाश च दंशिताः\nये चान्ये पृथिवीपालाः परधानाः पुरुषर्षभ" }, { "book": 6, "chapter": 46, "shloka": 36, "text": "तत उद्धर्षयन सर्वान धृष्टद्युम्नॊ ऽभयभाषत\nअहं दरॊणान्तकः पार्थ विहितः शम्भुना पुरा" }, { "book": 6, "chapter": 46, "shloka": 37, "text": "रणे भीष्मं तथा दरॊणं कृपं शल्यं जयद्रथम\nसर्वान अद्य रणे दृप्तान परतियॊत्स्यामि पार्थिव" }, { "book": 6, "chapter": 46, "shloka": 38, "text": "अथॊत्क्रुष्टं महेष्वासैः पाण्डवैर युद्धदुर्मदैः\nसमुद्यते पार्थिवेन्द्र पार्षते शत्रुसूदने" }, { "book": 6, "chapter": 46, "shloka": 39, "text": "तम अब्रवीत ततः पार्थः पार्षतं पृतना पतिम\nवयूहः करौञ्चारुणॊ नाम सर्वशत्रुनिबर्हणः" }, { "book": 6, "chapter": 46, "shloka": 40, "text": "यं बृहस्पतिर इन्द्राय तदा देवासुरे ऽबरवीत\nतं यथावत परतिव्यूह परानीक विनाशनम\nअदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह" }, { "book": 6, "chapter": 46, "shloka": 41, "text": "तथॊक्तः स नृदेवेन विष्णुर वज्रभृता इव\nपरभाते सर्वसैन्यानाम अग्रे चक्रे धनंजयम" }, { "book": 6, "chapter": 46, "shloka": 42, "text": "आदित्यपथगः केतुस तस्याद्भुत मनॊरमः\nशासनात पुरुहूतस्य निर्मितॊ विश्वकर्मणा" }, { "book": 6, "chapter": 46, "shloka": 43, "text": "इन्द्रायुधसवर्णाभिः पताकाभिर अलंकृतः\nआकाशग इवाकाशे गन्धर्वनगरॊपमः\nनृत्यमान इवाभाति रथचर्यासु मारिष" }, { "book": 6, "chapter": 46, "shloka": 44, "text": "तेन रत्नवता पार्थः स च गाण्डीवधन्वना\nबभूव परमॊपेतः सवयम्भूर इव भानुना" }, { "book": 6, "chapter": 46, "shloka": 45, "text": "शिरॊ ऽभूद दरुपदॊ राजा महत्या सेनया वृतः\nकुन्तिभॊजश च चैद्यश च चक्षुष्य आस्तां जनेश्वर" }, { "book": 6, "chapter": 46, "shloka": 46, "text": "दाशार्णकाः परयागाश च दाश्रेरक गणैः सह\nअनूपगाः किराताश च गरीवायां भरतर्षभ" }, { "book": 6, "chapter": 46, "shloka": 47, "text": "पटच चरैश च हुण्डैश च राजन पौरवकैस तथा\nनिषादैः सहितश चापि पृष्ठम आसीद युधिष्ठिरः" }, { "book": 6, "chapter": 46, "shloka": 48, "text": "पक्षौ तु भीमसेनश च धृष्टद्युम्नश च पार्षतः\nदरौपदेयाभिमन्युश च सात्यकिश च महारथः" }, { "book": 6, "chapter": 46, "shloka": 49, "text": "पिशाचा दरदाश चैव पुण्ड्राः कुण्डी विषैः सह\nमडका कडकाश चैव तङ्गणाः परपङ्गणाः" }, { "book": 6, "chapter": 46, "shloka": 50, "text": "बाह्लिकास तित्तिराश चैव चॊलाः पाण्ड्याश च भारत\nएते जनपदा राजन दक्षिणं पक्षम आश्रिताः" }, { "book": 6, "chapter": 46, "shloka": 51, "text": "अग्निवेष्या जगत तुण्डा पलदाशाश च भारत\nशबरास तुम्बुपाश चैव वत्साश च सह नाकुलैः\nनकुलः सहदेवश च वामं पार्श्वं समाश्रिताः" }, { "book": 6, "chapter": 46, "shloka": 52, "text": "रथानाम अयुतं पक्षौ शिरश च नियुतं तथा\nपृष्ठम अर्बुदम एवासीत सहस्राणि च विंशतिः\nगरीवायां नियुतं चापि सहस्राणि च सप्ततिः" }, { "book": 6, "chapter": 46, "shloka": 53, "text": "पक्षकॊटिप्रपक्षेषु पक्षान्तेषु च वारणाः\nजग्मुः परिवृता राजंश चलन्त इव पर्वताः" }, { "book": 6, "chapter": 46, "shloka": 54, "text": "जघनं पालयाम आस विराटः सह केकयैः\nकाशिराजश च शैब्यश च रथानाम अयुतैस तरिभिः" }, { "book": 6, "chapter": 46, "shloka": 55, "text": "एवम एतं महाव्यूहं वयूह्य भारत पाण्डवाः\nसूर्यॊदयनम इच्छन्तः सथिता युद्धाय दंशिताः" }, { "book": 6, "chapter": 46, "shloka": 56, "text": "तेषाम आदित्यवर्णानि विमलानि महान्ति च\nशवेतच छत्राण्य अशॊभन्त वारणेषु रथेषु च" }, { "book": 6, "chapter": 47, "shloka": 1, "text": "[स]\nकरौञ्चं ततॊ महाव्यूहम अभेद्यं तनयस तव\nवयूढं दृष्ट्वा महाघॊरं पार्थेनामित तेजसा" }, { "book": 6, "chapter": 47, "shloka": 2, "text": "आचार्यम उपसंगम्य कृपं शल्यं च मारिष\nसौमदत्तिं विकर्णं च अश्वत्थामानम एव च" }, { "book": 6, "chapter": 47, "shloka": 3, "text": "दुःशासनादीन भरातॄंश च स सर्वान एव भारत\nअन्यांश च सुबहूञ शूरान युद्धाय समुपागतान" }, { "book": 6, "chapter": 47, "shloka": 4, "text": "पराहेदं वचनं काले हर्षयंस तनयस तव\nनानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः" }, { "book": 6, "chapter": 47, "shloka": 5, "text": "एकैकशः समर्थाहि यूयं सर्वे महारथाः\nपाण्डुपुत्रान रणे हन्तुं स सैन्यान किम उ संहताः" }, { "book": 6, "chapter": 47, "shloka": 6, "text": "अपर्याप्तं तद अस्माकं बलं भीष्माभिरक्षितम\nपर्याप्तं तव इदम एतेषां बलं पार्थिव सत्तमाः" }, { "book": 6, "chapter": 47, "shloka": 7, "text": "संस्थानाः शूरसेनाश च वेणिकाः कुकुरास तथा\nआरेवकास तरिगर्ताश च मद्रका यवनास तथा" }, { "book": 6, "chapter": 47, "shloka": 8, "text": "शत्रुंजयेन सहितास तथा दुःशासनेन च\nविकर्णेन च वीरेण तथा नन्दॊपनन्दकैः" }, { "book": 6, "chapter": 47, "shloka": 9, "text": "चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः\nभीष्मम एवाभिरक्षन्तु सह सैन्यपुरस्कृताः" }, { "book": 6, "chapter": 47, "shloka": 10, "text": "ततॊ दरॊणश च भीष्मश च तव पुत्रश च मारिष\nअव्यूहन्त महाव्यूहं पाण्डूनां परतिबाधने" }, { "book": 6, "chapter": 47, "shloka": 11, "text": "भीष्मः सैन्येन महता समन्तात परिवारितः\nययौ परकर्षन महतीं वाहिनीं सुरराड इव" }, { "book": 6, "chapter": 47, "shloka": 12, "text": "तम अन्वयान महेष्वासॊ भारद्वाजः परतापवान\nकुन्तलैश च दशार्णैश च मागधैश च विशां पते" }, { "book": 6, "chapter": 47, "shloka": 13, "text": "विदर्भैर मेकलैश चैव कर्णप्रावरणैर अपि\nसहिताः सर्वसैन्येन भीष्मम आहवशॊभिनम" }, { "book": 6, "chapter": 47, "shloka": 14, "text": "गान्धाराः सिन्धुसौवीराः शिबयॊ ऽथ वसातयः\nशकुनिश च सवसैन्येन भारद्वाजम अपालयत" }, { "book": 6, "chapter": 47, "shloka": 15, "text": "ततॊ दुर्यॊधनॊ राजा सहितः सर्वसॊदरैः\nअश्वातकैर विकर्णैश च तथा शर्मिल कॊसलैः" }, { "book": 6, "chapter": 47, "shloka": 16, "text": "दरदैश चूचुपैश चैव तथा कषुद्रकमालवैः\nअभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम" }, { "book": 6, "chapter": 47, "shloka": 17, "text": "भूरिश्रवाः शलः शल्यॊ भगदत्तश च मारिष\nविन्दानुविन्दाव आवन्त्यौ वामं पार्श्वम अपालयन" }, { "book": 6, "chapter": 47, "shloka": 18, "text": "सौमदत्तिः सुशर्मा च काम्बॊजश च सुदक्षिणः\nशतायुश च शरुतायुश च दक्षिणं पार्श्वम आस्थिताः" }, { "book": 6, "chapter": 47, "shloka": 19, "text": "अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः\nमहत्या सेनया सार्धं सेना पृष्ठे वयवस्थिताः" }, { "book": 6, "chapter": 47, "shloka": 20, "text": "पृष्ठगॊपास तु तस्यासन नानादेश्या जनेश्वराः\nकेतुमान वसु दानश च पुत्रः काश्यस्य चाभिभूः" }, { "book": 6, "chapter": 47, "shloka": 21, "text": "ततस ते तावकाः सर्वे हृष्टा युद्धाय भारत\nदध्मुः शङ्खान मुदा युक्ताः सिंहनादांश च नादयन" }, { "book": 6, "chapter": 47, "shloka": 22, "text": "तेषां शरुत्वा तु हृष्टानां कुरुवृद्धः पितामहः\nसिंहनादं विनद्यॊच्चैः शङ्खं दध्मौ परतापवान" }, { "book": 6, "chapter": 47, "shloka": 23, "text": "ततः शङ्खाश च भेर्यश च पेश्यश च विविधाः परैः\nआनकाश चाभ्यहन्यन्त स शब्दस तुमुलॊ ऽभवत" }, { "book": 6, "chapter": 47, "shloka": 24, "text": "ततः शवेतैर हयैर युक्ते महति सयन्दने सथितौ\nपरदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ" }, { "book": 6, "chapter": 47, "shloka": 25, "text": "पाञ्चजन्यं हृषीकेशॊ देवदत्तं धनंजयः\nपौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकॊदरः" }, { "book": 6, "chapter": 47, "shloka": 26, "text": "अनन्तविजयं राजा कुन्तीपुत्रॊ युधिष्ठिरः\nनकुलः सहदेवश च सुघॊषमणिपुष्पकौ" }, { "book": 6, "chapter": 47, "shloka": 27, "text": "काशिराजश च शैब्यश च शिखण्डी च महारथः\nधृष्टद्युम्नॊ विराटश च सात्यकिश च महायशाः" }, { "book": 6, "chapter": 47, "shloka": 28, "text": "पाञ्चाल्यश च महेष्वासॊ दरौपद्याः पञ्च चात्मजाः\nसर्वे दध्मुर महाशङ्खान सिंहनादांश च नेदिरे" }, { "book": 6, "chapter": 47, "shloka": 29, "text": "स घॊषः सुमहांस तत्र वीरैस तैः समुदीरितः\nनभश च पृथिवीं चैव तुमुलॊ वयनुनादयत" }, { "book": 6, "chapter": 47, "shloka": 30, "text": "एवम एते महाराज परहृष्टाः कुरुपाण्डवाः\nपुनर युद्धाय संजग्मुस तापयानाः परस्परम" }, { "book": 6, "chapter": 48, "shloka": 1, "text": "[धृ]\nएवं वयूढेष्व अनीकेषु मामकेष्व इतरेषु च\nकथं परहरतां शरेष्ठाः संप्रहारं परचक्रिरे" }, { "book": 6, "chapter": 48, "shloka": 2, "text": "[स]\nसमं वयूढेष्व अनीकेषु संनद्धा रुचिरध्वजाः\nअपारम इव संदृश्य सागरप्रतिमं बलम" }, { "book": 6, "chapter": 48, "shloka": 3, "text": "तेषां मध्ये सथितॊ राजा पुत्रॊ दुर्यॊधनस तव\nअब्रवीत तावकान सर्वान युध्यध्वम इति दंशिताः" }, { "book": 6, "chapter": 48, "shloka": 4, "text": "ते मनः करूरम आस्थाय समभित्यक्तजीविताः\nपाण्डवान अभ्यवर्तन्त सर्व एवॊच्छ्रितध्वजाः" }, { "book": 6, "chapter": 48, "shloka": 5, "text": "ततॊ युद्धं समभवत तुमुलं लॊमहर्षणम\nतावकानां परेषां च वयतिषक्त रथद्विपम" }, { "book": 6, "chapter": 48, "shloka": 6, "text": "मुक्तास तु रथिभिर बाणा रुक्मपुङ्खाः सुतेजनाः\nसंनिपेतुर अकुण्ठाग्रा नागेषु च हयेषु च" }, { "book": 6, "chapter": 48, "shloka": 7, "text": "तथा परवृत्ते संग्रामे धनुर उद्यम्य दंशितः\nअभिपत्य महाबाहुर भीष्मॊ भीमपराक्रमः" }, { "book": 6, "chapter": 48, "shloka": 8, "text": "सौभद्रे भीमसेने च शौनेये च महारथे\nकेकये च विराते च धृष्टद्युम्ने च पार्षते" }, { "book": 6, "chapter": 48, "shloka": 9, "text": "एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः\nववर्ष शरवर्षाणि वृद्धः कुरुपितामहः" }, { "book": 6, "chapter": 48, "shloka": 10, "text": "पराकम्पत महाव्यूहस तस्मिन वीर समागमे\nसर्वेषाम एव सैन्यानाम आसीद वयतिकरॊ महान" }, { "book": 6, "chapter": 48, "shloka": 11, "text": "सादित धवजनागाश च हतप्रवर वाजिनः\nविप्रयातरथानीकाः समपद्यन्त पाण्डवाः" }, { "book": 6, "chapter": 48, "shloka": 12, "text": "अर्जुनस तु नरव्याघ्रॊ दृष्ट्वा भीष्मं महारथम\nवार्ष्णेयम अब्रवीत करुद्धॊ याहि यत्र पितामहः" }, { "book": 6, "chapter": 48, "shloka": 13, "text": "एष भीष्मः सुसंक्रुद्धॊ वार्ष्णेय मम वाहिनीम\nनाशयिष्यति सुव्यक्तं दुर्यॊधन हिते रतः" }, { "book": 6, "chapter": 48, "shloka": 14, "text": "एष दरॊणः कृपः शल्यॊ विकर्णश च जनार्दन\nधार्तराष्ट्राश च सहिता दुर्यॊधन पुरॊगमाः" }, { "book": 6, "chapter": 48, "shloka": 15, "text": "पाञ्चालान निहनिष्यन्ति रक्षिता दृढधन्वना\nसॊ ऽहं भीष्मं गमिष्यामि सैन्यहेतॊर जनार्दन" }, { "book": 6, "chapter": 48, "shloka": 16, "text": "तम अब्रवीद वासुदेवॊ यत्तॊ भव धनंजय\nएष तवा परापये वीर पितामह रथं परति" }, { "book": 6, "chapter": 48, "shloka": 17, "text": "एवम उक्त्वा ततः शौरी रथं तं लॊकविश्रुतम\nपरापयाम आस भीष्माय रथं परति जनेश्वर" }, { "book": 6, "chapter": 48, "shloka": 18, "text": "चञ्चद बहु पताकेन बलाका वर्णवाजिना\nसमुच्छ्रितमहाभीम नदद वानरकेतुना\nमहता मेघनादेन रथेनादित्यवर्चसा" }, { "book": 6, "chapter": 48, "shloka": 19, "text": "विनिघ्नन कौरवानीकं शूरसेनांश च पाण्डवः\nआयाच छरान नुदञ शीघ्रं सुहृच छॊष विनाशनः" }, { "book": 6, "chapter": 48, "shloka": 20, "text": "तम आपतन्तं वेगेन परभिन्नम इव वारणम\nतरासयानं रणे शूरान पातयन्तं च सायकैः" }, { "book": 6, "chapter": 48, "shloka": 21, "text": "सैन्धव परमुखैर गुप्तः पराच्य सौवीरकेकयैः\nसहसा परत्युदीयाय भीष्मः शांतनवॊ ऽरजुनम" }, { "book": 6, "chapter": 48, "shloka": 22, "text": "कॊ हि गाण्डीवधन्वानम अन्यः कुरुपितामहात\nदरॊण वैकर्तनाभ्यां वा रथः संयातुम अर्हति" }, { "book": 6, "chapter": 48, "shloka": 23, "text": "ततॊ भीष्मॊ महाराज कौरवाणां पितामहः\nअर्जुनं सप्त सप्तत्या नाराचानां समावृणॊत" }, { "book": 6, "chapter": 48, "shloka": 24, "text": "दरॊणश च पञ्चविंशत्या कृपः पञ्चाशता शरैः\nदुर्यॊधनश चतुःषष्ट्या शल्यश च नवभिः शरैः" }, { "book": 6, "chapter": 48, "shloka": 25, "text": "सैन्धवॊ नवभिश चापि शकुनिश चापि पञ्चभिः\nविकर्णॊ दशभिर भल्लै राजन विव्याध पाण्डवम" }, { "book": 6, "chapter": 48, "shloka": 26, "text": "स तैर विद्धॊ महेष्वासः समन्तान निशितैः शरैः\nन विव्यथे महाबाहुर भिद्यमान इवाचलः" }, { "book": 6, "chapter": 48, "shloka": 27, "text": "स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः\nदरॊणं षष्ट्या नरव्याघ्रॊ विकर्णं च तरिभिः शरैः" }, { "book": 6, "chapter": 48, "shloka": 28, "text": "आर्तायनिं तरिभिर बाणै राजानं चापि पञ्चभिः\nपरत्यविध्यद अमेयात्मा किरीटी भरतर्षभ" }, { "book": 6, "chapter": 48, "shloka": 29, "text": "तं सात्यकिर विराटश च धृष्टद्युम्नश च पार्षतः\nदरौपदेयाभिमन्युश च परिवव्रुर धनंजयम" }, { "book": 6, "chapter": 48, "shloka": 30, "text": "ततॊ दरॊणं महेष्वासं गाङ्गेयस्य परिये रतम\nअभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सॊमकैः" }, { "book": 6, "chapter": 48, "shloka": 31, "text": "भीष्मस तु रथिनां शरेष्ठस तूर्णं विव्याध पाण्डवम\nअशीत्या निशितैर बाणैस ततॊ ऽकरॊशन्त तावकाः" }, { "book": 6, "chapter": 48, "shloka": 32, "text": "तेषां तु निनदं शरुत्वा परहृष्टानां परहृष्टवत\nपरविवेश ततॊ मध्यं रथसिंहः परतापवान" }, { "book": 6, "chapter": 48, "shloka": 33, "text": "तेषां तु रथसिंहानां मध्यं पराप्य धनंजयः\nचिक्रीड धनुषा राजँल लक्ष्यं कृत्वा महारथान" }, { "book": 6, "chapter": 48, "shloka": 34, "text": "ततॊ दुर्यॊधनॊ राजा भीष्मम आह जनेश्वरः\nपीड्यमानं सवकं सैन्यं दृष्ट्वा पार्थेन संयुगे" }, { "book": 6, "chapter": 48, "shloka": 35, "text": "एष पाण्डुसुतस तात कृष्णेन सहितॊ बली\nयततां सर्वसैन्यानां मूलं नः परिकृन्तति\nतवयि जीवति गाङ्गेये दरॊणे च रथिनां वरे" }, { "book": 6, "chapter": 48, "shloka": 36, "text": "तवत्कृते हय एष कर्णॊ ऽपि नयस्तशस्त्रॊ महारथः\nन युध्यति रणे पार्थं हितकामः सदा मम" }, { "book": 6, "chapter": 48, "shloka": 37, "text": "स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः\nएवम उक्तस ततॊ राजन पिता देवव्रतस तव\nधिक कषत्रधर्मम इत्य उक्त्वा ययौ पार्थरथं परति" }, { "book": 6, "chapter": 48, "shloka": 38, "text": "उभौ शवेतहयौ राजन संसक्तौ दृश्यपार्थिवाः\nसिंहनादान भृशं चक्रुः शङ्खशब्दांश च भारत" }, { "book": 6, "chapter": 48, "shloka": 39, "text": "दरौणिर दुर्यॊधनश चैव विकर्णश च तवात्मजः\nपरिवार्य रणे भीष्मं सथिता युद्धाय मारिष" }, { "book": 6, "chapter": 48, "shloka": 40, "text": "तथैव पाण्डवाः सर्वे परिवार्य धनंजयम\nसथिता युद्धाय महते ततॊ युद्धम अवर्तत" }, { "book": 6, "chapter": 48, "shloka": 41, "text": "गाङ्गेयस तु रणे पार्थम आनर्छन नवभिः शरैः\nतम अर्जुनः परत्यविध्यद दशभिर मर्म वेधिभिः" }, { "book": 6, "chapter": 48, "shloka": 42, "text": "ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः\nअर्जुनः समरश्लाघी भीष्मस्यावारयद दिशः" }, { "book": 6, "chapter": 48, "shloka": 43, "text": "शरजालं ततस तत तु शरजालेन कौरव\nवारयाम आस पार्थस्य भीष्मः शांतनवस तथा" }, { "book": 6, "chapter": 48, "shloka": 44, "text": "उभौ परमसंहृष्टाव उभौ युद्धाभिनन्दिनौ\nनिर्विशेषम अयुध्येतां कृतप्रतिकृतैषिणौ" }, { "book": 6, "chapter": 48, "shloka": 45, "text": "भीष्म चापविमुक्तानि शरजालानि संधशः\nशीर्यमाणान्य अदृश्यन्त भिन्नान्य अर्जुन सायकैः" }, { "book": 6, "chapter": 48, "shloka": 46, "text": "तथैवार्जुन मुक्तानि शरजालानि भागशः\nगाङ्गेय शरनुन्नानि नयपतन्त महीतले" }, { "book": 6, "chapter": 48, "shloka": 47, "text": "अर्जुनः पञ्चविंशत्या भीष्मम आर्च्छच छितैः शरैः\nभीष्मॊ ऽपि समरे पार्थं विव्याध तरिंशता शरैः" }, { "book": 6, "chapter": 48, "shloka": 48, "text": "अन्यॊन्यस्य हयान विद्ध्वा धवजौ च सुमहाबलौ\nरथेषां रथचक्रे च चिक्रीडतुर अरिंदमौ" }, { "book": 6, "chapter": 48, "shloka": 49, "text": "ततः करुद्धॊ महाराज भीष्मः परहरतां वरः\nवासुदेवं तरिभिर बाणैर आजघान सतनान्तरे" }, { "book": 6, "chapter": 48, "shloka": 50, "text": "भीष्मचापच्युतैर बाणैर निर्विद्धॊ मधुसूदनः\nविरराज रणे राजन स पुष्प इव किंशुकः" }, { "book": 6, "chapter": 48, "shloka": 51, "text": "ततॊ ऽरजुनॊ भृशं करुद्धॊ निर्विद्धं परेक्ष्य माधवम\nगाङ्गेय सारथिं संख्ये निर्बिभेद तरिभिः शरैः" }, { "book": 6, "chapter": 48, "shloka": 52, "text": "यतमानौ तु तौ वीराव अन्यॊन्यस्य वधं परति\nनाशक्नुतां तदान्यॊन्यम अभिसंधातुम आहवे" }, { "book": 6, "chapter": 48, "shloka": 53, "text": "मण्डलानि विचित्राणि गतप्रत्यागतानि च\nअदर्शयेतां बहुधा सूत सामर्थ्य लाघवात" }, { "book": 6, "chapter": 48, "shloka": 54, "text": "अन्तरं च परहारेषु तर्कयन्तौ महारथौ\nराजन्न अन्तरमार्गस्थौ सथिताव आस्तां मुहुर मुहुः" }, { "book": 6, "chapter": 48, "shloka": 55, "text": "उभौ सिंहरवॊन्मिश्रं शङ्खशब्दं परचक्रतुः\nतथैव चापनिर्घॊषं चक्रतुस तौ महारथौ" }, { "book": 6, "chapter": 48, "shloka": 56, "text": "तयॊः शङ्खप्रणादेन रथनेमि सवनेन च\nदारिता सहसा भूमिश चकम्प च ननाद च" }, { "book": 6, "chapter": 48, "shloka": 57, "text": "न तयॊर अन्तरं कश चिद ददृशे भरतर्षभ\nबलिनौ समरे शूराव अन्यॊन्यसदृशाव उभौ" }, { "book": 6, "chapter": 48, "shloka": 58, "text": "चिह्नमात्रेण भीष्मं तु परजज्ञुस तत्र कौरवाः\nतथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे" }, { "book": 6, "chapter": 48, "shloka": 59, "text": "तयॊर नृवरयॊ राजन दृश्यतादृक पराक्रमम\nविस्मयं सर्वभूतानि जग्मुर भारत संयुगे" }, { "book": 6, "chapter": 48, "shloka": 60, "text": "न तयॊर विवरं कश चिद रणे पश्यति भारत\nधर्मे सथितस्य हि यथा न कश चिद वृजिनं कव चित" }, { "book": 6, "chapter": 48, "shloka": 61, "text": "उभौ हि शरजालेन ताव अदृश्यौ बभूवतुः\nपरकाशौ च पुनस तूर्णं बभूवतुर उभौ रणे" }, { "book": 6, "chapter": 48, "shloka": 62, "text": "तत्र देवाः स गन्धर्वाश चारणाश च सहर्षिभिः\nअन्यॊन्यं परत्यभाषन्त तयॊर दृष्ट्वा पराक्रमम" }, { "book": 6, "chapter": 48, "shloka": 63, "text": "न शक्यौ युधि संरब्धौ जेतुम एतौ महारथौ\nस देवासुरगन्धर्वैर लॊकैर अपि कथं चन" }, { "book": 6, "chapter": 48, "shloka": 64, "text": "आश्चर्यभूतं लॊकेषु युद्धम एतन महाद्भुतम\nनैतादृशानि युद्धानि भविष्यन्ति कथं चन" }, { "book": 6, "chapter": 48, "shloka": 65, "text": "नापि शक्यॊ रणे जेतुं भीष्मः पार्थेन धीमता\nसधनुश च रथस्थश च परवपन सायकान रणे" }, { "book": 6, "chapter": 48, "shloka": 66, "text": "तथैव पाण्डवं युद्धे देवैर अपि दुरासदम\nन विजेतुं रणे भीष्म उत्सहेत धनुर्धरम" }, { "book": 6, "chapter": 48, "shloka": 67, "text": "इति सम वाचः शरूयन्ते परॊच्चरन्त्यस ततस ततः\nगाङ्गेयार्जुनयॊः संख्ये सतवयुक्ता विशां पते" }, { "book": 6, "chapter": 48, "shloka": 68, "text": "तवदीयास तु ततॊ यॊधाः पाण्डवेयाश च भारत\nअन्यॊन्यं समरे जघ्नुस तयॊस तत्र पराक्रमे" }, { "book": 6, "chapter": 48, "shloka": 69, "text": "शितधारैस तथा खड्गैर विमलैश च परश्वधैः\nशरैर अन्यैश च बहुभिः शस्त्रैर नानाविधैर युधि\nउभयॊः सेनयॊर वीरा नयकृन्तन्त परस्परम" }, { "book": 6, "chapter": 48, "shloka": 70, "text": "वर्तमाने तथा घॊरे तस्मिन युद्धे सुदारुणे\nदरॊण पाञ्चाल्ययॊ राजन महान आसीत समागमः" }, { "book": 6, "chapter": 49, "shloka": 1, "text": "[धृ]\nकथं दरॊणॊ महेष्वासः पाञ्चाल्यश चापि पार्षतः\nरणे समीयतुर यत्तौ तन ममाचक्ष्व संजय" }, { "book": 6, "chapter": 49, "shloka": 2, "text": "दिष्टम एव परं मन्ये पौरुषाद अपि संजय\nयत्र शांतनवॊ भीष्मॊ नातरद युधि पाण्डवम" }, { "book": 6, "chapter": 49, "shloka": 3, "text": "भीष्मॊ हि समरे करुद्धॊ हन्याल लॊकांश चराचरान\nस कथं पाण्डवं युद्धे नातरत संजयौजसा" }, { "book": 6, "chapter": 49, "shloka": 4, "text": "[स]\nशृणु राजन सथिरॊ भूत्वा युद्धम एतत सुदारुणम\nन शक्यः पाण्डवॊ जेतुं देवैर अपि स वासवैः" }, { "book": 6, "chapter": 49, "shloka": 5, "text": "दरॊणस तु निशितैर बाणैर धृष्टद्युम्नम अयॊधयत\nसारथिं चास्य भल्लेन रथनीडाद अपातयत" }, { "book": 6, "chapter": 49, "shloka": 6, "text": "तस्याथ चतुरॊ वाहांश चतुर्भिः सायकॊत्तमैः\nपीडयाम आस संक्रुद्धॊ धृष्टद्युम्नस्य मारिष" }, { "book": 6, "chapter": 49, "shloka": 7, "text": "धृष्टद्युम्नस ततॊ दरॊणं नवत्या निशितैः शरैः\nविव्याध परहसन वीरस तिष्ठ तिष्ठेति चाब्रवीत" }, { "book": 6, "chapter": 49, "shloka": 8, "text": "ततः पुनर अमेयात्मा भारद्वाजः परतापवान\nशरैः परच्छादयाम आस धृष्टद्युम्नम अमर्षणम" }, { "book": 6, "chapter": 49, "shloka": 9, "text": "आददे च शरं घॊरं पार्षतस्य वधं परति\nशक्राशनिसमस्पर्शं मृत्युदण्डम इवापरम" }, { "book": 6, "chapter": 49, "shloka": 10, "text": "हाहाकारॊ महान आसीत सर्वसैन्यस्य भारत\nतम इषुं संधितं दृष्ट्वा भारद्वाजेन संयुगे" }, { "book": 6, "chapter": 49, "shloka": 11, "text": "तत्राद्भुतम अपश्याम धृष्टद्युम्नस्य पौरुषम\nयद एकः समरे वीरस तस्थौ गिरिर इवाचलः" }, { "book": 6, "chapter": 49, "shloka": 12, "text": "तं च दीप्तं शरं घॊरम आयान्तं मृत्युम आत्मनः\nचिच्छेद शरवृष्टिं च भारद्वाजे मुमॊच ह" }, { "book": 6, "chapter": 49, "shloka": 13, "text": "तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह\nधृष्टद्युम्नेन तत कर्मकृतं दृष्ट्वा सुदुष्करम" }, { "book": 6, "chapter": 49, "shloka": 14, "text": "ततः शक्तिं महावेगां सवर्णवैडूर्य भूषिताम\nदरॊणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी" }, { "book": 6, "chapter": 49, "shloka": 15, "text": "ताम आपतन्तीं सहसा शक्तिं कनकभूषणाम\nतरिधा चिक्षेप समरे भारद्वाजॊ हसन्न इव" }, { "book": 6, "chapter": 49, "shloka": 16, "text": "शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः परतापवान\nववर्ष शरवर्षाणि दरॊणं परति जनेश्वर" }, { "book": 6, "chapter": 49, "shloka": 17, "text": "शरवर्षं ततस तं तु संनिवार्य महायशाः\nदरॊणॊ दरुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम" }, { "book": 6, "chapter": 49, "shloka": 18, "text": "स छिन्नधन्वा समरे गदां गुर्वीं महायशाः\nदरॊणाय परेषयाम आस गिरिसारमयीं बली" }, { "book": 6, "chapter": 49, "shloka": 19, "text": "सा गदा वेगवन मुक्ता परायाद दरॊण जिघांसया\nतत्राद्भुतम अपश्याम भारद्वाजस्य विक्रमम" }, { "book": 6, "chapter": 49, "shloka": 20, "text": "लाघवाद वयंसयाम आस गदां हेमविभूषिताम\nवयंसयित्वा गदां तां च परेषयाम आस पार्षते" }, { "book": 6, "chapter": 49, "shloka": 21, "text": "भल्लान सुनिशितान पीतान सवर्णपुङ्खाञ शिलाशितान\nते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे" }, { "book": 6, "chapter": 49, "shloka": 22, "text": "अथान्यद धनुर आदाय धृष्टद्युम्ने महामनाः\nदरॊणं युधि पराक्रम्य शरैर विव्याध पञ्चभिः" }, { "book": 6, "chapter": 49, "shloka": 23, "text": "रुधिराक्तौ ततस तौ तु शुशुभाते नरर्षभौ\nवसन्त समये राजन पुष्पिताव इव कुंशुकौ" }, { "book": 6, "chapter": 49, "shloka": 24, "text": "अमर्षितस ततॊ राजन पराक्रम्य चमूमुखे\nदरॊणॊ दरुपदपुत्रस्य पुनश चिच्छेद कार्मुकम" }, { "book": 6, "chapter": 49, "shloka": 25, "text": "अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः\nअवाकिरद अमेयात्मा वृष्ट्या मेघ इवाचलम" }, { "book": 6, "chapter": 49, "shloka": 26, "text": "सारथिं चास्य भल्लेन रथनीडाद अपातयत\nअथास्य चतुरॊ वाहांश चतुर्भिर निशितैः शरैः" }, { "book": 6, "chapter": 49, "shloka": 27, "text": "पातयाम आस समरे सिंहनादं ननाद च\nततॊ ऽपरेण भल्लेन हस्ताच चापम अथाच्छिनत" }, { "book": 6, "chapter": 49, "shloka": 28, "text": "स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः\nगदापाणिर अवारॊहत खयापयन पौरुषं महत" }, { "book": 6, "chapter": 49, "shloka": 29, "text": "ताम अस्य विशिखैस तूर्णं पातयाम आस भारत\nरथाद अनवरूढस्य तद अद्भुतम इवाभवत" }, { "book": 6, "chapter": 49, "shloka": 30, "text": "ततः स विपुलं चर्म शतचन्द्रं च भानुमत\nखड्गं च विपुलं दिव्यं परगृह्य सुभुजॊ बली" }, { "book": 6, "chapter": 49, "shloka": 31, "text": "अभिदुद्राव वेगेन दरॊणस्य वधकाङ्क्षया\nआमिषार्थी यथा सिंहॊ वने मत्तम इव दविपम" }, { "book": 6, "chapter": 49, "shloka": 32, "text": "तत्राद्भुतम अपश्याम भारद्वाजस्य पौरुषम\nलाघवं चास्त्रयॊगं च बलं बाह्वॊश च भारत" }, { "book": 6, "chapter": 49, "shloka": 33, "text": "यद एनं शरवर्षेण वारयाम आस पार्षतम\nन शशाक ततॊ गन्तुं बलवान अपि संयुगे" }, { "book": 6, "chapter": 49, "shloka": 34, "text": "तत्र सथितम अपश्याम धृष्टद्युम्नं महारथम\nवारयाणं शरौघांश च चर्मणा कृतहस्तवत" }, { "book": 6, "chapter": 49, "shloka": 35, "text": "ततॊ भीमॊ महाबाहुः सहसाभ्यपतद बली\nसाहाय्यकारी समरे पार्षतस्य महात्मनः" }, { "book": 6, "chapter": 49, "shloka": 36, "text": "स दरॊणं निशितैर बाणै राजन विव्याध सप्तभिः\nपार्षतं च तदा तूर्णम अन्यम आरॊपयद रथम" }, { "book": 6, "chapter": 49, "shloka": 37, "text": "ततॊ दुर्यॊधनॊ राजा कलिङ्गं समचॊदयत\nसैन्येन महता युक्तं भारद्वाजस्य रक्षणे" }, { "book": 6, "chapter": 49, "shloka": 38, "text": "ततः सा महती सेना कलिङ्गानां जनेश्वर\nभीमम अभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात" }, { "book": 6, "chapter": 49, "shloka": 39, "text": "पाञ्चाल्यम अभिसंत्यज्य दरॊणॊ ऽपि रथिनां वरः\nविराटद्रुपदौ वृद्धौ यॊधयाम आस संगतौ\nधृष्टद्युम्नॊ ऽपि समरे धर्मराजं समभ्ययात" }, { "book": 6, "chapter": 49, "shloka": 40, "text": "ततः परववृते युद्धं तुमुलं लॊमहर्षणम\nकलिङ्गानां च समरे भीमस्य च महात्मनः\nजगतः परक्षय करं घॊररूपं भयानकम" }, { "book": 6, "chapter": 50, "shloka": 1, "text": "[धृ]\nतथा परतिसमादिष्टः कलिङ्गॊ वाहिनीपतिः\nकथम अद्भुतकर्माणं भीमसेनं महाबलम" }, { "book": 6, "chapter": 50, "shloka": 2, "text": "चरन्तं गदया वीरं दण्डपाणिम इवान्तकम\nयॊधयाम आस समरे कलिङ्गः सह सेनया" }, { "book": 6, "chapter": 50, "shloka": 3, "text": "[स]\nपुत्रेण तव राजेन्द्र स तथॊक्तॊ महाबलः\nमहत्या सेनया गुप्तः परायाद भीम रथं परति" }, { "book": 6, "chapter": 50, "shloka": 4, "text": "ताम आपतन्तीं सहसा कलिङ्गानां महाचमूम\nरथनागाश्वकलिलां परगृहीतमहायुधाम" }, { "book": 6, "chapter": 50, "shloka": 5, "text": "भीमसेनः कलिङ्गानाम आर्छद भारत वाहिनीम\nकेतुमन्तं च नैषादिम आयान्तं सह चेदिभिः" }, { "book": 6, "chapter": 50, "shloka": 6, "text": "ततः शरुतायुः संक्रुद्धॊ राज्ञा केतुमता सह\nआससाद रणे भीमं वयूढानीकेषु चेदिषु" }, { "book": 6, "chapter": 50, "shloka": 7, "text": "रथैर अनेकसाहस्रैः कलिङ्गानां जनाधिपः\nअयुतेन गजानां च निषादैः सह केतुमान\nभीमसेनं रणे राजन समन्तात पर्यवारयत" }, { "book": 6, "chapter": 50, "shloka": 8, "text": "चेदिमत्स्य करूषाश च भीमसेनपुरॊगमाः\nअभ्यवर्तन्त सहसा निषादान सह राजभिः" }, { "book": 6, "chapter": 50, "shloka": 9, "text": "ततः परववृते युद्धं घॊररूपं भयानकम\nपरजानन न च यॊधान सवान परस्परजिघांसया" }, { "book": 6, "chapter": 50, "shloka": 10, "text": "घॊरम आसीत ततॊ युद्धं भीमस्य सहसा परैः\nयथेन्द्रस्य महाराज महत्या दैत्य सेनया" }, { "book": 6, "chapter": 50, "shloka": 11, "text": "तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत\nबभूव सुमहाञ शब्दः सागरस्येव गर्जतः" }, { "book": 6, "chapter": 50, "shloka": 12, "text": "अन्यॊन्यस्य तदा यॊधा निकृन्तन्तॊ विशां पते\nमहीं चक्रुश चितां सर्वां शशशॊणितसंनिभाम" }, { "book": 6, "chapter": 50, "shloka": 13, "text": "यॊधांश च सवा परान वापि नाभ्यजानज जिघांसया\nसवान अप्य आददते सवाश च शूराः समरदुर्जयाः" }, { "book": 6, "chapter": 50, "shloka": 14, "text": "विमर्दः सुमहान आसीद अल्पानां बहुभिः सह\nकलिङ्गैः सह चेदीनां निषादैश च विशां पते" }, { "book": 6, "chapter": 50, "shloka": 15, "text": "कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः\nभीमसेनं परित्यज्य संन्यवर्तन्त चेदयः" }, { "book": 6, "chapter": 50, "shloka": 16, "text": "सर्वैः कलिङ्गैर आसन्नः संनिवृत्तेषु चेदिषु\nसवबाहुबलम आस्थाय न नयवर्तत पाण्डवः" }, { "book": 6, "chapter": 50, "shloka": 17, "text": "न चचाल रथॊपस्थाद भीमसेनॊ महाबलः\nशितैर अवाकिरन बाणैः कलिङ्गानां वरूथिनीम" }, { "book": 6, "chapter": 50, "shloka": 18, "text": "कलिङ्गस तु महेष्वासः पुत्रश चास्य महारथः\nशक्रदेव इति खयातॊ जघ्नतुः पाण्डवं शरैः" }, { "book": 6, "chapter": 50, "shloka": 19, "text": "ततॊ भीमॊ महाबाहुर विधुन्वन रुचिरं धनुः\nयॊधयाम आस कालिङ्गान सवबाहुबलम आश्रितः" }, { "book": 6, "chapter": 50, "shloka": 20, "text": "शक्रदेवस तु समरे विसृजन सायकान बहून\nअश्वाञ जघान समरे भीमसेनस्य सायकैः\nववर्ष शरवर्षाणि तपान्ते जलदॊ यथा" }, { "book": 6, "chapter": 50, "shloka": 21, "text": "हताश्वे तु रथे तिष्ठन भीमसेनॊ महाबलः\nशक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम" }, { "book": 6, "chapter": 50, "shloka": 22, "text": "स तया निहतॊ राजन कलिङ्गस्य सुतॊ रथात\nस धवजः सह सूतेन जगाम धरणीतलम" }, { "book": 6, "chapter": 50, "shloka": 23, "text": "हतम आत्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः\nरथैर अनेकसाहस्रैर भिमस्यावारयद दिशः" }, { "book": 6, "chapter": 50, "shloka": 24, "text": "ततॊ भीमॊ महाबाहुर गुर्वीं तयक्त्वा महागदाम\nउद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम" }, { "book": 6, "chapter": 50, "shloka": 25, "text": "चर्म चाप्रतिमं राजन्न आर्षभं पुरुषर्षभ\nनक्षतैर अर्धचन्द्रैश च शातकुम्भमयैश चितम" }, { "book": 6, "chapter": 50, "shloka": 26, "text": "कलिङ्गस तु ततः करुद्धॊ धनुर्ज्याम अवमृज्य ह\nपरगृह्य च शरं घॊरम एकं सर्पविषॊपमम\nपराहिणॊद भीमसेनाय वधाकाङ्क्षी जनेश्वरः" }, { "book": 6, "chapter": 50, "shloka": 27, "text": "तम आपतन्तं वेगेन परेरितं निशितं शरम\nभीमसेनॊ दविधा राजंश चिच्छेद विपुलासिना\nउदक्रॊशच च संहृष्टस तरासयानॊ वरूथिनीम" }, { "book": 6, "chapter": 50, "shloka": 28, "text": "कलिङ्गस तु ततः करुद्धॊ भीमसेनाय संयुगे\nतॊमरान पराहिणॊच छीघ्रं चतुर्दश शिलाशितान" }, { "book": 6, "chapter": 50, "shloka": 29, "text": "तान अप्राप्तान महाबाहुः खगतान एव पाण्डवः\nचिच्छेद सहसा राजन्न असंभ्रान्तॊ वरासिना" }, { "book": 6, "chapter": 50, "shloka": 30, "text": "निकृत्य तु रणे भीमस तॊमरान वै चतुर्दश\nभानुमन्तम अभिप्रेक्ष्य पराद्रवत पुरुषर्षभः" }, { "book": 6, "chapter": 50, "shloka": 31, "text": "भानुमांस तु ततॊ भीमं शरवर्षेण छादयन\nननाद बलवन नादं नादयानॊ नभस्तलम" }, { "book": 6, "chapter": 50, "shloka": 32, "text": "न तं स ममृषे भीमः सिंहनादं महारणे\nततः सवरेण महता विननाद महास्वनम" }, { "book": 6, "chapter": 50, "shloka": 33, "text": "तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी\nन भीमं समरे मेने मानुषं भरतर्षभ" }, { "book": 6, "chapter": 50, "shloka": 34, "text": "ततॊ भीमॊ महाराज नदित्वा विपुलं सवनम\nसासिर वेगाद अवप्लुत्य दन्ताभ्यां वारणॊत्तमम" }, { "book": 6, "chapter": 50, "shloka": 35, "text": "आरुरॊह ततॊ मध्यं नागराजस्य मारिष\nखड्गेन पृथुना मध्ये भानुमन्तम अतॊ ऽचछिनत" }, { "book": 6, "chapter": 50, "shloka": 36, "text": "सॊ ऽनतरायुधिनं हत्वा राजपुत्रम अरिंदमः\nगुरुभारसह सकन्धे नागस्यासिम अपातयत" }, { "book": 6, "chapter": 50, "shloka": 37, "text": "छिन्नस्कन्धः स विनदन पपात गजयूथपः\nआरुग्णः सिन्धुवेगेन सानुमान इव पर्वतः" }, { "book": 6, "chapter": 50, "shloka": 38, "text": "ततस तस्माद अवप्लुत्य गजाद भारत भारतः\nखड्गपाणिर अदीनात्मा अतिष्ठद भुवि दंशितः" }, { "book": 6, "chapter": 50, "shloka": 39, "text": "स चचार बहून मार्गान अभीतः पातयन गजान\nअग्निचक्रम इवाविद्धं सर्वतः परत्यदृश्यत" }, { "book": 6, "chapter": 50, "shloka": 40, "text": "अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः\nपदातीनां च संघेषु विनिघ्नञ शॊणितॊक्षितः\nशयेनवद वयचरद भीमॊ रणे रिपुबलॊत्कटः" }, { "book": 6, "chapter": 50, "shloka": 41, "text": "छिन्दंस तेषां शरीराणि शिरांसि च महाजवः\nखड्गेन शितधारेण संयुगे गय यॊधिनाम" }, { "book": 6, "chapter": 50, "shloka": 42, "text": "पदातिर एकः संक्रुद्धः शत्रूणां भयवर्धनः\nमॊहयाम आस च तदा कालान्त क यमॊपमः" }, { "book": 6, "chapter": 50, "shloka": 43, "text": "मूढाश च ते तम एवाजौ विनदन्तः समाद्रवन\nसासिम उत्तमवेगेन विचरन्तं महारणे" }, { "book": 6, "chapter": 50, "shloka": 44, "text": "निकृत्य रथिनाम आजौ रथेशाश च युगानि च\nजघान रथिनश चापि बलवान अरिमर्दनः" }, { "book": 6, "chapter": 50, "shloka": 45, "text": "भीमसेनश चरन मार्गान सुबहून परत्यदृश्यत\nभरान्तम उद्भ्रान्तम आविद्धम आप्लुतं परसृतं सृतम\nसंपातं समुदीर्यं च दर्शयाम आस पाण्डवः" }, { "book": 6, "chapter": 50, "shloka": 46, "text": "के चिद अग्रासिना छिन्नाः पाण्डवेन महात्मना\nविनेदुर भिन्नमर्माणॊ निपेतुश च गतासवः" }, { "book": 6, "chapter": 50, "shloka": 47, "text": "छिन्नदन्ता गरहस ताश च भिन्नकुम्भास तथापरे\nवियॊधाः सवान्य अनीकानि जघ्नुर भारत वारणाः\nनिपेतुर उर्व्यां च तथा विनदन्तॊ महारवान" }, { "book": 6, "chapter": 50, "shloka": 48, "text": "छिन्नांश च तॊमरांश चापान महामात्रशिरांसि च\nपरिस्तॊमानि चित्राणि कक्ष्याश च कनकॊज्ज्वलाः" }, { "book": 6, "chapter": 50, "shloka": 49, "text": "गरैवेयाण्य अथ शक्तीश च पताकाः कणपांस तथा\nतूणीराण्य अथ यन्त्राणि विचित्राणि धनूंषि च" }, { "book": 6, "chapter": 50, "shloka": 50, "text": "अग्निकुण्डानि शुभ्राणि तॊत्त्रांश चैवाङ्कुशैः सह\nघण्टाश च विविधा राजन हेमगर्भांस तसरून अपि\nपततः पतितांश चैव पश्यामः सह सादिभिः" }, { "book": 6, "chapter": 50, "shloka": 51, "text": "छिन्नगात्रावर करैर निहतैश चापि वारणैः\nआसीत तस्मिन समास्तीर्णा पतितैर भूनगैर इव" }, { "book": 6, "chapter": 50, "shloka": 52, "text": "विमृद्यैवं महानागान ममर्दाश्वान नरर्षभः\nअश्वारॊहवरांश चापि पातयाम आस भारत\nतद घॊरम अभवद युद्धं तस्य तेषां च भारत" }, { "book": 6, "chapter": 50, "shloka": 53, "text": "खलीनान्य अथ यॊक्त्राणि कशाश च कनकॊज्ज्वलाः\nपरिस्तॊमाश च परासाश च ऋष्टयश च महाधनाः" }, { "book": 6, "chapter": 50, "shloka": 54, "text": "कवचान्य अथ चर्माणि चित्राण्य आस्तरणानि च\nतत्र तत्रापविद्धानि वयदृश्यन्त महाहवे" }, { "book": 6, "chapter": 50, "shloka": 55, "text": "परॊथ यन्त्रैर विचित्रैश च शस्त्रैश च विमलैस तथा\nसचक्रे वसुधां कीर्णां शबलैः कुसुमैर इव" }, { "book": 6, "chapter": 50, "shloka": 56, "text": "आप्लुत्य रथिनः कांश चित परामृश्य महाबलः\nपातयाम आस खड्गेन स धवजान अपि पाण्डवः" }, { "book": 6, "chapter": 50, "shloka": 57, "text": "मुहुर उत्पततॊ दिक्षु धावतश च यशस्विनः\nमार्गांश च चरतश चित्रान वयस्मयन्त रणे जनाः" }, { "book": 6, "chapter": 50, "shloka": 58, "text": "निजघान पदा कांश चिद आक्षिप्यान्यान अपॊथयत\nखड्गेनान्यांश च चिच्छेद नादेनान्यांश च भीषयन" }, { "book": 6, "chapter": 50, "shloka": 59, "text": "ऊरुवेगेन चाप्य अन्यान पातयाम आस भूतले\nअपरे चैनम आलॊक्य भयात पञ्चत्वम आगताः" }, { "book": 6, "chapter": 50, "shloka": 60, "text": "एवं सा बहुला सेना कलिङ्गानां तरस्विनाम\nपरिवार्य रणे भीष्मं भीमसेनम उपाद्रवत" }, { "book": 6, "chapter": 50, "shloka": 61, "text": "ततः कलिङ्ग सैन्यानां परमुखे भरतर्षभ\nशरुतायुषम अभिप्रेक्ष्य भीमसेनः समभ्ययात" }, { "book": 6, "chapter": 50, "shloka": 62, "text": "तम आयान्तम अभिप्रेक्ष्य कलिङ्गॊ नवभिः शरैः\nभीमसेनम अमेयात्मा परत्यविध्यत सतनान्तरे" }, { "book": 6, "chapter": 50, "shloka": 63, "text": "कलिङ्ग बाणाभिहतस तॊत्त्रार्दित इव दविषः\nभीमसेनः परजज्वाल करॊधेनाग्निर इवेन्धनैः" }, { "book": 6, "chapter": 50, "shloka": 64, "text": "अथाशॊकः समादाय रथं हेमपरिष्कृतम\nभीमं संपादयाम आस रथेन रथसारथिः" }, { "book": 6, "chapter": 50, "shloka": 65, "text": "तम आरुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः\nकलिङ्गम अभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत" }, { "book": 6, "chapter": 50, "shloka": 66, "text": "ततः शरुतायुर बलवान भीमाय निशिताञ शरान\nपरेषयाम आस संक्रुद्धॊ दर्शयन पाणिलाघवम" }, { "book": 6, "chapter": 50, "shloka": 67, "text": "स कार्मुकवरॊत्सृष्टैर नवभिर निशितैः शरैः\nसमाहतॊ भृशं राजन कलिङ्गेन महायशाः\nसंचुक्रुधे भृशं भीमॊ दण्डाहत इवॊरगः" }, { "book": 6, "chapter": 50, "shloka": 68, "text": "करुद्धश च चापम आयम्य बलवद बलिनां वरः\nकलिङ्गम अवधीत पार्थॊ भीमः सप्तभिर आयसैः" }, { "book": 6, "chapter": 50, "shloka": 69, "text": "कषुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ\nसत्यदेवं च सत्यं च पराहिणॊद यमसादनम" }, { "book": 6, "chapter": 50, "shloka": 70, "text": "ततः पुनर अमेयात्मा नाराचैर निशितैस तरिभिः\nकेतुमन्तं रणे भीमॊ ऽगमयद यमसादनम" }, { "book": 6, "chapter": 50, "shloka": 71, "text": "ततः कलिङ्गाः संक्रुद्धा भीमसेनम अमर्षणम\nअनीकैर बहुसाहस्रैः कषत्रियाः समवारयन" }, { "book": 6, "chapter": 50, "shloka": 72, "text": "ततः शक्तिगदा खड्गतॊमरर्ष्टि परश्वधैः\nकलिङ्गाश च ततॊ राजन भीमसेनम अवाकिरन" }, { "book": 6, "chapter": 50, "shloka": 73, "text": "संनिवार्य स तां घॊरां शरवृष्टिं समुत्थिताम\nगदाम आदाय तरसा परिप्लुत्य महाबलः\nभीमः सप्तशतान वीरान अनयद यमसादनम" }, { "book": 6, "chapter": 50, "shloka": 74, "text": "पुनश चैव दविसाहस्रान कलिङ्गान अरिमर्दनः\nपराहिणॊन मृत्युलॊकाय तद अद्भुतम इवाभवत" }, { "book": 6, "chapter": 50, "shloka": 75, "text": "एवं स तान्य अनीकानि कलिङ्गानां पुनः पुनः\nबिभेद समरे वीरः परेक्ष्य भीष्मं महाव्रतम" }, { "book": 6, "chapter": 50, "shloka": 76, "text": "हतारॊहाश च मातङ्गाः पाण्डवेन महात्मना\nविप्रजग्मुर अनीकेषु मेघा वातहता इव\nमृदन्तः सवान्य अनीकानि विनदन्तः शरातुराः" }, { "book": 6, "chapter": 50, "shloka": 77, "text": "ततॊ भीमॊ महाबाहुः शङ्खं पराध्मापयद बली\nसर्वकालिङ्गसैन्यानां मनांसि समकम्पयत" }, { "book": 6, "chapter": 50, "shloka": 78, "text": "मॊहश चापि कलिङ्गानाम आविवेश परंतप\nपराकम्पन्त च सैन्यानि वाहनानि च सर्वशः" }, { "book": 6, "chapter": 50, "shloka": 79, "text": "भीमेन समरे राजन गजेन्द्रेणेव सर्वतः\nमार्गान बहून विचरता धावता च ततस ततः\nमुहुर उत्पतता चैव संमॊहः समजायत" }, { "book": 6, "chapter": 50, "shloka": 80, "text": "भीमसेन भयत्रस्तं सैन्यं च समकम्पत\nकषॊभ्यमाणम असंबाधं पराहेणेव महत सरः" }, { "book": 6, "chapter": 50, "shloka": 81, "text": "तरासितेषु च वीरेषु भीमेनाद्भुत कर्मणा\nपुनरावर्तमानेषु विद्रवत्सु च संघशः" }, { "book": 6, "chapter": 50, "shloka": 82, "text": "सर्वकालिङ्गयॊधेषु पाण्डूनां धवजिनीपतिः\nअब्रवीत सवान्य अनीकानि युध्यध्वम इति पार्षतः" }, { "book": 6, "chapter": 50, "shloka": 83, "text": "सेनापतिवचः शरुत्वा शिखण्डिप्रमुखा गणाः\nभीमम एवाभ्यवर्तन्त रथानीकैः परहारिभिः" }, { "book": 6, "chapter": 50, "shloka": 84, "text": "धर्मराजश च तान सर्वान उपजग्राह पाण्डवः\nमहता मेघवर्णेन नागानीकेन पृष्ठतः" }, { "book": 6, "chapter": 50, "shloka": 85, "text": "एवं संचॊद्य सर्वाणि सवान्य अनीकानि पार्षतः\nभीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषॊचिताम" }, { "book": 6, "chapter": 50, "shloka": 86, "text": "न हि पाञ्चालराजस्य लॊके कश चन विद्यते\nभीम सात्यकयॊर अन्यः पराणेभ्यः परियकृत्तमः" }, { "book": 6, "chapter": 50, "shloka": 87, "text": "सॊ ऽपश्यत तं कलिङ्गेषु चरन्तम अरिसूदनम\nभीमसेनं महाबाहुं पार्षतः परवीरहा" }, { "book": 6, "chapter": 50, "shloka": 88, "text": "ननर्द बहुधा राजन हृष्टश चासीत परंतपः\nशङ्खं दध्मौ च समरे सिंहनादं ननाद च" }, { "book": 6, "chapter": 50, "shloka": 89, "text": "स च पारावताश्वस्य रथे हेमपरिष्कृते\nकॊविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत" }, { "book": 6, "chapter": 50, "shloka": 90, "text": "धृष्टद्युम्नस तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम\nभीमसेनम अमेयात्मा तराणायाजौ समभ्ययात" }, { "book": 6, "chapter": 50, "shloka": 91, "text": "तौ दूरात सात्यकिर दृष्ट्वा धृष्टद्युम्नवृकॊदरौ\nकलिङ्गान समरे वीरौ यॊधयन्तौ मनस्विनौ" }, { "book": 6, "chapter": 50, "shloka": 92, "text": "स तत्र गत्वा शैनेयॊ जवेन जयतां वरः\nपार्थ पार्षतयॊः पार्ष्णिं जग्राह पुरुषर्षभः" }, { "book": 6, "chapter": 50, "shloka": 93, "text": "स कृत्वा कदनं तत्र परगृहीतशरासनः\nआस्थितॊ रौद्रम आत्मानं जघान समरे परान" }, { "book": 6, "chapter": 50, "shloka": 94, "text": "कलिङ्ग परभवां चैव मांसशॊणितकर्दमाम\nरुधिरस्यन्दिनीं तत्र भीमः परावर्तयन नदीम" }, { "book": 6, "chapter": 50, "shloka": 95, "text": "अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम\nसंततार सुदुस्तारां भीमसेनॊ महाबलः" }, { "book": 6, "chapter": 50, "shloka": 96, "text": "भीमसेनं तथा दृष्ट्वा पराक्रॊशंस तावका नृप\nकालॊ ऽयं भीमरूपेण कलिङ्गैः सह युध्यते" }, { "book": 6, "chapter": 50, "shloka": 97, "text": "ततः शांतनवॊ भीष्मः शरुत्वा तं निनदं रणे\nअभ्ययात तवरितॊ भीमं वयूढानीकः समन्ततः" }, { "book": 6, "chapter": 50, "shloka": 98, "text": "तं सात्यकिर भीमसेनॊ धृष्टद्युम्नश च पार्षतः\nअभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम" }, { "book": 6, "chapter": 50, "shloka": 99, "text": "परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे\nतरिभिस तरिभिः शरैर घॊरैर भीष्मम आनर्छुर अञ्जसा" }, { "book": 6, "chapter": 50, "shloka": 100, "text": "परत्यविध्यत तान सर्वान पिता देवव्रतस तव\nयतमानान महेष्वासांस तरिभिस तरिभिर अजिह्मगैः" }, { "book": 6, "chapter": 50, "shloka": 101, "text": "ततः शरसहस्रेण संनिवार्य महारथान\nहयान काञ्चनसंनाहान भीमस्य नयहनच छरैः" }, { "book": 6, "chapter": 50, "shloka": 102, "text": "हताश्वे तु रथे तिष्ठन भीमसेनः परतापवान\nशक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं परति" }, { "book": 6, "chapter": 50, "shloka": 103, "text": "अप्राप्ताम एव तां शक्तिं पिता देवव्रतस तव\nतरिधा चिच्छेद समरे सा पृथिव्याम अशीर्यत" }, { "book": 6, "chapter": 50, "shloka": 104, "text": "ततः शैक्यायसीं गुर्वीं परगृह्य बलवद गदाम\nभीमसेनॊ रथा तूर्णं पुप्लुवे मनुजर्षभ" }, { "book": 6, "chapter": 50, "shloka": 105, "text": "सात्यकॊ ऽपि ततस तूर्णं भीमस्य परियकाम्यया\nसारथिं कुरुवृद्धस्य पातयाम आस सायकैः" }, { "book": 6, "chapter": 50, "shloka": 106, "text": "भीष्मस तु निहते तस्मिन सारथौ रथिनां वरः\nवातायमानैस तैर अश्वैर अपनीतॊ रणाजिरात" }, { "book": 6, "chapter": 50, "shloka": 107, "text": "भीमसेनस ततॊ राजन्न अपनीते महाव्रते\nपरजज्वाल यथा वह्निर दहन कक्षम इवैधितः" }, { "book": 6, "chapter": 50, "shloka": 108, "text": "स हत्वा सर्वकालिङ्गान सेना मध्ये वयतिष्ठत\nनैनम अभ्युत्सहन के चित तावका भरतर्षभ" }, { "book": 6, "chapter": 50, "shloka": 109, "text": "धृष्टद्युम्नस तम आरॊप्य सवरथे रथिनां वरः\nपश्यतां सर्वसैन्यानाम अपॊवाह यशस्विनम" }, { "book": 6, "chapter": 50, "shloka": 110, "text": "संपूज्यमानः पाञ्चाल्यैर मत्स्यैश च भरतर्षभ\nधृष्टद्युम्नं परिष्वज्य समेयाद अथ सात्यकिम" }, { "book": 6, "chapter": 50, "shloka": 111, "text": "अथाब्रवीद भीमसेनं सात्यकिः सत्यविक्रमः\nपरहर्षयन यदुव्याघ्रॊ धृष्टद्युम्नस्य पश्यतः" }, { "book": 6, "chapter": 50, "shloka": 112, "text": "दिष्ट्या कलिङ्ग राजश च राजपुत्रश च केतुमान\nशक्रदेवश च कालिङ्गः कलिङ्गाश च मृधे हताः" }, { "book": 6, "chapter": 50, "shloka": 113, "text": "सवबाहुबलवीर्येण नागाश्वरथसंकुलः\nमहाव्यूहः कलिङ्गानाम एकेन मृदितस तवया" }, { "book": 6, "chapter": 50, "shloka": 114, "text": "एवम उक्त्वा शिनेर नप्ता दीर्घबाहुर अरिंदमः\nरथाद रथम अभिद्रुत्य पर्यष्वजत पाण्डवम" }, { "book": 6, "chapter": 50, "shloka": 115, "text": "ततः सवरथम आरुह्य पुनर एव महारथः\nतावकान अवधीत करुद्धॊ भीमस्य बलम आदधत" }, { "book": 6, "chapter": 51, "shloka": 1, "text": "[स]\nगतापराह्णभूयिष्ठे तस्मिन्न अहनि भारत\nरथनागाश्वपत्तीनां सादिनां च महाक्षये" }, { "book": 6, "chapter": 51, "shloka": 2, "text": "दरॊणपुत्रेण शल्येन कृपेण च महात्मना\nसमसज्जत पाञ्चाल्यस तरिभिर एतैर महारथैः" }, { "book": 6, "chapter": 51, "shloka": 3, "text": "स लॊकविदितान अश्वान निजघान महाबलः\nदरौणेः पाञ्चाल दायादः शितैर दशभिर आशुगैः" }, { "book": 6, "chapter": 51, "shloka": 4, "text": "ततः शल्य रथं तूर्णम आस्थाय हतवाहनः\nदरौणिः पाञ्चाल दायादम अभ्यवर्षद अथेषुभिः" }, { "book": 6, "chapter": 51, "shloka": 5, "text": "धृष्टद्युम्नं तु संसक्तं दरौणिना दृश्य भारत\nसौभद्रे ऽभयपतत तूर्णं विकिरन निशिताञ शरान" }, { "book": 6, "chapter": 51, "shloka": 6, "text": "स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः\nअश्वत्थामानम अष्टाभिर विव्याध पुरुषर्षभ" }, { "book": 6, "chapter": 51, "shloka": 7, "text": "आर्जुनिं तु ततस तूर्णं दरौणिर विव्याध पत्रिणा\nशल्यॊ दवादशभिश चैव कृपश च निशितैस तरिभिः" }, { "book": 6, "chapter": 51, "shloka": 8, "text": "लक्ष्मणस तव पौत्रस तु तव पौत्रम अवस्थितम\nअभ्यवर्तत संहृष्टस ततॊ युद्धम अवर्तत" }, { "book": 6, "chapter": 51, "shloka": 9, "text": "दौर्यॊधनिस तु संक्रुद्धः सौभद्रं नवभिः शरैः\nविव्याध समरे राजंस तद अद्भुतम इवाभवत" }, { "book": 6, "chapter": 51, "shloka": 10, "text": "अभिमन्युस तु संक्रुद्धॊ भरातरं भरतर्षभ\nशरैः पञ्चाशता राजन कषिप्रहस्तॊ ऽभयविध्यत" }, { "book": 6, "chapter": 51, "shloka": 11, "text": "लक्ष्मणॊ ऽपि ततस तस्य धनुश चिच्छेद पत्रिणा\nमुष्टिदेशे महाराज तत उच्चुक्रुशुर जनाः" }, { "book": 6, "chapter": 51, "shloka": 12, "text": "तद विहाय धनुश छिन्नं सौभद्रः परवीरहा\nअन्यद आदत्तवांश चित्रं कार्मुकं वेगवत्तरम" }, { "book": 6, "chapter": 51, "shloka": 13, "text": "तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ\nअन्यॊन्यं विशिखैस तीक्ष्णैर जघ्नतुः पुरुषर्षभौ" }, { "book": 6, "chapter": 51, "shloka": 14, "text": "ततॊ दुर्यॊधनॊ राजा दृष्ट्वा पुत्रं महारथम\nपीडितं तव पौत्रेण परायात तत्र जनेश्वरः" }, { "book": 6, "chapter": 51, "shloka": 15, "text": "संनिवृत्ते तव सुते सर्व एव जनाधिपाः\nआर्जुनिं रथवंशेन समन्तात पर्यवारयन" }, { "book": 6, "chapter": 51, "shloka": 16, "text": "स तैः परिवृतः शूरैः शूरॊ युधि सुदुर्जयैः\nन सम विव्यथते राजन कृष्ण तुल्यपराक्रमः" }, { "book": 6, "chapter": 51, "shloka": 17, "text": "सौभद्रम अथ संसक्तं तत्र दृष्ट्वा धनंजयः\nअभिदुद्राव संक्रुद्धस तरातुकामः सवम आत्मजम" }, { "book": 6, "chapter": 51, "shloka": 18, "text": "ततः सरथनागाश्वा भीष्मद्रॊणपुरॊगमाः\nअभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम" }, { "book": 6, "chapter": 51, "shloka": 19, "text": "उद्धूतं सहसा भौमं नागाश्वरथसादिभिः\nदिवाकरपथं पराप्य रजस तीव्रम अदृश्यत" }, { "book": 6, "chapter": 51, "shloka": 20, "text": "तानि नागसहस्राणि भूमिपाल शतानि च\nतस्य बाणपथं पराप्य नाभ्यवर्तन्त सर्वशः" }, { "book": 6, "chapter": 51, "shloka": 21, "text": "परणेदुः सर्वभूतानि बभूवुस तिमिरा दिशः\nकुरूणाम अनयस तीव्रः समदृश्यत दारुणः" }, { "book": 6, "chapter": 51, "shloka": 22, "text": "नाप्य अन्तरिक्षं न दिशॊ न भूमिर न च भास्करः\nपरजज्ञे भरतश्रेष्ठ शरसंघैः किरीटिनः" }, { "book": 6, "chapter": 51, "shloka": 23, "text": "सादित धवजनागास तु हताश्वा रथिनॊ भृशम\nविप्रद्रुत रथाः के चिद दृश्यन्ते रथयूथपाः" }, { "book": 6, "chapter": 51, "shloka": 24, "text": "विरथा रथिनश चान्ये धावमानाः समन्ततः\nतत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर भुजैः" }, { "book": 6, "chapter": 51, "shloka": 25, "text": "हयारॊहा हयांस तयक्त्वा गजारॊहाश च दन्तिनः\nअर्जुनस्य भयाद राजन समन्ताद विप्रदुद्रुवुः" }, { "book": 6, "chapter": 51, "shloka": 26, "text": "रथेभ्यश च गजेभ्यश च हयेभ्यश च नराधिपाः\nपतिताः पात्यमानाश च दृश्यन्ते ऽरजुन ताडिताः" }, { "book": 6, "chapter": 51, "shloka": 27, "text": "सगदान उद्यतान बाहून स खड्गांश च विशां पते\nस परासांश च स तूणीरान स शरान स शरासनान" }, { "book": 6, "chapter": 51, "shloka": 28, "text": "साङ्कुशान स पताकांश च तत्र तत्रार्जुनॊ नृणाम\nनिचकर्त शरैर उग्रै रौद्रं बिभ्रद वपुस तदा" }, { "book": 6, "chapter": 51, "shloka": 29, "text": "परिघाणां परवृद्धानां मुद्गराणां च मारिष\nपरासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे" }, { "book": 6, "chapter": 51, "shloka": 30, "text": "परश्वधानां तीक्ष्णानां तॊमराणां च भारत\nवर्मणां चापविद्धानां कवचानां च भूतले" }, { "book": 6, "chapter": 51, "shloka": 31, "text": "धवजानां चर्मणां चैव वयजनानां च सर्वशः\nछत्राणां हेमदण्डानां चामराणां च भारत" }, { "book": 6, "chapter": 51, "shloka": 32, "text": "परतॊदानां कशानां च यॊक्त्राणां चैव मारिष\nराशयश चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ" }, { "book": 6, "chapter": 51, "shloka": 33, "text": "नासीत तत्र पुमान कश चित तव सैन्यस्य भारत\nयॊ ऽरजुनं समरे शूरं परत्युद्यायात कथं चन" }, { "book": 6, "chapter": 51, "shloka": 34, "text": "यॊ यॊ हि समरे पार्थं पत्युद्याति विशां पते\nस स वै विशिखैस तीक्ष्णैः परलॊकाय नीयते" }, { "book": 6, "chapter": 51, "shloka": 35, "text": "तेषु विद्रवमाणेषु तव यॊधेषु सर्वशः\nअर्जुनॊ वासुदेवश च दध्मतुर वारिजॊत्तमौ" }, { "book": 6, "chapter": 51, "shloka": 36, "text": "तत परभग्नं बलं दृष्ट्वा पिता देवव्रतस तव\nअब्रवीत समरे शूरं भारद्वाजं समयन्न इव" }, { "book": 6, "chapter": 51, "shloka": 37, "text": "एष पाण्डुसुतॊ वीरः कृष्णेन सहितॊ बली\nतथा करॊति सैन्यानि यथा कुर्याद धनंजयः" }, { "book": 6, "chapter": 51, "shloka": 38, "text": "न हय एष समरे शक्यॊ जेतुम अद्य कथं चन\nयथास्य दृश्यते रूपं कालान्तकयमॊपमम" }, { "book": 6, "chapter": 51, "shloka": 39, "text": "न निवर्तयितुं चापि शक्येयं महती चमूः\nअन्यॊन्यप्रेक्षया पश्य दरवतीयं वरूथिनी" }, { "book": 6, "chapter": 51, "shloka": 40, "text": "एष चास्तं गिरिश्रेष्ठं भानुमान परतिपद्यते\nवपूंषि सर्वलॊकस्य संहरन्न इव सर्वथा" }, { "book": 6, "chapter": 51, "shloka": 41, "text": "तत्रावहारं संप्राप्तं मन्ये ऽहं पुरुषर्षभ\nशरान्ता भीताश च नॊ यॊधा न यॊत्स्यन्ति कथं चन" }, { "book": 6, "chapter": 51, "shloka": 42, "text": "एवम उक्त्वा ततॊ भीष्मॊ दरॊणम आचार्य सत्तमम\nअवहारम अथॊ चक्रे तावकानां महारथः" }, { "book": 6, "chapter": 51, "shloka": 43, "text": "ततॊ ऽवहारः सैन्यानां तव तेषां च भारत\nअस्तं गच्छति सूर्ये ऽभूत संध्याकाले च वर्तति" }, { "book": 6, "chapter": 52, "shloka": 1, "text": "[स]\nपरभातायां तु शर्वर्यां भीष्मः शांतनवस ततः\nअनीकान्यानुसंयाने वयादिदेशाथ भारत" }, { "book": 6, "chapter": 52, "shloka": 2, "text": "गारुडं च महाव्यूहं चक्रे शांतनवस तदा\nपुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः" }, { "book": 6, "chapter": 52, "shloka": 3, "text": "गरुडस्य सवयं तुण्डे पिता देवव्रतस तव\nचक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः" }, { "book": 6, "chapter": 52, "shloka": 4, "text": "अश्वत्थामा कृपश चैव शीर्षम आस्तां यशस्विनौ\nतरिगर्तैर मत्स्यकैकेयैर वाटधानैश च संयुतौ" }, { "book": 6, "chapter": 52, "shloka": 5, "text": "भूरिश्रवाः शलः शल्यॊ भगदत्तश च मारिष\nमद्रकाः सिन्धुसौवीरास तथा पञ्च नदाश च ये" }, { "book": 6, "chapter": 52, "shloka": 6, "text": "जयद्रथेन सहिता गरीवायां संनिवेशिताः\nपृष्ठे दुर्यॊधनॊ राजा सॊदरैः सानुगैर वृतः" }, { "book": 6, "chapter": 52, "shloka": 7, "text": "विन्दानुविन्दाव आवन्त्यौ काम्बॊजश च शकैः सह\nपुच्छम आसन महाराज शूरसेनाश च सर्वशः" }, { "book": 6, "chapter": 52, "shloka": 8, "text": "मागधाश च कलिङ्गाश च दाशेरक गणैः सह\nदक्षिणं पक्षम आसाद्य सथिता वयूहस्य दंशिताः" }, { "book": 6, "chapter": 52, "shloka": 9, "text": "काननाश च विकुञ्जाश च मुक्ताः पुण्ड्राविषस तथा\nबृहद्बलेन सहिता वामं पक्षम उपाश्रिताः" }, { "book": 6, "chapter": 52, "shloka": 10, "text": "वयूढं दृष्ट्वा तु तत सैन्यं सव्यसाची परंतपः\nधृष्टद्युम्नेन सहितः परत्यव्यूहत संयुगे\nअर्धचन्द्रेण वयूहेन वयूहं तम अतिदारुणम" }, { "book": 6, "chapter": 52, "shloka": 11, "text": "दक्षिणं शृङ्गम आस्थाय भीमसेनॊ वयरॊचत\nनानाशस्त्रौघसंपन्नैर नानादेश्यैर नृपैर वृतः" }, { "book": 6, "chapter": 52, "shloka": 12, "text": "तद अन्व एव विराटश च दरुपदश च महारथः\nतदनन्तरम एवासीन नीलॊ लीलायुधैः सह" }, { "book": 6, "chapter": 52, "shloka": 13, "text": "नीलाद अनन्तरं चैव धृष्टकेतुर महारथः\nचेदिकाशिकरूषैश च पौरवैश चाभिसंवृतः" }, { "book": 6, "chapter": 52, "shloka": 14, "text": "धृष्टद्युम्नः शिखण्डी च पाञ्चालाश च परभद्रकाः\nमध्ये सैन्यस्य महतः सथिता युद्धाय भारत" }, { "book": 6, "chapter": 52, "shloka": 15, "text": "तथैव धर्मराजॊ ऽपि गजानीकेन संवृतः\nततस तु सात्यकी राजन दरौपद्याः पञ्च चात्मजाः" }, { "book": 6, "chapter": 52, "shloka": 16, "text": "अभिमन्युस ततस तूर्णम इरावांश च ततः परम\nभैमसेनिस ततॊ राजन केकयाश च महारथाः" }, { "book": 6, "chapter": 52, "shloka": 17, "text": "ततॊ ऽभूद दविपदां शरेष्ठॊ वामं पार्श्वम उपाश्रितः\nसर्वस्य जगतॊ गॊप्ता गॊप्ता यस्य जनार्दनः" }, { "book": 6, "chapter": 52, "shloka": 18, "text": "एवम एतन महाव्यूहं परत्यव्यूहन्त पाण्डवाः\nवधार्थं तव पुत्राणां तत्पक्षं ये च संगताः" }, { "book": 6, "chapter": 52, "shloka": 19, "text": "ततः परववृते युद्धं वयतिषक्त रथद्विपम\nतावकानां परेषां च निघ्नताम इतरेतरम" }, { "book": 6, "chapter": 52, "shloka": 20, "text": "हयौघाश च रथौघाश च तत्र तत्र विशां पते\nसंपतन्तः सम दृश्यन्ते निघ्नमानाः परस्परम" }, { "book": 6, "chapter": 52, "shloka": 21, "text": "धावतां च रथौघानां निघ्नतां च पृथक पृथक\nबभूव तुमुलः शब्दॊ विमिश्रॊ दुन्दुभिस्वनैः" }, { "book": 6, "chapter": 52, "shloka": 22, "text": "दिवस्पृन नरवीराणां निघ्नताम इतरेतरम\nसंप्रहारे सुतुमुले तव तेषां च भारत" }, { "book": 6, "chapter": 53, "shloka": 1, "text": "[स]\nततॊ वयूढेष्व अनीकेषु तावकेष्व इतरेषु च\nधनंजयॊ रथानीकम अवधीत तव भारत\nशरैर अतिरथॊ युद्धे पातयन रथयूथपान" }, { "book": 6, "chapter": 53, "shloka": 2, "text": "ते वध्यमानाः पार्थेन कालेनेव युगक्षये\nधार्तराष्ट्रा रणे यत्ताः पाण्डवान परत्ययॊधयन\nपरार्थयाना यशॊ दीप्तं मृत्युं कृत्वा निवर्तनम" }, { "book": 6, "chapter": 53, "shloka": 3, "text": "एकाग्रमनसॊ भूत्वा पाण्डवानां वरूथिनीम\nबभञ्जुर बहुशॊ राजंस ते चाभज्यन्त संयुगे" }, { "book": 6, "chapter": 53, "shloka": 4, "text": "दरवद्भिर अथ भग्नैश च परिवर्तद्भिर एव च\nपाण्डवैः कौरवैश चैव न परज्ञायत किं चन" }, { "book": 6, "chapter": 53, "shloka": 5, "text": "उदतिष्ठद रजॊ भौमं छादयानं दिवाकरम\nदिशः परतिदिशॊ वापि तत्र जज्ञुः कथं चन" }, { "book": 6, "chapter": 53, "shloka": 6, "text": "अनुमानेन संज्ञाभिर नामगॊत्रैश च संयुगे\nवर्तते सम तदा युद्धं तत्र तत्र विशां पते" }, { "book": 6, "chapter": 53, "shloka": 7, "text": "न वयूहॊ भिद्यते तत्र कौरवाणां कथं चन\nरक्षितः सत्यसंधेन भारद्वाजेन धीमता" }, { "book": 6, "chapter": 53, "shloka": 8, "text": "तथैव पाण्डवेयानां रक्षितः सव्यसाचिना\nनाभिध्यत महाव्यूहॊ भीमेन च सुरक्षितः" }, { "book": 6, "chapter": 53, "shloka": 9, "text": "सेनाग्राद अभिनिष्पत्य परायुध्यंस तत्र मानवाः\nउभयॊः सेनयॊ राजन वयतिषक्त रथद्विपाः" }, { "book": 6, "chapter": 53, "shloka": 10, "text": "हयारॊहैर हयारॊहाः पात्यन्ते सम महाहवे\nऋष्टिभिर विमलाग्राभिः परासैर अपि च संयुगे" }, { "book": 6, "chapter": 53, "shloka": 11, "text": "रथी रत्निनम आसाद्य शरैः कनकभूषणैः\nपातयाम आस समरे तस्मिन्न अतिभयं करे" }, { "book": 6, "chapter": 53, "shloka": 12, "text": "गजारॊहा गजारॊहान नाराचशरतॊमरैः\nसंसक्ताः पातयाम आसुस तव तेषां च संघशः" }, { "book": 6, "chapter": 53, "shloka": 13, "text": "पत्तिसंघा रणे पत्तीन भिण्डिपाल परश्वधैः\nनयपातयन्त संहृष्टाः परस्परकृतागसः" }, { "book": 6, "chapter": 53, "shloka": 14, "text": "पदाती रथिनं संख्ये रथी चापि पदातिनम\nनयपातयच छितैः शस्त्रैः सेनयॊर उभयॊर अपि" }, { "book": 6, "chapter": 53, "shloka": 15, "text": "गजारॊहा हयारॊहान पातयां चक्रिरे तदा\nहयारॊहा गजस्थांश च तद अद्भुतम इवाभवत" }, { "book": 6, "chapter": 53, "shloka": 16, "text": "गजारॊह वरैश चापि तत्र तत्र पदातयः\nपातिताः समदृश्यन्त तैश चापि गजयॊधिनः" }, { "book": 6, "chapter": 53, "shloka": 17, "text": "पत्तिसंघा हयारॊहैः सादिसंघाश च पत्तिभिः\nपात्यमाना वयदृश्यन्त शतशॊ ऽथ सहस्रशः" }, { "book": 6, "chapter": 53, "shloka": 18, "text": "धवजैस तत्रापविद्धैश च कार्मुकैस तॊमरैस तथा\nपरासैस तथा गदाभिश च परिघैः कम्पनैस तथा" }, { "book": 6, "chapter": 53, "shloka": 19, "text": "शक्तिभिः कवचैश चित्रैः कणपैर अङ्कुशैर अपि\nनिस्त्रिंशैर विमलैश चापि सवर्णपुङ्खैः शरैस तथा" }, { "book": 6, "chapter": 53, "shloka": 20, "text": "परिस्तॊमैः कुथाभिश च कम्बलैश च महाधनैः\nभूर भाति भरतश्रेष्ठ सरग्दामैर इव चित्रिता" }, { "book": 6, "chapter": 53, "shloka": 21, "text": "नराश्वकायैः पतितैर दन्तिभिश च महाहवे\nअगम्यरूपा पृथिवी मांसशॊणितकर्दमा" }, { "book": 6, "chapter": 53, "shloka": 22, "text": "परशशाम रजॊ भौमं वयुक्षितं रणशॊणितैः\nदिशश च विमलाः सर्वाः संबभूवुर जनेश्वर" }, { "book": 6, "chapter": 53, "shloka": 23, "text": "उत्थितान्य अगणेयानि कबन्धानि समन्ततः\nचिह्नभूतानि जगतॊ विनाशार्थाय भारत" }, { "book": 6, "chapter": 53, "shloka": 24, "text": "तस्मिन युद्धे महारौद्रे वर्तमाने सुदारुणे\nपरत्यदृश्यन्त रथिनॊ धावमानाः समन्ततः" }, { "book": 6, "chapter": 53, "shloka": 25, "text": "ततॊ दरॊणश च भीष्मश च सैन्धवश च जयद्रथः\nपुरुमित्रॊ विकर्णश च शकुनिश चापि सौबलः" }, { "book": 6, "chapter": 53, "shloka": 26, "text": "एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः\nपाण्डवानाम अनीकानि बभञ्जुः सम पुनः पुनः" }, { "book": 6, "chapter": 53, "shloka": 27, "text": "तथैव भीमसेनॊ ऽपि राक्षसश च घटॊत्कचः\nसात्यकिश चेकितानश च दरौपदेयाश च भारत" }, { "book": 6, "chapter": 53, "shloka": 28, "text": "तावकांस तव पुत्रांश च सहितान सर्वराजभिः\nदरावयाम आसुर आजौ ते तरिदशा दानवान इव" }, { "book": 6, "chapter": 53, "shloka": 29, "text": "तथा ते समरे ऽनयॊन्यं निघ्नन्तः कषत्रियर्षभाः\nरक्तॊक्षिता घॊररूपा विरेजुर दानवा इव" }, { "book": 6, "chapter": 53, "shloka": 30, "text": "विनिर्जित्य रिपून वीराः सेनयॊर उभयॊर अपि\nवयदृश्यन्त महामात्रा गरहा इव नभस्तले" }, { "book": 6, "chapter": 53, "shloka": 31, "text": "ततॊ रथसहस्रेण पुत्रॊ दुर्यॊधनस तव\nअभ्ययात पाण्डवान युद्धे राक्षसं च घटॊत्कचम" }, { "book": 6, "chapter": 53, "shloka": 32, "text": "तथैव पाण्डवाः सर्वे महत्या सेनया सह\nदरॊण भीष्मौ रणे शूरौ परत्युद्ययुर अरिंदमौ" }, { "book": 6, "chapter": 53, "shloka": 33, "text": "किरीटी तु ययौ करुद्धः समर्थान पार्थिवॊत्तमान\nआर्जुनिः सात्यकिश चैव ययतुः सौबलं बलम" }, { "book": 6, "chapter": 53, "shloka": 34, "text": "ततः परववृते भूयः संग्रामॊ लॊमहर्षणः\nतावकानां परेषां च समरे विजिगीषताम" }, { "book": 6, "chapter": 54, "shloka": 1, "text": "[स]\nततस ते पार्थिवाः करुद्धाः फल्गुनं वीक्ष्य संयुगे\nरथैर अनेकसाहस्रैः समन्तात पर्यवारयन" }, { "book": 6, "chapter": 54, "shloka": 2, "text": "अथैनं रथवृन्देन कॊष्टकी कृत्यभारत\nशरैः सुबहु साहस्रैः समन्ताद अभ्यवारयन" }, { "book": 6, "chapter": 54, "shloka": 3, "text": "शक्तीश च विमलास तीक्ष्णा गदाश च परिघैः सह\nपरासान परश्वधांश चैव मुद्गरान मुसलान अपि\nचिक्षिपुः समरे करुद्धाः फल्गुनस्य रथं परति" }, { "book": 6, "chapter": 54, "shloka": 4, "text": "शस्त्राणाम अथ तां वृष्टिं शलभानाम इवायतिम\nरुरॊध सर्वतः पार्थः शरैः कनकभूषणैः" }, { "book": 6, "chapter": 54, "shloka": 5, "text": "तत्र तल लाघवं दृष्ट्वा बीभत्सॊर अतिमानुषम\nदेवदानवगन्धर्वाः पिशाचॊरगराक्षसाः\nसाधु साध्व इति राजेन्द्र फल्गुनं परत्यपूजयन" }, { "book": 6, "chapter": 54, "shloka": 6, "text": "सात्यकिं चाभिमन्युं च महत्या सेनया सह\nगान्धाराः समरे शूरा रुरुधुः सह सौबलाः" }, { "book": 6, "chapter": 54, "shloka": 7, "text": "तत्र सौबलकाः करुद्धा वार्ष्णेयस्य रथॊत्तमम\nतिलशश चिच्छिदुः करॊधाच छस्त्रैर नानाविधैर युधि" }, { "book": 6, "chapter": 54, "shloka": 8, "text": "सात्यकिस तु रथं तयक्त्वा वर्तमाने महाभये\nअभिमन्यॊ रथं तूर्णम आरुरॊह परंतपः" }, { "book": 6, "chapter": 54, "shloka": 9, "text": "ताव एकरथसंयुक्तौ सौबलेयस्य वाहिनीम\nवयधमेतां शितैस तूर्णं शरैः संनतपर्वभिः" }, { "book": 6, "chapter": 54, "shloka": 10, "text": "दरॊण भीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम\nनाशयेतां शरैस तीक्ष्णैः कङ्कपत्र परिच्छदैः" }, { "book": 6, "chapter": 54, "shloka": 11, "text": "ततॊ धर्मसुतॊ राजा माद्रीपुत्रौ च पाण्डवौ\nमिषतां सर्वसैन्यानां दरॊणानीकम उपाद्रवन" }, { "book": 6, "chapter": 54, "shloka": 12, "text": "तत्रासीत सुमहद युद्धं तुमुलं लॊमहर्षणम\nयथा देवासुरं युद्धं पूर्वम आसीत सुदारुणम" }, { "book": 6, "chapter": 54, "shloka": 13, "text": "कुर्वाणौ तु महत कर्म भीमसेन घटॊत्कचौ\nदुर्यॊधनस ततॊ ऽभयेत्य ताव उभाव अभ्यवारयत" }, { "book": 6, "chapter": 54, "shloka": 14, "text": "तत्राद्भुतम अपश्याम हैडिम्बस्य पराक्रमम\nअतीत्य पितरं युद्धे यद अयुध्यत भारत" }, { "book": 6, "chapter": 54, "shloka": 15, "text": "भीमसेनस तु संक्रुद्धॊ दुर्यॊधनम अमर्षणम\nहृद्य अविध्यत पृषत्केन परहसन्न इव पाण्डवः" }, { "book": 6, "chapter": 54, "shloka": 16, "text": "ततॊ दुर्यॊधनॊ राजा परहार वरमॊहितः\nनिषसाद रथॊपस्थे कश्मलं च जगाम ह" }, { "book": 6, "chapter": 54, "shloka": 17, "text": "तं विसं जञम अथॊ जञात्वा तवरमाणॊ ऽसय सारथिः\nअपॊवाह रणाद राजंस ततः सैन्यम अभिद्यत" }, { "book": 6, "chapter": 54, "shloka": 18, "text": "ततस तां कौरवीं सेनां दरवमाणां समन्ततः\nनिघ्नन भीमः शरैस तीक्ष्णैर अनुवव्राज पृष्ठतः" }, { "book": 6, "chapter": 54, "shloka": 19, "text": "पार्षतश च रतः शरेष्ठॊ धर्मपुत्रश च पाण्डवः\nदरॊणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः\nजघ्नतुर विशिखैस तीक्ष्णैः परानीक विशातनैः" }, { "book": 6, "chapter": 54, "shloka": 20, "text": "दरवमाणं तु तत सैन्यं तव पुत्रस्य संयुगे\nनाशक्नुतां वारयितुं भीष्मद्रॊणौ महारथौ" }, { "book": 6, "chapter": 54, "shloka": 21, "text": "वार्यमाणं हि भीष्मेण दरॊणेन च विशां पते\nविद्रवत्य एव तत सैन्यं पश्यतॊर दरॊण भीष्मयॊः" }, { "book": 6, "chapter": 54, "shloka": 22, "text": "ततॊ रथसहस्रेषु विद्रवत्सु ततस ततः\nताव आस्थिताव एकरथं सौभद्र शिनिपुंगवौ\nसौबलीं समरे सेनां शातयेतां समन्ततः" }, { "book": 6, "chapter": 54, "shloka": 23, "text": "शुशुभाते तदा तौ तु शैनेय कुरुपुंगवौ\nअमावास्यां गतौ यद्वत सॊमसूर्यौ नभस्तले" }, { "book": 6, "chapter": 54, "shloka": 24, "text": "अर्जुनस तु ततः करुद्धस तव सैन्यं विशां पते\nववर्ष शरवर्षेण धाराभिर इव तॊयदः" }, { "book": 6, "chapter": 54, "shloka": 25, "text": "वध्यमानं ततस तत तु शरैः पार्थस्य संयुगे\nदुद्राव कौरवं सैन्यं विषादभयकम्पितम" }, { "book": 6, "chapter": 54, "shloka": 26, "text": "दरवतस तान समालॊक्य भीष्मद्रॊणौ महारथौ\nनयवारयेतां संरब्धौ दुर्यॊधनहितैषिणौ" }, { "book": 6, "chapter": 54, "shloka": 27, "text": "ततॊ दुर्यॊधनॊ राजा समाश्वस्य विशां पते\nनयवर्तयत तत सैन्यं दरवमाणं समन्ततः" }, { "book": 6, "chapter": 54, "shloka": 28, "text": "यत्र यत्र सुतं तुभ्यं यॊ यः पश्यति भारत\nतत्र तत्र नयवर्तन्त कषत्रियाणां महारथाः" }, { "book": 6, "chapter": 54, "shloka": 29, "text": "तान निवृत्तान समीक्ष्यैव ततॊ ऽनये ऽपीतरे जनाः\nअन्यॊन्यस्पर्धया राजँल लज्जयान्ये ऽवतस्थिरे" }, { "book": 6, "chapter": 54, "shloka": 30, "text": "पुनरावर्ततां तेषां वेग आसीद विशां पते\nपूर्यतः सागरस्येव चन्द्रस्यॊदयनं परति" }, { "book": 6, "chapter": 54, "shloka": 31, "text": "संनिवृत्तांस ततस तांस तु दृष्ट्वा राजा सुयॊधनः\nअब्रवीत तवरितॊ गत्वा भीष्मं शांतनवं वचः" }, { "book": 6, "chapter": 54, "shloka": 32, "text": "पितामह निबॊधेदं यत तवा वक्ष्यामि भारत\nनानुरूपम अहं मन्ये तवयि जीवति कौरव" }, { "book": 6, "chapter": 54, "shloka": 33, "text": "दरॊणे चास्त्रविदां शरेष्ठे सपुत्रे स सुहृज्जने\nकृपे चैव महेष्वासे दरवतीयं वरूथिनी" }, { "book": 6, "chapter": 54, "shloka": 34, "text": "न पाण्डवाः परतिबलास तव राजन कथं चन\nतथा दरॊणस्य संग्रामे दरौणेश चैव कृपस्य च" }, { "book": 6, "chapter": 54, "shloka": 35, "text": "अनुग्राह्याः पाण्डुसुता नूनं तव पितामह\nयथेमां कषमसे वीरवध्यमानां वरूथिनीम" }, { "book": 6, "chapter": 54, "shloka": 36, "text": "सॊ ऽसमि वाच्यस तवया राजन पूर्वम एव समागमे\nन यॊत्स्ये पाण्डवान संख्ये नापि पार्षत सात्यकी" }, { "book": 6, "chapter": 54, "shloka": 37, "text": "शरुत्वा तु वचनं तुभ्यम आचार्यस्य कृपस्य च\nकर्णेन सहितः कृत्यं चिन्तयानस तदैव हि" }, { "book": 6, "chapter": 54, "shloka": 38, "text": "यदि नाहं परित्याज्यॊ युवाभ्याम इह संयुगे\nविक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ" }, { "book": 6, "chapter": 54, "shloka": 39, "text": "एतच छरुत्वा वचॊ भीष्मः परहसन वै मुहुर मुहुः\nअब्रवीत तनयं तुभ्यं करॊधाद उद्वृत्य चक्षुषी" }, { "book": 6, "chapter": 54, "shloka": 40, "text": "बहुशॊ हि मया राजंस तथ्यम उक्तं हितं वचः\nअजेयाः पाण्डवा युद्धे देवैर अपि स वासवैः" }, { "book": 6, "chapter": 54, "shloka": 41, "text": "यत तु शक्यं मया कर्तुं वृद्धेनाद्य नृपॊत्तम\nकरिष्यामि यथाशक्ति परेक्षेदानीं स बान्धवः" }, { "book": 6, "chapter": 54, "shloka": 42, "text": "अद्य पाण्डुसुतान सर्वान स सैन्यान सह बन्धुभिः\nमिषतॊ वारयिष्यामि सर्वलॊकस्य पश्यतः" }, { "book": 6, "chapter": 54, "shloka": 43, "text": "एवम उक्ते तु भीष्मेण पुत्रास तव जनेश्वर\nदध्मुः शङ्खान मुदा युक्ता भेरीश च जघ्निरे भृशम" }, { "book": 6, "chapter": 54, "shloka": 44, "text": "पाण्डवापि ततॊ राजञ शरुत्वा तं निनदं महत\nदध्मुः शङ्खांश च भेरीश च मुरजांश च वयनादयन" }, { "book": 6, "chapter": 55, "shloka": 1, "text": "धृतराष्ट्र उवाच\nपरतिज्ञाते तु भीष्मेण तस्मिन युद्धे सुदारुणे\nकरॊधितॊ मम पुत्रेण दुःखितेन विशेषतः" }, { "book": 6, "chapter": 55, "shloka": 2, "text": "भीष्मः किम अकरॊत तत्र पाण्डवेयेषु संजय\nपितामहे वा पाञ्चालास तन ममाचक्ष्व संजय" }, { "book": 6, "chapter": 55, "shloka": 3, "text": "संजय उवाच\nगतपूर्वाह्णभूयिष्ठे तस्मिन्न अहनि भारत\nजयं पराप्तेषु हृष्टेषु पाण्डवेषु महात्मसु" }, { "book": 6, "chapter": 55, "shloka": 4, "text": "सर्वधर्मविशेषज्ञः पिता देवव्रतस तव\nअभ्ययाज जवनैर अश्वैः पाण्डवानाम अनीकिनीम\nमहत्या सेनया गुप्तस तव पुत्रैश च सर्वशः" }, { "book": 6, "chapter": 55, "shloka": 5, "text": "परावर्तत ततॊ युद्धं तुमुलं लॊमहर्षणम\nअस्माकं पाण्डवैः सार्धम अनयात तव भारत" }, { "book": 6, "chapter": 55, "shloka": 6, "text": "धनुषां कूजतां तत्र तलानां चाभिहन्यताम\nमहान समभवच छब्दॊ गिरीणाम इव दीर्यताम" }, { "book": 6, "chapter": 55, "shloka": 7, "text": "तिष्ठ सथितॊ ऽसमि विद्ध्य एनं निवर्तस्व सथिरॊ भव\nसथितॊ ऽसमि परहरस्वेति शब्दाः शरूयन्त सर्वशः" }, { "book": 6, "chapter": 55, "shloka": 8, "text": "काञ्चनेषु तनुत्रेषु किरीटेषु धवजेषु च\nशिलानाम इव शैलेषु पतितानाम अभूत सवनः" }, { "book": 6, "chapter": 55, "shloka": 9, "text": "पतितान्य उत्तमाङ्गानि बाहवश च विभूषिताः\nवयचेष्टन्त महीं पराप्य शतशॊ ऽथ सहस्रशः" }, { "book": 6, "chapter": 55, "shloka": 10, "text": "हृतॊत्तमाङ्गाः के चित तु तथैवॊद्यतकार्मुकाः\nपरगृहीतायुधाश चापि तस्थुः पुरुषसत्तमाः" }, { "book": 6, "chapter": 55, "shloka": 11, "text": "परावर्तत महावेगा नदी रुधिरवाहिनी\nमातङ्गाङ्गशिलारौद्रा मांसशॊणितकर्दमा" }, { "book": 6, "chapter": 55, "shloka": 12, "text": "वराश्वनरनागानां शरीरप्रभवा तदा\nपरलॊकार्णवमुखी गृध्रगॊमायुमॊदिनी" }, { "book": 6, "chapter": 55, "shloka": 13, "text": "न दृष्टं न शरुतं चापि युद्धम एतादृशं नृप\nयथा तव सुतानां च पाण्डवानां च भारत" }, { "book": 6, "chapter": 55, "shloka": 14, "text": "नासीद रथपथस तत्र यॊधैर युधि निपातितैः\nगजैश च पतितैर नीलैर गिरिशृङ्गैर इवावृतम" }, { "book": 6, "chapter": 55, "shloka": 15, "text": "विकीर्णैः कवचैश चित्रैर धवजैश छत्रैश च मारिष\nशुशुभे तद रणस्थानं शरदीव नभस्तलम" }, { "book": 6, "chapter": 55, "shloka": 16, "text": "विनिर्भिन्नाः शरैः के चिद अन्तपीडाविकर्षिणः\nअभीताः समरे शत्रून अभ्यधावन्त दंशिताः" }, { "book": 6, "chapter": 55, "shloka": 17, "text": "तात भरातः सखे बन्धॊ वयस्य मम मातुल\nमा मां परित्यजेत्य अन्ये चुक्रुशुः पतिता रणे" }, { "book": 6, "chapter": 55, "shloka": 18, "text": "आधावाभ्येहि मा गच्छ किं भीतॊ ऽसि कव यास्यसि\nसथितॊ ऽहं समरे मा भैर इति चान्ये विचुक्रुशुः" }, { "book": 6, "chapter": 55, "shloka": 19, "text": "तत्र भीष्मः शांतनवॊ नित्यं मण्डलकार्मुकः\nमुमॊच बाणान दीप्ताग्रान अहीन आशीविषान इव" }, { "book": 6, "chapter": 55, "shloka": 20, "text": "शरैर एकायनीकुर्वन दिशः सर्वा यतव्रतः\nजघान पाण्डवरथान आदिश्यादिश्य भारत" }, { "book": 6, "chapter": 55, "shloka": 21, "text": "स नृत्यन वै रथॊपस्थे दर्शयन पाणिलाघवम\nअलातचक्रवद राजंस तत्र तत्र सम दृश्यते" }, { "book": 6, "chapter": 55, "shloka": 22, "text": "तम एकं समरे शूरं पाण्डवाः सृञ्जयास तथा\nअनेकशतसाहस्रं समपश्यन्त लाघवात" }, { "book": 6, "chapter": 55, "shloka": 23, "text": "मायाकृतात्मानम इव भीष्मं तत्र सम मेनिरे\nपूर्वस्यां दिशि तं दृष्ट्वा परतीच्यां ददृशुर जनाः" }, { "book": 6, "chapter": 55, "shloka": 24, "text": "उदीच्यां चैनम आलॊक्य दक्षिणस्यां पुनः परभॊ\nएवं स समरे वीरॊ गाङ्गेयः परत्यदृश्यत" }, { "book": 6, "chapter": 55, "shloka": 25, "text": "न चैनं पाण्डवेयानां कश चिच छक्नॊति वीक्षितुम\nविशिखान एव पश्यन्ति भीष्मचापच्युतान बहून" }, { "book": 6, "chapter": 55, "shloka": 26, "text": "कुर्वाणं समरे कर्म सूदयानं च वाहिनीम\nवयाक्रॊशन्त रणे तत्र वीरा बहुविधं बहु\nअमानुषेण रूपेण चरन्तं पितरं तव" }, { "book": 6, "chapter": 55, "shloka": 27, "text": "शलभा इव राजानः पतन्ति विधिचॊदिताः\nभीष्माग्निम अभि संक्रुद्धं विनाशाय सहस्रशः" }, { "book": 6, "chapter": 55, "shloka": 28, "text": "न हि मॊघः शरः कश चिद आसीद भीष्मस्य संयुगे\nनरनागाश्वकायेषु बहुत्वाल लघुवेधिनः" }, { "book": 6, "chapter": 55, "shloka": 29, "text": "भिनत्त्य एकेन बाणेन सुमुक्तेन पतत्रिणा\nगजकङ्कटसंनाहं वज्रेणेवाचलॊत्तमम" }, { "book": 6, "chapter": 55, "shloka": 30, "text": "दवौ तरीन अपि गजारॊहान पिण्डितान वर्मितान अपि\nनाराचेन सुतीक्ष्णेन निजघान पिता तव" }, { "book": 6, "chapter": 55, "shloka": 31, "text": "यॊ यॊ भीष्मं नरव्याघ्रम अभ्येति युधि कश चन\nमुहूर्तदृष्टः स मया पातितॊ भुवि दृश्यते" }, { "book": 6, "chapter": 55, "shloka": 32, "text": "एवं सा धर्मराजस्य वध्यमाना महाचमूः\nभीष्मेणातुलवीर्येण वयशीर्यत सहस्रधा" }, { "book": 6, "chapter": 55, "shloka": 33, "text": "परकीर्यत महासेना शरवर्षाभितापिता\nपश्यतॊ वासुदेवस्य पार्थस्य च महात्मनः" }, { "book": 6, "chapter": 55, "shloka": 34, "text": "यतमानापि ते वीरा दरवमाणान महारथान\nनाशक्नुवन वारयितुं भीष्मबाणप्रपीडिताः" }, { "book": 6, "chapter": 55, "shloka": 35, "text": "महेन्द्रसमवीर्येण वध्यमाना महाचमूः\nअभज्यत महाराज न च दवौ सह धावतः" }, { "book": 6, "chapter": 55, "shloka": 36, "text": "आविद्धनरनागाश्वं पतितध्वजकूबरम\nअनीकं पाण्डुपुत्राणां हाहाभूतम अचेतनम" }, { "book": 6, "chapter": 55, "shloka": 37, "text": "जघानात्र पिता पुत्रं पुत्रश च पितरं तथा\nपरियं सखायं चाक्रन्दे सखा दैवबलात्कृतः" }, { "book": 6, "chapter": 55, "shloka": 38, "text": "विमुच्य कवचान अन्ये पाण्डुपुत्रस्य सैनिकाः\nपरकीर्य केशान धावन्तः परत्यदृश्यन्त भारत" }, { "book": 6, "chapter": 55, "shloka": 39, "text": "तद गॊकुलम इवॊद्भ्रान्तम उद्भ्रान्तरथयूथपम\nददृशे पाण्डुपुत्रस्य सैन्यम आर्तस्वरं तदा" }, { "book": 6, "chapter": 55, "shloka": 40, "text": "परभज्यमानं तत सैन्यं दृष्ट्वा देवकिनन्दनः\nउवाच पार्थं बीभत्सुं निगृह्य रथम उत्तमम" }, { "book": 6, "chapter": 55, "shloka": 41, "text": "अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस तवया\nपरहरास्मै नरव्याघ्र न चेन मॊहाद विमुह्यसे" }, { "book": 6, "chapter": 55, "shloka": 42, "text": "यत तवया कथितं वीर पुरा राज्ञां समागमे\nभीष्मद्रॊणमुखान सर्वान धार्तराष्ट्रस्य सैनिकान" }, { "book": 6, "chapter": 55, "shloka": 43, "text": "सानुबन्धान हनिष्यामि ये मां यॊत्स्यन्ति संयुगे\nइति तत कुरु कौन्तेय सत्यं वाक्यम अरिंदम" }, { "book": 6, "chapter": 55, "shloka": 44, "text": "बीभत्सॊ पश्य सैन्यं सवं भज्यमानं समन्ततः\nदरवतश च महीपालान सर्वान यौधिष्ठिरे बले" }, { "book": 6, "chapter": 55, "shloka": 45, "text": "दृष्ट्वा हि समरे भीष्मं वयात्ताननम इवान्तकम\nभयार्ताः संप्रणश्यन्ति सिंहं कषुद्रमृगा इव" }, { "book": 6, "chapter": 55, "shloka": 46, "text": "एवम उक्तः परत्युवाच वासुदेवं धनंजयः\nचॊदयाश्वान यतॊ भीष्मॊ विगाह्यैतद बलार्णवम" }, { "book": 6, "chapter": 55, "shloka": 47, "text": "ततॊ ऽशवान रजतप्रख्यांश चॊदयाम आस माघवः\nयतॊ भीष्मरथॊ राजन दुष्प्रेक्ष्यॊ रश्मिमान इव" }, { "book": 6, "chapter": 55, "shloka": 48, "text": "ततस तत पुनर आवृत्तं युधिष्ठिरबलं महत\nदृष्ट्वा पार्थं महाबाहुं भीष्मायॊद्यन्तम आहवे" }, { "book": 6, "chapter": 55, "shloka": 49, "text": "ततॊ भीष्मः कुरुश्रेष्ठः सिंहवद विनदन मुहुः\nधनंजयरथं तूर्णं शरवर्षैर अवाकिरत" }, { "book": 6, "chapter": 55, "shloka": 50, "text": "कषणेन स रथस तस्य सहयः सहसारथिः\nशरवर्षेण महता संछन्नॊ न परकाशते" }, { "book": 6, "chapter": 55, "shloka": 51, "text": "वासुदेवस तव असंभ्रान्तॊ धैर्यम आस्थाय सत्त्ववान\nचॊदयाम आस तान अश्वान वितुन्नान भीष्मसायकैः" }, { "book": 6, "chapter": 55, "shloka": 52, "text": "ततः पार्थॊ धनुर गृह्य दिव्यं जलदनिस्वनम\nपातयाम आस भीष्मस्य धनुश छित्त्वा तरिभिः शरैः" }, { "book": 6, "chapter": 55, "shloka": 53, "text": "स छिन्नधन्वा कौरव्यः पुनर अन्यन महद धनुः\nनिमेषान्तरमात्रेण सज्यं चक्रे पिता तव" }, { "book": 6, "chapter": 55, "shloka": 54, "text": "विचकर्ष ततॊ दॊर्भ्यां धनुर जलदनिस्वनम\nअथास्य तद अपि करुद्धश चिच्छेद धनुर अर्जुनः" }, { "book": 6, "chapter": 55, "shloka": 55, "text": "तस्य तत पूजयाम आस लाघवं शंतनॊः सुतः\nसाधु पार्थ महाबाहॊ साधु भॊ पाण्डुनन्दन" }, { "book": 6, "chapter": 55, "shloka": 56, "text": "तवय्य एवैतद युक्तरूपं महत कर्म धनंजय\nपरीतॊ ऽसमि सुदृढं पुत्र कुरु युद्धं मया सह" }, { "book": 6, "chapter": 55, "shloka": 57, "text": "इति पार्थं परशस्याथ परगृह्यान्यन महद धनुः\nमुमॊच समरे वीरः शरान पार्थरथं परति" }, { "book": 6, "chapter": 55, "shloka": 58, "text": "अदर्शयद वासुदेवॊ हययाने परं बलम\nमॊघान कुर्वञ शरांस तस्य मण्डलान्य अचरल लघु" }, { "book": 6, "chapter": 55, "shloka": 59, "text": "तथापि भीष्मः सुदृढं वासुदेवधनंजयौ\nविव्याध निशितैर बाणैः सर्वगात्रेषु मारिष" }, { "book": 6, "chapter": 55, "shloka": 60, "text": "शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ\nगॊवृषाव इव नर्दन्तौ विषाणॊल्लिखिताङ्कितौ" }, { "book": 6, "chapter": 55, "shloka": 61, "text": "पुनश चापि सुसंक्रुद्धः शरैः संनतपर्वभिः\nकृष्णयॊर युधि संरब्धॊ भीष्मॊ वयावारयद दिशः" }, { "book": 6, "chapter": 55, "shloka": 62, "text": "वार्ष्णेयं च शरैस तीक्ष्णैः कम्पयाम आस रॊषितः\nमुहुर अभ्युत्स्मयन भीष्मः परहस्य सवनवत तदा" }, { "book": 6, "chapter": 55, "shloka": 63, "text": "ततः कृष्णस तु समरे दृष्ट्वा भीष्मपराक्रमम\nसंप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम" }, { "book": 6, "chapter": 55, "shloka": 64, "text": "भीष्मं च शरवर्षाणि सृजन्तम अनिशं युधि\nपरतपन्तम इवादित्यं मध्यम आसाद्य सेनयॊः" }, { "book": 6, "chapter": 55, "shloka": 65, "text": "वरान वरान विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान\nयुगान्तम इव कुर्वाणं भीष्मं यौधिष्ठिरे बले" }, { "book": 6, "chapter": 55, "shloka": 66, "text": "अमृष्यमाणॊ भगवान केशवः परवीरहा\nअचिन्तयद अमेयात्मा नास्ति यौधिष्ठिरं बलम" }, { "book": 6, "chapter": 55, "shloka": 67, "text": "एकाह्ना हि रणे भीष्मॊ नाशयेद देवदानवान\nकिम उ पाण्डुसुतान युद्धे सबलान सपदानुगान" }, { "book": 6, "chapter": 55, "shloka": 68, "text": "दरवते च महत सैन्यं पाण्डवस्य महात्मनः\nएते च कौरवास तूर्णं परभग्नान दृश्य सॊमकान\nआद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम" }, { "book": 6, "chapter": 55, "shloka": 69, "text": "सॊ ऽहं भीष्मं निहन्म्य अद्य पाण्डवार्थाय दंशितः\nभारम एतं विनेष्यामि पाण्डवानां महात्मनाम" }, { "book": 6, "chapter": 55, "shloka": 70, "text": "अर्जुनॊ ऽपि शरैस तीक्ष्णैर वध्यमानॊ हि संयुगे\nकर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात" }, { "book": 6, "chapter": 55, "shloka": 71, "text": "तथा चिन्तयतस तस्य भूय एव पितामहः\nपरेषयाम आस संक्रुद्धः शरान पार्थरथं परति" }, { "book": 6, "chapter": 55, "shloka": 72, "text": "तेषां बहुत्वाद धि भृशं शराणां; दिशॊ ऽथ सर्वाः पिहिता बभूवुः\nन चान्तरिक्षं न दिशॊ न भूमिर; न भास्करॊ ऽदृश्यत रश्मिमाली\nववुश च वातास तुमुलाः सधूमा; दिशश च सर्वाः कषुभिता बभूवुः" }, { "book": 6, "chapter": 55, "shloka": 73, "text": "दरॊणॊ विकर्णॊ ऽथ जयद्रथश च; भूरिश्रवाः कृतवर्मा कृपश च\nशरुतायुर अम्बष्ठपतिश च राजा; विन्दानुविन्दौ च सुदक्षिणश च" }, { "book": 6, "chapter": 55, "shloka": 74, "text": "पराच्याश च सौवीरगणाश च सर्वे; वसातयः कषुद्रकमालवाश च\nकिरीटिनं तवरमाणाभिसस्रुर; निदेशगाः शांतनवस्य राज्ञः" }, { "book": 6, "chapter": 55, "shloka": 75, "text": "तं वाजिपादातरथौघजालैर; अनेकसाहस्रशतैर ददर्श\nकिरीटिनं संपरिवार्यमाणं; शिनेर नप्ता वारणयूथपैश च" }, { "book": 6, "chapter": 55, "shloka": 76, "text": "ततस तु दृष्ट्वार्जुनवासुदेवौ; पदातिनागाश्वरथैः समन्तात\nअभिद्रुतौ शस्त्रभृतां वरिष्ठौ; शिनिप्रवीरॊ ऽभिससार तूर्णम" }, { "book": 6, "chapter": 55, "shloka": 77, "text": "स तान्य अनीकानि महाधनुष्माञ; शिनिप्रवीरः सहसाभिपत्य\nचकार साहाय्यम अथार्जुनस्य; विष्णुर यथा वृत्रनिषूदनस्य" }, { "book": 6, "chapter": 55, "shloka": 78, "text": "विशीर्णनागाश्वरथध्वजौघं; भीष्मेण वित्रासितसर्वयॊधम\nयुधिष्ठिरानीकम अभिद्रवन्तं; परॊवाच संदृश्य शिनिप्रवीरः" }, { "book": 6, "chapter": 55, "shloka": 79, "text": "कव कषत्रिया यास्यथ नैष धर्मः; सतां पुरस्तात कथितः पुराणैः\nमा सवां परतिज्ञां जहत परवीराः; सवं वीरधर्मं परिपालयध्वम" }, { "book": 6, "chapter": 55, "shloka": 80, "text": "तान वासवान अन्तरजॊ निशम्य; नरेन्द्रमुख्यान दरवतः समन्तात\nपार्थस्य दृष्ट्वा मृदुयुद्धतां च; भीष्मं च संख्ये समुदीर्यमाणम" }, { "book": 6, "chapter": 55, "shloka": 81, "text": "अमृष्यमाणः स ततॊ महात्मा; यशस्विनं सर्वदशार्हभर्ता\nउवाच शैनेयम अभिप्रशंसन; दृष्ट्वा कुरून आपततः समन्तात" }, { "book": 6, "chapter": 55, "shloka": 82, "text": "ये यान्ति यान्त्व एव शिनिप्रवीर; ये ऽपि सथिताः सात्वत ते ऽपि यान्तु\nभीष्मं रथात पश्य निपात्यमानं; दरॊणं च संख्ये सगणं मयाद्य" }, { "book": 6, "chapter": 55, "shloka": 83, "text": "नासौ रथः सात्वत कौरवाणां; करुद्धस्य मुच्येत रणे ऽदय कश चित\nतस्माद अहं गृह्य रथाङ्गम उग्रं; पराणं हरिष्यामि महाव्रतस्य" }, { "book": 6, "chapter": 55, "shloka": 84, "text": "निहत्य भीष्मं सगणं तथाजौ; दरॊणं च शैनेय रथप्रवीरम\nपरीतिं करिष्यामि धनंजयस्य; राज्ञश च भीमस्य तथाश्विनॊश च" }, { "book": 6, "chapter": 55, "shloka": 85, "text": "निह्यत्य सर्वान धृतराष्ट्रपुत्रांस; तत्पक्षिणॊ ये च नरेन्द्रमुख्याः\nराज्येन राजानम अजातशत्रुं; संपादयिष्याम्य अहम अद्य हृष्टः" }, { "book": 6, "chapter": 55, "shloka": 86, "text": "ततः सुनाभं वसुदेवपुत्रः; सूर्यप्रभं वज्रसमप्रभावम\nकषुरान्तम उद्यम्य भुजेन चक्रं; रथाद अवप्लुत्य विसृज्य वाहान" }, { "book": 6, "chapter": 55, "shloka": 87, "text": "संकम्पयन गां चरणैर महात्मा; वेगेन कृष्णः परससार भीष्मम\nमदान्धम आजौ समुदीर्णदर्पः; सिंहॊ जिघांसन्न इव वारणेन्द्रम" }, { "book": 6, "chapter": 55, "shloka": 88, "text": "सॊ ऽभयद्रवद भीष्मम अनीकमध्ये; करुद्धॊ महेन्द्रावरजः परमाथी\nवयालम्बिपीतान्तपटश चकाशे; घनॊ यथा खे ऽचिरभापिनद्धः" }, { "book": 6, "chapter": 55, "shloka": 89, "text": "सुदर्शनं चास्य रराज शौरेस; तच चक्रपद्मं सुभुजॊरुनालम\nयथादिपद्मं तरुणार्कवर्णं; रराज नारायणनाभिजातम" }, { "book": 6, "chapter": 55, "shloka": 90, "text": "तत कृष्णकॊपॊदयसूर्यबुद्धं; कषुरान्ततीक्ष्णाग्रसुजातपत्रम\nतस्यैव देहॊरुसरः पररूढं; रराज नारायणबाहुनालम" }, { "book": 6, "chapter": 55, "shloka": 91, "text": "तम आत्तचक्रं परणदन्तम उच्चैः; करुद्धं महेन्द्रावरजं समीक्ष्य\nसर्वाणि भूतानि भृशं विनेदुः; कषयं कुरूणाम इति चिन्तयित्वा" }, { "book": 6, "chapter": 55, "shloka": 92, "text": "स वासुदेवः परगृहीत चक्रः; संवर्तयिष्यन्न इव जीवलॊकम\nअभ्युत्पतँल लॊकगुरुर बभासे; भूतानि धक्ष्यन्न इव कालवह्निः" }, { "book": 6, "chapter": 55, "shloka": 93, "text": "तम आपतन्तं परगृहीतचक्रं; समीक्ष्य देवं दविपदां वरिष्ठम\nअसंभ्रमात कार्मुकबाणपाणी; रथे सथितः शांतनवॊ ऽभयुवाच" }, { "book": 6, "chapter": 55, "shloka": 94, "text": "एह्य एहि देवेश जगन्निवास; नमॊ ऽसतु ते शार्ङ्गरथाङ्गपाणे\nपरसह्य मां पातय लॊकनाथ; रथॊत्तमाद भूतशरण्य संख्ये" }, { "book": 6, "chapter": 55, "shloka": 95, "text": "तवया हतस्येह ममाद्य कृष्ण; शरेयः परस्मिन्न इह चैव लॊके\nसंभावितॊ ऽसम्य अन्धकवृष्णिनाथ; लॊकैस तरिभिर वीर तवाभियानात" }, { "book": 6, "chapter": 55, "shloka": 96, "text": "रथाद अवप्लुत्य ततस तवरावान; पार्थॊ ऽपय अनुद्रुत्य यदुप्रवीरम\nजग्राह पीनॊत्तमलम्बबाहुं; बाह्वॊर हरिं वयायतपीनबाहुः" }, { "book": 6, "chapter": 55, "shloka": 97, "text": "निगृह्यमाणश च तदादिदेवॊ; भृशं सरॊषः किल नाम यॊगी\nआदाय वेगेन जगाम विष्णुर; जिष्णुं महावात इवैकवृक्षम" }, { "book": 6, "chapter": 55, "shloka": 98, "text": "पार्थस तु विष्टभ्य बलेन पादौ; भीष्मान्तिकं तूर्णम अभिद्रवन्तम\nबलान निजग्राह किरीटमाली; पदे ऽथ राजन दशमे कथं चित" }, { "book": 6, "chapter": 55, "shloka": 99, "text": "अवस्थितं च परणिपत्य कृष्णं; परीतॊ ऽरजुनः काञ्चनचित्रमाली\nउवाच कॊपं परतिसंहरेति; गतिर भवान केशव पाण्डवानाम" }, { "book": 6, "chapter": 55, "shloka": 100, "text": "न हास्यते कर्म यथाप्रतिज्ञं; पुत्रैः शपे केशव सॊदरैश च\nअन्तं करिष्यामि यथा कुरूणां; तवयाहम इन्द्रानुज संप्रयुक्तः" }, { "book": 6, "chapter": 55, "shloka": 101, "text": "ततः परतिज्ञां समयं च तस्मै; जनार्दनः परीतमना निशम्य\nसथितः परिये कौरवसत्तमस्य; रथं सचक्रः पुनर आरुरॊह" }, { "book": 6, "chapter": 55, "shloka": 102, "text": "स तान अभीषून पुनर आददानः; परगृह्य शङ्खं दविषतां निहन्ता\nविनादयाम आस ततॊ दिशश च; स पाञ्चजन्यस्य रवेण शौरिः" }, { "book": 6, "chapter": 55, "shloka": 103, "text": "वयाविद्धनिष्काङ्गदकुण्डलं तं; रजॊ विकीर्णाश चित पक्ष्म नेत्रम\nविशुद्धदंष्ट्रं परगृहीतशङ्खं; विचुक्रुशुः परेक्ष्य कुरुप्रवीराः" }, { "book": 6, "chapter": 55, "shloka": 104, "text": "मृदङ्गभेरीपटहप्रणादा; नेमिस्वना दुन्दुभिनिस्वनाश च\nससिंहनादाश च बभूवुर उग्राः; सर्वेष्व अनीकेषु ततः कुरूणाम" }, { "book": 6, "chapter": 55, "shloka": 105, "text": "गाण्डीवघॊषः सतनयित्नुकल्पॊ; जगाम पार्थस्य नभॊ दिशश च\nजग्मुश च बाणा विमलाः परसन्नाः; सर्वा दिशः पाण्डवचापमुक्ताः" }, { "book": 6, "chapter": 55, "shloka": 106, "text": "तं कौरवाणाम अधिपॊ बलेन; भीष्मेण भूरिश्रवसा च सार्धम\nअभ्युद्ययाव उद्यतबाणपाणिः; कक्षं दिधक्षन्न इव धूमकेतुः" }, { "book": 6, "chapter": 55, "shloka": 107, "text": "अथार्जुनाय परजहार भल्लान; भूरिश्रवाः सप्त सुवर्णपुङ्खान\nदुर्यॊधनस तॊमरम उग्रवेगं; शल्यॊ गदां शांतनवश च शक्तिम" }, { "book": 6, "chapter": 55, "shloka": 108, "text": "स सप्तभिः सप्त शरप्रवेकान; संवार्य भूरिश्रवसा विसृष्टान\nशितेन दुर्यॊधनबाहुमुक्तं; कषुरेण तत तॊमरम उन्ममाथ" }, { "book": 6, "chapter": 55, "shloka": 109, "text": "ततः शुभाम आपततीं स शक्तिं; विद्युत्प्रभां शांतनवेन मुक्ताम\nगदां च मद्राधिपबाहुमुक्तां; दवाभ्यां शराभ्यां निचकर्त वीरः" }, { "book": 6, "chapter": 55, "shloka": 110, "text": "ततॊ भुजाभ्यां बलवद विकृष्य; चित्रं धनुर गाण्डिवम अप्रमेयम\nमाहेन्द्रम अस्त्रं विधिवत सुघॊरं; परादुश्चकाराद्भुतम अन्तरिक्षे" }, { "book": 6, "chapter": 55, "shloka": 111, "text": "तेनॊत्तमास्त्रेण ततॊ महात्मा; सर्वाण्य अनीकानि महाधनुष्मान\nशरौघजालैर विमलाग्निवर्णैर; निवारयाम आस किरीटमाली" }, { "book": 6, "chapter": 55, "shloka": 112, "text": "शिलीमुखाः पार्थधनुःप्रमुक्ता; रथान धवजाग्राणि धनूंषि बाहून\nनिकृत्य देहान विविशुः परेषां; नरेन्द्रनागेन्द्रतुरंगमाणाम" }, { "book": 6, "chapter": 55, "shloka": 113, "text": "ततॊ दिशश चानुदिशश च पार्थः; शरैः सुधारैर निशितैर वितत्य\nगाण्डीवशब्देन मनांसि तेषां; किरीटमाली वयथयां चकार" }, { "book": 6, "chapter": 55, "shloka": 114, "text": "तस्मिंस तथा घॊरतमे परवृत्ते; शङ्खस्वना दुन्दुभिनिस्वनाश च\nअन्तर्हिता गाण्डिवनिस्वनेन; भभूवुर उग्राश च रणप्रणादाः" }, { "book": 6, "chapter": 55, "shloka": 115, "text": "गाण्डीवशब्दं तम अथॊ विदित्वा; विराटराजप्रमुखा नृवीराः\nपाञ्चालराजॊ दरुपदश च वीरस; तं देशम आजग्मुर अदीनसत्त्वाः" }, { "book": 6, "chapter": 55, "shloka": 116, "text": "सर्वाणि सैन्यानि तु तावकानि; यतॊ यतॊ गाण्डिवजः परणादः\nततस ततः संनतिम एव जग्मुर; न तं परतीपॊ ऽभिससार कश चित" }, { "book": 6, "chapter": 55, "shloka": 117, "text": "तस्मिन सुघॊरे नृपसंप्रहारे; हताः परवीराः सरथाः ससूताः\nगजाश च नाराचनिपाततप्ता; महापताकाः शुभरुक्मकक्ष्याः" }, { "book": 6, "chapter": 55, "shloka": 118, "text": "परीतसत्त्वाः सहसा निपेतुः; किरीटिना भिन्नतनुत्रकायाः\nदृढाहताः पत्रिभिर उग्रवेगैः; पार्थेन भल्लैर निशितैः शिताग्रैः" }, { "book": 6, "chapter": 55, "shloka": 119, "text": "निकृत्तयन्त्रा निहतेन्द्रकीला; धवजा महान्तॊ धवजिनीमुखेषु\nपदातिसंघाश च रथाश च संख्ये; हयाश च नागाश च धनंजयेन" }, { "book": 6, "chapter": 55, "shloka": 120, "text": "बाणाहतास तूर्णम अपेतसत्त्वा; विष्टभ्य गात्राणि निपेतुर उर्व्याम\nऐन्द्रेण तेनास्त्रवरेण राजन; महाहवे भिन्नतनुत्रदेहाः" }, { "book": 6, "chapter": 55, "shloka": 121, "text": "ततः शरौघैर निशितैः किरीटिना; नृदेहशस्त्रक्षतलॊहितॊदा\nनदी सुघॊरा नरदेहफेना; परवर्तिता तत्र रणाजिरे वै" }, { "book": 6, "chapter": 55, "shloka": 122, "text": "वेगेन सातीव पृथुप्रवाहा; परसुस्रुता भैरवारावरूपा\nपरेतनागाश्वशरीररॊधा; नरान्त्रमज्जाभृतमांसपङ्का" }, { "book": 6, "chapter": 55, "shloka": 123, "text": "परभूतरक्षॊगणभूतसेविता; शिरःकपालाकुलकेशशाद्वला\nशरीरसंघातसहस्रवाहिनी; विशीर्णनानाकवचॊर्मिसंकुला" }, { "book": 6, "chapter": 55, "shloka": 124, "text": "नराश्वनागास्थिनिकृत्तशर्करा; विनाशपातालवती भयावहा\nतां कङ्कमालावृतगृध्रकह्वैः; करव्यादसंघैश च तरक्षुभिश च" }, { "book": 6, "chapter": 55, "shloka": 125, "text": "उपेतकूलां ददृशुः समन्तात; करूरां महावैतरणीप्रकाशाम\nपरवर्तिताम अर्जुनबाणसंघैर; मेदॊवसासृक्प्रवहां सुभीमाम" }, { "book": 6, "chapter": 55, "shloka": 126, "text": "ते चेदिपाञ्चालकरूषमत्स्याः; पार्थाश च सर्वे सहिताः परणेदुः\nवित्रास्य सेनां धवजिनीपतीनां; सिंहॊ मृगाणाम इव यूथसंघान\nविनेदतुस ताव अतिहर्षयुक्तौ; गाण्डीवधन्वा च जनार्दनश च" }, { "book": 6, "chapter": 55, "shloka": 127, "text": "ततॊ रविं संहृतरश्मिजालं; दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः\nतद ऐन्द्रम अस्त्रं विततं सुघॊरम; असह्यम उद्वीक्ष्य युगान्तकल्पम" }, { "book": 6, "chapter": 55, "shloka": 128, "text": "अथापयानं कुरवः सभीष्माः; सद्रॊणदुर्यॊधनबाह्लिकाश च\nचक्रुर निशां संधिगतां समीक्ष्य; विभावसॊर लॊहितराजियुक्ताम" }, { "book": 6, "chapter": 55, "shloka": 129, "text": "अवाप्य कीर्तिं च यशश च लॊके; विजित्य शत्रूंश च धनंजयॊ ऽपि\nययौ नरेन्द्रैः सह सॊदरैश च; समाप्तकर्मा शिबिरं निशायाम\nततः परजज्ञे तुमुलः कुरूणां; निशामुखे घॊरतरः परणादः" }, { "book": 6, "chapter": 55, "shloka": 130, "text": "रणे रथानाम अयुतं निहत्य; हता गजाः सप्तशतार्जुनेन\nपराच्याश च सौवीरगणाश च सर्वे; निपातिताः कषुद्रकमालवाश च\nमहत कृतं कर्म धनंजयेन; कर्तुं यथा नार्हति कश चिद अन्यः" }, { "book": 6, "chapter": 55, "shloka": 131, "text": "शरुतायुर अम्बष्ठपतिश च राजा; तथैव दुर्मर्षणचित्रसेनौ\nदरॊणः कृपः सैन्धवबाह्लिकौ च; भूरिश्रवाः शल्यशलौ च राजन\nसवबाहुवीर्येण जिताः सभीष्माः; किरीटिना लॊकमहारथेन" }, { "book": 6, "chapter": 55, "shloka": 132, "text": "इति बरुवन्तः शिबिराणि जग्मुः; सर्वे गणा भारत ये तवदीयाः\nउल्कासहस्रैश च सुसंप्रदीप्तैर; विभ्राजमानैश च तथा परदीपैः\nकिरीटिवित्रासितसर्वयॊधा; चक्रे निवेशं धवजिनी कुरूणाम" }, { "book": 6, "chapter": 56, "shloka": 1, "text": "[स]\nवयुष्टां निशां भारत भारतानाम; अनीकिनिनां परमुखे महात्मा\nययौ सपत्नान परति जातकॊपॊ; वृतः समग्रेण बलेन भीष्मः" }, { "book": 6, "chapter": 56, "shloka": 2, "text": "तं दरॊणदुर्यॊधनबाह्लिकाश च; तथैव दुर्मर्षणचित्रसेनौ\nजयद्रथश चातिबलॊ बलौघैर; नृपास तथान्ये ऽनुययुः समन्तात" }, { "book": 6, "chapter": 56, "shloka": 3, "text": "स तैर महद्भिश च महारथैश; च तेजस्विभिर वीर्यवद्भिश च राजन\nरराज राजॊत्तमराजमुखैर; वृतः स देवैर इव वर्ज पाणिः" }, { "book": 6, "chapter": 56, "shloka": 4, "text": "तस्मिन्न अनीक परमुखे विषक्ता; दॊधूयमानाश च महापताकाः\nसुरक्त पीतासित पाण्डुर आभा; महागजस्कन्धगता विरेजुः" }, { "book": 6, "chapter": 56, "shloka": 5, "text": "सा वाहिनी शांतनवेन राज्ञा; महारथैर वारणवाजिभिश च\nबभौ स विद्युत सतनयित्नुकल्पा; जलागमे दयौर इव जातमेघा" }, { "book": 6, "chapter": 56, "shloka": 6, "text": "ततॊ रणायाभिमुखी परयाता; परत्य अर्जुनं शांतनवाभिगुप्ता\nसेना महॊग्रा सहसा करूणां; वेगॊ यथा भीम इवापगायाः" }, { "book": 6, "chapter": 56, "shloka": 7, "text": "तं वयालनानाविध विगूढ सारं; गजाश्वपादातरथौघपक्षम\nवयूहं महामेघसमं महात्मा; ददर्श दुरात कपिराजकेतुः" }, { "book": 6, "chapter": 56, "shloka": 8, "text": "स निर्ययौ केतुमता रथेन; नरर्षभः शवेतहयेन वीरः\nवरूथिना सैन्यमुखे महात्मा; वधे धृतः सर्वसपत्न यूनाम" }, { "book": 6, "chapter": 56, "shloka": 9, "text": "सूपस्करं सॊत्तर बन्धुरेषं; यत्तं यदूनाम ऋषभेण संख्ये\nकपिध्वजं परेक्ष्य विषेदुर आजौ; सहैव पुत्रैस तव कौरवेयाः" }, { "book": 6, "chapter": 56, "shloka": 10, "text": "परकर्षता गुप्तम उदायुधेन; किरीटिना लॊकमहारथेन\nतं वयूह राजं ददृशुस तवदीयाश; चतुश चतुर्व्याल सहस्रकीर्णम" }, { "book": 6, "chapter": 56, "shloka": 11, "text": "यथा हि पूर्वे ऽहनि धर्मराज्ञा वयूहः; कृतः कौरवनन्दनेन\nतथा तथॊद्देशम उपेत्य तस्थुः; पाञ्चाल मुख्यैः सह चेदिमुख्याः" }, { "book": 6, "chapter": 56, "shloka": 12, "text": "ततॊ महावेगसमाहतानि; भेरीसहस्राणि विनेदुर आजौ\nशङ्खस्वना दुन्दुभिनिस्वनाश च; सर्वेष्व अनीकेषु ससिंहनादाः" }, { "book": 6, "chapter": 56, "shloka": 13, "text": "ततः स बाणानि महास्वनानि; विस्फार्यमाणानि धनूंषि वीरैः\nकषणेन भेरी पणवप्रणादान; अन्तर्दधुः शङ्खमहास्वनाश च" }, { "book": 6, "chapter": 56, "shloka": 14, "text": "तच छङ्खशब्दावृतम अन्तरिक्षम; उद्धुत भौम दरुतरेणुजालम\nमहावितानावतत परकाशम; आलॊक्य वीराः सहसाभिपेतुः" }, { "book": 6, "chapter": 56, "shloka": 15, "text": "रथी रथेनाभिहतः ससूतः; पपात साश्वः स रथः स केतुः\nगजॊ गजेनाभिहतः पपात; पदातिना चाभिहतः पदातिः" }, { "book": 6, "chapter": 56, "shloka": 16, "text": "आवर्तमानान्य अभिवर्तमानैर; बाणैः कषतान्य अद्भुतदर्शनानि\nपरासैश च खड्गैश च समाहतानि; सदश्ववृन्दानि सदश्ववृन्दैः" }, { "book": 6, "chapter": 56, "shloka": 17, "text": "सुवर्णतारा गणभूषितानि; शरावराणि परहितानि वीरैः\nविदार्यमाणानि परश्वधैश च; परासैश च खड्गैश च निपेतुर उर्व्याम" }, { "book": 6, "chapter": 56, "shloka": 18, "text": "गजैर विषाणैर वरहस्तरुग्णाः; के चित ससूता रथिनः परपेतुः\nगजर्षभाश चापि रथर्षभेण; निपेतिरे बाणहताः पृथिव्याम" }, { "book": 6, "chapter": 56, "shloka": 19, "text": "गजौघवेगॊद्धतसादितानां; शरुत्वा निषेदुर वसुधां मनुष्याः\nआर्तस्वरं सादिपदातियूनां; विषाण गात्रावर ताडितानाम" }, { "book": 6, "chapter": 56, "shloka": 20, "text": "संभ्रान्तनागाश्वरथे परसूते; महाभये सादिपदाति यूनाम\nमहारथैः संपरिवार्यमाणं; ददर्श भीष्मः कपिराजकेतुम" }, { "book": 6, "chapter": 56, "shloka": 21, "text": "तं पञ्च तालॊच्छ्रिततालकेतुः; सदश्ववेगॊद्धत वीर्ययातः\nमहास्त्र बाणाशनिदीप्तमार्गं; किरीटिनं शांतनवॊ ऽभयधावत" }, { "book": 6, "chapter": 56, "shloka": 22, "text": "तथैव शक्र परतिमानकल्पम; इन्द्रात्मजं दरॊण मुखाभिसस्रुः\nकृपश च शल्यश च विविंशतिश च; दुर्यॊधनः सौमदत्तिश च राजन" }, { "book": 6, "chapter": 56, "shloka": 23, "text": "ततॊ रथानीक मुखाद उपेत्य; सर्वास्त्रवित काञ्चनचित्रवर्मा\nजवेन शूरॊ ऽभिससार सर्वांस; तथार्जुनस्यात्र सुतॊ ऽभिमन्युः" }, { "book": 6, "chapter": 56, "shloka": 24, "text": "तेषां महास्त्राणि महारथानाम; असक्तकर्मा विनिहत्य कार्ष्णिः\nबभौ महामन्त्रहुतार्चि माली; सगॊद्गतः सन भगवान इवाग्निः" }, { "book": 6, "chapter": 56, "shloka": 25, "text": "ततः स तूर्णं रुधिरॊद फेनां; कृत्वा नदीं वैशसने रिपूणाम\nजगाम सौभद्रम अतीत्य भीष्मॊ; महारथं पार्थम अदीनसत्त्वः" }, { "book": 6, "chapter": 56, "shloka": 26, "text": "ततः परहस्याद्भुत दर्शनेन; गाण्डीवनिर्ह्वाद महास्वनेन\nविपाठ जालेन महास्त्र जालं; विनाशयाम आस किरीटमाली" }, { "book": 6, "chapter": 56, "shloka": 27, "text": "तम उत्तमं सर्वधनुर्धराणाम; असक्तकर्मा कपिराजकेतुः\nभीष्मं महात्माभिववर्ष तूर्णं; शरौघजालैर विमलैश च भल्लैः" }, { "book": 6, "chapter": 56, "shloka": 28, "text": "एवंविधं कार्मुकभीम नादम; अदीनवत सत्पुरुषॊत्तमाभ्याम\nददर्श लॊकः कुरुसृञ्जयाश च; तद दवैरथं भीष्म धनंजयाभ्याम" }, { "book": 6, "chapter": 57, "shloka": 1, "text": "[स]\nदरौणिर भूरिश्रवाः शल्यश चित्रसेनश च मारिष\nपुत्रः साम्यमनेश चैव सौभद्रं समयॊधयन" }, { "book": 6, "chapter": 57, "shloka": 2, "text": "संसक्तम अतिरेजॊभिस तम एकं ददृशुर जनाः\nपञ्चभिर मनुजव्याघ्रैर गजैः सिंहशिशुं यथा" }, { "book": 6, "chapter": 57, "shloka": 3, "text": "नाभिलक्ष्यतया कश चिन न शौर्ये न पराक्रमे\nबभूव सदृशः कार्ष्णेर नास्त्रे नापि च लाघवे" }, { "book": 6, "chapter": 57, "shloka": 4, "text": "तथा तम आत्मजं युद्धे विक्रमन्तम अरिंदमम\nदृष्ट्वा पार्थॊ रणे यत्तः सिंहनादम अथॊ ऽनदत" }, { "book": 6, "chapter": 57, "shloka": 5, "text": "पीडयानं च तत सैन्यं पौत्रं तव विशां पते\nदृष्ट्वा तवदीया राजेन्द्र समन्तात पर्यवारयन" }, { "book": 6, "chapter": 57, "shloka": 6, "text": "धवजिनीं धार्तराष्ट्राणां दीनशत्रुर अदीनवत\nपरत्युद्ययौ स सौभद्रस तेजसा च बलेन च" }, { "book": 6, "chapter": 57, "shloka": 7, "text": "तस्य लाघवमार्गस्थम आदित्यसदृशप्रभम\nवयदृश्यत महच चापं समरे युध्यतः परैः" }, { "book": 6, "chapter": 57, "shloka": 8, "text": "स दरौणिम इषुणैकेन विद्ध्वा शल्यं च पञ्चभिः\nधवजं साम्यमनेश चापि सॊ ऽषटाभिर अपवर्जयत" }, { "book": 6, "chapter": 57, "shloka": 9, "text": "रुक्मदण्डां महाशक्तिं परेषितां सौमदत्तिना\nशितेनॊरग संकाशां पुत्रिणा विजहार ताम" }, { "book": 6, "chapter": 57, "shloka": 10, "text": "शल्यस्य च महाघॊरान अस्यतः शतशः शरान\nनिवार्यार्जुन दायातॊ जघान समरे हयान" }, { "book": 6, "chapter": 57, "shloka": 11, "text": "भूरिश्रवाश च शल्यश च दरौणिः साम्यमनिः शलः\nनाभ्यवर्तन्त संरब्धाः कार्ष्णेर बाहुबलाश्रयात" }, { "book": 6, "chapter": 57, "shloka": 12, "text": "ततस तरिगर्ता राजेन्द्र मद्राश च सह केकयैः\nपञ्चत्रिंशति साहस्रास तव पुत्रेण चॊदिताः" }, { "book": 6, "chapter": 57, "shloka": 13, "text": "धनुर्वेदविदॊ मुख्या अजेयाः शत्रुभिर युधि\nसह पुत्रं जिघांसन्तं परिवव्रुः किरीटिनम" }, { "book": 6, "chapter": 57, "shloka": 14, "text": "तौ तु तत्र पिता पुत्रौ परिक्षिप्तौ रथर्षभौ\nददर्श राजन पाञ्चाल्यः सेनापतिर अमित्रजित" }, { "book": 6, "chapter": 57, "shloka": 15, "text": "स वारणरथौघानां सहस्रैर बहुभिर वृतः\nवाजिभिः पत्तिभिश चैव वृतः शतसहस्रशः" }, { "book": 6, "chapter": 57, "shloka": 16, "text": "धनुर विस्फार्य संक्रुद्धश चॊदयित्वा वरूथिनीम\nययौ तन मद्रकानीकं केकयांश च परंतपः" }, { "book": 6, "chapter": 57, "shloka": 17, "text": "तेन कीर्तिमता गुप्तम अनीकं दृढधन्वना\nपरयुक्त रथनागाश्वं यॊत्स्यमानम अशॊभत" }, { "book": 6, "chapter": 57, "shloka": 18, "text": "सॊ ऽरजुनं परमुखे यान्तं पाञ्चाल्यः कुरुनन्दन\nतरिभिः शारद्वतं बाणैर जत्रु देशे समर्पयत" }, { "book": 6, "chapter": 57, "shloka": 19, "text": "ततः स मद्रकान हत्वा दशभिर दशभिः शरैः\nहृष्ट एकॊ जघानाश्वं भल्लेन कृतवर्मणः" }, { "book": 6, "chapter": 57, "shloka": 20, "text": "दमनं चापि दायादं पौरवस्य महात्मनः\nजघान विपुलाग्रेण नाराचेन परंतपः" }, { "book": 6, "chapter": 57, "shloka": 21, "text": "ततः साम्यमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम\nअविध्यत तरिंशता बाणैर दशभिश चास्य सारथिम" }, { "book": 6, "chapter": 57, "shloka": 22, "text": "सॊ ऽतिविद्धॊ महेष्वासः सृक्किणी परिसंलिहन\nभल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम" }, { "book": 6, "chapter": 57, "shloka": 23, "text": "अथैनं पञ्चविंशत्या कषिप्रम एव समर्पयत\nअश्वांश चास्यावधीद राजन्न उभौ तौ पार्ष्णिसारथी" }, { "book": 6, "chapter": 57, "shloka": 24, "text": "स हताश्वे रथे तिष्ठन ददर्श भरतर्षभ\nपुत्रः साम्यमनेः पुत्रं पाञ्चाल्यस्य महात्मनः" }, { "book": 6, "chapter": 57, "shloka": 25, "text": "स संगृह्य महाघॊरं निस्त्रिंशवरम आयसम\nपदातिस तूर्णम अभ्यर्छद रथस्थं दरुपदात्मजम" }, { "book": 6, "chapter": 57, "shloka": 26, "text": "तं महौघम इवायान्तं खात पतन्तम इवॊरगम\nभरान्तावरण निस्त्रिंशं कालॊत्सृष्टम इवान्तकम" }, { "book": 6, "chapter": 57, "shloka": 27, "text": "दीप्यन्तम इव शस्त्रार्च्या मत्तवारणविक्रमम\nअपश्यन पाण्डवास तत्र धृष्टद्युम्नश च पार्षतः" }, { "book": 6, "chapter": 57, "shloka": 28, "text": "तस्य पाञ्चाल पुत्रस तु परतीपम अभिधावतः\nशितनिस्त्रिंशहस्तस्य शरावरण धारिणः" }, { "book": 6, "chapter": 57, "shloka": 29, "text": "बाणवेगम अतीतस्य रथाभ्याशम उपेयुषः\nतवरन सेनापतिः करुद्धॊ बिभेद गदया शिरः" }, { "book": 6, "chapter": 57, "shloka": 30, "text": "तस्य राजन सनिस्त्रिंशं सुप्रभं च शरावरम\nहतस्य पततॊ हस्ताद वेगेन नयपतद भुवि" }, { "book": 6, "chapter": 57, "shloka": 31, "text": "तं निहत्य गदाग्रेण लेभे स परमं यशः\nपुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः" }, { "book": 6, "chapter": 57, "shloka": 32, "text": "तस्मिन हते महेष्वासे राजपुत्रे महारथे\nहाहाकारॊ महान आसीत तव सैन्यस्य मारिष" }, { "book": 6, "chapter": 57, "shloka": 33, "text": "ततः साम्यमनिः करुद्धॊ दृष्ट्वा निहतम आत्मजम\nअभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम" }, { "book": 6, "chapter": 57, "shloka": 34, "text": "तौ तत्र समरे वीरौ समेतौ रथिनां वरौ\nददृशुः सर्वराजानः कुरवः पाण्डवास तथा" }, { "book": 6, "chapter": 57, "shloka": 35, "text": "ततः साम्यमनिः करुद्धः पार्षतं परवीरहा\nआजघान तरिभिर बाणैस तॊत्त्रैर इव महाद्विपम" }, { "book": 6, "chapter": 57, "shloka": 36, "text": "तथैव पार्षतं शूरं शल्यः समितिशॊभनः\nआजघानॊरसि करुद्धस ततॊ युद्धम अवर्तत" }, { "book": 6, "chapter": 58, "shloka": 1, "text": "धृतराष्ट्र उवाच\nदैवम एव परं मन्ये पौरुषाद अपि संजय\nयत सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते" }, { "book": 6, "chapter": 58, "shloka": 2, "text": "नित्यं हि मामकांस तात हतान एव हि शंससि\nअव्यग्रांश च परहृष्टांश च नित्यं शंससि पाण्डवान" }, { "book": 6, "chapter": 58, "shloka": 3, "text": "हीनान पुरुषकारेण मामकान अद्य संजय\nपतितान पात्यमानांश च हतान एव च शंससि" }, { "book": 6, "chapter": 58, "shloka": 4, "text": "युध्यमानान यथाशक्ति घटमानाञ जयं परति\nपाण्डवा विजयन्त्य एव जीयन्ते चैव मामकाः" }, { "book": 6, "chapter": 58, "shloka": 5, "text": "सॊ ऽहं तीव्राणि दुःखानि दुर्यॊधनकृतानि च\nअश्रौषं सततं तात दुःसहानि बहूनि च" }, { "book": 6, "chapter": 58, "shloka": 6, "text": "तम उपायं न पश्यामि जीयेरन येन पाण्डवाः\nमामका वा जयं युद्धे पराप्नुयुर येन संजय" }, { "book": 6, "chapter": 58, "shloka": 7, "text": "संजय उवाच\nकषयं मनुष्यदेहानां गजवाजिरथक्षयम\nशृणु राजन सथिरॊ भूत्वा तवैवापनयॊ महान" }, { "book": 6, "chapter": 58, "shloka": 8, "text": "धृष्टद्युम्नस तु शल्येन पीडितॊ नवभिः शरैः\nपीडयाम आस संक्रुद्धॊ मद्राधिपतिम आयसैः" }, { "book": 6, "chapter": 58, "shloka": 9, "text": "तत्राद्भुतम अपश्याम पार्षतस्य पराक्रमम\nनयवारयत यत तूर्णं शल्यं समितिशॊभनम" }, { "book": 6, "chapter": 58, "shloka": 10, "text": "नान्तरं ददृशे कश चित तयॊः संरब्धयॊ रणे\nमुहूर्तम इव तद युद्धं तयॊः समम इवाभवत" }, { "book": 6, "chapter": 58, "shloka": 11, "text": "ततः शल्यॊ महाराज धृष्टद्युम्नस्य संयुगे\nधनुश चिच्छेद भल्लेन पीतेन निशितेन च" }, { "book": 6, "chapter": 58, "shloka": 12, "text": "अथैनं शरवर्षेण छादयाम आस भारत\nगिरिं जलागमे यद्वज जलदा जलधारिणः" }, { "book": 6, "chapter": 58, "shloka": 13, "text": "अभिमन्युस तु संक्रुद्धॊ धृष्टद्युम्ने निपीडिते\nअभिदुद्राव वेगेन मद्रराजरथं परति" }, { "book": 6, "chapter": 58, "shloka": 14, "text": "ततॊ मद्राधिपरथं कार्ष्णिः पराप्यातिकॊपनः\nआर्तायनिम अमेयात्मा विव्याध विशिखैस तरिभिः" }, { "book": 6, "chapter": 58, "shloka": 15, "text": "ततस तु तावका राजन परीप्सन्तॊ ऽऽरजुनिं रणे\nमद्रराजरथं तूर्णं परिवार्यावतस्थिरे" }, { "book": 6, "chapter": 58, "shloka": 16, "text": "दुर्यॊधनॊ विकर्णश च दुःशासनविविंशती\nदुर्मर्षणॊ दुःसहश च चित्रसेनश च दुर्मुखः" }, { "book": 6, "chapter": 58, "shloka": 17, "text": "सत्यव्रतश च भद्रं ते पुरुमित्रश च भारत\nएते मद्राधिपरथं पालयन्तः सथिता रणे" }, { "book": 6, "chapter": 58, "shloka": 18, "text": "तान भीमसेनः संक्रुद्धॊ धृष्टद्युम्नश च पार्षतः\nदरौपदेयाभिमन्युश च माद्रीपुत्रौ च पाण्डवौ" }, { "book": 6, "chapter": 58, "shloka": 19, "text": "नानारूपाणि शस्त्राणि विसृजन्तॊ विशां पते\nअभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः\nते वै समीयुः संग्रामे राजन दुर्मन्त्रिते तव" }, { "book": 6, "chapter": 58, "shloka": 20, "text": "तस्मिन दाशरथे युद्धे वर्तमाने भयावहे\nतावकानां परेषां च परेक्षका रथिनॊ ऽभवन" }, { "book": 6, "chapter": 58, "shloka": 21, "text": "शस्त्राण्य अनेकरूपाणि विसृजन्तॊ महारथाः\nअन्यॊन्यम अभिनर्दन्तः संप्रहारं परचक्रिरे" }, { "book": 6, "chapter": 58, "shloka": 22, "text": "ते यत्ता जातसंरम्भाः सर्वे ऽनयॊन्यं जिघांसवः\nमहास्त्राणि विमुञ्चन्तः समापेतुर अमर्षणाः" }, { "book": 6, "chapter": 58, "shloka": 23, "text": "दुर्यॊधनस तु संक्रुद्धॊ धृष्टद्युम्नं महारणे\nविव्याध निशितैर बाणैश चतुर्भिस तवरितॊ भृशम" }, { "book": 6, "chapter": 58, "shloka": 24, "text": "दुर्मर्षणश च विंशत्या चित्रसेनश च पञ्चभिः\nदुर्मुखॊ नवभिर बाणैर दुःसहश चापि सप्तभिः\nविविंशतिः पञ्चभिश च तरिभिर दुःशासनस तथा" }, { "book": 6, "chapter": 58, "shloka": 25, "text": "तान परत्यविध्यद राजेन्द्र पार्षतः शत्रुतापनः\nएकैकं पञ्चविंशत्या दर्शयन पाणिलाघवम" }, { "book": 6, "chapter": 58, "shloka": 26, "text": "सत्यव्रतं तु समरे पुरुमित्रं च भारत\nअभिमन्युर अविध्यत तौ दशभिर दशभिः शरैः" }, { "book": 6, "chapter": 58, "shloka": 27, "text": "माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ\nछादयेतां शरव्रातैस तद अद्भुतम इवाभवत" }, { "book": 6, "chapter": 58, "shloka": 28, "text": "ततः शल्यॊ महाराज सवस्रीयौ रथिनां वरौ\nशरैर बहुभिर आनर्छत कृतप्रतिकृतैषिणौ\nछाद्यमानौ ततस तौ तु माद्रीपुत्रौ न चेलतुः" }, { "book": 6, "chapter": 58, "shloka": 29, "text": "अथ दुर्यॊधनं दृष्ट्वा भीमसेनॊ महाबलः\nविधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः" }, { "book": 6, "chapter": 58, "shloka": 30, "text": "तम उद्यतगदं दृष्ट्वा कैलासम इव शृङ्गिणम\nभीमसेनं महाबाहुं पुत्रास ते पराद्रवन भयात" }, { "book": 6, "chapter": 58, "shloka": 31, "text": "दुर्यॊधनस तु संक्रुद्धॊ मागधं समचॊदयत\nअनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम\nमागधं पुरतः कृत्वा भीमसेनं समभ्ययात" }, { "book": 6, "chapter": 58, "shloka": 32, "text": "आपतन्तं च तं दृष्ट्वा गजानीकं वृकॊदरः\nगदापाणिर अवारॊहद रथात सिंह इवॊन्नदन" }, { "book": 6, "chapter": 58, "shloka": 33, "text": "अद्रिसारमयीं गुर्वीं परगृह्य महतीं गदाम\nअभ्यधावद गजानीकं वयादितास्य इवान्तकः" }, { "book": 6, "chapter": 58, "shloka": 34, "text": "स गजान गदया निघ्नन वयचरत समरे बली\nभीमसेनॊ महाबाहुः सवज्र इव वासवः" }, { "book": 6, "chapter": 58, "shloka": 35, "text": "तस्य नादेन महता मनॊहृदयकम्पिना\nवयत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः" }, { "book": 6, "chapter": 58, "shloka": 36, "text": "ततस तु दरौपदीपुत्राः सौभद्रश च महारथः\nनकुलः सहदेवश च धृष्टद्युम्नश च पार्षतः" }, { "book": 6, "chapter": 58, "shloka": 37, "text": "पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान\nअभ्यधावन्त वर्षन्तॊ मेघा इव गिरीन यथा" }, { "book": 6, "chapter": 58, "shloka": 38, "text": "कषुरैः कषुरप्रैर भल्लैश च पीतैर अञ्जलिकैर अपि\nपातयन्तॊत्तमाङ्गानि पाण्डवा गजयॊधिनाम" }, { "book": 6, "chapter": 58, "shloka": 39, "text": "शिरॊभिः परपतद्भिश च बाहुभिश च विभूषितैः\nअश्मवृष्टिर इवाभाति पाणिभिश च सहाङ्कुशैः" }, { "book": 6, "chapter": 58, "shloka": 40, "text": "हृतॊत्तमाङ्गाः सकन्धेषु गजानां गजयॊधिनः\nअदृश्यन्ताचलाग्रेषु दरुमा भग्नशिखा इव" }, { "book": 6, "chapter": 58, "shloka": 41, "text": "धृष्टद्युम्नहतान अन्यान अपश्याम महागजान\nपतितान पात्यमानांश च पार्षतेन महात्मना" }, { "book": 6, "chapter": 58, "shloka": 42, "text": "मागधॊ ऽथ महीपालॊ गजम ऐरावणॊपमम\nपरेषयाम आस समरे सौभद्रस्य रथं परति" }, { "book": 6, "chapter": 58, "shloka": 43, "text": "तम आपतन्तं संप्रेक्ष्य मागधस्य गजॊत्तमम\nजघानैकेषुणा वीरः सौभद्रः परवीरहा" }, { "book": 6, "chapter": 58, "shloka": 44, "text": "तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयः\nराज्ञॊ रजतपुङ्खेन भल्लेनापहरच छिरः" }, { "book": 6, "chapter": 58, "shloka": 45, "text": "विगाह्य तद गजानीकं भीमसेनॊ ऽपि पाण्डवः\nवयचरत समरे मृद्नन गजान इन्द्रॊ गिरीन इव" }, { "book": 6, "chapter": 58, "shloka": 46, "text": "एकप्रहाराभिहतान भीमसेनेन कुञ्जरान\nअपश्याम रणे तस्मिन गिरीन वज्रहतान इव" }, { "book": 6, "chapter": 58, "shloka": 47, "text": "भग्नदन्तान भग्नकटान भग्नसक्थांश च वारणान\nभग्नपृष्ठान भग्नकुम्भान निहतान पर्वतॊपमान" }, { "book": 6, "chapter": 58, "shloka": 48, "text": "नदतः सीदतश चान्यान विमुखान समरे गजान\nविमूत्रान भग्नसंविग्नांस तथा विशकृतॊ ऽपरान" }, { "book": 6, "chapter": 58, "shloka": 49, "text": "भीमसेनस्य मार्गेषु गतासून पर्वतॊपमान\nअपश्याम हतान नागान निष्टनन्तस तथापरे" }, { "book": 6, "chapter": 58, "shloka": 50, "text": "वमन्तॊ रुधिरं चान्ये भिन्नकुम्भा महागजाः\nविह्वलन्तॊ गता भूमिं शैला इव धरातले" }, { "book": 6, "chapter": 58, "shloka": 51, "text": "मेदॊरुधिरदिग्धाङ्गॊ वसामज्जासमुक्षितः\nवयचरत समरे भीमॊ दण्डपाणिर इवान्तकः" }, { "book": 6, "chapter": 58, "shloka": 52, "text": "गजानां रुधिराक्तां तां गदां बिभ्रद वृकॊदरः\nघॊरः परतिभयश चासीत पिनाकीव पिनाकधृक" }, { "book": 6, "chapter": 58, "shloka": 53, "text": "निर्मथ्यमानाः करुद्धेन भीमसेनेन दन्तिनः\nसहसा पराद्रवञ शिष्टा मृद्नन्तस तव वाहिनीम" }, { "book": 6, "chapter": 58, "shloka": 54, "text": "तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः\nपर्यरक्षन्त युध्यन्तं वज्रायुधम इवामराः" }, { "book": 6, "chapter": 58, "shloka": 55, "text": "शॊणिताक्तां गदां बिभ्रद उक्षितॊ गजशॊणितैः\nकृतान्त इव रौद्रात्मा भीमसेनॊ वयदृश्यत" }, { "book": 6, "chapter": 58, "shloka": 56, "text": "वयायच्छमानं गदया दिक्षु सर्वासु भारत\nनृत्यमानम अपश्याम नृत्यन्तम इव शंकरम" }, { "book": 6, "chapter": 58, "shloka": 57, "text": "यमदण्डॊपमां गुर्वीम इन्द्राशनिसमस्वनाम\nअपश्याम महाराज रौद्रां विशसनीं गदाम" }, { "book": 6, "chapter": 58, "shloka": 58, "text": "विमिश्रां केशमज्जाभिः परदिग्धां रुधिरेण च\nपिनाकम इव रुद्रस्य करुद्धस्याभिघ्नतः पशून" }, { "book": 6, "chapter": 58, "shloka": 59, "text": "यथा पशूनां संघातं यष्ट्या पालः परकालयेत\nतथा भीमॊ गजानीकं गदया पर्यकालयत" }, { "book": 6, "chapter": 58, "shloka": 60, "text": "गदया वध्यमानास ते मार्गणैश च समन्ततः\nसवान्य अनीकानि मृद्नन्तः पराद्रवन कुञ्जरास तव" }, { "book": 6, "chapter": 58, "shloka": 61, "text": "महावात इवाभ्राणि विधमित्वा स वारणान\nअतिष्ठत तुमुले भीमः शमशान इव शूलभृत" }, { "book": 6, "chapter": 59, "shloka": 1, "text": "[स]\nतस्मिन हते गजानीके पुत्रॊ दुर्यॊधनस तव\nभीमसेनं घनतेत्य एवं सव सैन्यान्य अचॊदयत" }, { "book": 6, "chapter": 59, "shloka": 2, "text": "ततः सर्वाण्य अनीकानि तव पुत्रस्य शासनात\nअभ्यद्रवन भीमसेनं नदन्तं भैरवान रवान" }, { "book": 6, "chapter": 59, "shloka": 3, "text": "तं बलौघम अपर्यन्तं देवैर अपि दुरुत्सहम\nआपतन्तं सुदुष्पारं समुद्रम इव पर्वणि" }, { "book": 6, "chapter": 59, "shloka": 4, "text": "रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम\nअथानन्तम अपारं च नरेन्द्र सतिमितह्रदम" }, { "book": 6, "chapter": 59, "shloka": 5, "text": "तं भीमसेनः समरे महॊदधिम इवापरम\nसेनासागरम अक्षॊभ्यं वेलेव समवारयत" }, { "book": 6, "chapter": 59, "shloka": 6, "text": "तद आश्चर्यम अपश्याम शरद्धेयम अपि चाद्भुतम\nभीमसेनस्य समरे राजन कर्मातिमानुषम" }, { "book": 6, "chapter": 59, "shloka": 7, "text": "उदीर्णां पृथिवीं सर्वां साश्वां स रथकुञ्जराम\nअसंभ्रमं भीमसेनॊ गदया समताडयत" }, { "book": 6, "chapter": 59, "shloka": 8, "text": "स संवार्य बलौघांस तान गदया रथिनां वरः\nअतिष्ठत तुमुले भीमॊ गिरिर मेरुर इवाचलः" }, { "book": 6, "chapter": 59, "shloka": 9, "text": "तस्मिन सुतुमुले घॊरे काले परमदारुणे\nभरातरश चैव पुत्राश च धृष्टद्युम्नश च पार्षतः" }, { "book": 6, "chapter": 59, "shloka": 10, "text": "दरौपदेयाभिमन्युश च शिखण्डी च महारथः\nन पराजहन भीमसेनं भये जाते महाबलम" }, { "book": 6, "chapter": 59, "shloka": 11, "text": "ततः शैक्यायसीं गुर्वीं परगृह्य महतीं गदाम\nअवधीत तावकान यॊधान दण्डपाणिर इवान्तकः\nपॊथयन रथवृन्दानि वाजिवृन्दानि चाभिभूः" }, { "book": 6, "chapter": 59, "shloka": 12, "text": "वयचरत समरे भीमॊ युगाङ्गे पावकॊ यथा\nविनिघ्नन समरे सर्वान युगान्ते कालवद विभुः" }, { "book": 6, "chapter": 59, "shloka": 13, "text": "ऊरुवेगेन संकर्षन रथजालानि पाण्डवः\nपरमर्दयन गजान सर्वान नड्वलानीव कुञ्जरः" }, { "book": 6, "chapter": 59, "shloka": 14, "text": "मृद्नन रथेभ्यॊ रथिनॊ गजेभ्यॊ गजयॊधिनः\nसादिनश चाश्वपृष्ठेभ्यॊ भूमौ चैव पदातिनः" }, { "book": 6, "chapter": 59, "shloka": 15, "text": "तत्र तत्र हतैश चापि मनुष्यगजवाजिभिः\nरणाङ्गणं तद अभवन मृत्यॊर आघत संनिभम" }, { "book": 6, "chapter": 59, "shloka": 16, "text": "पिनाकम इव रुद्रस्य करुद्धस्याभिघ्नतः पशून\nयमदण्डॊपमाम उग्राम इन्द्राशनिसमस्वनाम\nददृशुर भीमसेनस्य रौद्रां विशसनीं गदाम" }, { "book": 6, "chapter": 59, "shloka": 17, "text": "आविध्यतॊ गदां तस्य कौन्तेयस्य महात्मनः\nबभौ रूपं महाघॊरं कालस्येव युगक्षये" }, { "book": 6, "chapter": 59, "shloka": 18, "text": "तं तथा महतीं सेनां दरावयन्तं पुनः पुनः\nदृष्ट्वा मृत्युम इवायान्तं सर्वे विमनसॊ ऽभवन" }, { "book": 6, "chapter": 59, "shloka": 19, "text": "यतॊ यतः परेक्षते सम गदाम उद्यम्य पाण्डवः\nतेन तेन सम दीर्यन्ते सर्वसैन्यानि भारत" }, { "book": 6, "chapter": 59, "shloka": 20, "text": "परदारयन्तं सैन्यानि बलौघेनापराजितम\nगरसमानम अनीकानि वयादितास्यम इवान्तकम" }, { "book": 6, "chapter": 59, "shloka": 21, "text": "तं तथा भीमकर्माणं परगृहीतमहागदम\nदृष्ट्वा वृकॊदरं भीष्मः सहसैव समभ्ययात" }, { "book": 6, "chapter": 59, "shloka": 22, "text": "महता मेघघॊषेण रथेनादित्यवर्चसा\nछादयञ शरवर्षेण पर्जन्य इव वृष्टिमान" }, { "book": 6, "chapter": 59, "shloka": 23, "text": "तम आयान्तं तथा दृष्ट्वा वयात्ताननम इवान्तकम\nभीष्मं भीमॊ महाबाहुः परत्युदीयाद अमर्षणः" }, { "book": 6, "chapter": 59, "shloka": 24, "text": "तस्मिन कषणे सात्यकिः सत्यसंधः; शिनिप्रवीरॊ ऽभयपतत पितामहम\nनिघ्नन्न अमित्रान धनुषा दृढेन; स कम्पयंस तव पुत्रस्य सेनाम" }, { "book": 6, "chapter": 59, "shloka": 25, "text": "तं यान्तम अश्वै रजतप्रकाशैः; शरान धमन्तं धनुषा दृढेन\nनाशक्नुवन वारयितुं तदानीं; सर्वे गणा भारत ये तवदीयाः" }, { "book": 6, "chapter": 59, "shloka": 26, "text": "अविध्यद एनं निशितैः शराग्रैर; अलम्बुसॊ राजवरार्श्यशृङ्गिः\nतं वै चतुर्भिः परतिविध्य वीरॊ; नप्ता शिनेर अभ्यपतद रथेन" }, { "book": 6, "chapter": 59, "shloka": 27, "text": "अन्वागतं वृष्णिवरं निशम्य; मध्ये रिपूणां परिवर्तमानम\nपरावर्तयन्तं कुरुपुंगवांश च; पुनः पुनश च परणदन्तम आजौ" }, { "book": 6, "chapter": 59, "shloka": 28, "text": "नाशक्नुवन वारयितुं वरिष्ठं; मध्यन्दिने सूर्यम इवातपन्तम\nन तत्र कश चिन्न अविषण्ण आसीद; ऋते राजन सॊमदत्तस्य पुत्रात" }, { "book": 6, "chapter": 59, "shloka": 29, "text": "स हय आददानॊ धनुर उग्रवेगं; भूरिश्रवा भारत सौमदत्तिः\nदृष्ट्वा रथान सवान वयपनीयमानान; परत्युद्ययौ सात्यकिं यॊद्धुम इच्छन" }, { "book": 6, "chapter": 60, "shloka": 1, "text": "[स]\nततॊ भूरिश्रवा राजन सात्यकिं नवभिः शरैः\nअविध्यद भृशसंक्रुद्धस तॊत्त्रैर इव महाद्विपम" }, { "book": 6, "chapter": 60, "shloka": 2, "text": "कौरवं सात्यकिश चैव शरैः संनतपर्वभिः\nअवाकिरद अमेयात्मा सर्वलॊकस्य पश्यतः" }, { "book": 6, "chapter": 60, "shloka": 3, "text": "ततॊ दुयॊधनॊ राजा सॊदर्यैः परिवारितः\nसौमदत्तिं रणे यत्तः समन्तात पर्यवारयत" }, { "book": 6, "chapter": 60, "shloka": 4, "text": "तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे\nपरिवार्य सथिताः संख्ये समन्तात सुमहौजसः" }, { "book": 6, "chapter": 60, "shloka": 5, "text": "भीमसेनस तु संक्रुद्धॊ गदाम उद्यम्य भारत\nदुर्यॊधनमुखान सर्वान पुत्रांस ते पर्यवारयत" }, { "book": 6, "chapter": 60, "shloka": 6, "text": "रथैर अनेकसाहस्रैः करॊधामर्षसमन्वितः\nनन्दकस तव पुत्रस तु भीमसेनं महाबलम\nविव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः" }, { "book": 6, "chapter": 60, "shloka": 7, "text": "दुर्यॊधनस तु समरे भीमसेनं महाबलम\nआजघानॊरसि करुद्धॊ मार्गणैर निशितैस तरिभिः" }, { "book": 6, "chapter": 60, "shloka": 8, "text": "ततॊ भीमॊ महाबाहुः सवरथं सुमहाबलः\nआरुरॊह रतः शरेष्ठं विशॊकं चेदम अब्रवीत" }, { "book": 6, "chapter": 60, "shloka": 9, "text": "एते महारथाः शूरा धार्तराष्ट्रा महाबलाः\nमाम एव भृशसंक्रुद्धा हन्तुम अभ्युद्यता युधि" }, { "book": 6, "chapter": 60, "shloka": 10, "text": "एतान अद्य हनिष्यामि पश्यतस ते न संशयः\nतस्मान ममाश्वान संग्रामे यत्तः संयच्छ सारथे" }, { "book": 6, "chapter": 60, "shloka": 11, "text": "एवम उक्त्वा ततः पार्थः पुत्रं दुर्यॊधनं तव\nविव्याध दशभिस तीक्ष्णैः शरैः कनकभूषणैः\nनन्दकं च तरिभिर बाणैः पत्यविध्यत सतनान्तरे" }, { "book": 6, "chapter": 60, "shloka": 12, "text": "तं तु दुर्यॊधनः षष्ट्या विद्ध्वा भीमं महाबलम\nतरिभिर अन्यैः सुनिशितैर विशॊकं परत्यविध्यत" }, { "book": 6, "chapter": 60, "shloka": 13, "text": "भीमस्य च रणे राजन धनुश चिछेद भास्वरम\nमुष्टिदेशे शरैस तीक्ष्णैस तरिभी राजा हसन्न इव" }, { "book": 6, "chapter": 60, "shloka": 14, "text": "भीमस तु परेक्ष्य यन्तारं विशॊकं संयुगे तदा\nपीडितं विशिखैस तीक्ष्णैस तव पुत्रेण धन्विना" }, { "book": 6, "chapter": 60, "shloka": 15, "text": "अमृष्यमाणः संक्रुद्धॊ धनुर दिव्यं परामृशत\nपुत्रस्य ते महाराज वधार्थं भरतर्षभ" }, { "book": 6, "chapter": 60, "shloka": 16, "text": "समादत्त च संरब्धः कषुरप्रं लॊमवाहिनम\nतेन चिच्छेद नृपतेर भीमः कार्मुकम उत्तमम" }, { "book": 6, "chapter": 60, "shloka": 17, "text": "सॊ ऽपविध्य धनुश छिन्नं करॊधेन परज्वलन्न इव\nअन्यत कार्मुकम आदत्त स तवरं वेगवत्तरम" }, { "book": 6, "chapter": 60, "shloka": 18, "text": "संधत्त विशिखं घॊरं कालमृत्युसमप्रभम\nतेनाजघान संक्रुद्धॊ भीमसेनं सतनान्तरे" }, { "book": 6, "chapter": 60, "shloka": 19, "text": "स गाढविद्धॊ वयथितः सयन्दनॊपस्थ आविशत\nस निषण्णॊ रथॊपस्थे मूर्छाम अभिजगाम ह" }, { "book": 6, "chapter": 60, "shloka": 20, "text": "तं दृष्ट्वा वयथितं भीमम अभिमन्युपुरॊगमाः\nनामृष्यन्त महेष्वासाः पाण्डवानां महारथाः" }, { "book": 6, "chapter": 60, "shloka": 21, "text": "ततस तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम\nपातयाम आसुर अव्यग्राः पुत्रस्य तव मूर्धनि" }, { "book": 6, "chapter": 60, "shloka": 22, "text": "परतिलभ्य ततः संज्ञां भीमसेनॊ महाबलः\nदुर्यॊधनं तरिभिर विद्ध्वा पुनर विव्याध पञ्चभिः" }, { "book": 6, "chapter": 60, "shloka": 23, "text": "शल्यं च पञ्चविंशत्या शरैर विव्याध पाण्डवः\nरुक्मपुङ्खैर महेष्वासः स विद्धॊ वयपयाद रणात" }, { "book": 6, "chapter": 60, "shloka": 24, "text": "परत्युद्ययुस ततॊ भीमं तव पुत्राश चतुर्दश\nसेनापतिः सुषेणश च जलसंधः सुलॊचनः" }, { "book": 6, "chapter": 60, "shloka": 25, "text": "उग्रॊ भीम रथॊ भीमॊ भीम बाहुर अलॊलुपः\nदुर्मुखॊ दुष्प्रधर्षश च विवित्सुर विकटः समः" }, { "book": 6, "chapter": 60, "shloka": 26, "text": "विसृजन्तॊ बहून बाणान करॊधसंरक्तलॊचनाः\nभीमसेनम अभिद्रुत्य विव्यधुः सहिता भृशम" }, { "book": 6, "chapter": 60, "shloka": 27, "text": "पुत्रांस तु तव संप्रेक्ष्य भीमसेनॊ महाबलः\nसृक्किणी विलिहन वीरः पशुमध्ये वृकॊ यथा\nसेनापतेः कषुरप्रेण शिरश चिच्छेद पाण्डवः" }, { "book": 6, "chapter": 60, "shloka": 28, "text": "जलसंधं विनिर्भिद्य सॊ ऽनयद यमसादनम\nसुषेणं च ततॊ हत्वा परेषयाम आस मृत्यवे" }, { "book": 6, "chapter": 60, "shloka": 29, "text": "उग्रस्य स शिरस्त्राणं शिरश चन्द्रॊपमं भुवि\nपातयाम आस भल्लेन कुण्डलाभ्यां विभूषितम" }, { "book": 6, "chapter": 60, "shloka": 30, "text": "भीम बाहुं च सप्तत्या साश्वकेतुं स सारथिम\nनिनाय समरे भीमः परलॊकाय मारिष" }, { "book": 6, "chapter": 60, "shloka": 31, "text": "भीमं भीम रथं चॊभौ भीमसेनॊ हसन्न इव\nभरातरौ रभसौ राजन्न अनयद यमसादनम" }, { "book": 6, "chapter": 60, "shloka": 32, "text": "ततः सुलॊचनं भीमः कषुरप्रेण महामृधे\nमिषतां सर्वसैन्यानाम अनयद यमसादनम" }, { "book": 6, "chapter": 60, "shloka": 33, "text": "पुत्रास तु तव तं दृष्ट्वा भीमसेन पराक्रमम\nशेषा ये ऽनये ऽभवंस तत्र ते भीमस्य भयार्दिताः\nविप्रद्रुता दिशॊ राजन वध्यमाना महात्मना" }, { "book": 6, "chapter": 60, "shloka": 34, "text": "ततॊ ऽबरवीच छांतनवः सर्वान एव महारथान\nएष भीमॊ रणे करुद्धॊ धार्तराष्ट्रान महारथान" }, { "book": 6, "chapter": 60, "shloka": 35, "text": "यथा पराग्र्यान यथा जयेष्ठान यथा शूरांश च संगतान\nनिपातयत्य उग्रधन्वा तं परमथ्नीत पार्थिवाः" }, { "book": 6, "chapter": 60, "shloka": 36, "text": "एवम उक्तास ततः सर्वे धार्तराष्ट्रस्य सैनिकाः\nअभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम" }, { "book": 6, "chapter": 60, "shloka": 37, "text": "भगदत्तः परभिन्नेन कुञ्जरेण विशां पते\nअपतत सहसा तत्र यत्र भीमॊ वयवस्थितः" }, { "book": 6, "chapter": 60, "shloka": 38, "text": "आपतन्न एव च रणे भीमसेनं शिलाशितैः\nअदृश्यं समरे चक्रे जीमूत इव भास्करम" }, { "book": 6, "chapter": 60, "shloka": 39, "text": "अभिमन्युमुखास तत्र नामृष्यन्त महारथाः\nभीमस्याच्छादनं संख्ये सवबाहुबलम आश्रिताः" }, { "book": 6, "chapter": 60, "shloka": 40, "text": "त एनं शरवर्षेण समन्तात पर्यवारयन\nगजं च शरवृष्ट्या तं बिभिदुस ते समन्ततः" }, { "book": 6, "chapter": 60, "shloka": 41, "text": "स शस्त्रवृष्ट्याभिहतः पराद्रवद दविगुणं पदम\nपराग्ज्यॊतिष गजॊ राजन नाना लिङ्गैः सुतेजनैः" }, { "book": 6, "chapter": 60, "shloka": 42, "text": "संजातरुधिरॊत्पीडः परेक्षणीयॊ ऽभवद रणे\nगभस्तिभिर इवार्कस्य संस्यूतॊ जलदॊ महान" }, { "book": 6, "chapter": 60, "shloka": 43, "text": "स चॊदितॊ मदस्रावी भगदत्तेन वारणः\nअभ्यधावत तान सर्वान कालॊत्सृष्ट इवान्तकः\nदविगुणं जवम आस्थाय कम्पयंश चरणैर महीम" }, { "book": 6, "chapter": 60, "shloka": 44, "text": "तस्य तत सुमहद रूपं दृष्ट्वा सर्वे महारथाः\nअसह्यं मन्यमानास ते नातिप्रमनसॊ ऽभवन" }, { "book": 6, "chapter": 60, "shloka": 45, "text": "ततस तु नृपतिः करुद्धॊ भीमसेनं सतनान्तरे\nआजघान नरव्याघ्र शरेण नतपर्वणा" }, { "book": 6, "chapter": 60, "shloka": 46, "text": "सॊ ऽतिविद्धॊ महेष्वासस तेन राज्ञा महारथः\nमूर्छयाभिपरीताङ्गॊ धवजयष्टिम उपाश्रितः" }, { "book": 6, "chapter": 60, "shloka": 47, "text": "तांस तु भीतान समालक्ष्य भीमसेनं च मूर्छितम\nननाद बलवन नादं भगदत्तः परतापवान" }, { "book": 6, "chapter": 60, "shloka": 48, "text": "ततॊ घटॊत्कचॊ राजन परेक्ष्य भीमं तथागतम\nसंक्रुद्धॊ राक्षसॊ घॊरस तत्रैवान्तरधीयत" }, { "book": 6, "chapter": 60, "shloka": 49, "text": "स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम\nअदृश्यत निमेषार्धाद घॊररूपं समाश्रितः" }, { "book": 6, "chapter": 60, "shloka": 50, "text": "ऐरावतं समारुह्य सवयं मायामयं कृतम\nतस्य चान्ये ऽपि दिन नागा बभूवुर अनुयायिनः" }, { "book": 6, "chapter": 60, "shloka": 51, "text": "अञ्जनॊ वामनश चैव महापद्मश च सुप्रभः\nतरय एते महानागा राक्षसैः समधिष्ठिताः" }, { "book": 6, "chapter": 60, "shloka": 52, "text": "महाकायास तरिधा राजन परस्रवन्तॊ मदं बहु\nतेजॊ वीर्यबलॊपेता महाबलपराक्रमाः" }, { "book": 6, "chapter": 60, "shloka": 53, "text": "घटॊत्कचस तु सवं नागं चॊदयाम आस तं ततः\nस गजं भगदत्तं तु हन्तुकामः परंतपः" }, { "book": 6, "chapter": 60, "shloka": 54, "text": "ते चान्ये चॊदिता नागा राक्षसैस तैर महाबलैः\nपरिपेतुः सुसंरब्धाश चतुर्दंष्ट्राश चतुर्दिशम\nभगदत्तस्य तं नागं विषाणैस ते ऽभयपीडयन" }, { "book": 6, "chapter": 60, "shloka": 55, "text": "संपीड्यमानस तैर नागैर वेदनार्तः शरातुरः\nसॊ ऽनदत सुमहानादम इन्द्राशनिसमस्वनम" }, { "book": 6, "chapter": 60, "shloka": 56, "text": "तस्य तं नदतॊ नादं सुघॊरं भीमनिस्वनम\nशरुत्वा भीष्मॊ ऽबरवीद दरॊणं राजानं च सुयॊधनम" }, { "book": 6, "chapter": 60, "shloka": 57, "text": "एष युध्यति संग्रामे हैडिम्बेन दुरात्मना\nभगदत्तॊ महेष्वासः कृच्छ्रेण परिवर्तते" }, { "book": 6, "chapter": 60, "shloka": 58, "text": "राक्षसश च महामायः स च राजातिकॊपनः\nतौ समेतौ महावीर्यौ कालमृत्युसमाव उभौ" }, { "book": 6, "chapter": 60, "shloka": 59, "text": "शरूयते हय एष हृष्टानां पाण्डवानां महास्वनः\nहस्तिनश चैव सुमहान भीतस्य रुवतॊ धवनिः" }, { "book": 6, "chapter": 60, "shloka": 60, "text": "तत्र गच्छाम भद्रं वॊ राजानं परिरक्षितुम\nअरक्ष्यमाणः समरे कषिप्रं पराणान विमॊक्ष्यते" }, { "book": 6, "chapter": 60, "shloka": 61, "text": "ते तवरध्वं महावीर्याः किं चिरेण परयामहे\nमहान हि वर्तते रौद्रः संग्रामॊ लॊमहर्षणः" }, { "book": 6, "chapter": 60, "shloka": 62, "text": "भक्तश च कुलपुत्रश च शूरश च पृतना पतिः\nयुक्तं तस्य परित्राणं कर्तुम अस्माभिर अच्युताः" }, { "book": 6, "chapter": 60, "shloka": 63, "text": "भीष्मस्य तद वचः शरुत्वा भारद्वाजपुरॊगमाः\nसहिताः सर्वराजानॊ भगदत्त परीप्सया\nउत्तमं जवम आस्थाय परययुर यत्र सॊ ऽभवत" }, { "book": 6, "chapter": 60, "shloka": 64, "text": "तान परयातान समालॊक्य युधिष्ठिरपुरॊगमाः\nपाञ्चालाः पाण्डवैः सार्धं राक्षसेन्द्रः परतापवान" }, { "book": 6, "chapter": 60, "shloka": 65, "text": "तान्य अनीकान्य अथालॊक्य राक्षसेन्द्रः परतापवान\nननाद सुमहानादं विस्फॊटम अशनेर इव" }, { "book": 6, "chapter": 60, "shloka": 66, "text": "तस्य तं निनदं शरुत्वा दृष्ट्वा नागांश च युध्यतः\nभीष्मः शांतनवॊ भूयॊ भारद्वाजम अभाषत" }, { "book": 6, "chapter": 60, "shloka": 67, "text": "न रॊचते मे संग्रामॊ हैडिम्बेन दुरात्मना\nबलवीर्यसमाविष्टः स सहायश च सांप्रतम" }, { "book": 6, "chapter": 60, "shloka": 68, "text": "नैष शक्यॊ युधा जेतुम अपि वज्रभृता सवयम\nलब्धलक्ष्यः परहारी च वयं च शरान्तवाहनाः\nपाञ्चालैः पाण्डवेयैश च दिवसं कषतविक्षताः" }, { "book": 6, "chapter": 60, "shloka": 69, "text": "तन न मे रॊचते युद्धं पाण्डवैर जितकाशिभिः\nघुष्यताम अवहारॊ ऽदय शवॊ यॊत्स्यामः परैः सह" }, { "book": 6, "chapter": 60, "shloka": 70, "text": "पितामहवचः शरुत्वा तथा चक्रुः सम कौरवाः\nउपायेनापयानं ते घटॊत्कच भयार्दिताः" }, { "book": 6, "chapter": 60, "shloka": 71, "text": "कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः\nसिंहनादम अकुर्वन्त शङ्खवेणुस्वनैः सह" }, { "book": 6, "chapter": 60, "shloka": 72, "text": "एवं तद अभवद युद्धं दिवसं भरतर्षभ\nपाण्डवानां कुरूणां च पुरस्कृत्य घटॊत्कचम" }, { "book": 6, "chapter": 60, "shloka": 73, "text": "कौरवास तु ततॊ राजन परययुः शिबिरं सवकम\nवरीडमाना निशाकाले पाण्डवेयैः पराजिताः" }, { "book": 6, "chapter": 60, "shloka": 74, "text": "शरविक्षत गात्राश च पाण्डुपुत्रा महारथाः\nयुद्धे सुमनसॊ भूत्वा शिबिरायैव जग्मिरे" }, { "book": 6, "chapter": 60, "shloka": 75, "text": "पुरस्कृत्य महाराज भीमसेन घटॊत्कचौ\nपूजयन्तस तदान्यॊन्यं मुदा परमया युताः" }, { "book": 6, "chapter": 60, "shloka": 76, "text": "नदन्तॊ विविधान नादांस तूर्यस्वनविमिश्रितान\nसिंहनादांश च कुर्वाणा विमिश्राञ शङ्खनिस्वनैः" }, { "book": 6, "chapter": 60, "shloka": 77, "text": "विनदन्तॊ महात्मानः कम्पयन्तश च मेदिनीम\nघट्टयन्तश च मर्माणि तव पुत्रस्य मारिष\nपरयाताः शिबिरायैव निशाकाले परंतपाः" }, { "book": 6, "chapter": 60, "shloka": 78, "text": "दुर्यॊधनस तु नृपतिर दीनॊ भरातृवधेन च\nमुहूर्तं चिन्तयाम आस बाष्पशॊकसमाकुलः" }, { "book": 6, "chapter": 60, "shloka": 79, "text": "ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि\nपरदध्यौ शॊकसंतप्तॊ भरातृव्यसनकर्शितः" }, { "book": 6, "chapter": 61, "shloka": 1, "text": "[धृ]\nभयं मे सुमहज जातं विस्मयश चैव संजय\nशरुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम" }, { "book": 6, "chapter": 61, "shloka": 2, "text": "पुत्राणां च पराभवं शरुत्वा संजय सर्वशः\nचिन्ता मे महती सूत भविष्यति कथं तव इति" }, { "book": 6, "chapter": 61, "shloka": 3, "text": "धरुवं विदुर वाक्यानि धक्ष्यन्ति हृदयं मम\nयथा हि दृश्यते सर्वं दैवयॊगेन संजय" }, { "book": 6, "chapter": 61, "shloka": 4, "text": "यत्र भीष्म मुखाञ शूरान अस्त्रज्ञान यॊधसत्तमान\nपाण्डवानाम अनीकानि यॊधयन्ति परहारिणः" }, { "book": 6, "chapter": 61, "shloka": 5, "text": "केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः\nकेन दत्तवरास तात किं वा जञानं विदन्ति ते\nयेन कषयं न गच्छन्ति दिवि तारागणा इव" }, { "book": 6, "chapter": 61, "shloka": 6, "text": "पुनः पुनर न मृष्यामि हतं सैन्यं सम पाण्डवैः\nमय्य एव दण्डः पतति दैवात परमदारुणः" }, { "book": 6, "chapter": 61, "shloka": 7, "text": "यथावध्याः पाण्डुसुता यथा वध्याश च मे सुताः\nएतन मे सर्वम आचक्ष्व यथातत्त्वेन संजय" }, { "book": 6, "chapter": 61, "shloka": 8, "text": "न हि पारं परपश्यामि दुःखस्यास्य कथं चन\nसमुद्रस्येव महतॊ भुजाभ्यां परतरन नरः" }, { "book": 6, "chapter": 61, "shloka": 9, "text": "पुत्राणां वयसनं मन्ये धरुवं पराप्तं सुदारुणम\nघातयिष्यति मे पुत्रान सर्वान भीमॊ न संशयः" }, { "book": 6, "chapter": 61, "shloka": 10, "text": "न हि पश्यामि तं वीरं यॊ मे रक्षेत सुतान रणे\nधरुवं विनाशः समरे पुत्राणां मम संजय" }, { "book": 6, "chapter": 61, "shloka": 11, "text": "तस्मान मे कारणं सूत युक्तिं चैव विशेषतः\nपृच्छतॊ ऽदय यथातत्त्वं सर्वम आख्यातुम अर्हसि" }, { "book": 6, "chapter": 61, "shloka": 12, "text": "दुर्यॊधनॊ ऽपि यच चक्रे दृष्ट्वा सवान विमुखान रणे\nभीष्मद्रॊणौ कृपश चैव सौबलेयॊ जयद्रथः\nदरौणिर वापि महेष्वासॊ विकर्णॊ वा महाबलः" }, { "book": 6, "chapter": 61, "shloka": 13, "text": "निश्चयॊ वापि कस तेषां तदा हय आसीन महात्मनाम\nविमुखेषु महाप्राज्ञ मम पुत्रेषु संजय" }, { "book": 6, "chapter": 61, "shloka": 14, "text": "[स]\nशृणु राजन्न अवहितः शरुत्वा चैवावधारय\nनैव मन्त्रकृतं किं चिन नैव मायां तथाविधाम\nन वै विभीषिकां कां चिद राजन कुर्वन्ति पाण्डवाः" }, { "book": 6, "chapter": 61, "shloka": 15, "text": "युध्यन्ति ते यथान्यायं शक्तिमन्तश च संयुगे\nधर्मेण सर्वकार्याणि कीर्तितानीति भारत\nआरभन्ते सदा पार्थाः परार्थयाना महद यशः" }, { "book": 6, "chapter": 61, "shloka": 16, "text": "न ते युद्धान निवर्तन्ते धर्मॊपेता महाबलाः\nशरिया परमया युक्ता यतॊ धर्मस ततॊ जयः\nतेनावध्या रणे पार्था जय युक्ताश च पार्थिव" }, { "book": 6, "chapter": 61, "shloka": 17, "text": "तव पुत्रा दुरात्मानः पापेष्व अभिरताः सदा\nनिष्ठुरा हीनकर्माणस तेन हीयन्ति संयुगे" }, { "book": 6, "chapter": 61, "shloka": 18, "text": "सुबहूनि नृशंसानि पुत्रैस तव जनेश्वर\nनिकृतानीह पाण्डूनां नीचैर इव यथा नरैः" }, { "book": 6, "chapter": 61, "shloka": 19, "text": "सर्वं च तद अनादृत्य पुत्राणां तव किल्बिषम\nसापह्नवाः सदैवासन पाण्डवाः पाण्डुपूर्वज\nन चैनान बहु मन्यन्ते पुत्रास तव विशां पते" }, { "book": 6, "chapter": 61, "shloka": 20, "text": "तस्य पापस्य सततं करियमाणस्य कर्मणः\nसंप्राप्तं सुमहद घॊरं फलं किं पाकसंनिभम\nस तद भुङ्क्ष्व महाराज सपुत्रः स सुहृज्जनः" }, { "book": 6, "chapter": 61, "shloka": 21, "text": "नावबुध्यसि यद राजन वार्यमाणः सुहृज्जनैः\nविदुरेणाथ भीष्मेण दरॊणेन च महात्मना" }, { "book": 6, "chapter": 61, "shloka": 22, "text": "तथा मया चाप्य असकृद वार्यमाणॊ न गृह्णसि\nवाक्यं हितं च पथ्यं च मर्त्यः पथ्यम इवौषधम\nपुत्राणां मतम आस्थाय जितान मन्यसि पाण्डवान" }, { "book": 6, "chapter": 61, "shloka": 23, "text": "शृणु भूयॊ यथातत्त्वं यन मां तवं परिपृच्छसि\nकारणं भरतश्रेष्ठ पाण्डवानां जयं परति\nतत ते ऽहं कथयिष्यामि यथा शरुतम अरिंदम" }, { "book": 6, "chapter": 61, "shloka": 24, "text": "दुर्यॊधनेन संपृष्ट एतम अर्थं पितामहः\nदृष्ट्वा भरातॄन रणे सर्वान निर्जितान सुमहारथान" }, { "book": 6, "chapter": 61, "shloka": 25, "text": "शॊकसंमूढहृदयॊ निशाकाले सम कौरवः\nपितामहं महाप्राज्ञं विनयेनॊपगम्य ह\nयद अब्रवीत सुतस ते ऽसौ तन मे शृणु जनेश्वर" }, { "book": 6, "chapter": 61, "shloka": 26, "text": "[दुर]\nतवं च दरॊणश च शल्यश च कृपॊ दरौणिस तथैव च\nकृतवर्मा च हार्दिक्यः काम्बॊजश च सुदक्षिणः" }, { "book": 6, "chapter": 61, "shloka": 27, "text": "भूरिश्रवा विकर्णश च भगदत्तश च वीर्यवान\nमहारथाः समाख्याताः कुलपुत्रास तनुत्यजः" }, { "book": 6, "chapter": 61, "shloka": 28, "text": "तरयाणाम अपि लॊकानां पर्याप्ता इति मे मतिः\nपाण्डवानां समस्ताश च न तिष्ठन्ति पराक्रमे" }, { "book": 6, "chapter": 61, "shloka": 29, "text": "तत्र मे संशयॊ जातस तन ममाचक्ष्व पृच्छतः\nयं समाश्रित्य कौन्तेय जयन्त्य अस्मान पदे पदे" }, { "book": 6, "chapter": 61, "shloka": 30, "text": "[भस]\nशृणु राजन वचॊ मह्यं यत तवां वक्ष्यामि कौरव\nबहुशश च ममॊक्तॊ ऽसि न च मे तत्त्वया कृतम" }, { "book": 6, "chapter": 61, "shloka": 31, "text": "करियतां पाण्डवैः सार्धं शमॊ भरतसत्तम\nएतत कषमम अहं मन्ये पृथिव्यास तव चाभिभॊ" }, { "book": 6, "chapter": 61, "shloka": 32, "text": "भुञ्जेमां पृथिवीं राजन भरातृभिः सहितः सुखी\nदुर्हृदस तापयन सर्वान नन्दयंश चापि बान्धवान" }, { "book": 6, "chapter": 61, "shloka": 33, "text": "न च मे करॊशतस तात शरुतवान असि वै पुरा\nतद इदं समनुप्राप्तं यत पाण्डून अवमन्यसे" }, { "book": 6, "chapter": 61, "shloka": 34, "text": "यश च हेतुर अवध्यत्वे तेषाम अक्लिष्टकर्मणाम\nतं शृणुष्व महाराज मम कीर्तयतः परभॊ" }, { "book": 6, "chapter": 61, "shloka": 35, "text": "नास्ति लॊकेषु तद भूतं भविता नॊ भविष्यति\nयॊ जयेत पाण्डवान संख्ये पालिताञ शार्ङ्गधन्वना" }, { "book": 6, "chapter": 61, "shloka": 36, "text": "यत तु मे कथितं तात मुनिभिर भावितात्मभिः\nपुराणगीतं धर्मज्ञ तच छृणुष्व यथातथम" }, { "book": 6, "chapter": 61, "shloka": 37, "text": "पुरा किल सुराः सर्वे ऋषयश च समागताः\nपितामहम उपासेदुः पर्वते गन्धमादने" }, { "book": 6, "chapter": 61, "shloka": 38, "text": "मध्ये तेषां समासीनः परजापतिर अपश्यत\nविमानं जाज्वलद भासा सथितं परवरम अम्बरे" }, { "book": 6, "chapter": 61, "shloka": 39, "text": "धयानेनावेद्य तं बरह्मा कृत्वा च नियतॊ ऽञजलिम\nनमश चकार हृष्टात्मा परमं परमेश्वरम" }, { "book": 6, "chapter": 61, "shloka": 40, "text": "ऋषयस तव अथ देवाश च दृष्ट्वा बरह्माणम उत्थितम\nसथिताः पराज्ञलयः सर्वे पश्यन्तॊ महद अद्भुतम" }, { "book": 6, "chapter": 61, "shloka": 41, "text": "यथावच च तम अभ्यर्च्य बरह्मा बरह्मविदां वरः\nजगाद जगतः सरष्टा परं परम अधर्मवित" }, { "book": 6, "chapter": 61, "shloka": 42, "text": "विश्वावसुर विश्वमूर्तिर विश्वेशॊ; विष्वक्सेनॊ विश्वकर्मा वशीच\nविश्वेश्वरॊ वासुदेवॊ ऽसि तस्माद; यॊगात्मानं दैवतं तवाम उपैमि" }, { "book": 6, "chapter": 61, "shloka": 43, "text": "जय विश्वमहादेव जय लॊकहिते रत\nजय यॊगीश्वर विभॊ जय यॊगपरावर" }, { "book": 6, "chapter": 61, "shloka": 44, "text": "पद्मगर्भविशालाक्ष जय लॊकेश्वरेश्वर\nभूतभव्य भवन नाथ जय सौम्यात्मजात्मज" }, { "book": 6, "chapter": 61, "shloka": 45, "text": "असंख्येयगुणाजेय जय सर्वपरायण\nनारायण सुदुष्पार जय शार्ङ्गधनुर्धर" }, { "book": 6, "chapter": 61, "shloka": 46, "text": "सर्वगुह्य गुणॊपेत विश्वमूर्ते निरामय\nविश्वेश्वर महाबाहॊ जय लॊकार्थ तत्पर" }, { "book": 6, "chapter": 61, "shloka": 47, "text": "महॊरगवराहाद्य हरि केशविभॊ जय\nहरि वासविशामीश विश्वावासामिताव्यय" }, { "book": 6, "chapter": 61, "shloka": 48, "text": "वयक्ताव्यक्तामित सथाननियतेन्द्रिय सेन्द्रिय\nअसंख्येयात्म भावज्ञ जय गम्भीरकामद" }, { "book": 6, "chapter": 61, "shloka": 49, "text": "अनन्त विदितप्रज्ञ नित्यं भूतविभावन\nकृतकार्यकृतप्रज्ञ धर्मज्ञ विजयाजय" }, { "book": 6, "chapter": 61, "shloka": 50, "text": "गुह्यात्मन सर्वभूतात्मन सफुटसंभूत संभव\nभूतार्थ तत्त्वलॊकेश जय भूतविभावन" }, { "book": 6, "chapter": 61, "shloka": 51, "text": "आत्मयॊने महाभाग कल्पसंक्षेप तत्पर\nउद्भावन मनॊद्भाव जय बरह्म जनप्रिय" }, { "book": 6, "chapter": 61, "shloka": 52, "text": "निसर्ग सर्गाभिरत कामेश परमेश्वर\nअमृतॊद्भव सद्भाव युगाग्रे विजयप्रद" }, { "book": 6, "chapter": 61, "shloka": 53, "text": "परजापतिपते देव पद्मनाभ महाबल\nआत्मभूतमहाभूतकर्मात्मञ जय कर्मद" }, { "book": 6, "chapter": 61, "shloka": 54, "text": "पादौ तव धरा देवी दिशॊ बाहुर दिवं शिरः\nमूर्तिस ते ऽहं सुराः कायश चन्द्रादित्यौ च चक्षुषी" }, { "book": 6, "chapter": 61, "shloka": 55, "text": "बलं तपश च सत्यं च धर्मः कामात्मजः परभॊ\nतेजॊ ऽगनिः पवनः शवास आपस ते सवेदसंभवाः" }, { "book": 6, "chapter": 61, "shloka": 56, "text": "अश्विनौ शरवणी नित्यं देवी जिह्वा सरस्वती\nवेदाः संस्कारनिष्ठा हि तवयीदं जगद आश्रितम" }, { "book": 6, "chapter": 61, "shloka": 57, "text": "न संख्यां न परीमाणं न तेजॊ न पराक्रमम\nन बलं यॊगयॊगीश जानीमस ते न संभवम" }, { "book": 6, "chapter": 61, "shloka": 58, "text": "तवद भक्तिनिरता देव नियमैस तवा समाहिताः\nअर्चयामः सदा विष्णॊ परमेशं महेश्वरम" }, { "book": 6, "chapter": 61, "shloka": 59, "text": "ऋषयॊ देवगन्धर्वा यक्षराक्षस पन्नगाः\nपिशाचा मानुषाश चैव मृगपक्षिसरीसृपाः" }, { "book": 6, "chapter": 61, "shloka": 60, "text": "एवमादि मया सृष्टं पृथिव्यां तवत्प्रसादजम\nपद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन" }, { "book": 6, "chapter": 61, "shloka": 61, "text": "तवं गतिः सर्वभूतानां तवं नेता तवं जगन मुखम\nतवत्प्रसादेन देवेश सुखिनॊ विबुधाः सदा" }, { "book": 6, "chapter": 61, "shloka": 62, "text": "पृथिवी निर्भया देव तवत्प्रसादात सदाभवत\nतस्माद देव विशालाक्ष यदुवंशविवर्धनः" }, { "book": 6, "chapter": 61, "shloka": 63, "text": "धर्मसंस्थापनार्थाय दैतेयानां वधाय च\nजगतॊ धारणार्थाय विज्ञाप्यं कुरु मे परभॊ" }, { "book": 6, "chapter": 61, "shloka": 64, "text": "यद एतत परमं गुह्यं तवत्प्रसादमयं विभॊ\nवासुदेवं तद एतत ते मयॊद्गीतं यथातथम" }, { "book": 6, "chapter": 61, "shloka": 65, "text": "सृष्ट्वा संकर्षणं देवं सवयम आत्मानम आत्मना\nकृष्ण तवम आत्मनास्राक्षीः परद्युम्नं चात्मसंभवम" }, { "book": 6, "chapter": 61, "shloka": 66, "text": "परद्युम्नाच चानिरुद्धं तवं यं विदुर विष्णुम अव्ययम\nअनिरुद्धॊ ऽसृजन मां वै बरह्माणं लॊकधारिणम" }, { "book": 6, "chapter": 61, "shloka": 67, "text": "वासुदेवमयः सॊ ऽहं तवयैवास्मि विनिर्मितः\nविभज्य भागशॊ ऽऽतमानं वरज मानुषतां विभॊ" }, { "book": 6, "chapter": 61, "shloka": 68, "text": "तत्रासुरवधं कृत्वा सर्वलॊकसुखाय वै\nधर्मं सथाप्य यशः पराप्य यॊगं पराप्स्यसि तत्त्वतः" }, { "book": 6, "chapter": 61, "shloka": 69, "text": "तवां हि बरह्मर्षयॊ लॊके देवाश चामित्रविक्रम\nतैस तैश च नामभिर भक्ता गायन्ति परमात्मकम" }, { "book": 6, "chapter": 61, "shloka": 70, "text": "सथिताश च सर्वे तवयि भूतसंघाः; कृत्वाश्रयं तवां वरदं सुबाहॊ\nअनादिमध्यान्तम अपारयॊगं; लॊकस्य सेतुं परवदन्ति विप्राः" }, { "book": 6, "chapter": 62, "shloka": 1, "text": "[भस]\nततः स भगवान देवॊ लॊकानां परमेश्वरः\nबरह्माणं परत्युवाचेदं सनिग्धगम्भीरया गिरा" }, { "book": 6, "chapter": 62, "shloka": 2, "text": "विदितं तात यॊगान मे सर्वम एतत तवेप्सितम\nतथा तद भवितेत्य उक्त्वा तत्रैवान्तरधीयत" }, { "book": 6, "chapter": 62, "shloka": 3, "text": "ततॊ देवर्षिगन्धर्वा विस्मयं परमं गताः\nकौतूहलपराः सर्वे पितामहम अथाब्रुवन" }, { "book": 6, "chapter": 62, "shloka": 4, "text": "कॊ नव अयं यॊ भगवता परणम्य विनयाद विभॊ\nवाग्भिः सतुतॊ वरिष्ठाभिः शरॊतुम इच्छाम तं वयम" }, { "book": 6, "chapter": 62, "shloka": 5, "text": "एवम उक्तस तु भगवान परत्युवाच पितामहः\nदेवब्रह्मर्षिगन्धर्वान सर्वान मधुरया गिरा" }, { "book": 6, "chapter": 62, "shloka": 6, "text": "यत तत्परं भविष्यं च भवितव्यं च यत परम\nभूतात्मा यः परभुश चैव बरह्म यच च परं पदम" }, { "book": 6, "chapter": 62, "shloka": 7, "text": "तेनास्मि कृतसंवादः परसन्नेन सुरर्षभाः\nजगतॊ ऽनुग्रहार्थाय याचितॊ मे जगत्पतिः" }, { "book": 6, "chapter": 62, "shloka": 8, "text": "मानुषं लॊकम आतिष्ठ वासुदेव इति शरुतः\nअसुराणां वधार्थाय संभवस्व महीतले" }, { "book": 6, "chapter": 62, "shloka": 9, "text": "संग्रामे निहता ये ते दैत्यदानवराक्षसाः\nत इमे नृषु संभूता घॊररूपा महाबलाः" }, { "book": 6, "chapter": 62, "shloka": 10, "text": "तेषां वधार्थं भगवान नरेण सहितॊ वशी\nमानुषीं यॊनिम आस्थाय चरिष्यति महीतले" }, { "book": 6, "chapter": 62, "shloka": 11, "text": "नरनारायणौ यौ तौ पुराणाव ऋषिसत्तमौ\nसहितौ मानुषे लॊके संभूताव अमितद्युती" }, { "book": 6, "chapter": 62, "shloka": 12, "text": "अजेयौ समरे यत्तौ सहिताव अमरैर अपि\nमूढास तव एतौ न जानन्ति नरनारायणाव ऋषी" }, { "book": 6, "chapter": 62, "shloka": 13, "text": "तस्याहम आत्मजॊ बरह्मा सर्वस्य जगतः पतिः\nवासुदेवॊ ऽरचनीयॊ वः सर्वलॊकमहेश्वरः" }, { "book": 6, "chapter": 62, "shloka": 14, "text": "तथा मनुष्यॊ ऽयम इति कदा चित सुरसत्तमाः\nनावज्ञेयॊ महावीर्यः शङ्खचक्रगदाधरः" }, { "book": 6, "chapter": 62, "shloka": 15, "text": "एतत परमकं गुह्यम एतत परमकं यशः\nएतत परमकं बरह्म एतत परमकं यशः" }, { "book": 6, "chapter": 62, "shloka": 16, "text": "एतद अक्षरम अव्यक्तम एतत तच छाश्वतं महत\nएतत पुरुषसंज्ञं वै गीयते जञायते न च" }, { "book": 6, "chapter": 62, "shloka": 17, "text": "एतत परमकं तेज एतत परमकं सुखम\nएतत परमकं सत्यं कीर्तितं विश्वकर्मणा" }, { "book": 6, "chapter": 62, "shloka": 18, "text": "तस्मात सर्वैः सुरैः सेन्द्रैर लॊकैश चामितविक्रमः\nनावज्ञेयॊ वासुदेवॊ मानुषॊ ऽयम इति परभुः" }, { "book": 6, "chapter": 62, "shloka": 19, "text": "यश च मानुषमात्रॊ ऽयम इति बरूयात सुमन्दधीः\nहृषीकेशम अवज्ञानात तम आहुः पुरुषाधमम" }, { "book": 6, "chapter": 62, "shloka": 20, "text": "यॊगिनं तं महात्मानं परविष्टं मानुषीं तनुम\nअवमन्येद वासुदेवं तम आहुस तामसं जनाः" }, { "book": 6, "chapter": 62, "shloka": 21, "text": "देवं चराचरात्मानं शरीवत्साङ्कं सुवर्चसम\nपद्मनाभं न जानाति तम आहुस तामसं जनाः" }, { "book": 6, "chapter": 62, "shloka": 22, "text": "किरीटकौस्तुभ धरं मित्राणाम अभयंकरम\nअवजानन महात्मानं घॊरे तमसि मज्जति" }, { "book": 6, "chapter": 62, "shloka": 23, "text": "एवं विदित्वा तत्त्वार्थं लॊकानाम ईश्वरेश्वरः\nवासुदेवॊ नमः कार्यः सर्वलॊकैः सुरॊत्तमाः" }, { "book": 6, "chapter": 62, "shloka": 24, "text": "एवम उक्त्वा स भगवान सर्वान देवगणान पुरा\nविसृज्य सर्वलॊकात्मा जगाम भवनं सवकम" }, { "book": 6, "chapter": 62, "shloka": 25, "text": "ततॊ देवाः स गन्धर्वा मुनयॊ ऽपसरसॊ ऽपि च\nकथां तां बरह्मणा गीतां शरुत्वा परीता दिवं ययुः" }, { "book": 6, "chapter": 62, "shloka": 26, "text": "एतच छरुतं मया तात ऋषीणां भावितात्मना\nवासुदेवं कथयतां समवाये पुरातनम" }, { "book": 6, "chapter": 62, "shloka": 27, "text": "जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः\nवयास नारदयॊश चापि शरुतं शरुतविशारद" }, { "book": 6, "chapter": 62, "shloka": 28, "text": "एतम अर्थं च विज्ञाय शरुत्वा च परभुम अव्ययम\nवासुदेवं महात्मानं लॊकानाम ईश्वरेश्वरम" }, { "book": 6, "chapter": 62, "shloka": 29, "text": "यस्यासाव आत्मजॊ बरह्मा सर्वस्य जगतः पिता\nकथं न वासुदेवॊ ऽयम अर्च्यश चेज्यश च मानवैः" }, { "book": 6, "chapter": 62, "shloka": 30, "text": "वारितॊ ऽसि पुरा तात मुनिभिर वेदपारगैः\nमा गच्छ संयुगं तेन वासुदेवेन धीमता\nमा पाण्डवैः सार्थम इति तच च मॊहान न बुध्यसे" }, { "book": 6, "chapter": 62, "shloka": 31, "text": "मन्ये तवां राक्षसं करूरं तथा चासि तमॊवृतः\nयस्माद दविषसि गॊविन्दं पाण्डवं च धनंजयम\nनरनारायणौ देवौ नान्यॊ दविष्याद धि मानवः" }, { "book": 6, "chapter": 62, "shloka": 32, "text": "तस्माद बरवीमि ते राजन्न एष वै शाश्वतॊ ऽवययः\nसर्वलॊकमयॊ नित्यः शास्ता धाता धरॊ धरुवः" }, { "book": 6, "chapter": 62, "shloka": 33, "text": "लॊकान धारयते यस तरींश चराचरगुरुः परभुः\nयॊद्धा जयश च जेता च सर्वप्रकृतिर ईश्वरः" }, { "book": 6, "chapter": 62, "shloka": 34, "text": "राजन सत्त्वमयॊ हय एष तमॊ रागविवर्जितः\nयतः कृष्णस ततॊ धर्मॊ यतॊ धर्मस ततॊ जयः" }, { "book": 6, "chapter": 62, "shloka": 35, "text": "तस्य माहात्म्य यॊगेन यॊगेनात्मन एव च\nधृताः पाण्डुसुता राजञ जयश चैषां भविष्यति" }, { "book": 6, "chapter": 62, "shloka": 36, "text": "शरेयॊ युक्तां सदा बुद्धिं पाण्डवानां दधाति यः\nबलं चैव रणे नित्यं भयेभ्यश चैव रक्षति" }, { "book": 6, "chapter": 62, "shloka": 37, "text": "स एष शाश्वतॊ देवः सर्वगुह्यमयः शिवः\nवासुदेव इति जञेयॊ यन मां पृच्छसि भारत" }, { "book": 6, "chapter": 62, "shloka": 38, "text": "बराह्मणैः कषत्रियैर वैश्यैः शूद्रैश च कृतलक्षणैः\nसेव्यते ऽभयर्च्यते चैव नित्ययुक्तैः सवकर्मभिः" }, { "book": 6, "chapter": 62, "shloka": 39, "text": "दवापरस्य युगस्यान्ते आदौ कलियुगस्य च\nसात्वतं विधिम आस्थाय गीतः संकर्षणेन यः" }, { "book": 6, "chapter": 62, "shloka": 40, "text": "स एष सर्वासुरमर्त्यलॊकं; समुद्रकक्ष्यान्तरिताः पुरीश च\nयुगे युगे मानुषं चैव वासं; पुनः पुनः सृजते वासुदेवः" }, { "book": 6, "chapter": 63, "shloka": 1, "text": "[दुर]\nवासुदेवॊ महद भूतं सर्वलॊकेषु कथ्यते\nतस्यागमं परतिष्ठां च जञातुम इच्छे पितामह" }, { "book": 6, "chapter": 63, "shloka": 2, "text": "[भस]\nवासुदेवॊ महद भूतं संभूतं सह दैवतैः\nन परं पुण्डरीकाक्षाद दृश्यते भरतर्षभ\nमार्कण्डेयश च गॊविन्दं कथयत्य अद्भुतं महत" }, { "book": 6, "chapter": 63, "shloka": 3, "text": "सर्वभूतानि भूतात्मा महात्मा पुरुषॊत्तमः\nआपॊ वायुश च तेजश च तरयम एतद अकल्पयत" }, { "book": 6, "chapter": 63, "shloka": 4, "text": "स सृष्ट्वा पृथिवीं देवः सर्वलॊकेश्वरः परभुः\nअप्सु वै शयनं चक्रे महात्मा पुरुषॊत्तमः\nसर्वतॊयमयॊ देवॊ यॊगात सुष्वाप तत्र ह" }, { "book": 6, "chapter": 63, "shloka": 5, "text": "मुखतः सॊ ऽगनिम असृजत पराणाद वायुम अथापि च\nसरस्वतीं च वेदांश च मनसः ससृजे ऽचयुतः" }, { "book": 6, "chapter": 63, "shloka": 6, "text": "एष लॊकान ससर्जादौ देवांश चर्षिगणैः सह\nनिधनं चैव मृत्युं च परजानां परभवॊ ऽवययः" }, { "book": 6, "chapter": 63, "shloka": 7, "text": "एष धर्मश च धर्मज्ञॊ वरदः सर्वकामदः\nएष कर्ता च कार्यं च पूर्वदेवः सवयंप्रभुः" }, { "book": 6, "chapter": 63, "shloka": 8, "text": "भूतं भव्यं भविष्यच च पूर्वम एतद अकल्पयत\nउभे संध्ये दिशः खं च नियमं च जनार्दनः" }, { "book": 6, "chapter": 63, "shloka": 9, "text": "ऋषींश चैव हि गॊविन्दस तपश चैवानु कल्पयत\nसरष्टारं जगतश चापि महात्मा परभुर अव्ययः" }, { "book": 6, "chapter": 63, "shloka": 10, "text": "अग्रजं सर्वभूतानां संकर्षणम अकल्पयत\nशेषं चाकल्पयद देवम अनन्तम इति यं विदुः" }, { "book": 6, "chapter": 63, "shloka": 11, "text": "यॊ धारयति भूतानि धरां चेमां स पर्वताम\nधयानयॊगेन विप्राश च तं वदन्ति महौजसम" }, { "book": 6, "chapter": 63, "shloka": 12, "text": "कर्ण सरॊत उद्भवं चापि मधुं नाम महासुरम\nतम उग्रम उग्रकर्माणम उग्रां बुद्धिं समास्थितम\nबरह्मणॊ ऽपचितिं कुर्वञ जघान पुरुषॊत्तमः" }, { "book": 6, "chapter": 63, "shloka": 13, "text": "तस्य तात वधाद एव देवदानव मानवाः\nमधुसूदनम इत्य आहुर ऋषयश च जनार्दनम\nवराहश चैव सिंहश च तरिविक्रम गतिः परभुः" }, { "book": 6, "chapter": 63, "shloka": 14, "text": "एष माता पिता चैव सर्वेषां पराणिनां हरिः\nपरं हि पुण्डरीकाक्षान न भूतं न भविष्यति" }, { "book": 6, "chapter": 63, "shloka": 15, "text": "मुखतॊ ऽसृजद बराह्मणान बाहुभ्यां कषत्रियांस तथा\nवैश्यांश चाप्य उरुतॊ राजञ शूद्रान पद्भ्यां तथैव च\nतपसा नियतॊ देवॊ निधानं सर्वदेहिनाम" }, { "book": 6, "chapter": 63, "shloka": 16, "text": "बरह्मभूतम अमावास्यां पौर्णमास्यां तथैव च\nयॊगभूतं परिचरन केशवं महद आप्नुयात" }, { "book": 6, "chapter": 63, "shloka": 17, "text": "केशवः परमं तेजः सर्वलॊकपितामहः\nएवम आहुर हृषीकेशं मुनयॊ वै नराधिप" }, { "book": 6, "chapter": 63, "shloka": 18, "text": "एवम एनं विजानीहि आचार्यं पितरं गुरुम\nकृष्णॊ यस्य परसीदेत लॊकास तेनाक्षया जिताः" }, { "book": 6, "chapter": 63, "shloka": 19, "text": "यश चैवैनं भयस्थाने केशवं शरणं वरजेत\nसदा नरः पठंश चेदं सवस्तिमान स सुखी भवेत" }, { "book": 6, "chapter": 63, "shloka": 20, "text": "ये च कृष्णं परपद्यन्ते ते न मुह्यन्ति मानवाः\nभये महति ये मग्नाः पाति नित्यं जनार्दनः" }, { "book": 6, "chapter": 63, "shloka": 21, "text": "एतद युधिष्ठिरॊ जञात्वा याथातथ्येन भारत\nसर्वात्मना महात्मानं केशवं जगद ईश्वरम\nपरपन्नः शरणं राजन यॊगानाम ईश्वरं परभुम" }, { "book": 6, "chapter": 64, "shloka": 1, "text": "[भस]\nशृणु चेदं महाराज बरह्मभूतस्तवं मम\nबरह्मर्षिभिश च देवैश च यः पुरा कथितॊ भुवि" }, { "book": 6, "chapter": 64, "shloka": 2, "text": "साध्यानाम अपि देवानां देवदेवेश्वरः परभुः\nलॊकभावन भावज्ञ इति तवां नारदॊ ऽबरवीत\nभूतं भव्यं भविष्यं च मार्कण्डेयॊ ऽभयुवाच ह" }, { "book": 6, "chapter": 64, "shloka": 3, "text": "यज्ञानां चैव यज्ञं तवां तपश च तपसाम अपि\nदेवानाम अपि देवं च तवाम आह भगवान भृगुः\nपुराणे भैरवं रूपं विष्णॊ भूतपते ति वै" }, { "book": 6, "chapter": 64, "shloka": 4, "text": "वासुदेवॊ वसूनां तवं शक्रं सथापयिता तथा\nदेवदेवॊ ऽसि देवानाम इति दवैपायनॊ ऽबरवीत" }, { "book": 6, "chapter": 64, "shloka": 5, "text": "पूर्वे परजा निसर्गेषु दक्षम आहुः परजापतिम\nसरष्टारं सर्वभूतानाम अङ्गिरास तवां ततॊ ऽबरवीत" }, { "book": 6, "chapter": 64, "shloka": 6, "text": "अव्यक्तं ते शरीरॊत्थं वयक्तं ते मनसि सथितम\nदेवा वाक संभवाश चेति देवलस तव असितॊ ऽबरवीत" }, { "book": 6, "chapter": 64, "shloka": 7, "text": "शिरसा ते दिवं वयाप्तं बाहुभ्यां पृथिवी धृता\nजठरं ते तरयॊ लॊकाः पुरुषॊ ऽसि सनातनः" }, { "book": 6, "chapter": 64, "shloka": 8, "text": "एवं तवाम अभिजानन्ति तपसा भविता नराः\nआत्मदर्शनतृप्तानाम ऋषीणां चापि सत्तमः" }, { "book": 6, "chapter": 64, "shloka": 9, "text": "राजर्षीणाम उदाराणाम आहवेष्व अनिवर्तिनाम\nसर्वधर्मप्रधानानां तवं गतिर मधुसूदन" }, { "book": 6, "chapter": 64, "shloka": 10, "text": "एष ते विस्तरस तात संक्षेपश च परकीर्तितः\nकेशवस्य यथातत्त्वं सुप्रीतॊ भव केशवे" }, { "book": 6, "chapter": 64, "shloka": 11, "text": "[स]\nपुण्यं शरुत्वैतद आख्यानं महाराज सुतस तव\nकेशवं बहु मेने स पाण्डवांश च महारथान" }, { "book": 6, "chapter": 64, "shloka": 12, "text": "तम अब्रवीन महाराज भीष्मः शांतनवः पुनः\nमाहात्म्यं ते शरुतं राजन केशवस्य महात्मनः" }, { "book": 6, "chapter": 64, "shloka": 13, "text": "नरस्य च यथातत्त्वं यन मां तवं परिपृच्छसि\nयदर्थं नृषु संभूतौ नरनारायणाव उभौ" }, { "book": 6, "chapter": 64, "shloka": 14, "text": "अवध्यौ च यथा वीरौ संयुगेष्व अपराजितौ\nयथा च पाण्डवा राजन्न अगम्या युधि कस्य चित" }, { "book": 6, "chapter": 64, "shloka": 15, "text": "परीतिमान हि दृढं कृष्णः पाण्डवेषु यशस्विषु\nतस्माद बरवीमि राजेन्द्र शमॊ भवतु पाण्डवैः" }, { "book": 6, "chapter": 64, "shloka": 16, "text": "पृथिवीं भुङ्क्ष्व सहितॊ भरातृभिर बलिभिर वशी\nनरनारायणौ देवाव अवज्ञाय नशिष्यसि" }, { "book": 6, "chapter": 64, "shloka": 17, "text": "एवम उक्त्वा तव पिता तूष्णीम आसीद विशां पते\nवयसर्जयच च राजानं शयनं च विवेश ह" }, { "book": 6, "chapter": 64, "shloka": 18, "text": "राजापि शिबिरं परायात परणिपत्य महात्मने\nशिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ" }, { "book": 6, "chapter": 65, "shloka": 1, "text": "[स]\nवयुषितायां च शर्वर्याम उदिते च दिवाकरे\nउभे सेने महाराज युद्धायैव समीयतुः" }, { "book": 6, "chapter": 65, "shloka": 2, "text": "अभ्यधावंश च संक्रुद्धाः परस्परजिगीषवः\nते सर्वे सहिता युद्धे समालॊक्य परस्परम" }, { "book": 6, "chapter": 65, "shloka": 3, "text": "पाण्डवा धार्तराष्ट्राश च राजन दुर्मन्त्रिते तव\nवयूहौ च वयूह्य संरब्धाः संप्रयुद्धाः परहारिणः" }, { "book": 6, "chapter": 65, "shloka": 4, "text": "अरक्षन मकरव्यूहं भीष्मॊ राजन समन्ततः\nतथैव पाण्डवा राजन्न अरक्षन वयूहम आत्मनः" }, { "book": 6, "chapter": 65, "shloka": 5, "text": "स निर्ययौ रथानीकं पिता देवव्रतस तव\nमहता रथवंशेन संवृतॊ रथिनां वरः" }, { "book": 6, "chapter": 65, "shloka": 6, "text": "इतरेतरम अन्वीयुर यथाभागम अवस्थिताः\nरथिनः पत्तयश चैव दन्तिनः सादिनस तथा" }, { "book": 6, "chapter": 65, "shloka": 7, "text": "तान दृष्ट्वा परॊद्यतान संख्ये पाण्डवाश च यशस्विनः\nशयेनेन वयूह राजेन तेनाजय्येन संयुगे" }, { "book": 6, "chapter": 65, "shloka": 8, "text": "अशॊभत मुखे तस्य भीमसेनॊ महाबलः\nनेत्रे शिखण्डी दुर्धर्षे धृष्टद्युम्नश च पार्षतः" }, { "book": 6, "chapter": 65, "shloka": 9, "text": "शीर्षं तस्याभवद वीरः सात्यकिः सत्यविक्रमः\nविधुन्वन गाण्डिवं पार्थॊ गरीवायाम अभवत तदा" }, { "book": 6, "chapter": 65, "shloka": 10, "text": "अक्षौहिण्या समग्रा या वामपक्षॊ ऽभवत तदा\nमहात्मा दरुपदः शरीमान सह पुत्रेण संयुगे" }, { "book": 6, "chapter": 65, "shloka": 11, "text": "दक्षिणश चाभवत पक्षः कैकेयॊ ऽकषौहिणीपतिः\nपृष्ठतॊ दरौपदेयाश च सौभद्रश चापि वीर्यवान" }, { "book": 6, "chapter": 65, "shloka": 12, "text": "पृष्ठे समभवच छरीमान सवयं राजा युधिष्ठिरः\nभरातृभ्यां सहितॊ धीमान यमाभ्यां चारु विक्रमः" }, { "book": 6, "chapter": 65, "shloka": 13, "text": "परविश्य तु रणे भीमॊ मकरं मुखतस तदा\nभीष्मम आसाद्य संग्रामे छादयाम आस सायकैः" }, { "book": 6, "chapter": 65, "shloka": 14, "text": "ततॊ भीष्मॊ महास्त्राणि पातयाम आस भारत\nमॊहयन पाण्डुपुत्राणां वयूढं सैन्यं महाहवे" }, { "book": 6, "chapter": 65, "shloka": 15, "text": "संमुह्यति तदा सैन्ये तवरमाणॊ धनंजयः\nभीष्मं शरसहस्रेण विव्याध रणमूर्धनि" }, { "book": 6, "chapter": 65, "shloka": 16, "text": "परिसंवार्य चास्त्राणि भीष्म मुक्तानि संयुगे\nसवेनानीकेन हृष्टेन युद्धाय समवस्थितः" }, { "book": 6, "chapter": 65, "shloka": 17, "text": "ततॊ दुर्यॊधनॊ राजा भारद्वाजम अभाषत\nपूर्वं दृष्ट्वा वधं घॊरं बलस्य बलिनां वरः\nभरातॄणां च वधं युद्धे समरमाणॊ महारथः" }, { "book": 6, "chapter": 65, "shloka": 18, "text": "आचार्य सततं तवं हि हितकामॊ ममानघ\nवयं हि तवां समाश्रित्य भीष्मं चैव पितामहम" }, { "book": 6, "chapter": 65, "shloka": 19, "text": "देवान अपि रणे जेतुं परार्थयामॊ न संशयः\nकिम उ पाण्डुसुतान युद्धे हीनवीर्यपराक्रमान" }, { "book": 6, "chapter": 65, "shloka": 20, "text": "एवम उक्तस ततॊ दरॊणस तव पुत्रेण मारिष\nअभिनत पाण्डवानीकं परेक्षमाणस्य सात्यकेः" }, { "book": 6, "chapter": 65, "shloka": 21, "text": "सात्यकिस तु तदा दरॊणं वारयाम आस भारत\nततः परववृते युद्धं तुमुलं लॊमहर्षणम" }, { "book": 6, "chapter": 65, "shloka": 22, "text": "शैनेयं तु रणे करुद्धॊ भारद्वाजः परतापवान\nअविध्यन निशितैर बाणैर जत्रु देशे हसन्न इव" }, { "book": 6, "chapter": 65, "shloka": 23, "text": "भीमसेनस ततः करुद्धॊ भारद्वाजम अविध्यत\nसंरक्षन सात्यकिं राजन दरॊणाच छस्त्रभृतां वरात" }, { "book": 6, "chapter": 65, "shloka": 24, "text": "ततॊ दरॊणश च भीष्मश च तथा शल्यश च मारिष\nभीमसेनं रणे करुद्धाश छादयां चक्रिरे शरैः" }, { "book": 6, "chapter": 65, "shloka": 25, "text": "तत्राभिमन्युः संक्रुद्धॊ दरौपदेयाश च मारिष\nविव्यधुर निशितैर बाणैः सर्वांस तान उद्यतायुधान" }, { "book": 6, "chapter": 65, "shloka": 26, "text": "भीष्मद्रॊणौ च संक्रुद्धाव आपतन्तौ महाबलौ\nपरत्युद्ययौ शिखण्डी तु महेष्वासॊ महाहवे" }, { "book": 6, "chapter": 65, "shloka": 27, "text": "परगृह्य बलवद वीरॊ धनुर जलदनिस्वनम\nअभ्यवर्षच छरैस तूर्णं छादयानॊ दिवाकरम" }, { "book": 6, "chapter": 65, "shloka": 28, "text": "शिखण्डिनं समासाद्य भरतानां पितामहः\nअवर्जयत संग्रामे सत्रीत्वं तस्यानुसंस्मरन" }, { "book": 6, "chapter": 65, "shloka": 29, "text": "ततॊ दरॊणॊ महाराज अभ्यद्रवत तं रणे\nरक्षमाणस ततॊ भीष्मं तव पुत्रेण चॊदितः" }, { "book": 6, "chapter": 65, "shloka": 30, "text": "शिखण्डी तु समासाद्य दरॊणं शस्त्रभृतां वरम\nअवर्जयत संग्रामे युगान्ताग्निम इवॊल्बणम" }, { "book": 6, "chapter": 65, "shloka": 31, "text": "ततॊ बलेन महता पुत्रस तव विशां पते\nजुगॊप भीष्मम आसाद्य परार्थयानॊ महद यशः" }, { "book": 6, "chapter": 65, "shloka": 32, "text": "तथैव पाण्डवा राजन पुरस्कृत्य धनंजयम\nभीष्मम एवाभ्यवर्तन्त जये कृत्वा दृढां मतिम" }, { "book": 6, "chapter": 65, "shloka": 33, "text": "तद युद्धम अभवद घॊरं देवानां दानवैर इव\nजयं च काङ्क्षतां नित्यं यशश च परमाद्भुतम" }, { "book": 6, "chapter": 66, "shloka": 1, "text": "[स]\nअकरॊत तुमुलं युद्धं भीष्मः शांतनवस तदा\nभीमसेन भयाद इच्छन पुत्रांस तारयितुं तव" }, { "book": 6, "chapter": 66, "shloka": 2, "text": "पूर्वाह्णे तन महारौद्रं राज्ञां युद्धम अवर्तत\nकुरूणां पाण्डवानां च मुख्यशूर विनाशनम" }, { "book": 6, "chapter": 66, "shloka": 3, "text": "तस्मिन्न आकुलसंग्रामे वर्तमाने महाभये\nअभवत तुमुलः शब्दः संस्पृशन गगनं महत" }, { "book": 6, "chapter": 66, "shloka": 4, "text": "नदद्भिश च महानागैर हेषमाणैश च वाजिभिः\nभेरीशङ्खनिनादैश च तुमुलः समपद्यत" }, { "book": 6, "chapter": 66, "shloka": 5, "text": "युयुत्सवस ते विक्रान्ता विजयाय महाबलाः\nअन्यॊन्यम अभिगर्जन्तॊ गॊष्ठेष्व इव महर्षभाः" }, { "book": 6, "chapter": 66, "shloka": 6, "text": "शिरसां पात्यमानानां समरे निशितैः शरैः\nअश्मवृष्टिर इवाकाशे बभूव भरतर्षभ" }, { "book": 6, "chapter": 66, "shloka": 7, "text": "कुण्डलॊष्णीष धारीणि जातरूपॊज्ज्वलानि च\nपतितानि सम दृश्यन्ते शिरांसि भरतर्षभ" }, { "book": 6, "chapter": 66, "shloka": 8, "text": "विशिखॊन्मथितैर गात्रैर बाहुभिश च स कार्मुकैः\nस हस्ताभरणैश चान्यैर अभवच छादिता मही" }, { "book": 6, "chapter": 66, "shloka": 9, "text": "कवचॊपहितैर गात्रैर हस्तैश च समलंकृतैः\nमुखैश च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः" }, { "book": 6, "chapter": 66, "shloka": 10, "text": "गजवाजिमनुष्याणां सर्वगात्रैश च भूपते\nआसीत सर्वा समाकीर्णा मुहूर्तेन वसुंधरा" }, { "book": 6, "chapter": 66, "shloka": 11, "text": "रजॊमेघैश च तुमुलैः शस्त्रविद्युत परकाशितैः\nआयुधानां च निर्घॊषः सतनयित्नुसमॊ ऽभवत" }, { "book": 6, "chapter": 66, "shloka": 12, "text": "स संप्रहारस तुमुलः कटुकः शॊणितॊदकः\nपरावर्तत कुरूणां च पाण्डवानां च भारत" }, { "book": 6, "chapter": 66, "shloka": 13, "text": "तस्मिन महाभये घॊरे तुमुले लॊमहर्षणे\nववर्षुः शरवर्षाणि कषत्रिया युद्धदुर्मदाः" }, { "book": 6, "chapter": 66, "shloka": 14, "text": "करॊशन्ति कुञ्जरास तत्र शरवर्ष परतापिताः\nतावकानां परेषां च संयुगे भरतॊत्तम\nअश्वाश च पर्यधावन्त हतारॊहा दिशॊ दश" }, { "book": 6, "chapter": 66, "shloka": 15, "text": "उत्पत्य निपतन्त्य अन्ये शरघात परपीडिताः\nतावकानां परेषां च यॊधानां भरतर्षभ" }, { "book": 6, "chapter": 66, "shloka": 16, "text": "अश्वानां कुञ्जराणां च रथानां चातिवर्तताम\nसंघाताः सम परदृश्यन्ते तत्र तत्र विशां पते" }, { "book": 6, "chapter": 66, "shloka": 17, "text": "गदाभिर असिभिः परासैर बाणैश च नतपर्वभिः\nजघ्नुः परस्परं तत्र कषत्रियाः कालचॊदिताः" }, { "book": 6, "chapter": 66, "shloka": 18, "text": "अपरे बाहुभिर वीरा नियुद्ध कुशला युधि\nबहुधा समसज्जन्त आयसैः परिघैर इव" }, { "book": 6, "chapter": 66, "shloka": 19, "text": "मुष्टिभिर जानुभिश चैव तलैश चैव विशां पते\nअन्यॊन्यं जघ्निरे वीरास तावकाः पाण्डवैः सह" }, { "book": 6, "chapter": 66, "shloka": 20, "text": "विरथा रथिनश चात्र निस्त्रिंशवरधारिणः\nअन्यॊन्यम अभिधावन्त परस्परवधैषिणः" }, { "book": 6, "chapter": 66, "shloka": 21, "text": "ततॊ दुर्यॊधनॊ राजा कलिङ्गैर बहुभिर वृतः\nपुरस्कृत्य रणे भीष्मं पाण्डवान अभ्यवर्तत" }, { "book": 6, "chapter": 66, "shloka": 22, "text": "तथैव पाण्डवाः सर्वे परिवार्य वृकॊदरम\nभीष्मम अभ्यद्रवन करुद्धा रणे रभस वाहनाः" }, { "book": 6, "chapter": 67, "shloka": 1, "text": "[स]\nदृष्ट्वा भीष्मेण संसक्तान भरातॄन अन्यांश च पार्थिवान\nतम अभ्यधावद गाङ्गेयम उद्यतास्त्रॊ धनंजयः" }, { "book": 6, "chapter": 67, "shloka": 2, "text": "पाञ्चजन्यस्य निर्घॊषं धनुषॊ गाण्डिवस्य च\nधवजं च दृष्ट्वा पार्थस्य सर्वान नॊ भयम आविशत" }, { "book": 6, "chapter": 67, "shloka": 3, "text": "असज्जमानं वृक्षेषु धूमकेतुम इवॊत्थितम\nबहुवर्णं च चित्रं च दिव्यं वानरलक्षणम\nअपश्याम महाराज धवजं गाण्डिवधन्वनः" }, { "book": 6, "chapter": 67, "shloka": 4, "text": "विद्युतं मेघमध्यस्थां भराजमानाम इवाम्बरे\nददृशुर गाण्डिवं यॊधा रुक्मपृष्ठं महारथे" }, { "book": 6, "chapter": 67, "shloka": 5, "text": "अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः\nसुघॊरं तलयॊः शब्दं निघ्नतस तव वाहिनीम" }, { "book": 6, "chapter": 67, "shloka": 6, "text": "चण्डवातॊ यथा मेघः स विद्युत सतनयित्नुमान\nदिशः संप्लावयन सर्वाः शरवर्षैः समन्ततः" }, { "book": 6, "chapter": 67, "shloka": 7, "text": "अभ्यधावत गाङ्गेयं भैरवास्त्रॊ धनंजयः\nदिशं पराचीं परतीचीं च न जानीमॊ ऽसत्रमॊहिताः" }, { "book": 6, "chapter": 67, "shloka": 8, "text": "कांदिग भूताः शरान्तपत्रा हतास्त्रा हतचेतसः\nअन्यॊन्यम अभिसंश्लिष्य यॊधास ते भरतर्षभ" }, { "book": 6, "chapter": 67, "shloka": 9, "text": "भीष्मम एवाभिलीयन्त सह सर्वैस तवात्मजैः\nतेषाम आर्तायनम अभूद भीष्मः शंतनवॊ रणे" }, { "book": 6, "chapter": 67, "shloka": 10, "text": "समुत्पतन्त वित्रस्ता रथेभ्यॊ रथिनस तदा\nसादिनश चाश्वपृष्ठेभ्यॊ भूमौ चापि पदातयः" }, { "book": 6, "chapter": 67, "shloka": 11, "text": "शरुत्वा गाण्डीवनिर्घॊषं विस्फूर्जितम इवाशनेः\nसर्वसैन्यानि भीतानि वयवलीयन्त भारत" }, { "book": 6, "chapter": 67, "shloka": 12, "text": "अथ काम्बॊजमुख्यैस तु बृहद्भिः शीघ्रगामिभिः\nगॊपानां बहुसाहस्रैर बलैर गॊवासनॊ वृतः" }, { "book": 6, "chapter": 67, "shloka": 13, "text": "मद्रसौवीरगान्धारैस तरिगर्तैश च विशां पते\nसर्वकालिङ्गमुख्यैश च कलिङ्गाधिपतिर वृतः" }, { "book": 6, "chapter": 67, "shloka": 14, "text": "नागा नरगणौघाश च दुःशासन पुरःसराः\nजयद्रथश च नृपतिः सहितः सर्वराजभिः" }, { "book": 6, "chapter": 67, "shloka": 15, "text": "हयारॊह वराश चैव तत पुत्रेण चॊदिताः\nचतुर्दशसहस्राणि सौबलं पर्यवारयन" }, { "book": 6, "chapter": 67, "shloka": 16, "text": "ततस ते सहिताः सर्वे विभक्तरथवाहनाः\nपाण्डवान समरे जग्मुस तावका भरतर्षभ" }, { "book": 6, "chapter": 67, "shloka": 17, "text": "रथिभिर वारणैर अश्वैः पदातैश च समीरितम\nघॊरम आयॊधनं जज्ञे महाभ्रसदृशं रजः" }, { "book": 6, "chapter": 67, "shloka": 18, "text": "तॊमरप्रासनाराच गजाश्वरथयॊधिनाम\nबलेन महता भीष्मः समसज्जत किरीटिना" }, { "book": 6, "chapter": 67, "shloka": 19, "text": "आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः\nअजातशत्रुर मद्राणाम ऋषभेण यशस्विना\nसह पुत्रः सहामात्यः शल्येन समसज्जत" }, { "book": 6, "chapter": 67, "shloka": 20, "text": "विकर्णः सहदेवेन चित्रसेनः शिखण्डिना\nमत्स्या दुर्यॊधनं जग्मुः शकुनिं च विशां पते" }, { "book": 6, "chapter": 67, "shloka": 21, "text": "दरुपदश चेकितानश च सात्यकिश च महारथः\nदरॊणेन समसज्जन्त सपुत्रेण महात्मना\nकृपश च कृतवर्मा च धृष्टकेतुम अभिद्रुतौ" }, { "book": 6, "chapter": 67, "shloka": 22, "text": "एवं परजविताश्वानि भरान्तनागरथानि च\nसैन्यानि समसज्जन्त परयुद्धानि समन्ततः" }, { "book": 6, "chapter": 67, "shloka": 23, "text": "निरभ्रे विद्युतस तीव्रा दिशश च रजसावृताः\nपरादुरासन महॊल्काश च स निर्घाता विशां पते" }, { "book": 6, "chapter": 67, "shloka": 24, "text": "परववौ च महावातः पांसुवर्षं पपात च\nनभस्य अन्तर्दधे सूर्यः सैन्येन रजसावृतः" }, { "book": 6, "chapter": 67, "shloka": 25, "text": "परमॊहः सर्वसत्त्वानाम अतीव समपद्यत\nरजसा चाभिभूतानाम अस्त्रजालैश च तुद्यताम" }, { "book": 6, "chapter": 67, "shloka": 26, "text": "वीरबाहुविषृष्टानां सर्वावरणभेदिनाम\nसंघातः शरजालानां तुमुलः समपद्यत" }, { "book": 6, "chapter": 67, "shloka": 27, "text": "परकाशं चक्रुर आकाशं युद्यतानि भुजॊत्तमैः\nनक्षत्रविमलाभानि शस्त्राणि भरतर्षभ" }, { "book": 6, "chapter": 67, "shloka": 28, "text": "आर्षभाणि विचित्राणि रुक्मजालावृतानि च\nसंपेतुर दिक्षु सर्वासु चर्माणि भरतर्षभ" }, { "book": 6, "chapter": 67, "shloka": 29, "text": "सूर्यवर्णैश च निस्त्रिंशैः पात्यमानानि सर्वशः\nदिक्षु सर्वास्व अदृश्यन्त शरीराणि शिरांसि च" }, { "book": 6, "chapter": 67, "shloka": 30, "text": "भग्नचक्राक्ष नीडाश च निपातितमहाध्वजाः\nहताश्वाः पृथिवीं जग्मुस तत्र तत्र महारथाः" }, { "book": 6, "chapter": 67, "shloka": 31, "text": "परिपेतुर हयाश चात्र के चिच छत्रकृतव्रणाः\nरथान विपरिकर्षन्तॊ हतेषु रथयॊधिषु" }, { "book": 6, "chapter": 67, "shloka": 32, "text": "शराहता भिन्नदेहा बद्धयॊक्त्रा हयॊत्तमाः\nयुगानि पर्यकर्षन्त तत्र तत्र सम भारत" }, { "book": 6, "chapter": 67, "shloka": 33, "text": "अदृश्यन्त ससूताश च साश्वाः स रथयॊधिनः\nएकेन बलिना राजन वारणेन हता रथाः" }, { "book": 6, "chapter": 67, "shloka": 34, "text": "गन्धहस्तिमदस्रावम आघ्राय बहवॊ रणे\nसंनिपाते बलौघानां वीतम आददिरे गजाः" }, { "book": 6, "chapter": 67, "shloka": 35, "text": "स तॊमरमहामात्रैर निपतद्भिर गतासुभिः\nबभूवायॊधनं छन्नं नाराचाभिहतैर गजैः" }, { "book": 6, "chapter": 67, "shloka": 36, "text": "संनिपाते बलौघानां परेषितैर वरवारणैः\nनिपेतुर युधि संभग्नाः स यॊधाः स धवजा रथाः" }, { "book": 6, "chapter": 67, "shloka": 37, "text": "नागराजॊपमैर हस्तैर नागैर आक्षिप्य संयुगे\nवयदृश्यन्त महाराज संभग्ना रथकूबराः" }, { "book": 6, "chapter": 67, "shloka": 38, "text": "विशीर्णरथजालाश च केशेष्व आक्षिप्य दन्तिभिः\nदरुमशाखा इवाविध्य निष्पिष्टा रथिनॊ रणे" }, { "book": 6, "chapter": 67, "shloka": 39, "text": "रथेषु च रथान युद्धे संसक्तान वरवारणाः\nविकर्षन्तॊ दिशः सर्वाः संपेतुः सर्वशब्दगाः" }, { "book": 6, "chapter": 67, "shloka": 40, "text": "तेषां तथा कर्षतां च गजानां रूपम आबभौ\nसरःसु नलिनी जालं विषक्तम इव कर्षताम" }, { "book": 6, "chapter": 67, "shloka": 41, "text": "एवं संछादितं तत्र बभूवायॊधनं महत\nसादिभिश च पदातैश च स धवजैश च महारथैः" }, { "book": 6, "chapter": 68, "shloka": 1, "text": "[स]\nशिखण्डी सह मत्स्येन विराटेन विशां पते\nभीष्मम आशु महेष्वासम आससाद सुदुर्जयम" }, { "book": 6, "chapter": 68, "shloka": 2, "text": "दरॊणं कृपं विकर्णं च महेष्वासान महाबलान\nराज्ञश चान्यान रणे शूरान बहून आर्छद धनंजयः" }, { "book": 6, "chapter": 68, "shloka": 3, "text": "सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः\nपराच्यांश च दाक्षिणात्यांश च भूमिपान भूमिपर्षभ" }, { "book": 6, "chapter": 68, "shloka": 4, "text": "पुत्रं च ते महेष्वासं दुर्यॊधनम अमर्षणम\nदुःसहं चैव समरे भीमसेनॊ ऽभयवर्तत" }, { "book": 6, "chapter": 68, "shloka": 5, "text": "सहदेवस तु शकुनिम उलूकं च महारथम\nपिता पुत्रौ महेष्वासाव अभ्यवर्तत दुर्जयौ" }, { "book": 6, "chapter": 68, "shloka": 6, "text": "युधिष्ठिरॊ महाराज गजानीकं महारथः\nसमवर्तत संग्रामे पुत्रेण निकृतस तव" }, { "book": 6, "chapter": 68, "shloka": 7, "text": "माद्रीपुत्रस तु नकुलः शूरः संक्रन्दनॊ युधि\nतरिगर्तानां रथॊदारैः समसज्जत पाण्डवः" }, { "book": 6, "chapter": 68, "shloka": 8, "text": "अभ्यवर्तन्त दुर्धर्षाः समरे शाल्व केकयान\nसात्यकिश चेकितानश च सौभद्रश च महारथः" }, { "book": 6, "chapter": 68, "shloka": 9, "text": "धृष्टकेतुश च समरे राक्षसश च घटॊत्कचः\nपुत्राणां ते रथानीकं परत्युद्याताः सुदुर्जयाः" }, { "book": 6, "chapter": 68, "shloka": 10, "text": "सेनापतिर अमेयात्मा धृष्टद्युम्नॊ महाबलः\nदरॊणेन समरे राजन समियायेन्द्र कर्मणा" }, { "book": 6, "chapter": 68, "shloka": 11, "text": "एवम एते महेष्वासास तावकाः पाण्डवैः सह\nसमेत्य समरे शूराः संप्रहारं परचक्रिरे" }, { "book": 6, "chapter": 68, "shloka": 12, "text": "मध्यंदिन गते सूर्ये नभस्य आकुलतां गते\nकुरवः पाण्डवेयाश च निजघ्नुर इतरेतरम" }, { "book": 6, "chapter": 68, "shloka": 13, "text": "धवजिनॊ हेमचित्राङ्गा विचरन्तॊ रणाजिरे\nस पताका रथा रेजुर वैयाघ्रपरिवारणाः" }, { "book": 6, "chapter": 68, "shloka": 14, "text": "समेतानां च समरे जिगीषूणां परस्परम\nबभूव तुमुलः शब्दः सिंहानाम इव नर्दताम" }, { "book": 6, "chapter": 68, "shloka": 15, "text": "तत्राद्भुतम अपश्याम संप्रहारं सुदारुणम\nयम अकुर्वन रणे वीराः सृञ्जयाः कुरुभिः सह" }, { "book": 6, "chapter": 68, "shloka": 16, "text": "नैव खं न दिशॊ राजन न सूर्यं शत्रुतापन\nविदिशॊ वाप्य अपश्याम शरैर मुक्तैः समन्ततः" }, { "book": 6, "chapter": 68, "shloka": 17, "text": "शक्तीनां विमलाग्राणां तॊमराणां तथायताम\nनिस्त्रिंशानां च पीतानां नीलॊत्पलनिभाः परभाः" }, { "book": 6, "chapter": 68, "shloka": 18, "text": "कवचानां विचित्राणां भूषणानां परभास तथा\nखं दिशः परदिशश चैव भासयाम आसुर ओजसा\nविरराज तदा राजंस तत्र तत्र रणाङ्गणम" }, { "book": 6, "chapter": 68, "shloka": 19, "text": "रथसिंहासन वयाघ्राः समायान्तश च संयुगे\nविरेजुः समरे राजन गरहा इव नभस्तले" }, { "book": 6, "chapter": 68, "shloka": 20, "text": "भीष्मस तु रथिनां शरेष्ठॊ भीमसेनं महाबलम\nअवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः" }, { "book": 6, "chapter": 68, "shloka": 21, "text": "ततॊ भीष्म विनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः\nअभ्यघ्नन समरे भीमं तैलधौताः सुतेजनाः" }, { "book": 6, "chapter": 68, "shloka": 22, "text": "तस्य शक्तिं महावेगां भीमसेनॊ महाबलः\nकरुद्धाशीविषसंकाशां परेषयाम आस भारत" }, { "book": 6, "chapter": 68, "shloka": 23, "text": "ताम आपतन्तीं सहसा रुक्मदण्डां दुरासदाम\nचिच्छेद समरे भीष्मः शरैः संनतपर्वभिः" }, { "book": 6, "chapter": 68, "shloka": 24, "text": "ततॊ ऽपरेण भल्लेन पीतेन निशितेन च\nकार्मुकं भीमसेनस्य दविधा चिच्छेद भारत" }, { "book": 6, "chapter": 68, "shloka": 25, "text": "सात्यकिस तु ततस तूर्णं भीष्मम आसाद्य संयुगे\nशरैर बहुभिर आनर्छत पितरं ते जनेश्वर" }, { "book": 6, "chapter": 68, "shloka": 26, "text": "ततः संधाय वै तीक्ष्णं शरं परमदारुणम\nवार्ष्णेयस्य रथाद भीष्मः पातयाम आस सारथिम" }, { "book": 6, "chapter": 68, "shloka": 27, "text": "तस्याश्वाः परद्रुता राजन निहते रथसारथौ\nतेन तेनैव धावन्ति मनॊमारुतरंहसः" }, { "book": 6, "chapter": 68, "shloka": 28, "text": "ततः सर्वस्य सैन्यस्य निस्वनस तुमुलॊ ऽभवत\nहाहाकारश च संजज्ञे पाण्डवानां महात्मनाम" }, { "book": 6, "chapter": 68, "shloka": 29, "text": "अभिद्रवत गृह्णीत हयान यच्छत धावत\nइत्य आसीत तुमुलः शब्दॊ युयुधान रथं परति" }, { "book": 6, "chapter": 68, "shloka": 30, "text": "एतस्मिन्न एव काले तु भीष्मः शांतनवः पुनः\nवयहनत पाण्डवीं सेनाम आसुरीम इव वृत्रहा" }, { "book": 6, "chapter": 68, "shloka": 31, "text": "ते वध्यमाना भीष्मेण पाञ्चालाः सॊमकैः सह\nआर्यां युद्धे मतिं कृत्वा भीष्मम एवाभिदुद्रुवुः" }, { "book": 6, "chapter": 68, "shloka": 32, "text": "धृष्टद्युम्नमुखाश चापि पार्थाः शांतनवं रणे\nअभ्यधावञ जिगीषन्तस तव पुत्रस्य वाहिनीम" }, { "book": 6, "chapter": 68, "shloka": 33, "text": "तथैव तावका राजन भीष्मद्रॊणमुखाः परान\nअभ्यधावन्त वेगेन ततॊ युद्धम अवर्तत" }, { "book": 6, "chapter": 69, "shloka": 1, "text": "[स]\nविराटॊ ऽथ तरिभिर बाणैर भीष्मम आर्छन महारथम\nविव्याध तुरगांश चास्य तरिभिर बाणैर महारथः" }, { "book": 6, "chapter": 69, "shloka": 2, "text": "तं परत्यविध्यद दशभिर भीष्मः शांतनवः शरैः\nरुक्मपुङ्खैर महेष्वासः कृतहस्तॊ महाबलः" }, { "book": 6, "chapter": 69, "shloka": 3, "text": "दरौणिर गाण्डीवधन्वानं भीम धन्वा महारथः\nअविध्यद इषुभिः षड्भिर दृढहस्तः सतनान्तरे" }, { "book": 6, "chapter": 69, "shloka": 4, "text": "कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा\nअविध्यच च भृशं तीक्ष्णैर पत्रिभिः शत्रुकर्शनः" }, { "book": 6, "chapter": 69, "shloka": 5, "text": "सॊ ऽनयत कार्मुकम आदाय वेगवत करॊधमूर्छितः\nअमृष्यमाणः पार्थेन कार्मुकच छेदम आहवे" }, { "book": 6, "chapter": 69, "shloka": 6, "text": "अविध्यत फल्गुनं राजन नवत्या निशितैः शरैः\nवासुदेवं च सप्तत्या विव्याध परमेषुभिः" }, { "book": 6, "chapter": 69, "shloka": 7, "text": "ततः करॊधाभिताम्राक्षः सह कृष्णेन फल्गुनः\nदीर्घम उष्णं च निःश्वस्य चिन्तयित्वा मुहुर मुहुः" }, { "book": 6, "chapter": 69, "shloka": 8, "text": "धनुः परपीड्य वामेन करेणामित्रकर्शनः\nगाण्डीवधन्वा संक्रुद्धः शितान संनतपर्वणः\nजीवितान्तकरान घॊरान समादत्त शिलीमुखान" }, { "book": 6, "chapter": 69, "shloka": 9, "text": "तैस तूर्णं समरे ऽविध्यद दरौणिं बलवतां वरम\nतस्य ते कवचं भित्त्वा पपुः शॊणितम आहवे" }, { "book": 6, "chapter": 69, "shloka": 10, "text": "न विव्यथे च निर्भिन्नॊ दरौणिर गाण्डीवधन्वना\nतथैव शरवर्षाणि परतिमुञ्चन्न अविह्वलः\nतस्थौ स समरे राजंस तरातुम इच्छन महाव्रतम" }, { "book": 6, "chapter": 69, "shloka": 11, "text": "तस्य तत सुमहत कर्म शशंसुः पुरुषर्षभाः\nयत कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे" }, { "book": 6, "chapter": 69, "shloka": 12, "text": "स हि नित्यम अनीकेषु युध्यते ऽभयम आस्थितः\nअस्त्रग्रामं स संहारं दरॊणात पराप्य सुदुर्लभम" }, { "book": 6, "chapter": 69, "shloka": 13, "text": "ममायम आचार्य सुतॊ दरॊणस्यातिप्रियः सुतः\nबराह्मणश च विशेषेण माननीयॊ ममेति च" }, { "book": 6, "chapter": 69, "shloka": 14, "text": "समास्थाय मतिं वीरॊ बीभत्सुः शत्रुतापनः\nकृपां चक्रे रथश्रेष्ठॊ भारद्वाज सुतं परति" }, { "book": 6, "chapter": 69, "shloka": 15, "text": "दरौणिं तयक्त्वा ततॊ युद्धे कौन्तेयः शत्रुतापनः\nयुयुधे तावकान निघ्नंस तवरमाणः पराक्रमी" }, { "book": 6, "chapter": 69, "shloka": 16, "text": "दुर्यॊधनस तु दशभिर गार्ध्रपत्रैः शिलाशितैः\nभीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत" }, { "book": 6, "chapter": 69, "shloka": 17, "text": "भीमसेनस तु संक्रुद्धः परासु करणं दृढम\nचित्रं कार्मुकम आदत्त शरांश च निशितान दश" }, { "book": 6, "chapter": 69, "shloka": 18, "text": "आकर्णप्रहितैस तीक्ष्णैर वेगितैस तिग्मतेजनैः\nअविध्यत तूर्णम अव्यग्रः कुरुराजं महॊरसि" }, { "book": 6, "chapter": 69, "shloka": 19, "text": "तस्य काञ्चनसूत्रस तु शरैः परिवृतॊ मणिः\nरराजॊरसि वै सूर्यॊ गरहैर इव समावृतः" }, { "book": 6, "chapter": 69, "shloka": 20, "text": "पुत्रस तु तव तेजस्वी भीमसेनेन ताडितः\nनामृष्यत यथा नागस तलशब्दं समीरितम" }, { "book": 6, "chapter": 69, "shloka": 21, "text": "ततः शरैर महाराज रुक्मपुङ्खैः शिलाशितैः\nभीमं विव्याध संक्रुद्धस तरासयानॊ वरूथिनीम" }, { "book": 6, "chapter": 69, "shloka": 22, "text": "तौ युध्यमानौ समरे भृशम अन्यॊन्यविक्षतौ\nपुत्रौ ते देवसंकाशौ वयरॊचेतां महाबलौ" }, { "book": 6, "chapter": 69, "shloka": 23, "text": "चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा\nअविध्यद दशभिर बाणैः पुरुमित्रं च सप्तभिः" }, { "book": 6, "chapter": 69, "shloka": 24, "text": "सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमॊ युधि\nनृत्यन्न इव रणे वीर आर्तिं नः समजीजनत" }, { "book": 6, "chapter": 69, "shloka": 25, "text": "तं परत्यविद्यद दशभिश चित्रसेनः शिलीमुखैः\nसत्यव्रतश च नवभिः पुरु पित्रश च सप्तभिः" }, { "book": 6, "chapter": 69, "shloka": 26, "text": "स विद्धॊ विक्षरन रक्तं शत्रुसंवारणं महत\nचिच्छेद चित्रसेनस्य चित्रं कार्मुकम आर्जुनिः\nभित्त्वा चास्य तनुत्राणं शरेणॊरस्य अताडयत" }, { "book": 6, "chapter": 69, "shloka": 27, "text": "ततस ते तावका वीरा राजपुत्रा महारथाः\nसमेत्य युधि संरब्धा विव्यधुर निशितैः शरैः\nतांश च सर्वाञ शरैस तीक्ष्णैर जघान परमास्त्रवित" }, { "book": 6, "chapter": 69, "shloka": 28, "text": "तस्य दृष्ट्वा तु तत कर्म परिवव्रुः सुतास तव\nदहन्तं समरे सैन्यं तव कक्षं यथॊल्बणम" }, { "book": 6, "chapter": 69, "shloka": 29, "text": "अपेतशिशिरे काले समिद्धम इव पावकः\nअत्यरॊचत सौभद्रस तव सैन्यानि शातयन" }, { "book": 6, "chapter": 69, "shloka": 30, "text": "तत तस्य चरितं दृष्ट्वा पौत्रस तव विशां पते\nलक्ष्मणॊ ऽभयपतत तूर्णं सात्वती पुत्रम आहवे" }, { "book": 6, "chapter": 69, "shloka": 31, "text": "अभिमन्युस तु संक्रुद्धॊ लक्ष्मणं शुभलक्षणम\nविव्याध विशिखैः षड्भिः सारथिं च तरिभिः शरैः" }, { "book": 6, "chapter": 69, "shloka": 32, "text": "तथैव लक्ष्मणॊ राजन सौभद्रं निशितैः शरैः\nअविध्यत महाराज तद अद्भुतम इवाभवत" }, { "book": 6, "chapter": 69, "shloka": 33, "text": "तस्याश्वांश चतुरॊ हत्वा सारथिं च महाबलः\nअभ्यद्रवत सौभद्रॊ लक्ष्मणं निशितैः शरैः" }, { "book": 6, "chapter": 69, "shloka": 34, "text": "हताश्वे तु रथे तुष्ठँल लक्ष्मणः परवीरहा\nशक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं परति" }, { "book": 6, "chapter": 69, "shloka": 35, "text": "ताम आपतन्तीं सहसा घॊररूपां दुरासदाम\nअभिमन्युः शरैस तीक्ष्णैश चिच्छेद भुजगॊपमाम" }, { "book": 6, "chapter": 69, "shloka": 36, "text": "ततः सवरथम आरॊप्य लक्ष्मणं गौतमस तदा\nअपॊवाह रथेनाजौ सर्वसैन्यस्य पश्यतः" }, { "book": 6, "chapter": 69, "shloka": 37, "text": "ततः समाकुले तस्मिन वर्तमाने महाभये\nअभ्यद्रवञ जिघांसन्तः परस्परवधैषिणः" }, { "book": 6, "chapter": 69, "shloka": 38, "text": "तावकाश च महेष्वासाः पाण्डवाश च महारथाः\nजुह्वन्तः समरे पराणान निजघ्नुर इतरेतरम" }, { "book": 6, "chapter": 69, "shloka": 39, "text": "मुक्तकेशा विकवचा विरथाश छिन्नकार्मुकाः\nबाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह" }, { "book": 6, "chapter": 69, "shloka": 40, "text": "ततॊ भीष्मॊ महाबाहुः पाण्डवानां महात्मनाम\nसेनां जघान संक्रुद्धॊ दिव्यैर अस्त्रैर महाबलः" }, { "book": 6, "chapter": 69, "shloka": 41, "text": "हतेश्वरैर गजैर तत्र नरैर अश्वैश च पातितैः\nरथिभिः सादिभिश चैव समास्तीर्यत मेदिनी" }, { "book": 6, "chapter": 70, "shloka": 1, "text": "[स]\nअथ राजन महाबाहुः सात्यकिर युद्धदुर्मदः\nविकृष्य चापं समरे भारसाधनम उत्तमम" }, { "book": 6, "chapter": 70, "shloka": 2, "text": "परामुञ्चत पुङ्खसंयुक्ताञ शरान आशीविषॊपमान\nपरकाशं लघुचित्रं च दर्शयन्न अस्त्रलाघवम" }, { "book": 6, "chapter": 70, "shloka": 3, "text": "तस्य विक्षिपतश चापं शरान अन्यांश च मुञ्चतः\nआददानस्य भूयश च संदधानस्य चापरान" }, { "book": 6, "chapter": 70, "shloka": 4, "text": "कषिपतश च शरान अस्य रणे शत्रून विनिघ्नतः\nददृशे रूपम अत्यर्थं मेघस्येव परवर्षतः" }, { "book": 6, "chapter": 70, "shloka": 5, "text": "तम उदीर्यन्तम आलॊक्य राजा दुर्यॊधनस ततः\nरथानाम अयुतं तस्य परेषयाम आस भारत" }, { "book": 6, "chapter": 70, "shloka": 6, "text": "तांस तु सर्वान महेष्वासान सात्यकिः सत्यविक्रमः\nजघान परमेष्वासॊ दिव्येनास्त्रेण वीर्यवान" }, { "book": 6, "chapter": 70, "shloka": 7, "text": "स कृत्वा दारुणं कर्म परगृहीतशरासनः\nआससाद ततॊ वीरॊ भूरिश्रवसम आहवे" }, { "book": 6, "chapter": 70, "shloka": 8, "text": "स हि संदृश्य सेनां तां युयुधानेन पातितम\nअभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः" }, { "book": 6, "chapter": 70, "shloka": 9, "text": "इन्द्रायुधसवर्णं तत स विस्फार्य महद धनुः\nवयसृजद वज्रसंकाशाञ शरान आशीविषॊपमान\nसहस्रशॊ महाराज दर्शयन पाणिलाघवम" }, { "book": 6, "chapter": 70, "shloka": 10, "text": "शरांस तान मृत्युसंस्पर्शान सात्यकेस तु पदानुगाः\nन विषेहुस तदा राजन दुद्रुवुस ते समन्ततः\nविहाय समरे राजन सात्यकिं युद्धदुर्मदम" }, { "book": 6, "chapter": 70, "shloka": 11, "text": "तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः\nमहारथाः समाख्याताश चित्रवर्मायुध धवजाः" }, { "book": 6, "chapter": 70, "shloka": 12, "text": "समासाद्य महेष्वासं भूरिश्रवसम आहवे\nऊचुर सर्वे सुसंरब्धा यूपकेतुं महारणे" }, { "book": 6, "chapter": 70, "shloka": 13, "text": "भॊ भॊ कौरव दायाद सहास्माभिर महाबल\nएहि युध्यस्व संग्रामे समस्तैः पृथग एव वा" }, { "book": 6, "chapter": 70, "shloka": 14, "text": "अस्मान वा तवं पराजित्य यशः पराप्नुहि संयुगे\nवयं वा तवां पराजित्य परीतिं दास्यामहे पितुः" }, { "book": 6, "chapter": 70, "shloka": 15, "text": "एवम उक्तस तदा शूरैस तान उवाच महाबलः\nवीर्यश्लाघी नरश्रेष्ठस तान दृष्ट्वा समुपस्थितान" }, { "book": 6, "chapter": 70, "shloka": 16, "text": "साध्व इदं कथ्यते वीरा यद एवं मतिर अद्य वः\nयुध्यध्वं सहिता यत्ता निहनिष्यामि वॊ रणे" }, { "book": 6, "chapter": 70, "shloka": 17, "text": "एवम उक्ता महेष्वासास ते वीराः कषिप्रकारिणः\nमहता शरवर्षेण अभ्यवर्षन्न अरिंदमम" }, { "book": 6, "chapter": 70, "shloka": 18, "text": "अपराह्णे महाराज संग्रामस तुमुलॊ ऽभवत\nएकस्य च बहूनां च समेतानां रणाजिरे" }, { "book": 6, "chapter": 70, "shloka": 19, "text": "तम एकं रथिनां शरेष्ठ शरवर्षैर अवाकिरन\nपरावृषीव महाशैलं सिषिचुर जलदा नृप" }, { "book": 6, "chapter": 70, "shloka": 20, "text": "तैस तु मुक्ताञ शरौघांस तान यमदण्डाशनि परभान\nअसंप्राप्तान असं पराप्तांश चिच्छेदाशु महारथः" }, { "book": 6, "chapter": 70, "shloka": 21, "text": "तत्राद्भुतम अपश्याम सौमदत्तेः पराक्रमम\nयद एकॊ बहुभिर युद्धे समसज्जद अभीतवत" }, { "book": 6, "chapter": 70, "shloka": 22, "text": "विसृज्य शरवृष्टिं तां दश राजन महारथाः\nपरिवार्य महाबाहुं निहन्तुम उपचक्रमुः" }, { "book": 6, "chapter": 70, "shloka": 23, "text": "सौमदत्तिस ततः करुद्धस तेषां चापानि भारत\nचिच्छेद दशभिर बाणैर निमेषेण महारथः" }, { "book": 6, "chapter": 70, "shloka": 24, "text": "अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः\nचिच्छेद समरे राजञ शिरांसि निशितैः शरैः\nते हता नयपतन भूमौ वज्रभग्ना इव दरुमाः" }, { "book": 6, "chapter": 70, "shloka": 25, "text": "तान दृष्ट्वा निहतान वीरान रणे पुत्रान महाबलान\nवार्ष्णेयॊ विनदन राजन भूरिश्रवसम अभ्ययात" }, { "book": 6, "chapter": 70, "shloka": 26, "text": "रथं रथेन समरे पीडयित्वा महाबलौ\nताव अन्यॊन्यस्य समरे निहत्य रथवाजिनः\nविरथाव अभिवल्गन्तौ समेयातां महारथौ" }, { "book": 6, "chapter": 70, "shloka": 27, "text": "परगृहीतमहाखड्गौ तौ चर्म वरधारिणौ\nशुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ" }, { "book": 6, "chapter": 70, "shloka": 28, "text": "ततः सात्यकिम अभ्येत्य निस्त्रिंशवरधारिणम\nभीमसेनस तवरन राजन रथम आरॊपयत तदा" }, { "book": 6, "chapter": 70, "shloka": 29, "text": "तवापि तनयॊ राजन भूरिश्रवसम आहवे\nआरॊपयद रथं तूर्णं पश्यतां सर्वधन्विनाम" }, { "book": 6, "chapter": 70, "shloka": 30, "text": "तस्मिंस तथा वर्तमाने रणे भीष्मं महारथम\nअयॊधयन्त संरब्धाः पाण्डवा भरतर्षभ" }, { "book": 6, "chapter": 70, "shloka": 31, "text": "लॊहितायति चादित्ये तवरमाणॊ धनंजयः\nपञ्चविंशतिसाहस्रान निजघान महारथान" }, { "book": 6, "chapter": 70, "shloka": 32, "text": "ते हि दुर्यॊधनादिष्टास तदा पार्थ निबर्हणे\nसंप्राप्यैव गता नाशं शलभा इव पावकम" }, { "book": 6, "chapter": 70, "shloka": 33, "text": "ततॊ मत्स्याः केकयाश च धनुर्वेद विशारदाः\nपरिवव्रुस तदा पार्थं सह पुत्रं महारथम" }, { "book": 6, "chapter": 70, "shloka": 34, "text": "एतस्मिन्न एव काले तु सूर्ये ऽसतम उपगच्छति\nसर्वेषाम एव सैन्यानां परमॊहः समजायत" }, { "book": 6, "chapter": 70, "shloka": 35, "text": "अवहारं ततश चक्रे पिता देवव्रतस तव\nसंध्याकाले महाराज सैन्यानां शरान्तवाहनः" }, { "book": 6, "chapter": 70, "shloka": 36, "text": "पाण्डवानां कुरूणां च परस्परसमागमे\nते सेने भृशसंविग्ने ययतुः सवं निवेशनम" }, { "book": 6, "chapter": 70, "shloka": 37, "text": "ततः सवशिबिरं गत्वा नयविशंस तत्र भारत\nपाण्डवाः सृञ्जयैः सार्धं कुरवश च यथाविधि" }, { "book": 6, "chapter": 71, "shloka": 1, "text": "[स]\nविहृत्य च ततॊ राजन सहिताः कुरुपाण्डवाः\nवयतीतायां तु शर्वर्यां पुनर युद्धाय निर्ययुः" }, { "book": 6, "chapter": 71, "shloka": 2, "text": "तत्र शब्दॊ महान आसीत तव तेषां च भारत\nयुज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम" }, { "book": 6, "chapter": 71, "shloka": 3, "text": "संनह्यतां पदातीनां हयानां चैव भारत\nशङ्खदुन्दुभिनादश च तुमुलः सर्वतॊ ऽभवत" }, { "book": 6, "chapter": 71, "shloka": 4, "text": "ततॊ युधिष्ठिरॊ राजा धृष्टद्युम्नम अभाषत\nवयूहं वयूह महाबाहॊ मकरं शत्रुतापनम" }, { "book": 6, "chapter": 71, "shloka": 5, "text": "एवम उक्तस तु पार्थेन धृष्टद्युम्नॊ महारथः\nवयादिदेश महाराज रथिनॊ रथिनां वरः" }, { "book": 6, "chapter": 71, "shloka": 6, "text": "शिरॊ ऽभूद दरुपदस तस्य पाण्डवश च धनंजयः\nचक्षुषी सहदेवश च नकुलश च महारथः\nतुण्डम आसीन महाराज भीमसेनॊ महाबलः" }, { "book": 6, "chapter": 71, "shloka": 7, "text": "सौभद्रॊ दरौपदेयाश च राक्षसश च घटॊत्कचः\nसात्यकिर धर्मराजश च वयूह गरीवां समास्थिताः" }, { "book": 6, "chapter": 71, "shloka": 8, "text": "पृष्ठम आसीन महाराज विराटॊ वाहिनीपतिः\nधृष्टद्युम्नेन सहितॊ महत्या सेनया वृतः" }, { "book": 6, "chapter": 71, "shloka": 9, "text": "केकया भरातरः पञ्च वामं पार्श्वं समाश्रिताः\nधृष्टकेतुर नरव्याघ्रः करकर्षश च वीर्यवान\nदक्षिणं पक्षम आश्रित्य सथिता वयूहस्य रक्षणे" }, { "book": 6, "chapter": 71, "shloka": 10, "text": "पादयॊस तु महाराज सथितः शरीमान महारथः\nकुन्तिभॊजः शतानीकॊ महत्या सेनया वृतः" }, { "book": 6, "chapter": 71, "shloka": 11, "text": "शिखण्डी तु महेष्वासः सॊमकैः संवृतॊ बली\nइरावांश च ततः पुच्छे मकरस्य वयवस्थितौ" }, { "book": 6, "chapter": 71, "shloka": 12, "text": "एवम एतन महाव्यूहं वयूह्य भारत पाण्डवाः\nसूर्यॊदये महाराज पुनर युद्धाय दंशिताः" }, { "book": 6, "chapter": 71, "shloka": 13, "text": "कौरवान अभ्ययुस तूर्णं हस्त्यश्वरथपत्तिभिः\nसमुच्छ्रितैर धवजैश चित्रैः शस्त्रैश च विमलैः शितैः" }, { "book": 6, "chapter": 71, "shloka": 14, "text": "वयूहं दृष्ट्वा तु तत सैन्यं पिता देवव्रतस तव\nकरौञ्चेन महता राजन परत्यव्यूहत वाहिनीम" }, { "book": 6, "chapter": 71, "shloka": 15, "text": "तस्य तुण्डे महेष्वासॊ भारद्वाजॊ वयरॊचत\nअश्वत्थामा कृपश चैव चक्षुर आस्तां नरेश्वर" }, { "book": 6, "chapter": 71, "shloka": 16, "text": "कृतवर्मा तु सहितः काम्बॊजारट्ट बाह्लिकैः\nशिरस्य आसीन नरश्रेष्ठः शरेष्ठः सर्वधनुष्मताम" }, { "book": 6, "chapter": 71, "shloka": 17, "text": "गरीवायां शूरसेनस तु तव पुत्रश च मारिष\nदुर्यॊधनॊ महाराज राजभिर बहुभिर वृतः" }, { "book": 6, "chapter": 71, "shloka": 18, "text": "पराग्ज्यॊतिषस तु सहितॊ मद्रसौवीरकेकयैः\nउरस्य अभून नरश्रेष्ठ महत्या सेनया वृतः" }, { "book": 6, "chapter": 71, "shloka": 19, "text": "सवसेनया च सहितः सुशर्मा परस्थलाधिपः\nवामं पक्षं समाश्रित्य दंशितः समवस्थितः" }, { "book": 6, "chapter": 71, "shloka": 20, "text": "तुषारा यवनाश चैव शकाश च सह चूचुपैः\nदक्षिणं पक्षम आश्रित्य सथिता वयूहस्य भारत" }, { "book": 6, "chapter": 71, "shloka": 21, "text": "शरुतायुश च शतायुश च सौमदत्तिश च मारिष\nवयूहस्य जघने तस्थू रक्षमाणाः परस्परम" }, { "book": 6, "chapter": 71, "shloka": 22, "text": "ततॊ युद्धाय संजग्मुः पाण्डवाः कौरवैः सह\nसूर्यॊदये महाराज ततॊ युद्धम अभून महत" }, { "book": 6, "chapter": 71, "shloka": 23, "text": "परतीयू रथिनॊ नागान नागाश च रथिनॊ ययुः\nहयारॊहा हयारॊहान रथिनश चापि सादिनः" }, { "book": 6, "chapter": 71, "shloka": 24, "text": "सारथिं च रथी राजन कुञ्जरांश च महारणे\nहस्त्यारॊहा रथारॊहान रथिनश चापि सादिनः" }, { "book": 6, "chapter": 71, "shloka": 25, "text": "रथिनः पत्तिभिः सार्धं सादिनश चापि पत्तिभिः\nअन्यॊन्यं समरे राजन परत्यधावन्न अमर्षिताः" }, { "book": 6, "chapter": 71, "shloka": 26, "text": "भीमसेनार्जुन यमैर गुप्ता चान्यैर महारथैः\nशुशुभे पाण्डवी सेना नक्षत्रैर इव शर्वरी" }, { "book": 6, "chapter": 71, "shloka": 27, "text": "तथा भीष्म कृप दरॊण शल्य दुर्यॊधनादिभिः\nतवापि विबभौ सेना गरहैर दयौर इव संवृता" }, { "book": 6, "chapter": 71, "shloka": 28, "text": "भीमसेनस तु कौन्तेयॊ दरॊणं दृष्ट्वा पराक्रमी\nअभ्ययाज जवनैर अश्वैर भारद्वाजस्य वाहिनीम" }, { "book": 6, "chapter": 71, "shloka": 29, "text": "दरॊणस तु समरे करुद्धॊ भीमं नवभिर आयसैः\nविव्याध समरे राजन मर्माण्य उद्दिश्य वीर्यवान" }, { "book": 6, "chapter": 71, "shloka": 30, "text": "दृढाहतस ततॊ भीमॊ भारद्वाजस्य संयुगे\nसारथिं परेषयाम आस यमस्य सदनं परति" }, { "book": 6, "chapter": 71, "shloka": 31, "text": "स संगृह्य सवयं वाहान भारद्वाजः परतापवान\nवयधमत पाण्डवीं सेनां तूलराशिम इवानलः" }, { "book": 6, "chapter": 71, "shloka": 32, "text": "ते वध्यमाना दरॊणेन भीष्मेण च नरॊत्तम\nसृञ्जयाः केकयैः सार्धं पलायनपराभवन" }, { "book": 6, "chapter": 71, "shloka": 33, "text": "तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम\nमुह्यते तत्र तत्रैव समदेव वराङ्गना" }, { "book": 6, "chapter": 71, "shloka": 34, "text": "अभिद्येतां ततॊ वयूहौ तस्मिन वीरवरक्षये\nआसीद वयतिकरॊ घॊरस तव तेषां च भारत" }, { "book": 6, "chapter": 71, "shloka": 35, "text": "तद अद्भुतम अपश्याम तावकानां परैः सह\nएकायनगताः सर्वे यद अयुध्यन्त भारत" }, { "book": 6, "chapter": 71, "shloka": 36, "text": "परतिसंवार्य चास्त्राणि ते ऽनयॊन्यस्य विशां पते\nयुयुधुः पाण्डवाश चैव कौरवाश च महारथाः" }, { "book": 6, "chapter": 72, "shloka": 1, "text": "धृतराष्ट्र उवाच\nएवं बहुगुणं सैन्यम एवं बहुविधं परम\nवयूढम एवं यथाशास्त्रम अमॊघं चैव संजय" }, { "book": 6, "chapter": 72, "shloka": 2, "text": "पुष्टम अस्माकम अत्यन्तम अभिकामं च नः सदा\nपरह्वम अव्यसनॊपेतं पुरस्ताद दृष्टविक्रमम" }, { "book": 6, "chapter": 72, "shloka": 3, "text": "नातिवृद्धम अबालं च न कृशं न च पीवरम\nलघुवृत्तायतप्रायं सारगात्रम अनामयम" }, { "book": 6, "chapter": 72, "shloka": 4, "text": "आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम\nअसियुद्धे नियुद्धे च गदायुद्धे च कॊविदम" }, { "book": 6, "chapter": 72, "shloka": 5, "text": "परासर्ष्टितॊमरेष्व आजौ परिघेष्व आयसेषु च\nभिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः" }, { "book": 6, "chapter": 72, "shloka": 6, "text": "कम्पनेषु च चापेषु कणपेषु च सर्वशः\nकषेपणीषु च चित्रासु मुष्टियुद्धेषु कॊविदम" }, { "book": 6, "chapter": 72, "shloka": 7, "text": "अपरॊक्षं च विद्यासु वयायामेषु कृतश्रमम\nशस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम" }, { "book": 6, "chapter": 72, "shloka": 8, "text": "आरॊहे पर्यवस्कन्दे सरणे सान्तरप्लुते\nसम्यक्प्रहरणे याने वयपयाने च कॊविदम" }, { "book": 6, "chapter": 72, "shloka": 9, "text": "नागाश्वरथयानेषु बहुशः सुपरीक्षितम\nपरीक्ष्य च यथान्यायं वेतनेनॊपपादितम" }, { "book": 6, "chapter": 72, "shloka": 10, "text": "न गॊष्ठ्या नॊपचारेण न च बन्धुनिमित्ततः\nन सौहृदबलैश चापि नाकुलीनपरिग्रहैः" }, { "book": 6, "chapter": 72, "shloka": 11, "text": "समृद्धजनम आर्यं च तुष्टसत्कृतबान्धवम\nकृतॊपकारभूयिष्ठं यशस्वि च मनस्वि च" }, { "book": 6, "chapter": 72, "shloka": 12, "text": "सजयैश च नरैर मुख्यैर बहुशॊ मुख्यकर्मभिः\nलॊकपालॊपमैस तात पालितं लॊकविश्रुतैः" }, { "book": 6, "chapter": 72, "shloka": 13, "text": "बहुभिः कषत्रियैर गुप्तं पृथिव्यां लॊकसंमतैः\nअस्मान अभिगतैः कामात सबलैः सपदानुगैः" }, { "book": 6, "chapter": 72, "shloka": 14, "text": "महॊदधिम इवापूर्णम आपगाभिः समन्ततः\nअपक्षैः पक्षसंकाशै रथैर नागैश च संवृतम" }, { "book": 6, "chapter": 72, "shloka": 15, "text": "नानायॊधजलं भीमं वाहनॊर्मितरङ्गिणम\nकषेपण्यसिगदाशक्तिशरप्राससमाकुलम" }, { "book": 6, "chapter": 72, "shloka": 16, "text": "धवजभूषणसंबाधं रत्नपट्टेन संचितम\nवाहनैः परिसर्पद्भिर वायुवेगविकम्पितम" }, { "book": 6, "chapter": 72, "shloka": 17, "text": "अपारम इव गर्जन्तं सागरप्रतिमं महत\nदरॊणभीष्माभिसंगुप्तं गुप्तं च कृतवर्मणा" }, { "book": 6, "chapter": 72, "shloka": 18, "text": "कृपदुःशासनाभ्यां च जयद्रथमुखैस तथा\nभगदत्तविकर्णाभ्यां दरौणिसौबलबाह्लिकैः" }, { "book": 6, "chapter": 72, "shloka": 19, "text": "गुप्तं परवीरैर लॊकस्य सारवद्भिर महात्मभिः\nयद अहन्यत संग्रामे दिष्टम एतत पुरातनम" }, { "book": 6, "chapter": 72, "shloka": 20, "text": "नैतादृशं समुद्यॊगं दृष्टवन्तॊ ऽथ मानुषाः\nऋषयॊ वा महाभागाः पुराणा भुवि संजय" }, { "book": 6, "chapter": 72, "shloka": 21, "text": "ईदृशॊ हि बलौघस तु युक्तः शस्त्रास्त्रसंपदा\nवध्यते यत्र संग्रामे किम अन्यद भागधेयतः" }, { "book": 6, "chapter": 72, "shloka": 22, "text": "विपरीतम इदं सर्वं परतिभाति सम संजय\nयत्रेदृशं बलं घॊरं नातरद युधि पाण्डवान" }, { "book": 6, "chapter": 72, "shloka": 23, "text": "अथ वा पाण्डवार्थाय देवास तत्र समागताः\nयुध्यन्ते मामकं सैन्यं यद अवध्यन्त संजय" }, { "book": 6, "chapter": 72, "shloka": 24, "text": "उक्तॊ हि विदुरेणेह हितं पथ्यं च संजय\nन च गृह्णाति तन मन्दः पुत्रॊ दुर्यॊधनॊ मम" }, { "book": 6, "chapter": 72, "shloka": 25, "text": "तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः\nआसीद यथागतं तात येन दृष्टम इदं पुरा" }, { "book": 6, "chapter": 72, "shloka": 26, "text": "अथ वा भाव्यम एवं हि संजयैतेन सर्वथा\nपुरा धात्रा यथा सृष्टं तत तथा न तद अन्यथा" }, { "book": 6, "chapter": 73, "shloka": 1, "text": "संजय उवाच\nआत्मदॊषात तवया राजन पराप्तं वयसनम ईदृशम\nन हि दुर्यॊधनस तानि पश्यते भरतर्षभ\nयानि तवं दृष्टवान राजन धर्मसंकरकारिते" }, { "book": 6, "chapter": 73, "shloka": 2, "text": "तव दॊषात पुरा वृत्तं दयूतम एतद विशां पते\nतव दॊषेण युद्धं च परवृत्तं सह पाण्डवैः\nतवम एवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषम आत्मना" }, { "book": 6, "chapter": 73, "shloka": 3, "text": "आत्मना हि कृतं कर्म आत्मनैवॊपभुज्यते\nइह वा परेत्य वा राजंस तवया पराप्तं यथातथम" }, { "book": 6, "chapter": 73, "shloka": 4, "text": "तस्माद राजन सथिरॊ भूत्वा पराप्येदं वयसनं महत\nशृणु युद्धं यथावृत्तं शंसतॊ मम मारिष" }, { "book": 6, "chapter": 73, "shloka": 5, "text": "भीमसेनस तु निशितैर बाणैर भित्त्वा महाचमूम\nआससाद ततॊ वीरः सर्वान दुर्यॊधनानुजान" }, { "book": 6, "chapter": 73, "shloka": 6, "text": "दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम\nजयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम" }, { "book": 6, "chapter": 73, "shloka": 7, "text": "चारुचित्रं सुवर्माणं दुष्कर्णं कर्णम एव च\nएतान अन्यांश च सुबहून समीपस्थान महारथान" }, { "book": 6, "chapter": 73, "shloka": 8, "text": "धार्तराष्ट्रान सुसंक्रुद्धान दृष्ट्वा भीमॊ महाबलः\nभीष्मेण समरे गुप्तां परविवेश महाचमूम" }, { "book": 6, "chapter": 73, "shloka": 9, "text": "अथाह्वयन्त ते ऽनयॊन्यम अयं पराप्तॊ वृकॊदरः\nजीवग्राहं निगृह्णीमॊ वयम एनं नराधिपाः" }, { "book": 6, "chapter": 73, "shloka": 10, "text": "स तैः परिवृतः पार्थॊ भरातृभिः कृतनिश्चयैः\nपरजासंहरणे सूर्यः करूरैर इव महाग्रहैः" }, { "book": 6, "chapter": 73, "shloka": 11, "text": "संप्राप्य मध्यं वयूहस्य न भीः पाण्डवम आविशत\nयथा देवासुरे युद्धे महेन्द्रः पराप्य दानवान" }, { "book": 6, "chapter": 73, "shloka": 12, "text": "ततः शतसहस्राणि रथिनां सर्वशः परभॊ\nछादयानं शरैर घॊरैस तम एकम अनुवव्रिरे" }, { "book": 6, "chapter": 73, "shloka": 13, "text": "स तेषां परवरान यॊधान हस्त्यश्वरथसादिनः\nजघान समरे शूरॊ धार्तराष्ट्रान अचिन्तयन" }, { "book": 6, "chapter": 73, "shloka": 14, "text": "तेषां वयवसितं जञात्वा भीमसेनॊ जिघृक्षताम\nसमस्तानां वधे राजन मतिं चक्रे महामनाः" }, { "book": 6, "chapter": 73, "shloka": 15, "text": "ततॊ रथं समुत्सृज्य गदाम आदाय पाण्डवः\nजघान धार्तराष्ट्राणां तं बलौघमहार्णवम" }, { "book": 6, "chapter": 73, "shloka": 16, "text": "भीमसेने परविष्टे तु धृष्टद्युम्नॊ ऽपि पार्षतः\nदरॊणम उत्सृज्य तरसा परययौ यत्र सौबलः" }, { "book": 6, "chapter": 73, "shloka": 17, "text": "विदार्य महतीं सेनां तावकानां नरर्षभः\nआससाद रथं शून्यं भीमसेनस्य संयुगे" }, { "book": 6, "chapter": 73, "shloka": 18, "text": "दृष्ट्वा विशॊकं समरे भीमसेनस्य सारथिम\nधृष्टद्युम्नॊ महाराज दुर्मना गतचेतनः" }, { "book": 6, "chapter": 73, "shloka": 19, "text": "अपृच्छद बाष्पसंरुद्धॊ निस्वनां वाचम ईरयन\nमम पराणैः परियतमः कव भीम इति दुःखितः" }, { "book": 6, "chapter": 73, "shloka": 20, "text": "विशॊकस तम उवाचेदं धृष्टद्युम्नं कृताञ्जलिः\nसंस्थाप्य माम इह बली पाण्डवेयः परतापवान" }, { "book": 6, "chapter": 73, "shloka": 21, "text": "परविष्टॊ धार्तराष्ट्राणाम एतद बलमहार्णवम\nमाम उक्त्वा पुरुषव्याघ्र परीतियुक्तम इदं वचः" }, { "book": 6, "chapter": 73, "shloka": 22, "text": "परतिपालय मां सूत नियम्याश्वान मुहूर्तकम\nयावद एतान निहन्म्य आशु य इमे मद्वधॊद्यताः" }, { "book": 6, "chapter": 73, "shloka": 23, "text": "ततॊ दृष्ट्वा गदाहस्तं परधावन्तं महाबलम\nसर्वेषाम एव सैन्यानां संधर्षः समजायत" }, { "book": 6, "chapter": 73, "shloka": 24, "text": "तस्मिंस तु तुमुले युद्धे वर्तमाने भयानके\nभित्त्वा राजन महाव्यूहं परविवेश सखा तव" }, { "book": 6, "chapter": 73, "shloka": 25, "text": "विशॊकस्य वचः शरुत्वा धृष्टद्युम्नॊ ऽपि पार्षतः\nपरत्युवाच ततः सूतं रणमध्ये महाबलः" }, { "book": 6, "chapter": 73, "shloka": 26, "text": "न हि मे विद्यते सूत जीविते ऽदय परयॊजनम\nभीमसेनं रणे हित्वा सनेहम उत्सृज्य पाण्डवैः" }, { "book": 6, "chapter": 73, "shloka": 27, "text": "यदि यामि विना भीमं किं मां कषत्रं वदिष्यति\nएकायनगते भीमे मयि चावस्थिते युधि" }, { "book": 6, "chapter": 73, "shloka": 28, "text": "अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरॊगमाः\nयः सहायान परित्यज्य सवस्तिमान आव्रजेद गृहान" }, { "book": 6, "chapter": 73, "shloka": 29, "text": "मम भीमः सखा चैव संबन्धी च महाबलः\nभक्तॊ ऽसमान भक्तिमांश चाहं तम अप्य अरिनिषूदनम" }, { "book": 6, "chapter": 73, "shloka": 30, "text": "सॊ ऽहं तत्र गमिष्यामि यत्र यातॊ वृकॊदरः\nनिघ्नन्तं माम अरीन पश्य दानवान इव वासवम" }, { "book": 6, "chapter": 73, "shloka": 31, "text": "एवम उक्त्वा ततॊ वीरॊ ययौ मध्येन भारतीम\nभीमसेनस्य मार्गेषु गदाप्रमथितैर गजैः" }, { "book": 6, "chapter": 73, "shloka": 32, "text": "स ददर्श ततॊ भीमं दहन्तं रिपुवाहिनीम\nवातं वृक्षान इव बलात परभञ्जन्तं रणे नृपान" }, { "book": 6, "chapter": 73, "shloka": 33, "text": "ते हन्यमानाः समरे रथिनः सादिनस तथा\nपादाता दन्तिनश चैव चक्रुर आर्तस्वरं महत" }, { "book": 6, "chapter": 73, "shloka": 34, "text": "हाहाकारश च संजज्ञे तव सैन्यस्य मारिष\nवध्यतॊ भीमसेनेन कृतिना चित्रयॊधिना" }, { "book": 6, "chapter": 73, "shloka": 35, "text": "ततः कृतास्त्रास ते सर्वे परिवार्य वृकॊदरम\nअभीताः समवर्तन्त शस्त्रवृष्ट्या समन्ततः" }, { "book": 6, "chapter": 73, "shloka": 36, "text": "अभिद्रुतं शस्त्रभृतां वरिष्ठं; समन्ततः पाण्डवं लॊकवीरैः\nसैन्येन घॊरेण सुसंगतेन; दृष्ट्वा बली पार्षतॊ भीमसेनम" }, { "book": 6, "chapter": 73, "shloka": 37, "text": "अथॊपगच्छच छरविक्षताङ्गं; पदातिनं करॊधविषं वमन्तम\nआश्वासयन पार्षतॊ भीमसेनं; गदाहस्तं कालम इवान्तकाले" }, { "book": 6, "chapter": 73, "shloka": 38, "text": "निःशल्यम एनं च चकार तूर्णम; आरॊपयच चात्मरथं महात्मा\nभृशं परिष्वज्य च भीमसेनम; आश्वासयाम आस च शत्रुमध्ये" }, { "book": 6, "chapter": 73, "shloka": 39, "text": "भरातॄन अथॊपेत्य तवापि पुत्रस; तस्मिन विमर्दे महति परवृत्ते\nअयं दुरात्मा दरुपदस्य पुत्रः; समागतॊ भीमसेनेन सार्धम\nतं यात सर्वे सहिता निहन्तुं; मा वॊ रिपुः परार्थयताम अनीकम" }, { "book": 6, "chapter": 73, "shloka": 40, "text": "शरुत्वा तु वाक्यं तम अमृष्यमाणा; जयेष्ठाज्ञया चॊदिता धार्तराष्ट्राः\nवधाय निष्पेतुर उदायुधास ते; युगक्षये केतवॊ यद्वद उग्राः" }, { "book": 6, "chapter": 73, "shloka": 41, "text": "परगृह्य चित्राणि धनूंषि वीरा; जयानेमिघॊषैः परविकम्पयन्तः\nशरैर अवर्षन दरुपदस्य पुत्रं; यथाम्बुदा भूधरं वारिजालैः\nनिहत्य तांश चापि शरैः सुतीक्ष्णैर; न विव्यथे समरे चित्रयॊधी" }, { "book": 6, "chapter": 73, "shloka": 42, "text": "समभ्युदीर्णांश च तवात्मजांस तथा; निशाम्य वीरान अभितः सथितान रणे\nजिघांसुर उग्रं दरुपदात्मजॊ युवा; परमॊहनास्त्रं युयुजे महारथः\nकरुद्धॊ भृशं तव पुत्रेषु राजन; दैत्येषु यद्वत समरे महेन्द्रः" }, { "book": 6, "chapter": 73, "shloka": 43, "text": "ततॊ वयमुह्यन्त रणे नृवीराः; परमॊहनास्त्राहतबुद्धिसत्त्वाः\nपरदुद्रुवुः कुरवश चैव सर्वे; सवाजिनागाः सरथाः समन्तात\nपरीतकालान इव नष्टसंज्ञान; मॊहॊपेतांस तव पुत्रान निशम्य" }, { "book": 6, "chapter": 73, "shloka": 44, "text": "एतस्मिन्न एव काले तु दरॊणः शस्त्रभृतां वरः\nदरुपदं तरिभिर आसाद्य शरैर विव्याध दारुणैः" }, { "book": 6, "chapter": 73, "shloka": 45, "text": "सॊ ऽतिविद्धस तदा राजन रणे दरॊणेन पार्थिवः\nअपायाद दरुपदॊ राजन पूर्ववैरम अनुस्मरन" }, { "book": 6, "chapter": 73, "shloka": 46, "text": "जित्वा तु दरुपदं दरॊणः शङ्खं दध्मौ परतापवान\nतस्य शङ्खस्वनं शरुत्वा वित्रेसुः सर्वसॊमकाः" }, { "book": 6, "chapter": 73, "shloka": 47, "text": "अथ शुश्राव तेजस्वी दरॊणः शस्त्रभृतां वरः\nपरमॊहनास्त्रेण रणे मॊहितान आत्मजांस तव" }, { "book": 6, "chapter": 73, "shloka": 48, "text": "ततॊ दरॊणॊ राजगृद्धी तवरितॊ ऽभिययौ रणात\nतत्रापश्यन महेष्वासॊ भारद्वाजः परतापवान\nधृष्टद्युम्नं च भीमं च विचरन्तौ महारणे" }, { "book": 6, "chapter": 73, "shloka": 49, "text": "मॊहाविष्टांश च ते पुत्रान अपश्यत स महारथः\nततः परज्ञास्त्रम आदाय मॊहनास्त्रं वयशातयत" }, { "book": 6, "chapter": 73, "shloka": 50, "text": "अथ परत्यागतप्राणास तव पुत्रा महारथाः\nपुनर युद्धाय समरे परययुर भीमपार्षतौ" }, { "book": 6, "chapter": 73, "shloka": 51, "text": "ततॊ युधिष्ठिरः पराह समाहूय सवसैनिकान\nगच्छन्तु पदवीं शक्त्या भीमपार्षतयॊर युधि" }, { "book": 6, "chapter": 73, "shloka": 52, "text": "सौभद्रप्रमुखा वीरा रथा दवादश दंशिताः\nपरवृत्तिम अधिगच्छन्तु न हि शुध्यति मे मनः" }, { "book": 6, "chapter": 73, "shloka": 53, "text": "त एवं समनुज्ञाताः शूरा विक्रान्तयॊधिनः\nबाढम इत्य एवम उक्त्वा तु सर्वे पुरुषमानिनः\nमध्यंदिनगते सूर्ये परययुः सर्व एव हि" }, { "book": 6, "chapter": 73, "shloka": 54, "text": "केकया दरौपदेयाश च धृष्टकेतुश च वीर्यवान\nअभिमन्युं पुरस्कृत्य महत्या सेनया वृताः" }, { "book": 6, "chapter": 73, "shloka": 55, "text": "ते कृत्वा समरे वयूहं सूचीमुखम अरिंदमाः\nबिभिदुर धार्तराष्ट्राणां तद रथानीकम आहवे" }, { "book": 6, "chapter": 73, "shloka": 56, "text": "तान परयातान महेष्वासान अभिमन्युपुरॊगमान\nभीमसेनभयाविष्टा धृष्टद्युम्नविमॊहिता" }, { "book": 6, "chapter": 73, "shloka": 57, "text": "न संधारयितुं शक्ता तव सेना जनाधिप\nमदमूर्छान्वितात्मानं परमदेवाध्वनि सथिता" }, { "book": 6, "chapter": 73, "shloka": 58, "text": "ते ऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः\nपरीप्सन्तॊ ऽभयधावन्त धृष्टद्युम्नवृकॊदरौ" }, { "book": 6, "chapter": 73, "shloka": 59, "text": "तौ च दृष्ट्वा महेष्वासान अभिमन्युपुरॊगमान\nबभूवतुर मुदा युक्तौ निघ्नन्तौ तव वाहिनीम" }, { "book": 6, "chapter": 73, "shloka": 60, "text": "दृष्ट्वा च सहसायान्तं पाञ्चाल्यॊ गुरुम आत्मनः\nनाशंसत वधं वीरः पुत्राणां तव पार्षतः" }, { "book": 6, "chapter": 73, "shloka": 61, "text": "ततॊ रथं समारॊप्य केकयस्य वृकॊदरम\nअभ्यधावत सुसंक्रुद्धॊ दरॊणम इष्वस्त्रपारगम" }, { "book": 6, "chapter": 73, "shloka": 62, "text": "तस्याभिपततस तूर्णं भारद्वाजः परतापवान\nकरुद्धश चिच्छेद भल्लेन धनुः शत्रुनिषूदनः" }, { "book": 6, "chapter": 73, "shloka": 63, "text": "अन्यांश च शतशॊ बाणान परेषयाम आस पार्षते\nदुर्यॊधनहितार्थाय भर्तृपिण्डम अनुस्मरन" }, { "book": 6, "chapter": 73, "shloka": 64, "text": "अथान्यद धनुर आदाय पार्षतः परवीरहा\nदरॊणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः" }, { "book": 6, "chapter": 73, "shloka": 65, "text": "तस्य दरॊणः पुनश चापं चिच्छेदामित्रकर्शनः\nहयांश च चतुरस तूर्णं चतुर्भिः सायकॊत्तमैः" }, { "book": 6, "chapter": 73, "shloka": 66, "text": "वैवस्वतक्षयं घॊरं परेषयाम आस वीर्यवान\nसारथिं चास्य भल्लेन परेषयाम आस मृत्यवे" }, { "book": 6, "chapter": 73, "shloka": 67, "text": "हताश्वात स रथात तूर्णम अवप्लुत्य महारथः\nआरुरॊह महाबाहुर अभिमन्यॊर महारथम" }, { "book": 6, "chapter": 73, "shloka": 68, "text": "ततः सरथनागाश्वा समकम्पत वाहिनी\nपश्यतॊ भीमसेनस्य पार्षतस्य च पश्यतः" }, { "book": 6, "chapter": 73, "shloka": 69, "text": "तत परभग्नं बलं दृष्ट्वा दरॊणेनामिततेजसा\nनाशक्नुवन वारयितुं समस्तास ते महारथाः" }, { "book": 6, "chapter": 73, "shloka": 70, "text": "वध्यमानं तु तत सैन्यं दरॊणेन निशितैः शरैः\nवयभ्रमत तत्र तत्रैव कषॊभ्यमाण इवार्णवः" }, { "book": 6, "chapter": 73, "shloka": 71, "text": "तथा दृष्ट्वा च तत सैन्यं जहृषे च बलं तव\nदृष्ट्वाचार्यं च संक्रुद्धं दहन्तं रिपुवाहिनीम\nचुक्रुशुः सर्वतॊ यॊधाः साधु साध्व इति भारत" }, { "book": 6, "chapter": 74, "shloka": 1, "text": "[स]\nततॊ दुर्यॊधनॊ राजा मॊहात परत्यागतस तदा\nशरवर्षैः पुनर भीमं परत्यवारयद अच्युतम" }, { "book": 6, "chapter": 74, "shloka": 2, "text": "एकीभूताः पुनश चैव तव पुत्रा महारथाः\nसमेत्य समरे भीमं यॊधयाम आसुर उद्यताः" }, { "book": 6, "chapter": 74, "shloka": 3, "text": "भीमसेनॊ ऽपि समरे संप्राप्य सवरथं पुनः\nसमारुह्य महाबाहुर ययौ येन तवात्मजः" }, { "book": 6, "chapter": 74, "shloka": 4, "text": "परगृह्य च महावेगं परासु करणं दृढम\nचित्रं शरासनं संख्ये शरैर विव्याध ते सुतान" }, { "book": 6, "chapter": 74, "shloka": 5, "text": "ततॊ दुर्यॊधनॊ राजा भीमसेनं महाबलम\nनाराचेन सुतीक्ष्णेन भृशं मर्मण्य अताडयत" }, { "book": 6, "chapter": 74, "shloka": 6, "text": "सॊ ऽतिविद्धॊ महेष्वासस तव पुत्रेण धन्विना\nकरॊधसंरक्तनयनॊ वेगेनॊत्क्षिप्य कार्मुकम" }, { "book": 6, "chapter": 74, "shloka": 7, "text": "दुर्यॊधनं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत\nस तथाभिहतॊ राजा नाचलद गिरिराड इव" }, { "book": 6, "chapter": 74, "shloka": 8, "text": "तौ दृष्ट्वा समरे करुद्धौ विनिघ्नन्तौ परस्परम\nदुर्यॊधनानुजाः सर्वे शूराः संत्यक्तजीविताः" }, { "book": 6, "chapter": 74, "shloka": 9, "text": "संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः\nनिश्चयं मनसा कृत्वा निग्रहीतुं परचक्रमुः" }, { "book": 6, "chapter": 74, "shloka": 10, "text": "तान आपतत एवाजौ भीमसेनॊ महाबलः\nपरत्युद्ययौ महाराज गजः परतिगजान इव" }, { "book": 6, "chapter": 74, "shloka": 11, "text": "भृशं करुद्धश च तेजस्वी नाराचेन समर्पयत\nचित्रसेनं महाराज तव पुत्रं महायशाः" }, { "book": 6, "chapter": 74, "shloka": 12, "text": "तथेतरांस तव सुतांस ताडयाम आस भारत\nशरैर बहुविधैः संख्ये रुक्मपुङ्खैः सुवेगितैः" }, { "book": 6, "chapter": 74, "shloka": 13, "text": "ततः संस्थाप्य समरे सवान्य अनीकानि सर्वशः\nअभिमन्युप्रभृतयस ते दवादश महारथाः" }, { "book": 6, "chapter": 74, "shloka": 14, "text": "परेषिता धर्मराजेन भीमसेनपदानुगाः\nपरत्युद्ययुर महाराज तव पुत्रान महाबलान" }, { "book": 6, "chapter": 74, "shloka": 15, "text": "दृष्ट्वा रथस्थांस ताञ शूरान सूर्याग्निसमतेजसः\nसर्वान एव महेष्वासान भराजमानाञ शरिया वृतान" }, { "book": 6, "chapter": 74, "shloka": 16, "text": "महाहवे दीप्यमानान सुवर्णकवचॊज्ज्वलान\nतत्यजुः समरे भीमं तव पुत्रा महाबलाः" }, { "book": 6, "chapter": 74, "shloka": 17, "text": "तान नामृष्यत कौन्तेयॊ जीवमाना गता इति\nअन्वीय च पुनः सर्वांस तव पुत्रान अपीडयत" }, { "book": 6, "chapter": 74, "shloka": 18, "text": "अथाभिमन्युं समरे भीमसेनेन संगतम\nपार्षतेन च संप्रेक्ष्य तव सैन्ये महारथाः" }, { "book": 6, "chapter": 74, "shloka": 19, "text": "दुर्यॊधनप्रभृतयः परगृहीतशरासनाः\nभृशम अश्वैः परजवितैः परययुर यत्र ते रथाः" }, { "book": 6, "chapter": 74, "shloka": 20, "text": "अपराह्णे ततॊ राजन परावर्तत महान रणः\nतावकानां च बलिनां परेषां चैव भारत" }, { "book": 6, "chapter": 74, "shloka": 21, "text": "अभिमन्युर विकर्णस्य हयान हत्वा महाजवान\nअथैनं पञ्चविंशत्या कषुद्रकाणां समाचिनॊत" }, { "book": 6, "chapter": 74, "shloka": 22, "text": "हताश्वं रथम उत्सृज्य विकर्णस तु महारथः\nआरुरॊह रथं राजंश चित्रसेनस्य भास्वरम" }, { "book": 6, "chapter": 74, "shloka": 23, "text": "सथिताव एकरथे तौ तु भरातरौ कुरुवर्धनौ\nआर्जुनिः शरजालेन छादयाम आस भारत" }, { "book": 6, "chapter": 74, "shloka": 24, "text": "दुर्जयॊ ऽथ विकर्णश च कार्ष्णिं पञ्चभिर आयसैः\nविव्याधाते न चाकम्पत कार्ष्णिर मेरुर इवाचलः" }, { "book": 6, "chapter": 74, "shloka": 25, "text": "दुःशासनस तु समरे केकयान पञ्च मारिष\nयॊधयाम आस राजेन्द्र तद अद्भुतम इवाभवत" }, { "book": 6, "chapter": 74, "shloka": 26, "text": "दरौपदेया रणे करुद्धा दुर्यॊधनम अवारयन\nएकैकस तरिभिर आनर्छत पुत्रं तव विशां पते" }, { "book": 6, "chapter": 74, "shloka": 27, "text": "पुत्रॊ ऽपि तव दुर्धर्षॊ दरौपद्यास तनयान रणे\nसायकैर निशितै राजन्न आजघान पृथक पृथक" }, { "book": 6, "chapter": 74, "shloka": 28, "text": "तैश चापि विद्धः शुशुभे रुधिरेण समुक्षितः\nगिरिप्रस्रवणैर यद्वद गिरिर धातुमिमिश्रितैः" }, { "book": 6, "chapter": 74, "shloka": 29, "text": "भीष्मॊ ऽपि समरे राजन पाण्डवानाम अनीकिनीम\nकालयाम आस बलवान पालः पशुगणान इव" }, { "book": 6, "chapter": 74, "shloka": 30, "text": "ततॊ गाण्डीवनिर्घॊषः परादुरासीद विशां पते\nदक्षिणेन वरूथिन्याः पार्थस्यारीन विनिघ्नतः" }, { "book": 6, "chapter": 74, "shloka": 31, "text": "उत्तस्थुः समरे तत्र कबन्धानि समन्ततः\nकुरूणां चापि सैन्येषु पाण्डवानां च भारत" }, { "book": 6, "chapter": 74, "shloka": 32, "text": "शॊणितॊदं रथावर्तं गजद्वीपं हयॊर्मिणम\nरथनौभिर नरव्याघ्राः परतेरुः सैन्यसागरम" }, { "book": 6, "chapter": 74, "shloka": 33, "text": "छिन्नहस्ता विकवचा विदेहाश च नरॊत्तमाः\nपतितास तत्र दृश्यन्ते शतशॊ ऽथ सहस्रशः" }, { "book": 6, "chapter": 74, "shloka": 34, "text": "निहतैर मत्तमातङ्गैः शॊणितौघपरिप्लुतैः\nभूर भाति भरतश्रेष्ठ पर्वतैर आचिता यथा" }, { "book": 6, "chapter": 74, "shloka": 35, "text": "तत्राद्भुतम अपश्याम तव तेषां च भारत\nन तत्रासीत पुमान कश चिद यॊ यॊद्धुं नाभिकाङ्क्षति" }, { "book": 6, "chapter": 74, "shloka": 36, "text": "एवं युयुधिरे वीराः परार्थयाना महद यशः\nतावकाः पाण्डवैः सार्धं काङ्क्षमाणा जयं युधि" }, { "book": 6, "chapter": 75, "shloka": 1, "text": "[स]\nततॊ दुर्यॊधनॊ राजा लॊहितायति भास्करे\nसंग्रामरभसॊ भीमं हन्तुकामॊ ऽभयधावत" }, { "book": 6, "chapter": 75, "shloka": 2, "text": "तम आयान्तम अभिप्रेक्ष्य नृवीरं दृढवैरिणम\nभीमसेनः सुसंक्रुद्ध इदं वचनम अब्रवीत" }, { "book": 6, "chapter": 75, "shloka": 3, "text": "अयं स कालः संप्राप्तॊ वर्षपूगाभिकाङ्क्षितः\nअद्य तवां निहनिष्यामि यदि नॊत्सृजसे रणम" }, { "book": 6, "chapter": 75, "shloka": 4, "text": "अद्य कुन्त्याः परिक्लेषं वनवासं च कृत्स्नशः\nदरौपद्याश च परिक्लेशं परणॊत्स्यामि हते तवयि" }, { "book": 6, "chapter": 75, "shloka": 5, "text": "यत तवं दुरॊदरॊ भूत्वा पाण्डवान अवमन्यसे\nतस्य पापस्य गान्धारे पश्य वयसनम आगतम" }, { "book": 6, "chapter": 75, "shloka": 6, "text": "कर्णस्य मतम आज्ञाय सौबलस्य च यत पुरा\nअचिन्त्यपाण्डवान कामाद यथेष्टं कृतवान असि" }, { "book": 6, "chapter": 75, "shloka": 7, "text": "याचमानं च यन मॊहाद दाशार्हम अवमन्यसे\nउलूकस्य समादेशं यद ददासि च हृष्टवत" }, { "book": 6, "chapter": 75, "shloka": 8, "text": "अद्य तवा निहनिष्यामि सानुबन्धं स बान्धवम\nसमीकरिष्ये तत पापं यत पुरा कृतवान असि" }, { "book": 6, "chapter": 75, "shloka": 9, "text": "एवम उक्त्वा धनुर घॊरं विकृष्यॊद्भ्राम्य चासकृत\nसमादाय शरान घॊरान महाशनि समप्रभान" }, { "book": 6, "chapter": 75, "shloka": 10, "text": "षड्विंशत तरसा करुद्धॊ मुमॊचाशु सुयॊधने\nजवलिताग्निशिखाकारान वज्रकल्पान अजिह्मगान" }, { "book": 6, "chapter": 75, "shloka": 11, "text": "ततॊ ऽसय कार्मुकं दवाभ्यां सूतं दवाभ्यां च विव्यधे\nचतुर्भिर अश्वाञ जवनान अनयद यमसादनम" }, { "book": 6, "chapter": 75, "shloka": 12, "text": "दवाभ्यां च सुविकृष्टाभ्यां शराभ्याम अरिमर्दनः\nछत्रं चिच्छेद समरे राज्ञस तस्य रथॊत्तमात" }, { "book": 6, "chapter": 75, "shloka": 13, "text": "तरिभिश च तस्य चिच्छेद जवलन्तं धवजम उत्तमम\nछित्त्वा तं च ननादॊच्चैस तव पुत्रस्य पश्यतः" }, { "book": 6, "chapter": 75, "shloka": 14, "text": "रथाच च स धवजः शरीमान नानारत्नविभूषितः\nपपात सहसा भूमिं विद्युज जलधराद इव" }, { "book": 6, "chapter": 75, "shloka": 15, "text": "जवलन्तं सूर्यसंकाशं नागं मणिमयं शुभम\nधवजं कुरुपतेश छिन्नं ददृशुः सर्वपार्थिवाः" }, { "book": 6, "chapter": 75, "shloka": 16, "text": "अथैनं दशभिर बाणैस तॊत्त्रैर इव महागजम\nआजघान रणे भीमः समयन्न इव महारथः" }, { "book": 6, "chapter": 75, "shloka": 17, "text": "ततस तु राजा सिन्धूनां रथश्रेष्ठॊ जयद्रथः\nदुर्यॊधनस्य जग्राह पार्ष्णिसत्पुरुषॊचिताम" }, { "book": 6, "chapter": 75, "shloka": 18, "text": "कृपश च रथिनां शरेष्ठ कौरव्यम अमितौजसम\nआरॊपयद रथं राजन दुर्यॊधनम अमर्षणम" }, { "book": 6, "chapter": 75, "shloka": 19, "text": "स गाढविद्धॊ वयथितॊ भीमसेनेन संयुगे\nनिषसाद रथॊपस्थे राजा दुर्यॊधनस तदा" }, { "book": 6, "chapter": 75, "shloka": 20, "text": "परिवार्य ततॊ भीमं हन्तुकामॊ जयद्रथः\nरथैर अनेकसाहस्रैर भीमस्यावारयद दिशः" }, { "book": 6, "chapter": 75, "shloka": 21, "text": "धृष्टकेतुस ततॊ राजन्न अभिमन्युश च वीर्यवान\nकेकया दरौपदेयाश च तव पुत्रान अयॊधयन" }, { "book": 6, "chapter": 75, "shloka": 22, "text": "चित्रसेनः सुचित्रश च चित्राश्वश चित्रदर्शनः\nचारु चित्रः सुचारुश च तथा नन्दॊपनन्दकौ" }, { "book": 6, "chapter": 75, "shloka": 23, "text": "अष्टाव एते महेष्वासाः सुकुमारा यशस्विनः\nअभिमन्युरथं राजन समन्तात पर्यवारयन" }, { "book": 6, "chapter": 75, "shloka": 24, "text": "आजघान ततस तूर्णम अभिमन्युर महामनाः\nएकैकं पञ्चभिर विद्ध्वा शरैः संनतपर्वभिः\nवज्रमृत्युप्रतीकाशैर विचित्रायुध निःसृतैः" }, { "book": 6, "chapter": 75, "shloka": 25, "text": "अमृष्यमाणास ते सर्वे सौभद्रं रथसत्तमम\nववर्षुर मार्गणैस तीक्ष्णैर गिरिं मेरुम इवाम्बुदाः" }, { "book": 6, "chapter": 75, "shloka": 26, "text": "स पीड्यमानः समरे कृतास्त्रॊ युद्धदुर्मदः\nअभिमन्युर महाराज तावकान समकम्पयत\nयथा देवासुरे युद्धे वज्रपाणिर महासुरान" }, { "book": 6, "chapter": 75, "shloka": 27, "text": "विकर्णस्य ततॊ भल्लान परेषयाम आस भारत\nचतुर्दश रथश्रेष्ठॊ घॊरान आशीविषॊपमान\nधवजं सूतं हयांश चास्य छित्त्वा नृत्यन्न इवाहवे" }, { "book": 6, "chapter": 75, "shloka": 28, "text": "पुनश चान्याञ शरान पीतान अकुण्ठाग्राञ शिलाशितान\nपरेषयाम आस सौभद्रॊ विकर्णाय महाबलः" }, { "book": 6, "chapter": 75, "shloka": 29, "text": "ते विकर्णं समासाद्य कङ्कबर्हिण वाससः\nभित्त्वा देहं गता भूमिं जवलन्त इव पन्नगाः" }, { "book": 6, "chapter": 75, "shloka": 30, "text": "ते शरा हेमपुङ्खाग्रा वयदृश्यन्त महीतले\nविकर्ण रुधिरक्लिन्ना वमन्त इव शॊणितम" }, { "book": 6, "chapter": 75, "shloka": 31, "text": "विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहॊदराः\nअभ्यद्रवन्त समरे सौभद्रप्रमुखान रथान" }, { "book": 6, "chapter": 75, "shloka": 32, "text": "अभियात्वा तथैवाशु रथस्थान सूर्यवर्चसः\nअविध्यन समरे ऽनयॊन्यं संरब्धा युद्धदुर्मदाः" }, { "book": 6, "chapter": 75, "shloka": 33, "text": "दुर्मुखः शरुतकर्माणं विद्ध्वा सप्तभिर आशुगैः\nधवजम एकेन चिच्छेद सारथिं चास्य सप्तभिः" }, { "book": 6, "chapter": 75, "shloka": 34, "text": "अश्वाञ जाम्बूनदैर जालैः परच्छन्नान वातरंहसः\nजघान षड्भिर आसाद्य सारथिं चाभ्यपातयत" }, { "book": 6, "chapter": 75, "shloka": 35, "text": "स हताश्वे रथे तिष्ठञ शरुतकर्मा महारथ\nशक्तिं चिक्षेप संक्रुद्धॊ महॊल्कां जवलिताम इव" }, { "book": 6, "chapter": 75, "shloka": 36, "text": "सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः\nविदार्य पराविशद भूमिं दीप्यमाना सुतेजना" }, { "book": 6, "chapter": 75, "shloka": 37, "text": "तं दृष्ट्वा विरथं तत्र सुत सॊमॊ महाबलः\nपश्यतां सर्वसैन्यानां रथम आरॊपयत सवकम" }, { "book": 6, "chapter": 75, "shloka": 38, "text": "शरुतकीर्तिस तथा वीरॊ जयत्सेनं सुतं तव\nअभ्ययात समरे राजन हन्तुकामॊ यशस्विनम" }, { "book": 6, "chapter": 75, "shloka": 39, "text": "तस्य विक्षिपतश चापं शरुतकीर्तिर महात्मनः\nचिच्छेद समरे राजञ जयत्सेनः सुतस तव\nकषुरप्रेण सुतीक्ष्णेन परहसन्न इव भारत" }, { "book": 6, "chapter": 75, "shloka": 40, "text": "तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहॊदरम\nअभ्यपद्यत तेजस्वी सिंहवद विनदन मुहुः" }, { "book": 6, "chapter": 75, "shloka": 41, "text": "शतानीकस तु समरे दृढं विस्फार्य कार्मुकम\nविव्याध दशभिस तूर्णं जयत्सेनं शिलीमुखैः" }, { "book": 6, "chapter": 75, "shloka": 42, "text": "अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना\nशतानीकॊ जयत्सेनं विव्याध हृदये भृशम" }, { "book": 6, "chapter": 75, "shloka": 43, "text": "तथा तस्मिन वर्तमाने दुष्कर्णॊ भरातुर अन्तिके\nचिच्छेद समरे चापं नाकुलेः करॊधमूर्छितः" }, { "book": 6, "chapter": 75, "shloka": 44, "text": "अथान्यद धनुर आदाय भारसाधनम उत्तमम\nसमादत्त शितान बाणाञ शतानीकॊ महाबलः" }, { "book": 6, "chapter": 75, "shloka": 45, "text": "तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भरातुर अग्रतः\nमुमॊच निशितान बाणाञ जवलितान पन्नगान इव" }, { "book": 6, "chapter": 75, "shloka": 46, "text": "ततॊ ऽसय धनुर एकेन दवाभ्यां सूतं च मारिष\nचिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः" }, { "book": 6, "chapter": 75, "shloka": 47, "text": "अश्वान मनॊजवांश चास्य कल्माषान वीतकल्मषः\nजघान निशितैस तूर्णं सर्वान दवादशभिः शरैः" }, { "book": 6, "chapter": 75, "shloka": 48, "text": "अथापरेण भल्लेन सुमुक्तेन निपातिना\nदुष्कर्णं समरे करुद्धॊ विव्याध हृदये भृशम" }, { "book": 6, "chapter": 75, "shloka": 49, "text": "दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन महारथाः\nजिघांसन्तः शतानीकं सर्वतः पर्यवारयन" }, { "book": 6, "chapter": 75, "shloka": 50, "text": "छाद्यमानं शरव्रातैः शतानीकं यशस्विनम\nअभ्यधावन्त संरब्धाः केकयाः पञ्च सॊदराः" }, { "book": 6, "chapter": 75, "shloka": 51, "text": "तान अभ्यापततः परेक्ष्य तव पुत्रा महारथाः\nपरत्युद्ययुर महाराज गजा इव महागजान" }, { "book": 6, "chapter": 75, "shloka": 52, "text": "दुर्मुखॊ दुर्जयश चैव तथा दुर्मर्षणॊ युवा\nशत्रुंजयः शत्रुसहः सर्वे करुद्धा यशस्विनः\nपरत्युद्याता महाराज केकयान भरातरः समम" }, { "book": 6, "chapter": 75, "shloka": 53, "text": "रथैर नगरसंकाशैर हयैर युक्तैर मनॊजवैः\nनानावर्णविचित्राभिः पताकाभिर अलंकृतैः" }, { "book": 6, "chapter": 75, "shloka": 54, "text": "वच चापधरा वीरा विचित्रकवच धवजाः\nविविशुस ते परं सैन्यं सिंहा इव वनाद वनम" }, { "book": 6, "chapter": 75, "shloka": 55, "text": "तेषां सुतुमुलं युद्धव्यतिषक्त रह दविपम\nअवर्तत महारौद्रं निघ्नताम इतरेतरम\nअन्यॊन्यागः कृतां राजन यम राष्ट्रविवर्धनम" }, { "book": 6, "chapter": 75, "shloka": 56, "text": "मुहूर्तास्तमिते सूर्ये चक्रुर युद्धं सुदारुणम\nरथिनः सादिनश चैव वयकीर्यन्त सहस्रशः" }, { "book": 6, "chapter": 75, "shloka": 57, "text": "ततः शांतनवः करुद्धः शरैः संनतपर्वभिः\nनाशयाम आस सेनां वै भीष्मस तेषां महात्मनाम\nपाञ्चालानां च सैन्यानि शरैर निन्ये यमक्षयम" }, { "book": 6, "chapter": 75, "shloka": 58, "text": "एवं भित्त्वा महेष्वासः पाण्डवानाम अनीकिनाम\nकृत्वावहारं सैन्यानां ययौ सवशिबिरं नृप" }, { "book": 6, "chapter": 75, "shloka": 59, "text": "धर्मराजॊ ऽपि संप्रेक्ष्य धृष्टद्युम्न वृकॊदरौ\nमूर्ध्नि चैताव उपाघ्राय संहृष्टः शिबिरं ययौ" }, { "book": 6, "chapter": 76, "shloka": 1, "text": "[स]\nअथ शूरा महाराज परस्परकृतागसः\nजग्मुः सवशिबिराण्य एव रुधिरेण समुक्षिताः" }, { "book": 6, "chapter": 76, "shloka": 2, "text": "विश्रम्य च यथान्यायं पूजयित्वा परस्परम\nसंनधाः समदृश्यन्त भूयॊ युद्धचिकीर्षया" }, { "book": 6, "chapter": 76, "shloka": 3, "text": "ततस तव सुतॊ राजंश चिन्तयाभिपरिप्लुतः\nविस्रवच छॊणिताक्ताङ्गः पप्रच्छेदं पितामहम" }, { "book": 6, "chapter": 76, "shloka": 4, "text": "सैन्यानि रौद्राणि भयानकानि; वयूढानि सम्यग बहुल धवजानि\nविदार्य हत्वा च निपीड्य शूरास; ते पाण्डवानां तवरिता रथौघाः" }, { "book": 6, "chapter": 76, "shloka": 5, "text": "संमॊह्य सर्वान युधि कीर्तिमन्तॊ; वयूहं च तं मकरं वज्रकल्पम\nपरविश्य भीमेन निबर्हितॊ ऽसमि; घॊरैः शरैर मृत्युदण्डप्रकाशैः" }, { "book": 6, "chapter": 76, "shloka": 6, "text": "करुद्धं तम उद्वीक्ष्य भयेन राजन; संमूर्छितॊ नालभं शान्तिम अद्य\nइच्छे परसादात तव सत्यसंघ; पराप्तुं जयं पाण्डवेयांश च हन्तुम" }, { "book": 6, "chapter": 76, "shloka": 7, "text": "तेनैवम उक्तः परहसन महात्मा; दुर्यॊधनं जातमन्युं विदित्वा\nतं परत्युवाचाविमना मनस्वी; गङ्गासुतः शस्त्रभृतां वरिष्ठः" }, { "book": 6, "chapter": 76, "shloka": 8, "text": "परेण यत्नेन विगाह्य सेनां; सर्वात्मनाहं तव राजपुत्र\nइच्छामि दातुं विजयं सुखं च; न चात्मानं छादये ऽहं तवदर्थे" }, { "book": 6, "chapter": 76, "shloka": 9, "text": "एते तु रौद्रा बहवॊ महारथा; यशस्विनः शूरतमाः कृतास्त्राः\nये पाण्डवानां समरे सहाया; जितक्लमाः करॊधविषं वमन्ति" }, { "book": 6, "chapter": 76, "shloka": 10, "text": "ते नेह शक्याः सहसा विजेतुं; वीर्यॊन्नद्धाः कृतवैरास तवया च\nअहं हय एतान परतियॊत्स्यामि राजन; सर्वात्मना जीवितं तयज्य वीर" }, { "book": 6, "chapter": 76, "shloka": 11, "text": "रणे तवार्थाय महानुभाव; न जीवितं रक्ष्यतमं ममाद्य\nसर्वांस तवार्थाय स देव दैत्याँल; लॊकान दहेयं किम उ शत्रूंस तवेह" }, { "book": 6, "chapter": 76, "shloka": 12, "text": "तत पाण्डवान यॊधयिष्यामि राजन; परियं च ते सर्वम अहं करिष्ये\nशरुत्वैव चैतत परमप्रतीतॊ; दुर्यॊधनः परीतिमना बभूव" }, { "book": 6, "chapter": 76, "shloka": 13, "text": "सर्वाणि सैन्यानि ततः परहृष्टॊ; निर्गच्छतेत्य आह नृपांश च सर्वान\nतद आज्ञया तानि विनिर्ययुर दरुतं; रथाश्वपादातगजायुतानि" }, { "book": 6, "chapter": 76, "shloka": 14, "text": "परहर्षयुक्तानि तु तानि राजन; महान्ति नानाविध शस्त्रवन्ति\nसथितानि नागाश्वपदातिमन्ति; विरेजुर आजौ तव राजन बलानि" }, { "book": 6, "chapter": 76, "shloka": 15, "text": "वृन्दैः सथिताश चापि सुसंप्रयुक्ताश; चकाशिरे दन्ति गणाः समन्तात\nशस्त्रास्त्रविद्भिर नरदेव यॊधैर; अधिष्ठिताः सैन्यगणास तवदीयाः" }, { "book": 6, "chapter": 76, "shloka": 16, "text": "रथैश च पादातगजाश्वसंघैः; परयाद्भिर आजौ विधिवत परणुन्नैः\nसमुद्धतं वै तरुणार्कवर्णं; रजॊ बभौ छादयत सूर्यरश्मीन" }, { "book": 6, "chapter": 76, "shloka": 17, "text": "रेजुः पताका रथदन्त संस्था; वातेरिता भराम्यमाणाः समन्तात\nनाना रङ्गाः समरे तत्र राजन; मेघैर युक्ता विद्युतः खे यथैव" }, { "book": 6, "chapter": 76, "shloka": 18, "text": "धनूंषि विस्फारयतां नृपाणां; बभूव शब्दस तुमुलॊ ऽतिघॊरः\nविमथ्यतॊ देवमहासुरौघैर; यथार्णवस्यादि युगे तदानीम" }, { "book": 6, "chapter": 76, "shloka": 19, "text": "तद उग्रनादं बहुरूपवर्णं; तवात्मजानां समुदीर्णम एव\nबभूव सैन्यं रिपुसैन्यहन्तृ; युगान्तमेघौघनिभं तदानीम" }, { "book": 6, "chapter": 77, "shloka": 1, "text": "[स]\nअथात्मजं तव पुनर गाङ्गेयॊ धयानम आस्थितम\nअब्रवीद भरतश्रेष्ठः संप्रहर्षकरं वचः" }, { "book": 6, "chapter": 77, "shloka": 2, "text": "अहं दरॊणश च शल्यश च कृतवर्मा च सात्वतः\nअश्वत्थामा विकर्णश च सॊमदत्तॊ ऽथ सैन्धवः" }, { "book": 6, "chapter": 77, "shloka": 3, "text": "विन्दानुविन्दाव आवन्त्यौ बाह्लिकः सह बाह्लिकैः\nतरिगर्तराजश च बली मागधश च सुदुर्जयः" }, { "book": 6, "chapter": 77, "shloka": 4, "text": "बृहद्बलश च कौसल्यश चित्रसेनॊ विविंशतिः\nरथाश च बहुसाहस्राः शॊभमाना महाध्वजाः" }, { "book": 6, "chapter": 77, "shloka": 5, "text": "देवजाश च हया राजन सवारूढा हयसादिभिः\nगजेन्द्राश च महॊद्वृत्ताः परभिन्नकरटा मुखाः" }, { "book": 6, "chapter": 77, "shloka": 6, "text": "पदाताश च तथा शूरा नानाप्रहरणायुधाः\nनानादेशसमुत्पन्नास तवदर्थे यॊद्धुम उद्यताः" }, { "book": 6, "chapter": 77, "shloka": 7, "text": "एते चान्ये च बहवस तवदर्थे तयक्तजीविताः\nदेवान अपि रणे जेतुं समर्था इति मे मतिः" }, { "book": 6, "chapter": 77, "shloka": 8, "text": "अवश्यं तु मया राजंस तव वाच्यं हितं सदा\nअशक्याः पाण्डवा जेतुं देवैर अपि स वासवैः\nवासुदेवसहायाश च महेन्द्रसमविक्रमाः" }, { "book": 6, "chapter": 77, "shloka": 9, "text": "सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव\nपाण्डवान वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः" }, { "book": 6, "chapter": 77, "shloka": 10, "text": "एवम उक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम\nओषधीं वीर्यसंपन्नां विशल्यश चाभवत तदा" }, { "book": 6, "chapter": 77, "shloka": 11, "text": "ततः परभाते विमले सवेनानीकेन वीर्यवान\nअव्यूहत सवयं वयूहं भीष्मॊ वयूह विशारदः" }, { "book": 6, "chapter": 77, "shloka": 12, "text": "मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम\nसंपूर्णं यॊधमुख्यैश च तथा दन्ति पदातिभिः" }, { "book": 6, "chapter": 77, "shloka": 13, "text": "रथैर अनेकसाहस्रैः समन्तात परिवारितम\nअश्वबृन्दैर महद्भिश च ऋष्टितॊमरधारिभिः" }, { "book": 6, "chapter": 77, "shloka": 14, "text": "नागे नागे रथा सप्त सप्त चाश्वा रथे रथे\nअन्व अश्वं दश धानुष्का धानुष्के सप्त चर्मिणः" }, { "book": 6, "chapter": 77, "shloka": 15, "text": "एवं वयूहं महाराज तव सैन्यं महारथैः\nसथितं रणाय महते भीष्मेण युधि पालितम" }, { "book": 6, "chapter": 77, "shloka": 16, "text": "दशाश्वानां सहस्राणि दन्तिनां च तथैव च\nरथानाम अयुतं चापि पुत्राश च तव दंशिताः\nचित्रसेनादयः शूरा अभ्यरक्षन पितामहम" }, { "book": 6, "chapter": 77, "shloka": 17, "text": "रक्ष्यमाणश च तैः शूरैर गॊप्यमानाश च तेन ते\nसंनद्धाः समदृश्यन्त राजानश च महाबलाः" }, { "book": 6, "chapter": 77, "shloka": 18, "text": "दुर्यॊधनस तु समरे दंशितॊ रथम आस्थितः\nवयभ्राजत शरिया जुष्टॊ यथा शक्रस तरिविष्टपे" }, { "book": 6, "chapter": 77, "shloka": 19, "text": "ततः शब्दॊ महान आसीत पुत्राणां तव भारत\nरथगॊषश च तुमुलॊ वादित्राणां च निस्वनः" }, { "book": 6, "chapter": 77, "shloka": 20, "text": "भीष्मेण धार्तराष्ट्राणां वयूढः परत्यङ्मुखॊ युधि\nमण्डलः सुमहाव्यूहॊ दुर्भेद्यॊ ऽमित्रघातिनम\nसर्वतः शुशुभे राजन रणे ऽरीणां दुरासदः" }, { "book": 6, "chapter": 77, "shloka": 21, "text": "मण्डलं तु समालॊक्य वयूहं परमदारुणम\nसवयं युधिष्ठिरॊ राजा वयूहं वज्रम अथाकरॊत" }, { "book": 6, "chapter": 77, "shloka": 22, "text": "तथा वयूढेष्व अनीकेषु यथास्थानम अवस्थिताः\nरथिनः सादिनश चैव सिंहनादम अथानदन" }, { "book": 6, "chapter": 77, "shloka": 23, "text": "बिभित्सवस ततॊ वयूहं निर्ययुर युद्धकाङ्क्षिणः\nइतरेतरतः शूराः सह सैन्याः परहारिणः" }, { "book": 6, "chapter": 77, "shloka": 24, "text": "भारद्वाजॊ ययौ मत्स्यं दरौणिश चापि शिखण्डिनम\nसवयं दुर्यॊधनॊ राजा पार्षतं समुपाद्रवत" }, { "book": 6, "chapter": 77, "shloka": 25, "text": "नकुलः सहदेवश च राजन मद्रेशम ईयतुः\nविन्दानुविन्दाव आवन्त्याव इरावन्तम अभिद्रुतौ" }, { "book": 6, "chapter": 77, "shloka": 26, "text": "सर्वे नृपास तु समरे धनंजयम अयॊधयन\nभीमसेनॊ रणे यत्तॊ हार्दिक्यं समवारयत" }, { "book": 6, "chapter": 77, "shloka": 27, "text": "चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभॊ\nआर्जुनिः समरे राजंस तव पुत्रान अयॊधयत" }, { "book": 6, "chapter": 77, "shloka": 28, "text": "पराग्ज्यॊतिषं महेष्वासं हैडिम्बॊ राक्षसॊत्तमः\nअभिदुद्राव वेगेन मत्तॊ मत्तम इव दविपम" }, { "book": 6, "chapter": 77, "shloka": 29, "text": "अलम्बुसस ततॊ राजन सात्यकिं युद्धदुर्मदम\nस सैन्यं समरे करुद्धॊ राक्षसः समभिद्रवत" }, { "book": 6, "chapter": 77, "shloka": 30, "text": "भूरिश्रवा रणे यत्तॊ धृष्टकेतुम अयॊधयत\nशरुतायुषं तु राजानं धर्मपुत्रॊ युधिष्ठिरः" }, { "book": 6, "chapter": 77, "shloka": 31, "text": "चेकितानस तु समरे कृपम एवान्य्वयॊधयत\nशेषाः परतिययुर यत्ता भीमम एव महारथम" }, { "book": 6, "chapter": 77, "shloka": 32, "text": "ततॊ राजसहस्राणि परिवव्रुर धनंजयम\nशक्तितॊमरनाराचगदापरिघपाणयः" }, { "book": 6, "chapter": 77, "shloka": 33, "text": "अर्जुनॊ ऽथ भृशं करुद्धॊ वार्ष्णेयम इदम अब्रवीत\nपश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे\nवयूढानि वयूह विदुषा गाङ्गेयेन महात्मना" }, { "book": 6, "chapter": 77, "shloka": 34, "text": "युद्धाभिकामाञ शूरांश च पश्य माधव दंशितान\nतरिगर्तराजं सहितं भरातृभिः पश्य केशव" }, { "book": 6, "chapter": 77, "shloka": 35, "text": "अद्यैतान पातयिष्यामि पश्यतस ते जनार्दन\nय इमे मां यदुश्रेष्ठ यॊद्धुकामा रणाजिरे" }, { "book": 6, "chapter": 77, "shloka": 36, "text": "एवम उक्त्वा तु कौन्तेयॊ धनुर्ज्याम अवमृज्य च\nववर्ष शरवर्षाणि नराधिप गणान परति" }, { "book": 6, "chapter": 77, "shloka": 37, "text": "ते ऽपि तं परमेष्वासाः शरवर्षैर अपूरयन\nतडागम इव धाराभिर यथा परावृषि तॊयदा" }, { "book": 6, "chapter": 77, "shloka": 38, "text": "हाहाकारॊ महान आसीत तव सैन्यविशां पते\nछाद्यमानौ भृशं कृष्णौ शरैर दृष्ट्वा महारणे" }, { "book": 6, "chapter": 77, "shloka": 39, "text": "देवा देवर्षयश चैव गन्धर्वाश च महॊरगाः\nविस्मयं परमं जग्मुर दृट्वा कृष्णौ तथागतौ" }, { "book": 6, "chapter": 77, "shloka": 40, "text": "ततः करुद्धॊ ऽरजुनॊ राजन्न ऐन्द्रम अस्त्रम उदीरयत\nतत्राद्भुतम अपश्याम विजयस्य पराक्रमम" }, { "book": 6, "chapter": 77, "shloka": 41, "text": "शस्त्रवृष्टिं परैर मुक्तां शरौघैर यद अवारयत\nन च तत्राप्य अनिर्भिन्नः कश चिद आसीद विशां पते" }, { "book": 6, "chapter": 77, "shloka": 42, "text": "तेषां राजसहस्राणां हयानां दन्तिनां तथा\nदवाभ्यां तरिभिः शरैश चान्यान पार्थॊ विव्याध मारिष" }, { "book": 6, "chapter": 77, "shloka": 43, "text": "ते हन्यमानाः पार्थेन भीष्मं शांतनवं ययुः\nअगाधे मज्जमानानां भीष्मस तराताभवत तदा" }, { "book": 6, "chapter": 77, "shloka": 44, "text": "आपतद्भिस तु तैस तत्र परभग्नं तावकं बलम\nसंचुक्षुभे महाराज वातैर इव महार्णवः" }, { "book": 6, "chapter": 78, "shloka": 1, "text": "संजय उवाच\nतथा परवृत्ते संग्रामे निवृत्ते च सुशर्मणि\nपरभग्नेषु च वीरेषु पाण्डवेन महात्मना" }, { "book": 6, "chapter": 78, "shloka": 2, "text": "कषुभ्यमाणे बले तूर्णं सागरप्रतिमे तव\nपरत्युद्याते च गाङ्गेये तवरितं विजयं परति" }, { "book": 6, "chapter": 78, "shloka": 3, "text": "दृष्ट्वा दुर्यॊधनॊ राजन रणे पार्थस्य विक्रमम\nतवरमाणः समभ्येत्य सर्वांस तान अब्रवीन नृपान" }, { "book": 6, "chapter": 78, "shloka": 4, "text": "तेषां च परमुखे शूरं सुशर्माणं महाबलम\nमध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन वचः" }, { "book": 6, "chapter": 78, "shloka": 5, "text": "एष भीष्मः शांतनवॊ यॊद्धुकामॊ धनंजयम\nसर्वात्मना कुरुश्रेष्ठस तयक्त्वा जीवितम आत्मनः" }, { "book": 6, "chapter": 78, "shloka": 6, "text": "तं परयान्तं परानीकं सर्वसैन्येन भारतम\nसंयत्ताः समरे सर्वे पालयध्वं पितामहम" }, { "book": 6, "chapter": 78, "shloka": 7, "text": "बाढम इत्य एवम उक्त्वा तु तान्य अनीकानि सर्वशः\nनरेन्द्राणां महाराज समाजग्मुः पितामहम" }, { "book": 6, "chapter": 78, "shloka": 8, "text": "ततः परयातः सहसा भीष्मः शांतनवॊ ऽरजुनम\nरणे भारतम आयान्तम आससाद महाबलम" }, { "book": 6, "chapter": 78, "shloka": 9, "text": "महाश्वेताश्वयुक्तेन भीम वानरकेतुना\nमहता मेघनादेन रथेनाति विराजत" }, { "book": 6, "chapter": 78, "shloka": 10, "text": "समरे सर्वसैन्यानाम उपयातं धनंजयम\nअभवत तुमुलॊ नादॊ भयाद दृष्ट्वा किरीटिनम" }, { "book": 6, "chapter": 78, "shloka": 11, "text": "अभीशु हस्तं कृष्णं च दृष्ट्वादित्यम इवापरम\nमध्यंदिन गतं संख्ये न शेकुः परतिवीक्षितुम" }, { "book": 6, "chapter": 78, "shloka": 12, "text": "तथा शांतनवं भीष्मं शवेताश्वं शवेतकार्मुकम\nन शेकुः पाण्डवा दरष्टुं शवेतग्रहम इवॊदितम" }, { "book": 6, "chapter": 78, "shloka": 13, "text": "स सर्वतः परिवृतस तरिगर्तैः सुमहात्मभिः\nभरातृभिस तव पुत्रैश च तथान्यैश च महारथैः" }, { "book": 6, "chapter": 78, "shloka": 14, "text": "भारद्वाजस तु समरे मत्स्यं विव्याध पत्रिणा\nधवजं चास्य शरेणाजौ धनुश चैकेन चिच्छिदे" }, { "book": 6, "chapter": 78, "shloka": 15, "text": "तद अपास्य धनुश छिन्नं विराटॊ वाहिनीपतिः\nअन्यद आदत्त वेगेन धनुर भारसहं दृढम\nशरांश चाशीविषाकाराञ जवलितान पन्नगान इव" }, { "book": 6, "chapter": 78, "shloka": 16, "text": "दरॊणं तरिभिः परविव्याध चतुर्भिश चास्य वाजिनः\nधवजम एकेन विव्याध सारथिं चास्य पञ्चभिः\nधनुर एकेषुणाविध्यत तत्राक्रुध्यद दविजर्षभः" }, { "book": 6, "chapter": 78, "shloka": 17, "text": "तस्य दरॊणॊ ऽवधीद अश्वाञ शरैः संनतपर्वभिः\nअष्टाभिर भरतश्रेष्ठ सूतम एकेन पत्रिणा" }, { "book": 6, "chapter": 78, "shloka": 18, "text": "स हताश्वाद अवप्लुत्य सयन्दनाद धतसारथिः\nआरुरॊह रथं तूर्णं शङ्खस्य रथिनां वरः" }, { "book": 6, "chapter": 78, "shloka": 19, "text": "ततस तु तौ पिता पुत्रौ भारद्वाजं रथे सथितौ\nमहता शरवर्षेण वारयाम आसतुर बलात" }, { "book": 6, "chapter": 78, "shloka": 20, "text": "भारद्वाजस ततः करुद्धः शरम आशीविषॊपमम\nचिक्षेप समरे तूर्णं शङ्खं परति जनेश्वर" }, { "book": 6, "chapter": 78, "shloka": 21, "text": "स तस्य हृदयं भित्त्वा पीत्वा शॊणितम आहवे\nजगाम धरणिं बाणॊ लॊहितार्द्रीकृतच्छविः" }, { "book": 6, "chapter": 78, "shloka": 22, "text": "स पपात रथात तूर्णं भारद्वाजशराहतः\nधनुस तयक्त्वा शरांश चैव पितुर एव समीपतः" }, { "book": 6, "chapter": 78, "shloka": 23, "text": "हतं सवम आत्मजं दृष्ट्वा विराटः पराद्रवद भयात\nउत्सृज्य समरे दरॊणं वयात्ताननम इवान्तकम" }, { "book": 6, "chapter": 78, "shloka": 24, "text": "भारद्वाजस ततस तूर्णं पाण्डवानां महाचमूम\nदारयाम आस समरे शतशॊ ऽथ सहस्रशः" }, { "book": 6, "chapter": 78, "shloka": 25, "text": "शिखण्ड्य अपि महाराज दरौणिम आसाद्य संयुगे\nआजघान भरुवॊर मध्ये नाराचैस तरिभिर आशुगैः" }, { "book": 6, "chapter": 78, "shloka": 26, "text": "स बभौ नरशार्दूलॊ ललाटे संस्थितैस तरिभिः\nशिखरैः काञ्चनमयैर मेरुस तरिभिर इवॊच्छ्रितैः" }, { "book": 6, "chapter": 78, "shloka": 27, "text": "अश्वत्थामा ततः करुद्धॊ निमेषार्धाच छिखण्डिनः\nसूतं धवजम अथॊ राजंस तुरगान आयुधं तथा\nशरैर बहुभिर उद्दिश्य पातयाम आस संयुगे" }, { "book": 6, "chapter": 78, "shloka": 28, "text": "स हताश्वाद अवप्लुत्य रथाद वै रथिनां वरः\nखड्गम आदाय निशितं विमलं च शरावरम\nशयेनवद वयचरत करुद्धः शिखण्डी शत्रुतापनः" }, { "book": 6, "chapter": 78, "shloka": 29, "text": "स खड्गस्य महाराज चरतस तस्य संयुगे\nनान्तरं ददृशे दरौणिस तद अद्भुतम इवाभवत" }, { "book": 6, "chapter": 78, "shloka": 30, "text": "ततः शरसहस्राणि बहूनि भरतर्षभ\nपरेषयाम आस समरे दरौणिः परमकॊपनः" }, { "book": 6, "chapter": 78, "shloka": 31, "text": "ताम आपतन्तीं समरे शरवृष्टिं सुदारुणाम\nअसिना तीक्ष्णधारेण चिच्छेद बलिनां वरः" }, { "book": 6, "chapter": 78, "shloka": 32, "text": "ततॊ ऽसय विमलं दरौणिः शतचन्द्रं मनॊरमम\nचर्माच्छिनद असिं चास्य खण्डयाम आस संयुगे\nशितैः सुबहुशॊ राजंस तं च विव्याध पत्रिभिः" }, { "book": 6, "chapter": 78, "shloka": 33, "text": "शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः\nआविध्य वयसृजत तूर्णं जवलन्तम इव पन्नगम" }, { "book": 6, "chapter": 78, "shloka": 34, "text": "तम आपतन्तं सहसा कालानलसमप्रभम\nचिच्छेद समरे दरौणिर दर्शयन पाणिलाघवम\nशिखण्डिनं च विव्याध शरैर बहुभिर आयसैः" }, { "book": 6, "chapter": 78, "shloka": 35, "text": "शिखण्डी तु भृशं राजंस ताड्यमानः शितैः शरैः\nआरुरॊह रथं तूर्णं माधवस्य महात्मनः" }, { "book": 6, "chapter": 78, "shloka": 36, "text": "सात्यकिस तु ततः करुद्धॊ राक्षसं करूरम आहवे\nअलम्बुसं शरैर घॊरैर विव्याध बलिनां बली" }, { "book": 6, "chapter": 78, "shloka": 37, "text": "राक्षसेन्द्रस ततस तस्य धनुश चिच्छेद भारत\nअर्धचन्द्रेण समरे तं च विव्याध सायकैः\nमायां च राक्षसीं कृत्वा शरवर्षैर अवाकिरत" }, { "book": 6, "chapter": 78, "shloka": 38, "text": "तत्राद्भुतम अपश्याम शैनेयस्य पराक्रमम\nनासंभ्रमद यत समरे वध्यमानः शितैः शरैः" }, { "book": 6, "chapter": 78, "shloka": 39, "text": "ऐन्द्रम अस्त्रं च वार्ष्णेयॊ यॊजयाम आस भारत\nविजयाद यद अनुप्राप्तं माधवेन यशस्विना" }, { "book": 6, "chapter": 78, "shloka": 40, "text": "तद अस्त्रं भस्मसात कृत्वा मायां तां राक्षसीं तदा\nअलम्बुसं शरैर घॊरैर अभ्याकिरत सर्वशः\nपर्वतं वारिधाराभिः परावृषीव बलाहकः" }, { "book": 6, "chapter": 78, "shloka": 41, "text": "तत तथा पीडितं तेन माधवेन महात्मना\nपरदुद्राव भयाद रक्षॊ हित्वा सात्यकिम आहवे" }, { "book": 6, "chapter": 78, "shloka": 42, "text": "तम अजेयं राक्षसेन्द्रं संख्ये मघवता अपि\nशैनेयः पराणदज जित्वा यॊधानां तव पश्यताम" }, { "book": 6, "chapter": 78, "shloka": 43, "text": "नयहनत तावकांश चापि सात्यकिः सत्यविक्रमः\nनिशितैर बहुभिर बाणैस ते ऽदरवन्त भयार्दिताः" }, { "book": 6, "chapter": 78, "shloka": 44, "text": "एतस्मिन्न एव काले तु दरुपदस्यात्मजॊ बली\nधृष्टद्युम्नॊ महाराज तव पुत्रं जनेश्वरम\nछादयाम आस समरे शरैः संनतपर्वभिः" }, { "book": 6, "chapter": 78, "shloka": 45, "text": "संछाद्यमानॊ विशिखैर धृष्टद्युम्नेन भारत\nविव्यथे न च राजेन्द्र तव पुत्रॊ जनेश्वरः" }, { "book": 6, "chapter": 78, "shloka": 46, "text": "धृष्टद्युम्नं च समरे तूर्णं विव्याध सायकैः\nषष्ट्या च तरिंशता चैव तद अद्भुतम इवाभवत" }, { "book": 6, "chapter": 78, "shloka": 47, "text": "तस्य सेनापतिः करुद्धॊ धनुश चिच्छेद मारिष\nहयांश च चतुरः शीघ्रं निजघान महारथः\nशरैश चैनं सुनिशितैः कषिप्रं विव्याध सप्तभिः" }, { "book": 6, "chapter": 78, "shloka": 48, "text": "स हताश्वान महाबाहुर अवप्लुत्य रथाद बली\nपदातिर असिम उद्यम्य पराद्रवत पार्षतं परति" }, { "book": 6, "chapter": 78, "shloka": 49, "text": "शकुनिस तं समभ्येत्य राजगृद्धी महाबलः\nराजानं सर्वलॊकस्य रथम आरॊपयत सवकम" }, { "book": 6, "chapter": 78, "shloka": 50, "text": "ततॊ नृपं पराजित्य पार्षतः परवीरहा\nनयहनत तावकं सैन्यं वज्रपाणिर इवासुरम" }, { "book": 6, "chapter": 78, "shloka": 51, "text": "कृतवर्मा रणे भीमं शरैर आर्च्छन महारथम\nपरच्छादयाम आस च तं महामेघॊ रविं यथा" }, { "book": 6, "chapter": 78, "shloka": 52, "text": "ततः परहस्य समरे भीमसेनः परंतपः\nपरेषयाम आस संक्रुद्धः सायकान कृतवर्मणे" }, { "book": 6, "chapter": 78, "shloka": 53, "text": "तैर अर्द्यमानॊ ऽतिरथः सात्वतः शस्त्रकॊविदः\nनाकम्पत महाराज भीमं चार्छच छितैः शरैः" }, { "book": 6, "chapter": 78, "shloka": 54, "text": "तस्याश्वांश चतुरॊ हत्वा भीमसेनॊ महाबलः\nसारथिं पातयाम आस धवजं च सुपरिष्कृतम" }, { "book": 6, "chapter": 78, "shloka": 55, "text": "शरैर बहुविधैश चैनम आचिनॊत परवीहरा\nशकलीकृतसर्वाङ्गः शवाविद्वत समदृश्यत" }, { "book": 6, "chapter": 78, "shloka": 56, "text": "हताश्वात तु रथात तूर्णं वृषकस्य रथं ययौ\nसयालस्य ते महाराज तव पुत्रस्य पश्यतः" }, { "book": 6, "chapter": 78, "shloka": 57, "text": "भीमसेनॊ ऽपि संक्रुद्धस तव सैन्यम उपाद्रवत\nनिजघान च संक्रुद्धॊ दण्डपाणिर इवान्तकः" }, { "book": 6, "chapter": 79, "shloka": 1, "text": "[धृ]\nबहूनीह विचित्राणि दवैरथानि सम संजय\nपाण्डूनां मामकैः सार्धम अश्रौषं तव जल्पतः" }, { "book": 6, "chapter": 79, "shloka": 2, "text": "न चैव मामकं कं चिद धृष्टं शंससि संजय\nनित्यं पाण्डुसुतान हृष्टान अभग्नांश चैव शंससि" }, { "book": 6, "chapter": 79, "shloka": 3, "text": "जीयमानान विमनसॊ मामकान विगतौजसः\nवदसे संयुगे सूत दिष्टम एतद असंशयम" }, { "book": 6, "chapter": 79, "shloka": 4, "text": "[स]\nयथाशक्ति यथॊत्साहं युद्धे चेष्टन्ति तावकाः\nदर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ" }, { "book": 6, "chapter": 79, "shloka": 5, "text": "गङ्गायाः सुरनद्या वै सवादु भूतं यथॊदकम\nमहॊदधि गुणाभ्यासाल लवणत्वं निगच्छति" }, { "book": 6, "chapter": 79, "shloka": 6, "text": "तथा तत पौरुषं राजंस तावकानां महात्मनाम\nपराप्य पाण्डुसुतान वीरान वयर्थं भवति संयुगे" }, { "book": 6, "chapter": 79, "shloka": 7, "text": "घटमानान यथाशक्ति कुर्वाणान कर्म दुष्करम\nन दॊषेण कुरुश्रेष्ठ कौरवान गन्तुम अर्हसि" }, { "book": 6, "chapter": 79, "shloka": 8, "text": "तवापराधात सुमहान सपुत्रस्य विशां पते\nपृथिव्याः परक्षयॊ घॊरॊ यम राष्ट्रविवर्धनः" }, { "book": 6, "chapter": 79, "shloka": 9, "text": "आत्मदॊषात समुत्पन्नं शॊचितुं नार्हसे नृप\nन हि रक्षन्ति राजानः सर्वार्थान नापि जीवितम" }, { "book": 6, "chapter": 79, "shloka": 10, "text": "युद्धे सुकृतिनां लॊकान इच्छन्तॊ वसुधाधिपाः\nचमूं विगाह्य युध्यन्ते नित्यं सवर्गपरायणाः" }, { "book": 6, "chapter": 79, "shloka": 11, "text": "पूर्वाह्णे तु महाराज परावर्तत जनक्षयः\nतन ममैकमना भूत्वा शृणु देवासुरॊपमम" }, { "book": 6, "chapter": 79, "shloka": 12, "text": "आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ\nइरावन्तम अभिप्रेक्ष्य समेयातां रणॊत्कटौ\nतेषां परववृते युद्धं तुमुलं लॊमहर्षणम" }, { "book": 6, "chapter": 79, "shloka": 13, "text": "इरावांस तु सुसंक्रुद्धॊ भरातरौ देवरूपिणौ\nविव्याध निशितैस तूर्णं शरैः संनतपर्वभिः\nताव एनं परत्यविध्येतां समरे चित्रयॊधिनौ" }, { "book": 6, "chapter": 79, "shloka": 14, "text": "युध्यतां हि तथा राजन विशेषॊ न वयदृश्यत\nयततां शत्रुनाशाय कृतप्रतिकृतैषिणाम" }, { "book": 6, "chapter": 79, "shloka": 15, "text": "इरावांस तु ततॊ राजन्न अनुविन्दस्य सायकैः\nचतुर्भिश चतुरॊ वाहान अनयद यमसादनम" }, { "book": 6, "chapter": 79, "shloka": 16, "text": "भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष\nचिच्छेद समरे राजंस तद अद्भुतम इवाभवत" }, { "book": 6, "chapter": 79, "shloka": 17, "text": "तयक्त्वानुविन्दॊ ऽथ रथं विन्दस्य रथम आस्थितः\nधनुर गृहीत्वा नवमं भारसाधनम उत्तमम" }, { "book": 6, "chapter": 79, "shloka": 18, "text": "ताव एकस्थौ रणे वीराव आवन्त्यौ रथिनां वरौ\nशरान मुमुचतुस तूर्णम इरावति महात्मनि" }, { "book": 6, "chapter": 79, "shloka": 19, "text": "ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः\nदिवाकरपथं पराप्य छादयाम आसुर अम्बरम" }, { "book": 6, "chapter": 79, "shloka": 20, "text": "इरावांस तु ततः करुद्धॊ भरातरौ तौ महारथौ\nववर्ष शरवर्षेण सारथिं चाप्य अपातयत" }, { "book": 6, "chapter": 79, "shloka": 21, "text": "तस्मिन निपतिते भूमौ गतसत्त्वे ऽथ सारथौ\nरथः परदुद्राव दिशः समुद्भ्रान्त हयस ततः" }, { "book": 6, "chapter": 79, "shloka": 22, "text": "तौ स जित्वा महाराज नागराजसुता सुतः\nपौरुषं खयापयंस तूर्णं वयधमत तव वाहिनीम" }, { "book": 6, "chapter": 79, "shloka": 23, "text": "सा वध्यमाना समरे धार्तराष्ट्री महाचमूः\nवेगान बहुविधांश चक्रे विषं पीत्वेव मानवः" }, { "book": 6, "chapter": 79, "shloka": 24, "text": "हैडिम्बॊ राक्षसेन्द्रस तु भगदत्तं समाद्रवत\nरथेनादित्यवर्णेन स धवजेन महाबलः" }, { "book": 6, "chapter": 79, "shloka": 25, "text": "ततः पराग्ज्यॊतिषॊ राजा नागराजं समास्थितः\nयथा वज्रधरः पूर्वं संग्रमे तारकामये" }, { "book": 6, "chapter": 79, "shloka": 26, "text": "ततर देवाः स गन्धर्वा ऋषयश च समागताः\nविशेषं न सम विविदुर हैडिम्ब भगदत्तयॊः" }, { "book": 6, "chapter": 79, "shloka": 27, "text": "यथा सुरपतिः शक्रस तरासयाम आस दानवान\nतथैव समरे राजंस तरासयाम आस पाण्डवान" }, { "book": 6, "chapter": 79, "shloka": 28, "text": "तेन विद्राव्यमाणास ते पाण्डवाः सर्वतॊदिशम\nतरातारं नाभ्यविन्दन्त सवेष्व अनीकेषु भारत" }, { "book": 6, "chapter": 79, "shloka": 29, "text": "भैमसेनिं रथस्थं तु तत्रापश्याम भारत\nशेषा विमनसॊ भूत्वा पराद्रवन्त महारथाः" }, { "book": 6, "chapter": 79, "shloka": 30, "text": "निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत\nआसीन निष्टानकॊ घॊरस तव सैन्येषु संयुगे" }, { "book": 6, "chapter": 79, "shloka": 31, "text": "घटॊत्कचस ततॊ राजन भगदत्तं महारणे\nशरैः परच्छादयाम आस मेरुं गिरिम इवाम्बुदः" }, { "book": 6, "chapter": 79, "shloka": 32, "text": "निहत्य ताञ शरान राजा राक्षसस्य धनुश्च्युतान\nभैमसेनिं रणे तूर्णं सर्वमर्मस्व अताडयत" }, { "book": 6, "chapter": 79, "shloka": 33, "text": "स ताड्यमानॊ बहुभिः शरैः संनतपर्वभिः\nन विव्यथे राक्षसेन्द्रॊ भिद्यमान इवाचलः" }, { "book": 6, "chapter": 79, "shloka": 34, "text": "तस्य पराग्ज्यॊतिषः करुद्धस तॊमरान स चतुर्दश\nपरेषयाम आस समरे तांश च चिच्छेद राक्षसः" }, { "book": 6, "chapter": 79, "shloka": 35, "text": "स तांश छित्त्वा महाबाहुस तॊमरान निशितैः शरैः\nभगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः" }, { "book": 6, "chapter": 79, "shloka": 36, "text": "ततः पराग्ज्यॊतिषॊ राजन परहसन्न इव भारत\nतस्याश्वांश चतुरः संख्ये पातयाम आस सायकैः" }, { "book": 6, "chapter": 79, "shloka": 37, "text": "स हताश्वे रथे तिष्ठन राक्षसेन्द्रः परतापवान\nशक्तिं चिक्षेप वेगेन पराग्ज्यॊतिष गजं परति" }, { "book": 6, "chapter": 79, "shloka": 38, "text": "ताम आपतन्तीं सहसा हेमदण्डां सुवेगिनाम\nतरिधा चिच्छेद नृपतिः सा वयकीर्यत मेदिनीम" }, { "book": 6, "chapter": 79, "shloka": 39, "text": "शक्तिं विनिहतां दृष्ट्वा हैडिम्बः पराद्रवद भयात\nयथेन्द्रस्य रणात पूर्वं नमुचिर दैत्य सत्तमः" }, { "book": 6, "chapter": 79, "shloka": 40, "text": "तं विजित्य रणे शूरं विक्रान्तं खयातपौरुषम\nअजेयं समरे राजन यमेन वरुणेन च" }, { "book": 6, "chapter": 79, "shloka": 41, "text": "पाण्डवीं समरे सेनां संममर्द स कुञ्जरः\nयथा वनगजॊ राजन मृद्गंश चरति पद्मिनीम" }, { "book": 6, "chapter": 79, "shloka": 42, "text": "मद्रेश्वरस तु समरे यमाभ्यां सह संगतः\nसवस्रीयौ छादयां चक्रे शरौघैः पाण्डुनन्दनौ" }, { "book": 6, "chapter": 79, "shloka": 43, "text": "सहदेवस तु समरे मातुलं वीक्ष्य संगतम\nअवारयच छरौघेण मेघॊ यद्वद दिवाकरम" }, { "book": 6, "chapter": 79, "shloka": 44, "text": "छाद्यमानः शरौघेण हृष्टरूपतरॊ ऽभवत\nतयॊश चाप्य अभवत परीतिर अतुला मातृकारणात" }, { "book": 6, "chapter": 79, "shloka": 45, "text": "ततः परहस्य समरे नकुलस्य महारथः\nअश्वान वै चतुरॊ राजंश चतुर्भिः सायकॊत्तमैः\nपरेषयाम आस समरे यमस्य सदनं परति" }, { "book": 6, "chapter": 79, "shloka": 46, "text": "हयाश्वात तु रथात तूर्णम अवप्लुत्य महारथः\nआरुरॊह ततॊ हानं भरातुर एव यशस्विनः" }, { "book": 6, "chapter": 79, "shloka": 47, "text": "एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके\nमद्रराजरथं करुद्धौ छादयाम आसतुः कषणात" }, { "book": 6, "chapter": 79, "shloka": 48, "text": "स चछाद्यमानॊ बहुभिः शरैः संनतपर्वभिः\nसवस्रीयाभ्यां नरव्याघ्रॊ नाकम्पत यथाचलः\nपरहसन्न इव तां चापि शरवृष्टिं जघान ह" }, { "book": 6, "chapter": 79, "shloka": 49, "text": "सहदेवस ततः करुद्धः शरम उद्यम्य वीर्यवान\nमद्रराजम अभिप्रेक्ष्य परेषयाम आस भारत" }, { "book": 6, "chapter": 79, "shloka": 50, "text": "स शरः परेषितस तेन गरुत्मान इव वेगवान\nमद्रराजं विनिर्भिद्य निपपात महीतले" }, { "book": 6, "chapter": 79, "shloka": 51, "text": "स गाढविद्धॊ वयथितॊ रथॊपस्थे महारथः\nनिषसाद महाराज कश्मलं च जगाम ह" }, { "book": 6, "chapter": 79, "shloka": 52, "text": "तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे\nअपॊवाह रथेनाजौ यमाभ्याम अभिपीडितम" }, { "book": 6, "chapter": 79, "shloka": 53, "text": "दृट्ष्वा मद्रेश्वर रथं धार्तराष्ट्राः पराङ्मुखम\nसर्वे विमनसॊ भूत्वा नेदम अस्तीत्य अचिन्तयन" }, { "book": 6, "chapter": 79, "shloka": 54, "text": "निर्जित्य मातुलं संख्ये माद्रीपुत्रौ महारथौ\nदध्मतुर मुदितौ शङ्खौ सिंहनादं विनेदतुः" }, { "book": 6, "chapter": 79, "shloka": 55, "text": "अभिदुद्रुवतुर हृष्टौ तव सैन्यं विशां पते\nयथा दैत्य चमूं राजन्न इन्द्रॊपेन्द्राव इवामरौ" }, { "book": 6, "chapter": 80, "shloka": 1, "text": "[स]\nततॊ युधिष्ठिरॊ राजा मध्यं पराप्ते दिवाकरे\nशरुतायुषम अभिप्रेक्ष्य चॊदयाम आस वाजिनः" }, { "book": 6, "chapter": 80, "shloka": 2, "text": "अभ्यधावत ततॊ राजा शरुतायुषम अरिंदमम\nविनिघ्नन सायकैस तीक्ष्णैर नवभिर नतपर्वभिः" }, { "book": 6, "chapter": 80, "shloka": 3, "text": "स संवार्य रणे राजा परेषितान धर्मसूनुना\nशरान सप्त महेष्वासः कौन्तेयाय समर्पयत" }, { "book": 6, "chapter": 80, "shloka": 4, "text": "ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे\nअसून इव विचिन्वन्तॊ देहे तस्य महात्मनः" }, { "book": 6, "chapter": 80, "shloka": 5, "text": "पाण्डवस तुभृशं विद्धस तेन राज्ञा महात्मना\nरणे वराहकर्णेन राजानं हृदि विव्यधे" }, { "book": 6, "chapter": 80, "shloka": 6, "text": "अथापरेण भल्लेन केतुं तस्य महात्मनः\nरथश्रेष्ठॊ रथात तूर्णं भूमौ पार्थॊ नयपातयत" }, { "book": 6, "chapter": 80, "shloka": 7, "text": "केतुं निपतितं दृष्ट्वा शरुतायुः स तु पार्थिवः\nपाण्डवं विशिखैस तीक्ष्णै राजन विव्याध सप्तभिः" }, { "book": 6, "chapter": 80, "shloka": 8, "text": "ततः करॊधात परजज्वाल धर्मपुत्रॊ युधिष्ठिरः\nयथा युगान्ते भूतानि धक्ष्यन्न इव हुताशनः" }, { "book": 6, "chapter": 80, "shloka": 9, "text": "करुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसः\nपरविव्यथुर महाराज वयाकुलं चाप्य अभूज जगत" }, { "book": 6, "chapter": 80, "shloka": 10, "text": "सर्वेषां चैव भूतानाम इदम आसीन मनॊगतम\nतरीँल लॊकान अद्य संक्रुद्धॊ नृपॊ ऽयं धक्ष्यतीति वै" }, { "book": 6, "chapter": 80, "shloka": 11, "text": "ऋषयश चैव देवाश च चक्रुः सवस्त्ययनं महत\nलॊकानां नृप शान्त्य अर्थं करॊधिते पाण्डवे तदा" }, { "book": 6, "chapter": 80, "shloka": 12, "text": "स च करॊधसमाविष्टः सृक्किणी परिलेलिहन\nदधारात्म वपुर घॊरं युगान्तादित्यसंनिभम" }, { "book": 6, "chapter": 80, "shloka": 13, "text": "ततः सर्वाणि सैन्यानि तावकानि विशां पते\nनिराशान्य अभवंस तत्र जीवितं परति भारत" }, { "book": 6, "chapter": 80, "shloka": 14, "text": "स तु धैर्येण तं कॊपं संनिवार्य महायशाः\nशरुतायुषः परचिच्छेद मुष्टिदेशे महद धनुः" }, { "book": 6, "chapter": 80, "shloka": 15, "text": "अथैनं छिन्नधन्वानं नाराचेन सतनान्तरे\nनिर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः" }, { "book": 6, "chapter": 80, "shloka": 16, "text": "स तवरं चरणे राजंस तस्य वाहान महात्मनः\nनिजघान शरैः कषिप्रं सूतं च सुमहाबलः" }, { "book": 6, "chapter": 80, "shloka": 17, "text": "हताश्वं तु रथं तयक्त्वा दृष्ट्वा राज्ञस तु पौरुषम\nविप्रदुद्राव वेगेन शरुतायुः समरे तदा" }, { "book": 6, "chapter": 80, "shloka": 18, "text": "तस्मिञ जिते महेष्वासे धर्मपुत्रेण संयुगे\nदुर्यॊधन बलं राजन सर्वम आसीत पराङ्मुखम" }, { "book": 6, "chapter": 80, "shloka": 19, "text": "एतत कृत्वा महाराज धर्मपुत्रॊ युधिष्ठिरः\nवयात्ताननॊ यथाकालस तव सैन्यं जघान ह" }, { "book": 6, "chapter": 80, "shloka": 20, "text": "चेकितानस तु वार्ष्णेयॊ गौतमं रथिनां वरम\nपरेक्षतां सर्वसैन्यानां छादयाम आस सायकैः" }, { "book": 6, "chapter": 80, "shloka": 21, "text": "संनिवार्य शरांस तांस तु कृपः शारद्वतॊ युधि\nचेकितानं रणे यत्तं राजन विव्याध पत्रिभिः" }, { "book": 6, "chapter": 80, "shloka": 22, "text": "अथापरेण भल्लेन धनुश चिच्छेद मारिष\nसारथिं चास्य समरे कषिप्रहस्तॊ नयपातयत\nहयांश चास्यावधीद राजन्न उभौ च पार्ष्णिसारथी" }, { "book": 6, "chapter": 80, "shloka": 23, "text": "सॊ ऽवप्लुत्य रथात तूर्णं गदां जग्राह सात्वतः\nस तया वीर घातिन्या गदया गदिनां वरः\nगौतमस्य हयान हत्वा सारथिं च नयपातयत" }, { "book": 6, "chapter": 80, "shloka": 24, "text": "भूमिष्ठॊ गौतमस तस्य शरांश चिक्षेप षॊडश\nते शराः सात्वतं भित्त्वा पराविशन्त धरातलम" }, { "book": 6, "chapter": 80, "shloka": 25, "text": "चेकितानस ततः करुद्धः पुनश चिक्षेप तां गदाम\nगौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरंदरः" }, { "book": 6, "chapter": 80, "shloka": 26, "text": "ताम आपतन्तीं विमलाम अश्मगर्भां महागदाम\nशरैर अनेकसाहस्रैर वारयाम आस गौतमः" }, { "book": 6, "chapter": 80, "shloka": 27, "text": "चेकितानस ततः खड्गं कॊशाद उद्धृत्य भारत\nलाघवं परम आस्थाय गौतमं समुपाद्रवत" }, { "book": 6, "chapter": 80, "shloka": 28, "text": "गौतमॊ ऽपि धनुस तयक्त्वा परगृह्यासिं सुसंशितम\nवेगेन महता राजंश चेकितानम उपाद्रवत" }, { "book": 6, "chapter": 80, "shloka": 29, "text": "ताव उभौ बलसंपन्नौ निस्त्रिंशवरधारिणौ\nनिस्त्रिंशाभ्यां सुतीक्ष्णाभ्याम अन्यॊन्यं संततक्षतुः" }, { "book": 6, "chapter": 80, "shloka": 30, "text": "निस्त्रिंशवेगाभिहतौ ततस तौ पुरुषर्षभौ\nधरणीं समनुप्राप्तौ सर्वभूतनिषेविताम\nमूर्छयाभिपरीताङ्गौ वयायामेन च मॊहितौ" }, { "book": 6, "chapter": 80, "shloka": 31, "text": "ततॊ ऽभयधावद वेगेन करकर्षः सुहृत तया\nचेकितानं तथा भूतं दृष्ट्वा समरदुर्मदम\nरथम आरॊपयच चैनं सर्वसैन्यस्य पश्यतः" }, { "book": 6, "chapter": 80, "shloka": 32, "text": "तथैव शकुनिः शूरः सयालस तव विशां पते\nआरॊपयद रथं तूर्णं गौतमं रथिनां वरम" }, { "book": 6, "chapter": 80, "shloka": 33, "text": "सौमदत्तिं तथा करुद्धॊ धृष्टकेतुर महाबलः\nनवत्या सायकैः कषिप्रं राजन विव्याध वक्षसि" }, { "book": 6, "chapter": 80, "shloka": 34, "text": "सौमदत्तिर उरःस्थैर तैर भृशं बाणैर अशॊभत\nमध्यं दिने महाराज रश्मिभिस तपनॊ यथा" }, { "book": 6, "chapter": 80, "shloka": 35, "text": "भूरिश्रवास तु समरे धृष्टकेतुं महारथम\nहतसूत हयं चक्रे विरथं सायकॊत्तमैः" }, { "book": 6, "chapter": 80, "shloka": 36, "text": "विरथं चैनम आलॊक्य हताश्वं हतसारथिम\nमहता शरवर्षेण छादयाम आस संयुगे" }, { "book": 6, "chapter": 80, "shloka": 37, "text": "स च तं रथम उत्सृज्य धृष्टकेतुर महामनाः\nआरुरॊह ततॊ यानं शतानीकस्य मारिष" }, { "book": 6, "chapter": 80, "shloka": 38, "text": "चित्रसेनॊ विकर्णश च राजन दुर्मर्षणस तथा\nरथिनॊ हेमसंनाहाः सौभद्रम अभिदुद्रुवुः" }, { "book": 6, "chapter": 80, "shloka": 39, "text": "अभिमन्यॊस ततस तैस तु घॊरं युद्धम अवर्तत\nशरीरस्य यथा राजन वातपित्त कफैस तरिभिः" }, { "book": 6, "chapter": 80, "shloka": 40, "text": "विरथांस तव पुत्रांस तु कृत्वा राजन महाहवे\nन जघान नरव्याघ्रः समरन भीम वचस तदा" }, { "book": 6, "chapter": 80, "shloka": 41, "text": "ततॊ राज्ञां बहुशतैर गजाश्वरथयायिभिः\nसंवृतं समरे भीष्मं देवैर अपि दुरासदम" }, { "book": 6, "chapter": 80, "shloka": 42, "text": "परयान्तं शीघ्रम उद्वीक्ष्य परित्रातुं सुतांस तव\nअभिमन्युं समुद्दिश्य बालम एकं महारथम\nवासुदेवम उवाचेदं कौन्तेयः शवेतवाहनः" }, { "book": 6, "chapter": 80, "shloka": 43, "text": "चॊदयाश्वान हृषीकेश यत्रैते बहुला रथाः\nएते हि बहवः शूरा कृतास्त्रा युद्धदुर्मदाः\nयथा न हन्युर नः सेनां तथा माधव चॊदय" }, { "book": 6, "chapter": 80, "shloka": 44, "text": "एवम उक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा\nरथं शवेतहयैर युक्तं परेषयाम आस संयुगे" }, { "book": 6, "chapter": 80, "shloka": 45, "text": "निष्टानकॊ महान आसीत तव सैन्यस्य मारिष\nयद अर्जुन रणे करुद्धः संयातस तावकान परति" }, { "book": 6, "chapter": 80, "shloka": 46, "text": "समासाद्य तु कौन्तेयॊ राज्ञस तान भीष्मरक्षिणः\nसुशर्माणम अथॊ राजन्न इदं वचनम अब्रवीत" }, { "book": 6, "chapter": 80, "shloka": 47, "text": "जानामि तवां युधि शरेष्ठम अत्यन्तं पूर्ववैरिणम\nपर्यायस्याद्य संप्राप्तं फलं पश्य सुदारुणम\nअद्य ते दर्शयिष्यामि पूर्वप्रेतान पितामहान" }, { "book": 6, "chapter": 80, "shloka": 48, "text": "एवं संजल्पतस तस्य बीभत्सॊः शत्रुघातिनः\nशरुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः\nन चैवम अब्रवीत किं चिच छुभं वा यदि वाशुभम" }, { "book": 6, "chapter": 80, "shloka": 49, "text": "अभि गत्वार्जुनं वीरं राजभिर बहुभिर वृतः\nपुरस्तात पृष्ठतश चैव पार्श्वतश चैव सर्वतः" }, { "book": 6, "chapter": 80, "shloka": 50, "text": "परिवार्यार्जुनं संख्ये तव पुत्रैः सहानघ\nशरैः संछादयाम आस मेघैर इव दिवाकरम" }, { "book": 6, "chapter": 80, "shloka": 51, "text": "ततः परवृत्तः सुमहान संग्रामः शॊणितॊदकः\nतावकानां च समरे पाण्डवानां च भारत" }, { "book": 6, "chapter": 81, "shloka": 1, "text": "[स]\nस तुद्यमानस तु शरैर धनंजयः; पदा हतॊ नाग इव शवसन बली\nबाणेन बाणेन महारथानां; चिच्छेद चापानि रणे परसह्य" }, { "book": 6, "chapter": 81, "shloka": 2, "text": "संछिद्य चापानि च तानि राज्ञां; तेषां रणे वीर्यवतां कषणेन\nविव्याध बाणैर युगपन महात्मा; निःशेषतां तेष्व अथ मन्यमानः" }, { "book": 6, "chapter": 81, "shloka": 3, "text": "निपेतुर आजौ रुधिरप्रदिग्धास; ते ताडिताः शक्रसुतेन राजन\nविभिन्नगात्राः पतितॊत्तमाङ्गा; गतासवश छिन्नतनुत्र कायाः" }, { "book": 6, "chapter": 81, "shloka": 4, "text": "महीं गताः पार्थ बलाभिभूता; विचित्ररूपा युगपद विनेशुः\nदृष्ट्वा हतांस तान युधि राजपुत्रांस; तरिगर्तराजः परययौ कषणेन" }, { "book": 6, "chapter": 81, "shloka": 5, "text": "तेषां रथानाम अथ पृष्ठगॊपा; दवात्रिंशद अन्ये ऽबयपतन्त पार्थम\nतथैव ते संपरिवार्य वार्थं; विकृष्य चापानि महारवाणि\nअवीवृषन बाणमहौघवृष्ट्या; यथा गिरिं तॊयधरा जलौघैः" }, { "book": 6, "chapter": 81, "shloka": 6, "text": "संपीड्य मानस तु शरौघवृष्ट्या; धनंजयस तान युधि जातरॊषः\nषष्ट्या शरैः संयति तैलधौतैर; जघान तान अप्य अथ पृष्ठगॊपान" }, { "book": 6, "chapter": 81, "shloka": 7, "text": "षष्टिं रथांस तान अवजित्य संख्ये; धनंजयः परीतमना यशस्वी\nअथात्वरद भीष्म वधाय जिष्णुर; बलानि राज्ञां समरे निहत्य" }, { "book": 6, "chapter": 81, "shloka": 8, "text": "तरिगर्तराजॊ निहतान समीक्ष्य; महारथांस तान अथ बन्धुवर्गान\nरणे पुरस्कृत्य नराधिपांस ताञ; जगाम पार्थं तवरितॊ वधाय" }, { "book": 6, "chapter": 81, "shloka": 9, "text": "अभिद्रुतं चास्त्रभृतां वरिष्ठं; धनंजयं वीक्ष्य शिखण्डिमुख्याः\nअभ्युद्ययुस ते शितशस्त्रहस्ता; रिरक्षिषन्तॊ रथम अर्जुनस्य" }, { "book": 6, "chapter": 81, "shloka": 10, "text": "पार्थॊ ऽपि तान आपततः समीक्ष्य; तरिगर्तराज्ञा सहितान नृवीरान\nविध्वंसयित्वा समरे धनुष्मान; गाण्डीवमुक्तैर निशितैः पृषत्कैः\nभीष्मं यियासुर युधि संददर्श; दुर्यॊधनं सैन्धवादींश च राज्ञः" }, { "book": 6, "chapter": 81, "shloka": 11, "text": "आवारयिष्णून अभिसंप्रयाय; मुहूर्तम आयॊध्य बलेन वीरः\nउत्सृज्य राजानम अनन्तवीर्यॊ; जयद्रथादींश च नृपान महौजाः\nययौ ततॊ भीमबलॊ मनस्वी; गाङ्गेयम आजौ शरचाप पाणिः" }, { "book": 6, "chapter": 81, "shloka": 12, "text": "युधिष्ठिरश चॊग्रबलॊ महात्मा; समाययौ तवरितॊ जातकॊपः\nमद्राधिपं समभित्यज्य संख्ये; सवभागम आप्तं तम अनन्त कीर्तिः\nसार्धं स माद्री सुत भीमसेनैर; भीष्मं ययौ शांतनवं रणाय" }, { "book": 6, "chapter": 81, "shloka": 13, "text": "तैः संप्रयुक्तः स महारथाग्र्यैर; गङ्गासुतः समरे चित्रयॊधी\nन विव्यथे शांतनवॊ महात्मा; समागतैः पाण्डुसुतैः समस्तैः" }, { "book": 6, "chapter": 81, "shloka": 14, "text": "अथैत्य राजा युधि सत्यसंधॊ; जयद्रथॊ ऽतयुग्र बलॊ मनस्वी\nचिच्छेद चापानि महारथानां; परसह्य तेषां धनुषा वरेण" }, { "book": 6, "chapter": 81, "shloka": 15, "text": "युधिष्ठिरं भीमसेनं यमौ च; पार्थं तथा युधि संजातकॊपः\nदुर्यॊधनः करॊधविषॊ महात्मा; जघान बाणैर अनल परकाशैः" }, { "book": 6, "chapter": 81, "shloka": 16, "text": "कृपेण शल्येन शलेन चैव; तथा विभॊ चित्रसेनेन चाजौ\nविद्धाः शरैस ते ऽतिविवृद्धकॊपैर; देवा यथा दैत्य गणैः समेतैः" }, { "book": 6, "chapter": 81, "shloka": 17, "text": "छिन्नायुधं शांतनवेन राजा; शिखण्डिनं परेक्ष्य च जातकॊपः\nअजातशत्रुः समरे महात्मा; शिखण्डिनं करुद्ध उवाच वाक्यम" }, { "book": 6, "chapter": 81, "shloka": 18, "text": "उक्त्वा तथा तवं पितुर अग्रतॊ माम; अहं हनिष्यामि महाव्रतं तम\nभीष्मं शरौघैर विमलार्क वर्णैः; सत्यं वदामीति कृता परतिज्ञा" }, { "book": 6, "chapter": 81, "shloka": 19, "text": "तवया न चैनां सफलां करॊषि; देवव्रतं यन न निहंसि युद्धे\nमिथ्याप्रतिज्ञॊ भव मा नृवीर; रक्षस्व धर्मं च कुलं यशश च" }, { "book": 6, "chapter": 81, "shloka": 20, "text": "परेक्षस्व भीष्मं युधि भीमवेगं; सर्वांस तपन्तं मम सैन्यसंघान\nशरौघजालैर अतितिग्म तेजैः; कालं यथा मृत्युकृतं कषणेन" }, { "book": 6, "chapter": 81, "shloka": 21, "text": "निकृत्तचापः समरानपेक्षः; पराजितः शांतनवेन राज्ञा\nविहाय बन्धून अथ सॊदरांश च; कव यास्यसे नानुरूपं तवेदम" }, { "book": 6, "chapter": 81, "shloka": 22, "text": "दृष्ट्वा हि भीष्मं तम अनन्तवीर्यं; भग्नं च सैन्यं दरवमाणम एवम\nभीतॊ ऽसि नूनं दरुपदस्य पुत्र; तथा हि ते मुखवर्णॊ ऽपरहृष्टः" }, { "book": 6, "chapter": 81, "shloka": 23, "text": "आज्ञायमाने ऽपि धनंजयेन; महाहवे संप्रसक्ते नृवीर\nकथं हि भीष्मात परथितः पृथिव्यां; भयं तवम अद्य परकरॊषि वीर" }, { "book": 6, "chapter": 81, "shloka": 24, "text": "स धर्मराजस्य वचॊ निशम्य; रूक्षाक्षरं विप्रलापानुबद्धम\nपरत्यादेशं मन्यमानॊ महात्मा; परतत्वरे भीष्म वधाय राजन" }, { "book": 6, "chapter": 81, "shloka": 25, "text": "तम आपतन्तं महता जवेन; शिखण्डिनं भीष्मम अभिद्रवन्तम\nआवारयाम आस हि शल्य एनं; शस्त्रेण घॊरेण सुदुर्जयेन" }, { "book": 6, "chapter": 81, "shloka": 26, "text": "स चापि दृष्ट्वा समुदीर्यमाणम; अस्त्रं युगान्ताग्निसमप्रभावम\nनासौ वयमुह्यद दरुपदस्य पुत्रॊ; राजन महेन्द्रप्रतिमप्रभावः" }, { "book": 6, "chapter": 81, "shloka": 27, "text": "तस्थौ च तत्रैव महाधनुष्माञ; शरैस तद अस्त्रं परतिबाधमानः\nअथाददे वारुणम अन्यद अस्त्रं; शिखण्ड्य अथॊग्रं परतिघाताय तस्य\nतद अस्त्रम अस्त्रेण विदार्यमाणं; सवस्थाः सुरा ददृशुः पार्थिवाश च" }, { "book": 6, "chapter": 81, "shloka": 28, "text": "भीष्मं तु राजन समरे महात्मा; धनुः सुचित्रं धवजम एव चापि\nछित्त्वानदत पाण्डुसुतस्य वीरॊ; युधिष्ठिरस्याजमीढस्य राज्ञः" }, { "book": 6, "chapter": 81, "shloka": 29, "text": "ततः समुत्सृज्य धनुः स बाणं; युधिष्ठिरं वीक्ष्य भयाभिभूतम\nगदां परगृह्याभिपपात संख्ये; जयद्रथं भीमसेनः पदातिः" }, { "book": 6, "chapter": 81, "shloka": 30, "text": "तम आपतन्तं महता जवेन; जयद्रथः सगदं भीमसेनम\nविव्याध घॊरैर यमदण्डकल्पैः; शितैः शरैः पञ्चशतैः समन्तात" }, { "book": 6, "chapter": 81, "shloka": 31, "text": "अचिन्तयित्वा स शरांस तरस्वी; वृकॊदरः करॊधपरीत चेताः\nजघान वाहान समरे समस्तान; आरट्टजान सिन्धुराजस्य संख्ये" }, { "book": 6, "chapter": 81, "shloka": 32, "text": "ततॊ ऽभिवीक्ष्याप्रतिम परभावस; तवात्मजस तवरमाणॊ रथेन\nअभ्याययौ भीमसेनं निहन्तुं; समुद्यतास्त्रः सुरराजकल्पः" }, { "book": 6, "chapter": 81, "shloka": 33, "text": "भीमॊ ऽपय अथैनं सहसा विनद्य; परत्यौद्ययौ गदया तर्जमानः\nसमुद्यतां तां यमदण्डकल्पां; दृष्ट्वा गदां ते कुरवः समन्तात" }, { "book": 6, "chapter": 81, "shloka": 34, "text": "विहाय सर्वे तव पुत्रम उग्रं पातं; गदायाः परिहर्तु कामाः\nअपक्रान्तास तुमुले संविमर्दे; सुदारुणे भारत मॊहनीये" }, { "book": 6, "chapter": 81, "shloka": 35, "text": "अमूढ चेतास तव अथ चित्रसेनॊ; महागदाम आपतन्तीं निरीक्ष्य\nरथं समुत्सृज्य पदातिर आजौ; परगृह्य खड्गं विमलं च चर्म\nअवप्लुतः सिंह इवाचलाग्राञ; जगाम चान्यं भुवि भूमिदेशम" }, { "book": 6, "chapter": 81, "shloka": 36, "text": "गदापि सा पराप्य रथं सुचित्रं; साश्वं ससूतं विनिहत्य संख्ये\nजगाम भूमिं जवलिता महॊल्का; भरष्टाम्बराद गाम इव संपतन्ती" }, { "book": 6, "chapter": 81, "shloka": 37, "text": "आश्चर्यभूतं सुमहत तवदीया; दृष्ट्वैव तद भारत संप्रहृष्टाः\nसर्वे विनेदुः सहिताः समन्तात; पुपूजिरे तव पुत्रं स सैन्याः" }, { "book": 6, "chapter": 82, "shloka": 1, "text": "[स]\nविरथं तं समासाद्य चित्रसेनं मनस्विनम\nरथम आरॊपयाम आस विकर्णस तनयस तव" }, { "book": 6, "chapter": 82, "shloka": 2, "text": "तस्मिंस तथा वर्तमाने तुमुले संकुले भृशम\nभीष्मः शांतनवस तूर्णं युधिष्ठिरम उपाद्रवत" }, { "book": 6, "chapter": 82, "shloka": 3, "text": "ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः\nमृत्यॊर आस्यम अनुप्राप्तं मेनिरे च युधिष्ठिरम" }, { "book": 6, "chapter": 82, "shloka": 4, "text": "यिधिष्ठिरॊ ऽपि कौरव्य यमाभ्यां सहितः परभुः\nमहेष्वासं नरव्याघ्रं भीष्मं शांतनवं ययौ" }, { "book": 6, "chapter": 82, "shloka": 5, "text": "ततः शरसहस्राणि परमुञ्चन पाण्डवॊ युधि\nभीष्मं संछादयाम आस यथा मेघॊ दिवाकरम" }, { "book": 6, "chapter": 82, "shloka": 6, "text": "तेन सम्यक परणीतानि शरजालानि भारत\nपतिजग्राह गाङ्गेयः शतशॊ ऽथ सहस्रशः" }, { "book": 6, "chapter": 82, "shloka": 7, "text": "तथैव शरजालानि भीष्मेणास्तानि मारिष\nआकाशे समदृश्यन्त खगमानां वरजा इव" }, { "book": 6, "chapter": 82, "shloka": 8, "text": "निमेषार्धाच च कौनेयं भीष्मः शांतनवॊ युधि\nअदृश्यं समरे चक्रे शरजालेन भागशः" }, { "book": 6, "chapter": 82, "shloka": 9, "text": "ततॊ युधिष्ठिरॊ राजा कौरव्यस्य महात्मनः\nनाराचं परेषयाम आस करुद्ध आशीविषॊपमम" }, { "book": 6, "chapter": 82, "shloka": 10, "text": "असंप्राप्तं ततस तं तु कषुरप्रेण महारथः\nचिच्छेद समरे राजन भीष्मस तस्य धनुश्च्युतम" }, { "book": 6, "chapter": 82, "shloka": 11, "text": "तं तु छित्त्वा रणे भीष्मॊ नाराचं कालसंमितम\nनिजघ्ने कौरवेन्द्रस्य हयान काञ्चनभूषणान" }, { "book": 6, "chapter": 82, "shloka": 12, "text": "हताश्वं तु रथं तयक्त्वा धर्मपुत्रॊ युधिष्ठिरः\nआरुरॊह रथं तूर्णं नकुलस्य महात्मनः" }, { "book": 6, "chapter": 82, "shloka": 13, "text": "यमाव अपि सुसंक्रुद्धः समासाद्य रणे तदा\nशरैः संछादयाम आस भीष्मः परपुरंजयः" }, { "book": 6, "chapter": 82, "shloka": 14, "text": "तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ\nजगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया" }, { "book": 6, "chapter": 82, "shloka": 15, "text": "ततॊ युधिष्ठिरॊ वश्यान राज्ञस तान समचॊदयत\nभीष्मं शांतनवं सर्वे निहतेति सुहृद्गणान" }, { "book": 6, "chapter": 82, "shloka": 16, "text": "ततस ते पार्थिवाः सर्वे शरुत्वा पार्थस्य भाषितम\nमहता रथवंशेन परिवव्रुः पितामहम" }, { "book": 6, "chapter": 82, "shloka": 17, "text": "स समन्तात परिवृतः पिता देवव्रतस तव\nचिक्रीद धनुषा राजन पातयानॊ महारथान" }, { "book": 6, "chapter": 82, "shloka": 18, "text": "तं चरन्तं रणे पार्था ददृशुः कौरवं युधि\nमृगमध्यं परविश्येव यथा सिंहशिशुं वने" }, { "book": 6, "chapter": 82, "shloka": 19, "text": "तर्जयानं रणे शूरांस तरासयानं च सायकैः\nदृष्ट्वा तरेसुर महाराज सिंहं मृगगणा इव" }, { "book": 6, "chapter": 82, "shloka": 20, "text": "रणे भरत सिंहस्य ददृशुः कषत्रिया गतिम\nअग्नेर वायुसहायस्य यथा कक्षं दिधक्षतः" }, { "book": 6, "chapter": 82, "shloka": 21, "text": "शिरांसि रथिनां भीष्मः पातयाम आस संयुगे\nतालेभ्य इव पक्वानि फलानि कुशलॊ नरः" }, { "book": 6, "chapter": 82, "shloka": 22, "text": "पतद्भिश च महाराज शिरॊभिर धरणीतले\nबभूव तुमुलः शब्दः पतताम अश्मनाम इव" }, { "book": 6, "chapter": 82, "shloka": 23, "text": "तस्मिंस तु तुमुले युद्धे वर्तमाने सुदारुणे\nसर्वेषाम एव सैन्यानाम आसीद वयतिकरॊ महान" }, { "book": 6, "chapter": 82, "shloka": 24, "text": "भिन्नेषु तेषु वयूहेषु कषत्रिया इतरेतरम\nएकम एकं समाहूय युद्धायैवॊपतस्थिरे" }, { "book": 6, "chapter": 82, "shloka": 25, "text": "शिखण्डी तु समासाद्य भरतानां पितामहम\nअभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत" }, { "book": 6, "chapter": 82, "shloka": 26, "text": "अनादृत्य ततॊ भीष्मस तं शिखण्डिनम आहवे\nपरययौ सृञ्जयान करुद्धः सत्रीत्वं चिन्त्य शिखण्डिनः" }, { "book": 6, "chapter": 82, "shloka": 27, "text": "सृञ्जयास तु ततॊ हृष्टा दृष्ट्वा भीष्मं महारथम\nसिंहनादान बहुविधांश चक्रुः शङ्खविमिश्रितान" }, { "book": 6, "chapter": 82, "shloka": 28, "text": "ततः परववृते युद्धं वयतिषक्त रथद्विपम\nअपरां दिशम आस्थाय सथिते सवितरि परभॊ" }, { "book": 6, "chapter": 82, "shloka": 29, "text": "धृष्टद्युम्नॊ ऽथ पाञ्चाल्यः सात्यकिश च महारथः\nपीडयन्तौ भृशं सैन्यं शक्तितॊमरवृष्टिभिः\nशस्त्रैश च बहुभी राजञ जघ्नतुस तावकान रणे" }, { "book": 6, "chapter": 82, "shloka": 30, "text": "ते हन्यमानाः समरे तावकाः पुरुषर्षभ\nआर्यां युद्धे मतिं कृत्वा न तयजन्ति सम संयुगम\nयथॊत्साहं च समरे जघ्नुर लॊकं महारथाः" }, { "book": 6, "chapter": 82, "shloka": 31, "text": "तत्राक्रन्दॊ महान आसीत तावकानां महात्मनाम\nवध्यतां समरे राजन पार्षतेन महात्मना" }, { "book": 6, "chapter": 82, "shloka": 32, "text": "तं शरुत्वा निनदं घॊरं तावकानां महारथौ\nविन्दानुविन्दाव आवन्त्यौ पार्षतं पत्युपस्थितौ" }, { "book": 6, "chapter": 82, "shloka": 33, "text": "तौ तस्य तुरगान हत्वा तवरमाणौ महारथौ\nछादयाम आसतुर उभौ शरवर्षेण पार्षतम" }, { "book": 6, "chapter": 82, "shloka": 34, "text": "अवप्लुत्याथ पाञ्चाल्यॊ रथात तूर्णं महाबलः\nआरुरॊह रथं तूर्णं सात्यकेः सुमहात्मनः" }, { "book": 6, "chapter": 82, "shloka": 35, "text": "ततॊ युधिष्ठिरॊ राजा महत्या सेनया वृतः\nआवन्त्यौ समरे करुद्धाव अभ्ययात स परंतपौ" }, { "book": 6, "chapter": 82, "shloka": 36, "text": "तथैव तव पुत्रॊ ऽपि सर्वॊद्यॊगेन मारिष\nविन्दानुविन्दाव आवन्त्यौ परिवार्यॊपतस्थिवान" }, { "book": 6, "chapter": 82, "shloka": 37, "text": "अर्जुनश चापि संक्रुद्धः कषत्रियान कषत्रियर्षभ\nअयॊधयत संग्रामे वर्ज पाणिर इवासुरान" }, { "book": 6, "chapter": 82, "shloka": 38, "text": "दरॊणश च समरे करुद्धः पुत्रस्य परियकृत तव\nवयधमत सर्वपाञ्चालांस तूलराशिम इवानलः" }, { "book": 6, "chapter": 82, "shloka": 39, "text": "दुर्यॊधन पुरॊगास तु पुत्रास तव विशां पते\nपरिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह" }, { "book": 6, "chapter": 82, "shloka": 40, "text": "ततॊ दुर्यॊधनॊ राजा लॊहितायति भास्करे\nअब्रवीत तावकान सर्वांस तवरध्वम इति भारत" }, { "book": 6, "chapter": 82, "shloka": 41, "text": "युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम\nअस्तं गिरिम अथारूढे न परकाशति भास्करे" }, { "book": 6, "chapter": 82, "shloka": 42, "text": "परावर्तत नदी घॊरा शॊणितौघतरङ्गिणी\nगॊमायुगणसंकीर्णा कषणेन रजनी मुखे" }, { "book": 6, "chapter": 82, "shloka": 43, "text": "शिवाभिर अशिवाभिश च रुवद्भिर भैरवं रवम\nघॊरम आयॊधनं जज्ञे भूतसंघ समाकुलम" }, { "book": 6, "chapter": 82, "shloka": 44, "text": "राक्षसाश च पिशाचाश च तथान्ये पिशिताशनाः\nसमन्ततॊ वयदृश्यन्त शतशॊ ऽथ सहस्रशः" }, { "book": 6, "chapter": 82, "shloka": 45, "text": "अर्जुनॊ ऽथ सुशर्मादीन राज्ञस तान सपदानुगान\nविजित्य पृतना मध्ये ययौ सवशिबिरं परति" }, { "book": 6, "chapter": 82, "shloka": 46, "text": "युधिष्ठिरॊ ऽपि कौरव्यॊ भरातृभ्यां सहितस तदा\nययौ सवशिबिरं राजा निशायां सेनया वृतः" }, { "book": 6, "chapter": 82, "shloka": 47, "text": "भीमसेनॊ ऽपि राजेन्द्र दुर्यॊधनमुखान रथान\nअवजित्य ततः संख्ये ययौ सवशिबिरं परति" }, { "book": 6, "chapter": 82, "shloka": 48, "text": "दुर्यॊधनॊ ऽपि नृपतिः परिवार्य महारणे\nभीष्मं शांतनवं तूर्णं परयातः शिबिरं परति" }, { "book": 6, "chapter": 82, "shloka": 49, "text": "दरॊणॊ दरौणिः कृपः शल्यः कृतवर्मा च सात्वतः\nपरिवार्य चमूं सर्वां परययुः शिबिरं परति" }, { "book": 6, "chapter": 82, "shloka": 50, "text": "तथैव सात्यकी राजन धृष्टद्युम्नश च पार्षतः\nपरिवार्य रणे यॊधान ययतुः शिबिरं परति" }, { "book": 6, "chapter": 82, "shloka": 51, "text": "एवम एते महाराज तावकाः पाण्डवैः सह\nपर्यवर्तन्त सहिता निशाकाले परंतपाः" }, { "book": 6, "chapter": 82, "shloka": 52, "text": "ततः सवशिबिरं गत्वा पाण्डवाः कुरवस तथा\nनयविशन्त महाराज पूजयन्तः परस्परम" }, { "book": 6, "chapter": 82, "shloka": 53, "text": "रक्षां कृत्वात्मनः शूरा नयस्य गुल्मान यथाविधि\nअपनीय च शल्यांस ते सनात्वा च विविधैर जलैः" }, { "book": 6, "chapter": 82, "shloka": 54, "text": "कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश च बन्दिभिः\nगीतवादित्रशब्देन वयक्रीडन्त यशस्विनः" }, { "book": 6, "chapter": 82, "shloka": 55, "text": "मुहूर्तम इव तत सर्वम अभवत सवर्गसंनिभम\nन हि युद्धकथां कां चित तत्र चक्रुर महारथाः" }, { "book": 6, "chapter": 82, "shloka": 56, "text": "ते परसुप्ते बले तत्र परिश्रान्त जने नृप\nहस्त्यश्वबहुले राजन परेक्षणीये बभूवतुः" }, { "book": 6, "chapter": 83, "shloka": 1, "text": "[स]\nपरिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः\nकुरवः पाण्डवाश चैव पुनर युद्धाय निर्ययुः" }, { "book": 6, "chapter": 83, "shloka": 2, "text": "ततः शब्दॊ महान आसीत सेनयॊर उभयॊर अपि\nनिर्गच्छमानयॊर संख्ये सागरप्रतिमॊ महान" }, { "book": 6, "chapter": 83, "shloka": 3, "text": "ततॊ दुर्यॊधनॊ राजा चित्रसेनॊ विविंशतिः\nभीष्मश च रथिनां शरेष्ठॊ भारद्वाजश च वै दविजः" }, { "book": 6, "chapter": 83, "shloka": 4, "text": "एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः\nवयूहाय विदधू राजन पाण्डवान परति दंशिताः" }, { "book": 6, "chapter": 83, "shloka": 5, "text": "भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते\nसागरप्रतिमं घॊरं वाहनॊर्मितरङ्गिणम" }, { "book": 6, "chapter": 83, "shloka": 6, "text": "अग्रतः सर्वसैन्यानां भीष्मः शांतनवॊ ययौ\nमालवैर दाक्षिणात्यैश च आवन्त्यैश च समन्वितः" }, { "book": 6, "chapter": 83, "shloka": 7, "text": "ततॊ ऽनन्तरम एवासीद भारद्वाजः परतापवान\nपुलिन्दैः पारदैश चैव तथा कषुद्रकमालवैः" }, { "book": 6, "chapter": 83, "shloka": 8, "text": "दरॊणाद अनन्तरं यत्तॊ भगदत्तः परतापवान\nमागधैश च कलिङ्गैश च पिशाचैश च विशां पते" }, { "book": 6, "chapter": 83, "shloka": 9, "text": "पराग्ज्यॊतिषाद अनु नृपः कौसल्यॊ ऽथ बृहद्बलः\nमेकलैस तरैपुरैश चैव चिच्छिलैश च समन्वितः" }, { "book": 6, "chapter": 83, "shloka": 10, "text": "बृहद्बलात ततः शूरस तरिगर्तः परस्थलाधिपः\nकाम्बॊजैर बहुभिः सार्धं यवनैश च सहस्रशः" }, { "book": 6, "chapter": 83, "shloka": 11, "text": "दरौणिस तु रभसः शूरस तरिगर्ताद अनु भारत\nपरययौ सिंहनादेन नादयानॊ धरातलम" }, { "book": 6, "chapter": 83, "shloka": 12, "text": "तथा सर्वेण सैन्येन राजा दुर्यॊधनस तदा\nदरौणेर अनन्तरं परायात सॊदर्यैः परिवारितः" }, { "book": 6, "chapter": 83, "shloka": 13, "text": "दुर्यॊधनाद अनु कृपस ततः शारद्वतॊ ययौ\nएवम एष महाव्यूहः परययौ सागरॊपमः" }, { "book": 6, "chapter": 83, "shloka": 14, "text": "रेजुस तत्र पताकाश च शवेतच छत्राणि चाभिभॊ\nअङ्गदान्य अथ चित्राणि महार्हाणि धनूंषि च" }, { "book": 6, "chapter": 83, "shloka": 15, "text": "तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः\nयुधिष्ठिरॊ ऽबरवीत तूर्णं पार्षतं पृतना पतिम" }, { "book": 6, "chapter": 83, "shloka": 16, "text": "पश्य वयूहं महेष्वास निर्मितं सागरॊपमम\nपरतिव्यूहं तवम अपि हि कुरु पार्षत माचिरम" }, { "book": 6, "chapter": 83, "shloka": 17, "text": "ततः स पार्षतः शूरॊ वयूहं चक्रे सुदारुणम\nशृङ्गाटलं महाराज परव्यूहविनाशनम" }, { "book": 6, "chapter": 83, "shloka": 18, "text": "शृङ्गेभ्यॊ भीमसेनश च सात्यक्तिश च महारथः\nरथैर अनेकसाहस्रैस तथा हयपदातिभिः" }, { "book": 6, "chapter": 83, "shloka": 19, "text": "नाभ्याम अभून नरश्रेष्ठः शवेताश्वॊ वानरध्वजः\nमध्ये युधिष्ठिरॊ राजा माद्रीपुत्रौ च पाण्डवौ" }, { "book": 6, "chapter": 83, "shloka": 20, "text": "अथेतरे महेष्वासाः सह सैन्या नराधिपाः\nवयूहं तं पूरयाम आसुर वयूह शास्त्रविशारदाः" }, { "book": 6, "chapter": 83, "shloka": 21, "text": "अभिमन्युस ततः पश्चाद विराटश च महारथः\nदरौपदेयाश च संहृष्टा राक्षसश च घटॊत्कचः" }, { "book": 6, "chapter": 83, "shloka": 22, "text": "एवम एतं महाव्यूहं वयूह्य भारत पाण्डवाः\nअतिष्ठन समरे शूरा यॊद्धुकामा जयैषिणः" }, { "book": 6, "chapter": 83, "shloka": 23, "text": "भेरीशब्दाश च तुमुला विमिश्राः शङ्खनिस्वनैः\nकष्वेडितास्फॊटितॊत्क्रुष्टैः सुभीमाः सर्वतॊदिशम" }, { "book": 6, "chapter": 83, "shloka": 24, "text": "ततः शूराः समासाद्य समरे ते परस्परम\nनेत्रैर अनिमिशै राजन्न अवैक्षन्त परकॊपिताः" }, { "book": 6, "chapter": 83, "shloka": 25, "text": "मनॊभिस ते मनुष्येन्द्र पूर्वं यॊधाः परस्परम\nयुद्धाय समवर्तन्त समाहूयेतरेतरम" }, { "book": 6, "chapter": 83, "shloka": 26, "text": "ततः परववृते युद्धं घॊररूपं भयावहम\nतावकानां परेषां च निघ्नताम इतरेतरम" }, { "book": 6, "chapter": 83, "shloka": 27, "text": "नाराचा निशिताः संख्ये संपतन्ति सम भारत\nवयात्तानना भयकरा उरगा इव संघशः" }, { "book": 6, "chapter": 83, "shloka": 28, "text": "निष्पेतुर विमलाः शक्त्यस तैलधौताः सुतेजनाः\nअम्बुदेभ्यॊ यथा राजन भराजमानाः शतह्रदाह" }, { "book": 6, "chapter": 83, "shloka": 29, "text": "गदाश च विमलैः पट्टैः पिनद्धाः सवर्णभूषिताः\nपतन्त्यस तत्र दृश्यन्ते गिरिशृङ्गॊपमाः शुभाः\nनिस्त्रिंशाश च वयराजन्त विमलाम्बरसंनिभाः" }, { "book": 6, "chapter": 83, "shloka": 30, "text": "आर्षभाणि च चर्माणि शतचन्द्राणि भारत\nअशॊभन्त रणे राजन पतमानानि सर्वशः" }, { "book": 6, "chapter": 83, "shloka": 31, "text": "ते ऽनयॊन्यं समरे सेने युध्यमाने नराधिप\nअशॊभेतां यथा दैत्य देव सेने समुद्यते\nअभ्यद्रवन्त समरे ते ऽनयॊन्यं वै समन्ततः" }, { "book": 6, "chapter": 83, "shloka": 32, "text": "रथास तु रथिभिस तूर्णं परेषिताः परमाहवे\nयुगैर युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः" }, { "book": 6, "chapter": 83, "shloka": 33, "text": "दन्तिनां युध्यमानानां संघर्षात पावकॊ ऽभवत\nदन्तेषु भरतश्रेष्ठ स धूमः सर्वतॊदिशम" }, { "book": 6, "chapter": 83, "shloka": 34, "text": "परासैर अभिहताः के चिद गजयॊधाः समन्ततः\nपतमानाः सम दृश्यन्ते गिरिशृङ्गान नगा इव" }, { "book": 6, "chapter": 83, "shloka": 35, "text": "पादाताश चाप्य अदृश्यन्त निघ्नन्तॊ हि परस्परम\nचित्ररूपधराः शूरा नखरप्रासयॊधिनः" }, { "book": 6, "chapter": 83, "shloka": 36, "text": "अन्यॊन्यं ते समासाद्य कुरुपाण्डवसैनिकाः\nशस्त्रैर नानाविधैर घॊरै रणे निन्युर यमक्षयम" }, { "book": 6, "chapter": 83, "shloka": 37, "text": "ततः शांतनवॊ भीष्मॊ रथघॊषेण नादयन\nअभ्यागमद रणे पाण्डून धनुः शब्देन मॊहयन" }, { "book": 6, "chapter": 83, "shloka": 38, "text": "पाण्डवानां रथाश चापि नदन्तॊ भैरवस्वनम\nअभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरॊगमाः" }, { "book": 6, "chapter": 83, "shloka": 39, "text": "ततः परववृते युद्धं तव तेषां च भारत\nनराश्वरथनागानां वयतिषक्तं परस्परम" }, { "book": 6, "chapter": 84, "shloka": 1, "text": "[स]\nभीष्मं तु समरे करुद्धं परतपन्तं समन्ततः\nन शेकुः पाण्डवा दरष्टुं तपन्तम इव भास्करम" }, { "book": 6, "chapter": 84, "shloka": 2, "text": "ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात\nअभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः" }, { "book": 6, "chapter": 84, "shloka": 3, "text": "स तु भीष्मॊ रणश्लाघी सॊमकान सह सृञ्जयान\nपाञ्चालांश च महेष्वासान पातयाम आस सायकैः" }, { "book": 6, "chapter": 84, "shloka": 4, "text": "ते वध्यमाना भीष्मेण पाञ्चालाः सॊमकैः सह\nभीष्मम एवाभ्ययुस तूर्णं तयक्त्वा मृत्युकृतं भयम" }, { "book": 6, "chapter": 84, "shloka": 5, "text": "स तेषां रथिनां वीरॊ भीष्मः शांतनवॊ युधि\nचिच्छेद सहसा राजन बाहून अथ शिरांसि च" }, { "book": 6, "chapter": 84, "shloka": 6, "text": "विरथान रथिनश चक्रे पिता देवव्रतस तव\nपतितान्य उत्तमाङ्गानि हयेभ्यॊ हयसादिनाम" }, { "book": 6, "chapter": 84, "shloka": 7, "text": "निर्मनुष्यांश च मातङ्गाञ शयानान पर्वतॊपमान\nअपश्याम महाराज भीष्मास्त्रेण परमॊहितान" }, { "book": 6, "chapter": 84, "shloka": 8, "text": "न तत्रासीत पुमान कश चित पाण्डवानां विशां पते\nअन्यत्र रथिनां शरेष्ठाद भीमसेनान महाबलात" }, { "book": 6, "chapter": 84, "shloka": 9, "text": "स हि भीष्मं समासाद्य ताडयाम आस संयुगे\nततॊ निष्टानकॊ घॊरॊ भीष्म भीमं समागमे" }, { "book": 6, "chapter": 84, "shloka": 10, "text": "बभूव सर्वसैन्यानां घॊररूपॊ भयानकः\nतथैव पाण्डवा हृष्टाः सिंहनादम अथानदन" }, { "book": 6, "chapter": 84, "shloka": 11, "text": "ततॊ दुर्यॊधनॊ राजा सॊदर्यैः परिवारितः\nभीष्मं जुगॊप समरे वर्तमाने जनक्षये" }, { "book": 6, "chapter": 84, "shloka": 12, "text": "भीमस तु सारथिं हत्वा भीष्मस्य रथिनां वरः\nविद्रुताश्वे रथे तस्मिन दरवमाणे समन्ततः\nसुनाभस्य शरेणाशु शिरश चिच्छेद चारिहा" }, { "book": 6, "chapter": 84, "shloka": 13, "text": "कषुरप्रेण सुतीक्ष्णेन स हतॊ नयपतद भुवि\nहते तस्मिन महाराज तव पुत्रे महारथे\nनामृष्यन्त रणे शूराः सॊदर्याः सप्त संयुगे" }, { "book": 6, "chapter": 84, "shloka": 14, "text": "आदित्यकेतुर बह्व आशीकुण्ड धारॊ महॊदरः\nअपराजितः पण्डितकॊ विशालाक्षः सुदुर्जयः" }, { "book": 6, "chapter": 84, "shloka": 15, "text": "पाण्डवं चित्रसंनाहा विचित्रकवच धवजाः\nअभ्यद्रवन्त संग्रामे यॊद्धुकामारिमर्दनाः" }, { "book": 6, "chapter": 84, "shloka": 16, "text": "महॊदरस तु समरे भीमं विव्याध पत्रिभिः\nनवभिर वज्रसंकाशैर नमुचिं वृत्रहा यथा" }, { "book": 6, "chapter": 84, "shloka": 17, "text": "आदित्यकेतुः सप्तत्या बह्व आशीचापि पञ्चभिः\nनवत्या कुण्ड धारस तु विशालाक्षश च सप्तभिः" }, { "book": 6, "chapter": 84, "shloka": 18, "text": "अपराजितॊ महाराज पराजिष्णुर महारथः\nशरैर बहुभिर आनर्छद भीमसेनं महाबलम" }, { "book": 6, "chapter": 84, "shloka": 19, "text": "रणे पण्डितकश चैनं तरिभिर बाणैः समर्दयत\nस तन न ममृषे भीमः शत्रुभिर वधम आहवे" }, { "book": 6, "chapter": 84, "shloka": 20, "text": "धनुः परपीड्य वामेन करेणामित्रकर्शनः\nशिरश चिच्छेद समरे शरेण नतपर्वणा" }, { "book": 6, "chapter": 84, "shloka": 21, "text": "अपराजितस्य सुनसं तव पुत्रस्य संयुगे\nपराजितस्य भीमेन निपपात शिरॊमहीम" }, { "book": 6, "chapter": 84, "shloka": 22, "text": "अथापरेण भल्लेन कुण्ड धारं महारथम\nपराहिणॊन मृत्युलॊकाय सर्वलॊकस्य पश्यतः" }, { "book": 6, "chapter": 84, "shloka": 23, "text": "ततः पुनर अमेयात्मा परसंधाय शिलीमुखम\nपरेषयाम आस समरे पण्डितं परति भारत" }, { "book": 6, "chapter": 84, "shloka": 24, "text": "स शरः पण्डितं हत्वा विवेश धरणीतलम\nयथा नरं निहत्याशु भुजगः कालचॊदितः" }, { "book": 6, "chapter": 84, "shloka": 25, "text": "विशालाक्ष शिरश छित्त्वा पातयाम आस भूतले\nतरिभिः शरैर अदीनात्मा समरन कलेशं पुरातनम" }, { "book": 6, "chapter": 84, "shloka": 26, "text": "महॊदरं महेष्वासं नाराचेन सतनान्तरे\nविव्याध समरे राजन स हतॊ नयपतद भुवि" }, { "book": 6, "chapter": 84, "shloka": 27, "text": "आदित्यकेतॊः केतुं च छित्त्वा बाणेन संयुगे\nभल्लेन भृशतीक्ष्णेन शिरश चिच्छेद चारिहा" }, { "book": 6, "chapter": 84, "shloka": 28, "text": "बह्व आशिनं ततॊ भीमः शरेण नतपर्वणा\nपरेषयाम आस संक्रुद्धॊ यमस्य सदनं परति" }, { "book": 6, "chapter": 84, "shloka": 29, "text": "परदुद्रुवुस ततस ते ऽनये पुत्रास तव विशां पते\nमन्यमाना हि तत सत्यं सभायां तस्य भाषितम" }, { "book": 6, "chapter": 84, "shloka": 30, "text": "ततॊ दुर्यॊधनॊ राजा भरातृव्यसनकर्शितः\nअब्रवीत तावकान यॊधान भीमॊ ऽयं युधि वध्यताम" }, { "book": 6, "chapter": 84, "shloka": 31, "text": "एवम एत महेष्वासाः पुत्रास तव विशां पते\nभरातॄन संदृश्य निहतान परास्मरंस ते हि तद वचः" }, { "book": 6, "chapter": 84, "shloka": 32, "text": "यद उक्तवान महाप्राज्ञः कषत्ता हितम अनामयम\nतद इदं समनुप्राप्तं वचनं दिव्यदर्शिनः" }, { "book": 6, "chapter": 84, "shloka": 33, "text": "लॊभमॊहसमाविष्टः पुत्र परीत्या जनाधिप\nन बुध्यसे पुरा यत तत तथ्यम उक्तं वचॊ महत" }, { "book": 6, "chapter": 84, "shloka": 34, "text": "तथैव हि वधार्थाय पुत्राणां पाण्डवॊ बली\nनूनं जातॊ महाबाहुर यथा हन्ति सम कौरवान" }, { "book": 6, "chapter": 84, "shloka": 35, "text": "ततॊ दुर्यॊधनॊ राजा भीष्मम आसाद्य मारिष\nदुःखेन महताविष्टॊ विललापातिकर्शितः" }, { "book": 6, "chapter": 84, "shloka": 36, "text": "निहता भरातरः शूरा भीमसेनेन मे युधि\nयतमानास तथान्ये ऽपि हन्यन्ते सर्वसैनिकाः" }, { "book": 6, "chapter": 84, "shloka": 37, "text": "भवांश च मध्यस्थतया नित्यम अस्मान उपेक्षते\nसॊ ऽहं कापथम आरूढः पश्य दैवम इदं मम" }, { "book": 6, "chapter": 84, "shloka": 38, "text": "एतच छरुत्वा वचः करूरं पिता देवव्रतस तव\nदुर्यॊधनम इदं वाक्यम अब्रवीत साश्रुलॊचनम" }, { "book": 6, "chapter": 84, "shloka": 39, "text": "उक्तम एतन मया पूर्वं दरॊणेन विदुरेण च\nगान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान" }, { "book": 6, "chapter": 84, "shloka": 40, "text": "समयश च मया पूर्वं कृतॊ वः शत्रुकर्शन\nनाहं युधि विमॊक्तव्यॊ नाप्य आचार्यः कथं चन" }, { "book": 6, "chapter": 84, "shloka": 41, "text": "यं यं हि धार्तराष्ट्राणां भीमॊ दरक्ष्यति संयुगे\nहनिष्यति रणे तं तं सत्यम एतद बरवीमि ते" }, { "book": 6, "chapter": 84, "shloka": 42, "text": "स तवं राजन सथिरॊ भूत्वा दृढां कृत्वा रणे मतिम\nयॊधयस्व रणे पार्थान सवर्गं कृत्वा परायणम" }, { "book": 6, "chapter": 84, "shloka": 43, "text": "न शक्याः पाण्डवा जेतुं सेन्द्रैर अपि सुरासुरैः\nतस्माद युद्धे मतिं कृत्वा सथिरां युध्यस्व भारत" }, { "book": 6, "chapter": 85, "shloka": 1, "text": "[धृ]\nदृष्ट्वा मम हतान पुत्रान बहून एकेन संशय\nभीष्मॊ दरॊणः कृपश चैव किम अकुर्वत संयुगे" }, { "book": 6, "chapter": 85, "shloka": 2, "text": "अहन्य अहनि मे पुत्राः कषयं गच्छन्ति संजय\nमन्ये ऽहं सर्वथा सूत दैवेनौपहता भृशम" }, { "book": 6, "chapter": 85, "shloka": 3, "text": "यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्य उत\nयत्र भीष्मस्य दरॊणस्य कृपस्य च महात्मनः" }, { "book": 6, "chapter": 85, "shloka": 4, "text": "सौमदत्तेश च वीरस्य भगदत्तस्य चॊभयॊः\nअश्वत्थाम्नस तथा तात शूराणां सुमहात्मनाम" }, { "book": 6, "chapter": 85, "shloka": 5, "text": "अन्येषां चैव वीराणां मध्यगास तनया मम\nयद अहन्यन्त संग्रामे किम अन्यद भागधेयतः" }, { "book": 6, "chapter": 85, "shloka": 6, "text": "न हि दुर्यॊधनॊ मन्दः पुरा परॊक्तम अबुध्यत\nवार्यमाणॊ मया तात भीष्मेण विदुरेण च" }, { "book": 6, "chapter": 85, "shloka": 7, "text": "गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया\nनावबुध्यत पुरा मॊहात तस्य पराप्तम इदं फलम" }, { "book": 6, "chapter": 85, "shloka": 8, "text": "यद भीमसेनः समरे पुत्रान मम विचेतसः\nअहन्य अहनि संक्रुद्धॊ नयते यमसादनम" }, { "book": 6, "chapter": 85, "shloka": 9, "text": "[स]\nइदं तत समनुप्राप्तं कषत्तुर वचनम उत्तमम\nन बुद्धवान असि विभॊ परॊच्यमानं हितं तदा" }, { "book": 6, "chapter": 85, "shloka": 10, "text": "निवारय सुतान दयूतात पाण्डवान मा दरुहेति च\nसुहृदां हितकामानां बरुवतां तत तद एव च" }, { "book": 6, "chapter": 85, "shloka": 11, "text": "न शुश्रूषसि यद वाक्यं मर्त्यः पथ्यम इवौषधम\nतद एव तवाम अनुप्राप्तं वचनं साधु भाषितम" }, { "book": 6, "chapter": 85, "shloka": 12, "text": "विदुर दरॊण भीष्माणां तथान्येषां हितैषिणाम\nअकृत्वा वचनं पथ्यं कषयं गच्छन्ति कौरवाः" }, { "book": 6, "chapter": 85, "shloka": 13, "text": "तद एतत समतिक्रान्तं पूर्वम एव विशां पते\nतस्मान मे शृणु तत्त्वेन यथा युद्धम अवर्तत" }, { "book": 6, "chapter": 85, "shloka": 14, "text": "मध्याह्ने सुमहारौद्रः संग्रामः समपद्यत\nलॊकक्षयकरॊ राजंस तन मे निगदतः शृणु" }, { "book": 6, "chapter": 85, "shloka": 15, "text": "ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात\nसंरब्धान्य अभ्यधावन्त भीष्मम एव जिघांसया" }, { "book": 6, "chapter": 85, "shloka": 16, "text": "धृष्टद्युम्नः शिखण्डी च सात्यकिश च महारथः\nयुक्तानीका महाराज भीष्मम एव समभ्ययुः" }, { "book": 6, "chapter": 85, "shloka": 17, "text": "अर्जुनॊ दरौपदेयाश च चेकितानश च संयुगे\nदरुयॊधन समादिष्टान राज्ञः सर्वान समभ्ययुः" }, { "book": 6, "chapter": 85, "shloka": 18, "text": "अभिमन्युस तथा वीरॊ हैडिम्बश च महारथः\nभीमसेनश च संक्रुद्धस ते ऽभयधावन्त कौरवान" }, { "book": 6, "chapter": 85, "shloka": 19, "text": "तरिधा भूतैर अवध्यन्त पाण्डवैः कौरवा युधि\nतथैव कौरवे राजन्न अवध्यन्त परे रणे" }, { "book": 6, "chapter": 85, "shloka": 20, "text": "दरॊणस तु रथिनां शरेष्ठः सॊमकान सृञ्जयैः सह\nअभ्यद्रवत संक्रुद्धः परेषयिष्यन यमक्षयम" }, { "book": 6, "chapter": 85, "shloka": 21, "text": "तत्राक्रन्दॊ महान आसीत सृञ्जयानां महात्मनाम\nवध्यतां समरे राजन भारद्वाजेन धन्विना" }, { "book": 6, "chapter": 85, "shloka": 22, "text": "दरॊणेन निहतास तत्र कषत्रिया बहवॊ रणे\nविवेष्टन्तः सम दृश्यन्ते वयाधिक्लिष्टा नरा इव" }, { "book": 6, "chapter": 85, "shloka": 23, "text": "कूजतां करन्दतां चैव सतनतां चैव संयुगे\nअनिशं शरूयते शब्दः कषुत कृशानां नृणाम इव" }, { "book": 6, "chapter": 85, "shloka": 24, "text": "तथैव कौरवेयाणां भीमसेनॊ महाबलः\nचकार कदनं घॊरं करुद्धः काल इवापरः" }, { "book": 6, "chapter": 85, "shloka": 25, "text": "वध्यतां तत्र सैन्यानाम अन्यॊन्येन महारणे\nपरावर्तत नदी घॊरा रुधिरौघप्रवाहिनी" }, { "book": 6, "chapter": 85, "shloka": 26, "text": "स संग्रामॊ महाराज घॊररूपॊ ऽभवन महान\nकुरूणां पाण्डवानां च यम राष्ट्रविवर्धनः" }, { "book": 6, "chapter": 85, "shloka": 27, "text": "ततॊ भीमॊ रणे करुद्धॊ रभसश च विशेषतः\nगजानीकं समासाद्य परेषयाम आस मृत्यवे" }, { "book": 6, "chapter": 85, "shloka": 28, "text": "तत्र भारत भीमेन नाराचाभिहता गजाः\nपेतुः सेदुश च नेदुश च दिशश च परिबभ्रमुः" }, { "book": 6, "chapter": 85, "shloka": 29, "text": "छिन्नहस्ता महानागाश छिन्नपादाश च मारिष\nकरौञ्चवद वयनदन भीताः पृथिवीम अधिशिश्यिरे" }, { "book": 6, "chapter": 85, "shloka": 30, "text": "नकुलः सहदेवश च हयानीकम अभिद्रुतौ\nते हयाः काञ्चनापीडा रुक्मभाण्ड परिच्छदाः\nवध्यमाना वयदृश्यन्त शतशॊ ऽथ सहस्रशः" }, { "book": 6, "chapter": 85, "shloka": 31, "text": "पतद्भिश च हयै राजन समास्तीर्यत मेदिनी\nनिर्जिह्वैर्श च शवसद्भिश च कूजद्भिश च गतासुभिः\nहयैर बभौ नरश्रेष्ठ नानारूपधरैर धरा" }, { "book": 6, "chapter": 85, "shloka": 32, "text": "अर्जुनेन हतैः संख्ये तथा भारत वाजिभिः\nपरबभौ वसुधा घॊरा तत्र तत्र विशां पते" }, { "book": 6, "chapter": 85, "shloka": 33, "text": "रथैर भग्नैर धवजैश छिन्नैश छत्रैश च सुमहाप्रभैः\nहारैर निष्कैः स केयूरैः शिरॊभिश च सकुण्डलैः" }, { "book": 6, "chapter": 85, "shloka": 34, "text": "उष्णीषैर अपविद्धैश च पताकाभिश च सर्वषः\nअनुकर्षैः शुभौ राजन यॊक्त्रैश चव्यसुरश्मिभिह\nसंछन्ना वसुधा भाति वसन्ते कुसुमैर इव" }, { "book": 6, "chapter": 85, "shloka": 35, "text": "एवम एष कषयॊ वृत्तः पाण्डूनाम अपि भारत\nकरुद्धे शांतनवे भीष्मे दरॊणे च रथसत्तमे" }, { "book": 6, "chapter": 85, "shloka": 36, "text": "अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि\nतथेतरेषु करुद्धेषु तावकानाम अपि कषयः" }, { "book": 6, "chapter": 86, "shloka": 1, "text": "संजय उवाच\nवर्तमाने तथा रौद्रे राजन वीरवरक्षये\nशकुनिः सौबलः शरीमान पाण्डवान समुपाद्रवत" }, { "book": 6, "chapter": 86, "shloka": 2, "text": "तथैव सात्वतॊ राजन हार्दिक्यः परवीरहा\nअभ्यद्रवत संग्रामे पाण्डवानाम अनीकिनीम" }, { "book": 6, "chapter": 86, "shloka": 3, "text": "ततः काम्बॊजमुख्यानां नदीजानां च वाजिनाम\nआरट्टानां महीजानां सिन्धुजानां च सर्वशः" }, { "book": 6, "chapter": 86, "shloka": 4, "text": "वनायुजानां शुभ्राणां तथा पर्वतवासिनाम\nये चापरे तित्तिरजा जवना वातरंहसः" }, { "book": 6, "chapter": 86, "shloka": 5, "text": "सुवर्णालंकृतैर एतैर वर्मवद्भिः सुकल्पितैः\nहयैर वातजवैर मुख्यैः पाण्डवस्य सुतॊ बली\nअभ्यवर्तत तत सैन्यं हृष्टरूपः परंतपः" }, { "book": 6, "chapter": 86, "shloka": 6, "text": "अर्जुनस्याथ दायाद इरावान नाम वीर्यवान\nसुतायां नागराजस्य जातः पार्थेन धीमता" }, { "book": 6, "chapter": 86, "shloka": 7, "text": "ऐरावतेन सा दत्ता अनपत्या महात्मना\nपत्यौ हते सुपर्णेन कृपणा दीनचेतना" }, { "book": 6, "chapter": 86, "shloka": 8, "text": "भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम\nएवम एष समुत्पन्नः परक्षेत्रे ऽरजुनात्मजः" }, { "book": 6, "chapter": 86, "shloka": 9, "text": "स नागलॊके संवृद्धॊ मात्रा च परिरक्षितः\nपितृव्येण परित्यक्तः पार्थद्वेषाद दुरात्मना" }, { "book": 6, "chapter": 86, "shloka": 10, "text": "रूपवान वीर्यसंपन्नॊ गुणवान सत्यविक्रमः\nइन्द्रलॊकं जगामाशु शरुत्वा तत्रार्जुनं गतम" }, { "book": 6, "chapter": 86, "shloka": 11, "text": "सॊ ऽभिगम्य महात्मानं पितरं सत्यविक्रमम\nअभ्यवादयद अव्यग्रॊ विनयेन कृताञ्जलिः\nइरावान अस्मि भद्रं ते पुत्रश चाहं तवाभिभॊ" }, { "book": 6, "chapter": 86, "shloka": 12, "text": "मातुः समागमॊ यश च तत सर्वं परत्यवेदयत\nतच च सर्वं यथावृत्तम अनुसस्मार पाण्डवः" }, { "book": 6, "chapter": 86, "shloka": 13, "text": "परिष्वज्य सुतं चापि सॊ ऽऽतमनः सदृशं गुणैः\nपरीतिमान अभवत पार्थॊ देवराजनिवेशने" }, { "book": 6, "chapter": 86, "shloka": 14, "text": "सॊ ऽरजुनेन समाज्ञप्तॊ देवलॊके तदा नृप\nपरीतिपूर्वं महाबाहुः सवकार्यं परति भारत\nयुद्धकाले तवयास्माकं साह्यं देयम इति परभॊ" }, { "book": 6, "chapter": 86, "shloka": 15, "text": "बाढम इत्य एवम उक्त्वा च युद्धकाल उपागतः\nकामवर्णजवैर अश्वैः संवृतॊ बहुभिर नृप" }, { "book": 6, "chapter": 86, "shloka": 16, "text": "ते हयाः काञ्चनापीडा नानावर्णा मनॊजवाः\nउत्पेतुः सहसा राजन हंसा इव महॊदधौ" }, { "book": 6, "chapter": 86, "shloka": 17, "text": "ते तवदीयान समासाद्य हयसंघान महाजवान\nकरॊडैः करॊडान अभिघ्नन्तॊ घॊणाभिश च परस्परम\nनिपेतुः सहसा राजन सुवेगाभिहता भुवि" }, { "book": 6, "chapter": 86, "shloka": 18, "text": "निपतद्भिस तथा तैश च हयसंघैः परस्परम\nशुश्रुवे दारुणः शब्दः सुपर्णपतने यथा" }, { "book": 6, "chapter": 86, "shloka": 19, "text": "तथैव च महाराज समेत्यान्यॊन्यम आहवे\nपरस्परवधं घॊरं चक्रुस ते हयसादिनः" }, { "book": 6, "chapter": 86, "shloka": 20, "text": "तस्मिंस तथा वर्तमाने संकुले तुमुले भृशम\nउभयॊर अपि संशान्ता हयसंघाः समन्ततः" }, { "book": 6, "chapter": 86, "shloka": 21, "text": "परक्षीणसायकाः शूरा निहताश्वाः शरमातुराः\nविलयं समनुप्राप्तास तक्षमाणाः परस्परम" }, { "book": 6, "chapter": 86, "shloka": 22, "text": "ततः कषीणे हयानीके किं चिच छेषे च भारत\nसौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि" }, { "book": 6, "chapter": 86, "shloka": 23, "text": "वायुवेगसमस्पर्शा जवे वायुसमांस तथा\nआरुह्य शीलसंपन्नान वयःस्थांस तुरगॊत्तमान" }, { "book": 6, "chapter": 86, "shloka": 24, "text": "गजॊ गवाक्षॊ वृषकश चर्मवान आर्जवः शुकः\nषड एते बलसंपन्ना निर्ययुर महतॊ बलात" }, { "book": 6, "chapter": 86, "shloka": 25, "text": "वार्यमाणाः शकुनिना सवैश च यॊधैर महाबलैः\nसंनद्धा युद्धकुशला रौद्ररूपा महाबलाः" }, { "book": 6, "chapter": 86, "shloka": 26, "text": "तद अनीकं महाबाहॊ भित्त्वा परमदुर्जयम\nबलेन महता युक्ताः सवर्गाय विजयैषिणः\nविविशुस ते तदा हृष्टा गान्धारा युद्धदुर्मदाः" }, { "book": 6, "chapter": 86, "shloka": 27, "text": "तान परविष्टांस तदा दृष्ट्वा इरावान अपि वीर्यवान\nअब्रवीत समरे यॊधान विचित्राभरणायुधान" }, { "book": 6, "chapter": 86, "shloka": 28, "text": "यथैते धार्तराष्ट्रस्य यॊधाः सानुगवाहनाः\nहन्यन्ते समरे सर्वे तथा नीतिर विधीयताम" }, { "book": 6, "chapter": 86, "shloka": 29, "text": "बाढम इत्य एवम उक्त्वा ते सर्वे यॊधा इरावतः\nजघ्नुस ते वै परानीकं दुर्जयं समरे परैः" }, { "book": 6, "chapter": 86, "shloka": 30, "text": "तद अनीकम अनीकेन समरे वीक्ष्य पातितम\nअमृष्यमाणास ते सर्वे सुबलस्यात्मजा रणे\nइरावन्तम अभिद्रुत्य सर्वतः पर्यवारयन" }, { "book": 6, "chapter": 86, "shloka": 31, "text": "ताडयन्तः शितैः परासैश चॊदयन्तः परस्परम\nते शूराः पर्यधावन्त कुर्वन्तॊ महद आकुलम" }, { "book": 6, "chapter": 86, "shloka": 32, "text": "इरावान अथ निर्भिन्नः परासैस तीक्ष्णैर महात्मभिः\nसरवता रुधिरेणाक्तस तॊत्त्रैर विद्ध इव दविपः" }, { "book": 6, "chapter": 86, "shloka": 33, "text": "उरस्य अपि च पृष्ठे च पार्श्वयॊश च भृशाहतः\nएकॊ बहुभिर इत्य अर्थं धैर्याद राजन न विव्यथे" }, { "book": 6, "chapter": 86, "shloka": 34, "text": "इरावान अथ संक्रुद्धः सर्वांस तान निशितैः शरैः\nमॊहयाम आस समरे विद्ध्वा परपुरंजयः" }, { "book": 6, "chapter": 86, "shloka": 35, "text": "परासान उद्धृत्य सर्वांश च सवशरीराद अरिंदमः\nतैर एव ताडयाम आस सुबलस्यात्मजान रणे" }, { "book": 6, "chapter": 86, "shloka": 36, "text": "निवृष्य निशितं खड्गं गृहीत्वा च शरावरम\nपदातिस तूर्णम आगच्छज जिघांसुः सौबलान युधि" }, { "book": 6, "chapter": 86, "shloka": 37, "text": "ततः परत्यागतप्राणाः सर्वे ते सुबलात्मजाः\nभूयः करॊधसमाविष्टा इरावन्तम अथाद्रवन" }, { "book": 6, "chapter": 86, "shloka": 38, "text": "इरावान अपि खड्गेन दर्शयन पाणिलाघवम\nअभ्यवर्तत तान सर्वान सौबलान बलदर्पितः" }, { "book": 6, "chapter": 86, "shloka": 39, "text": "लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः\nअन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः" }, { "book": 6, "chapter": 86, "shloka": 40, "text": "भूमिष्ठम अथ तं संख्ये संप्रदृश्य ततः पुनः\nपरिवार्य भृशं सर्वे गरहीतुम उपचक्रमुः" }, { "book": 6, "chapter": 86, "shloka": 41, "text": "अथाभ्याशगतानां स खड्गेनामित्रकर्शनः\nउपहस्तावहस्ताभ्यां तेषां गात्राण्य अकृन्तत" }, { "book": 6, "chapter": 86, "shloka": 42, "text": "आयुधानि च सर्वेषां बाहून अपि च भूषितान\nअपतन्त निकृत्ताङ्गा गता भूमिं गतासवः" }, { "book": 6, "chapter": 86, "shloka": 43, "text": "वृषकस तु महाराज बहुधा परिविक्षतः\nअमुच्यत महारौद्रात तस्माद वीरावकर्तनात" }, { "book": 6, "chapter": 86, "shloka": 44, "text": "तान सर्वान पतितान दृष्ट्वा भीतॊ दुर्यॊधनस ततः\nअभ्यभाषत संक्रुद्धॊ राक्षसं घॊरदर्शनम" }, { "book": 6, "chapter": 86, "shloka": 45, "text": "आर्श्यशृङ्गिं महेष्वासं मायाविनम अरिंदमम\nवैरिणं भीमसेनस्य पूर्वं बकवधेन वै" }, { "book": 6, "chapter": 86, "shloka": 46, "text": "पश्य वीर यथा हय एष फल्गुनस्य सुतॊ बली\nमायावी विप्रियं घॊरम अकार्षीन मे बलक्षयम" }, { "book": 6, "chapter": 86, "shloka": 47, "text": "तवं च कामगमस तात मायास्त्रे च विशारदः\nकृतवैरश च पार्थेन तस्माद एनं रणे जहि" }, { "book": 6, "chapter": 86, "shloka": 48, "text": "बाढम इत्य एवम उक्त्वा तु राक्षसॊ घॊरदर्शनः\nपरययौ सिंहनादेन यत्रार्जुनसुतॊ युवा" }, { "book": 6, "chapter": 86, "shloka": 49, "text": "सवारूढैर युद्धकुशलैर विमलप्रासयॊधिभिः\nवीरैः परहारिभिर युक्तः सवैर अनीकैः समावृतः\nनिहन्तुकामः समरे इरावन्तं महाबलम" }, { "book": 6, "chapter": 86, "shloka": 50, "text": "इरावान अपि संक्रुद्धस तवरमाणः पराक्रमी\nहन्तुकामम अमित्रघ्नॊ राक्षसं परत्यवारयत" }, { "book": 6, "chapter": 86, "shloka": 51, "text": "तम आपतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः\nतवरमाणस ततॊ मायां परयॊक्तुम उपचक्रमे" }, { "book": 6, "chapter": 86, "shloka": 52, "text": "तेन मायामयाः कॢप्ता हयास तावन्त एव हि\nसवारूढा राक्षसैर घॊरैः शूलपट्टिशपाणिभिः" }, { "book": 6, "chapter": 86, "shloka": 53, "text": "ते संरब्धाः समागम्य दविसाहस्राः परहारिणः\nअचिराद गमयाम आसुः परेतलॊकं परस्परम" }, { "book": 6, "chapter": 86, "shloka": 54, "text": "तस्मिंस तु निहते सैन्ये ताव उभौ युद्धदुर्मदौ\nसंग्रामे वयवतिष्ठेतां यथा वै वृत्रवासवौ" }, { "book": 6, "chapter": 86, "shloka": 55, "text": "आद्रवन्तम अभिप्रेक्ष्य राक्षसं युद्धदुर्मदम\nइरावान करॊधसंरब्धः परत्यधावन महाबलः" }, { "book": 6, "chapter": 86, "shloka": 56, "text": "समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः\nचिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम" }, { "book": 6, "chapter": 86, "shloka": 57, "text": "स निकृत्तं धनुर दृष्ट्वा खं जवेन समाविशत\nइरावन्तम अभिक्रुद्धं मॊहयन्न इव मायया" }, { "book": 6, "chapter": 86, "shloka": 58, "text": "ततॊ ऽनतरिक्षम उत्पत्य इरावान अपि राक्षसम\nविमॊहयित्वा मायाभिस तस्य गात्राणि सायकैः\nचिच्छेद सर्वमर्मज्ञः कामरूपॊ दुरासदः" }, { "book": 6, "chapter": 86, "shloka": 59, "text": "तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः\nसंबभूव महाराज समवाप च यौवनम" }, { "book": 6, "chapter": 86, "shloka": 60, "text": "माया हि सहजा तेषां वयॊ रूपं च कामजम\nएवं तद राक्षसस्याङ्गं छिन्नं छिन्नं वयरॊहत" }, { "book": 6, "chapter": 86, "shloka": 61, "text": "इरावान अपि संक्रुद्धॊ राक्षसं तं महाबलम\nपरश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः" }, { "book": 6, "chapter": 86, "shloka": 62, "text": "स तेन बलिना वीरश छिद्यमान इव दरुमः\nराक्षसॊ वयनदद घॊरं स शब्दस तुमुलॊ ऽभवत" }, { "book": 6, "chapter": 86, "shloka": 63, "text": "परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु\nततश चुक्रॊध बलवांश चक्रे वेगं च संयुगे" }, { "book": 6, "chapter": 86, "shloka": 64, "text": "आर्श्यशृङ्गिस ततॊ दृष्ट्वा समरे शत्रुम ऊर्जितम\nकृत्वा घॊरं महद रूपं गरहीतुम उपचक्रमे\nसंग्रामशिरसॊ मध्ये सर्वेषां तत्र पश्यताम" }, { "book": 6, "chapter": 86, "shloka": 65, "text": "तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः\nइरावान अपि संक्रुद्धॊ मायां सरष्टुं परचक्रमे" }, { "book": 6, "chapter": 86, "shloka": 66, "text": "तस्य करॊधाभिभूतस्य संयुगेष्व अनिवर्तिनः\nयॊ ऽनवयॊ मातृकस तस्य स एनम अभिपेदिवान" }, { "book": 6, "chapter": 86, "shloka": 67, "text": "स नागैर बहुशॊ राजन सर्वतः संवृतॊ रणे\nदधार सुमहद रूपम अनन्त इव भॊगवान\nततॊ बहुविधैर नागैश छादयाम आस राक्षसम" }, { "book": 6, "chapter": 86, "shloka": 68, "text": "छाद्यमानस तु नागैः स धयात्वा राक्षसपुंगवः\nसौपर्णं रूपम आस्थाय भक्षयाम आस पन्नगान" }, { "book": 6, "chapter": 86, "shloka": 69, "text": "मायया भक्षिते तस्मिन्न अन्वये तस्य मातृके\nविमॊहितम इरावन्तम असिना राक्षसॊ ऽवधीत" }, { "book": 6, "chapter": 86, "shloka": 70, "text": "सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम\nइरावतः शिरॊ रक्षः पातयाम आस भूतले" }, { "book": 6, "chapter": 86, "shloka": 71, "text": "तस्मिंस तु निहते वीरे राक्षसेनार्जुनात्मजे\nविशॊकाः समपद्यन्त धार्तराष्ट्राः सराजकाः" }, { "book": 6, "chapter": 86, "shloka": 72, "text": "तस्मिन महति संग्रामे तादृशे भैरवे पुनः\nमहान वयतिकरॊ घॊरः सेनयॊः समपद्यत" }, { "book": 6, "chapter": 86, "shloka": 73, "text": "हया गजाः पदाताश च विमिश्रा दन्तिभिर हताः\nरथाश च दन्तिनश चैव पत्तिभिस तत्र सूदिताः" }, { "book": 6, "chapter": 86, "shloka": 74, "text": "तथा पत्तिरथौघाश च हयाश च बहवॊ रणे\nरथिभिर निहता राजंस तव तेषां च संकुले" }, { "book": 6, "chapter": 86, "shloka": 75, "text": "अजानन्न अर्जुनश चापि निहतं पुत्रम औरसम\nजघान समरे शूरान राज्ञस तान भीष्मरक्षिणः" }, { "book": 6, "chapter": 86, "shloka": 76, "text": "तथैव तावका राजन सृञ्जयाश च महाबलाः\nजुह्वतः समरे पराणान निजघ्नुर इतरेतरम" }, { "book": 6, "chapter": 86, "shloka": 77, "text": "मुक्तकेशा विकवचा विरथाश छिन्नकार्मुकाः\nबाहुभिः समयुध्यन्त समवेताः परस्परम" }, { "book": 6, "chapter": 86, "shloka": 78, "text": "तथा मर्मातिगैर भीष्मॊ निजघान महारथान\nकम्पयन समरे सेनां पाण्डवानां महाबलः" }, { "book": 6, "chapter": 86, "shloka": 79, "text": "तेन यौधिष्ठिरे सैन्ये बहवॊ मानवा हताः\nदन्तिनः सादिनश चैव रथिनॊ ऽथ हयास तथा" }, { "book": 6, "chapter": 86, "shloka": 80, "text": "तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम\nअत्यद्भुतम अपश्याम शक्रस्येव पराक्रमम" }, { "book": 6, "chapter": 86, "shloka": 81, "text": "तथैव भीमसेनस्य पार्षतस्य च भारत\nरौद्रम आसीत तदा युद्धं सात्वतस्य च धन्विनः" }, { "book": 6, "chapter": 86, "shloka": 82, "text": "दृष्ट्वा दरॊणस्य विक्रान्तं पाण्डवान भयम आविशत\nएक एव रणे शक्तॊ हन्तुम अस्मान स सैनिकान" }, { "book": 6, "chapter": 86, "shloka": 83, "text": "किं पुनः पृथिवी शूरैर यॊधव्रातैः समावृतः\nइत्य अब्रुवन महाराज रणे दरॊणेन पीडिताः" }, { "book": 6, "chapter": 86, "shloka": 84, "text": "वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ\nउभयॊः सेनयॊः शूरा नामृष्यन्त परस्परम" }, { "book": 6, "chapter": 86, "shloka": 85, "text": "आविष्टा इव युध्यन्ते रक्षॊभूता महाबलाः\nतावकाः पाण्डवेयाश च संरब्धास तात धन्विनः" }, { "book": 6, "chapter": 86, "shloka": 86, "text": "न सम पश्यामहे कं चिद यः पराणान परिरक्षति\nसंग्रामे दैत्यसंकाशे तस्मिन यॊद्धा नराधिप" }, { "book": 6, "chapter": 87, "shloka": 1, "text": "[धृ]\nइरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः\nसंग्रामे किम अकुर्वन्त तन ममाचक्ष संजय" }, { "book": 6, "chapter": 87, "shloka": 2, "text": "[स]\nइरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः\nवयनदत सुमहानादं भैमसेनिर घटॊत्कचः" }, { "book": 6, "chapter": 87, "shloka": 3, "text": "नदतस तस्य शब्देन पृथिवी सागराम्बरा\nस पर्वत वना राजंश चचाल सुभृशं तदा\nअन्तरिक्षं दिशश चैव सर्वाश च परदिशस तथा" }, { "book": 6, "chapter": 87, "shloka": 4, "text": "तं शरुत्वा सुमहानादं तव सैन्यस्य भारत\nऊरुस्तम्भः समभवद वेपथुः सवेद एव च" }, { "book": 6, "chapter": 87, "shloka": 5, "text": "सर्व एव च राजेन्द्र तावका दीनचेतसः\nसर्पवत्सम अवेष्टन्त सिंहभीता गजा इव" }, { "book": 6, "chapter": 87, "shloka": 6, "text": "निनदत सुमहानादं निर्घातम इव राक्षसः\nजवलितं शूलम उद्यम्य रूपं कृत्वा विभीषणम" }, { "book": 6, "chapter": 87, "shloka": 7, "text": "नानाप्रहरणैर घॊरैर वृतॊ राक्षसपुंगवैः\nआजगाम सुसंक्रुद्धः कालान्तकयमॊपमः" }, { "book": 6, "chapter": 87, "shloka": 8, "text": "तम आपतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम\nसवबलं च भयात तस्य परायशॊ विमुखीकृतम" }, { "book": 6, "chapter": 87, "shloka": 9, "text": "ततॊ दुर्यॊधनॊ राजा घटॊत्चकम उपाद्रवत\nपरगृह्य विपुलं चापं सिंहवद विनदन मुहुः" }, { "book": 6, "chapter": 87, "shloka": 10, "text": "पृष्ठतॊ ऽनुययौ चैनं सरवद्भिः पर्वतॊपमैः\nकुञ्जरैर दशसाहस्रैर वङ्गानाम अधिपः सवयम" }, { "book": 6, "chapter": 87, "shloka": 11, "text": "तम आपतन्तं संप्रेक्ष्य गजानीकेन संवृतम\nपुत्रं तव महाराज चुकॊप स निशाचरः" }, { "book": 6, "chapter": 87, "shloka": 12, "text": "ततः परववृते युद्धं तुमुलं लॊमहर्षणम\nराक्षसानां च राजेन्द्र दुर्यॊधन बलस्य च" }, { "book": 6, "chapter": 87, "shloka": 13, "text": "गजानीकं च संप्रेक्ष्य मेघवृन्दम इवॊद्यतम\nअभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः" }, { "book": 6, "chapter": 87, "shloka": 14, "text": "नदन्तॊ विविधान नादान मेघा इव स विद्युतः\nशरशक्त्यृष्टिनाराचैर निघ्नन्तॊ गजयॊधिनः" }, { "book": 6, "chapter": 87, "shloka": 15, "text": "भिण्डिपालैस तथा शूलैर मुद्गरैः सपरश्वधैः\nपर्वताग्रैश च वृक्षैश च निजघ्नुस ते महागजान" }, { "book": 6, "chapter": 87, "shloka": 16, "text": "भिन्नकुम्भान विरुधिरान भिन्नगात्रांश च वारणान\nअपश्याम महाराज वध्यमानान निशाचरैः" }, { "book": 6, "chapter": 87, "shloka": 17, "text": "तेषु परक्षीयमाणेषु भग्नेषु गजयॊधिषु\nदुर्यॊधनॊ महाराज राक्षसान समुपाद्रवत" }, { "book": 6, "chapter": 87, "shloka": 18, "text": "अमर्षवशम आपन्नस तयक्त्वा जीवितम आत्मनः\nमुमॊच निशितान बाणान राक्षसेषु महाबलः" }, { "book": 6, "chapter": 87, "shloka": 19, "text": "जघान च महेष्वासः परधानांस तत्र राक्षसान\nसंक्रुद्धॊ भरतश्रेष्ठ पुत्रॊ दुर्यॊधनस तव" }, { "book": 6, "chapter": 87, "shloka": 20, "text": "वेगवन्तं महारौद्रं विद्युज्जिह्वं परमाथिनम\nशरैश चतुर्भिश चतुरॊ निजघान महारथः" }, { "book": 6, "chapter": 87, "shloka": 21, "text": "ततः पुनर अमेयात्मा शरवर्षं दुरासदम\nमुमॊच भरतश्रेष्ठ निशाचरबलं परति" }, { "book": 6, "chapter": 87, "shloka": 22, "text": "तत तु दृष्ट्वा महत कर्म पुत्रस्य तव मारिष\nकरॊधेनाभिप्रजज्वाल भैमसेनिर महाबलः" }, { "book": 6, "chapter": 87, "shloka": 23, "text": "विस्फार्य च महच चापम इन्द्राशनिसमस्वनम\nअभिदुद्राव वेगेन दुर्यॊधनम अरिंदमम" }, { "book": 6, "chapter": 87, "shloka": 24, "text": "तम आपतन्तम उद्वीक्ष्य कालसृष्टम इवान्तकम\nन विव्यथे महाराज पुत्रॊ दुर्यॊधनस तव" }, { "book": 6, "chapter": 87, "shloka": 25, "text": "अथैनम अब्रवीत करुद्धः करूरः संरक्तलॊचनः\nये तवया सुनृशंसेन दीर्घकालं परवासिताः\nयच च ते पाण्डवा राजंश छल दयूते पराजिताः" }, { "book": 6, "chapter": 87, "shloka": 26, "text": "यच चैव दरौपदी कृष्णा एकवस्त्रा रजस्वला\nसभाम आनीय दुर्बुद्धे बहुधा कलेशिता तवया" }, { "book": 6, "chapter": 87, "shloka": 27, "text": "तव च परियकामेन आश्रमस्था दुरात्मना\nसैन्धवेन परिक्लिष्टा परिभूय पितॄन मम" }, { "book": 6, "chapter": 87, "shloka": 28, "text": "एतेषाम अवमानानाम अन्येषां च कुलाधम\nअन्तम अद्य गमिष्यामि यदि नॊत्सृजसे रणम" }, { "book": 6, "chapter": 87, "shloka": 29, "text": "एवम उक्त्वा तु हैडिम्बॊ महद विस्फार्य कार्मुकम\nसंदश्य दशनैर ओष्ठं सृक्किणी परिसंलिहन" }, { "book": 6, "chapter": 87, "shloka": 30, "text": "शरवर्षेण महता दुर्यॊधनम अवाकिरत\nपर्वतं वारिधाराभिः परावृषीव बलाहकः" }, { "book": 6, "chapter": 88, "shloka": 1, "text": "[स]\nततस तद बाणवर्षं तु दुःसहं दानवैर अपि\nदधार युधि राजेन्द्रॊ यथा वर्षं महाद्विपः" }, { "book": 6, "chapter": 88, "shloka": 2, "text": "ततः करॊधसमाविष्टॊ निःश्वसन्न इव पन्नगः\nसंशयं परमं पराप्तः पुत्रस ते भरतर्षभ" }, { "book": 6, "chapter": 88, "shloka": 3, "text": "मुमॊच निशितांस तीक्ष्णान नाराचान पञ्चविंशतिम\nते ऽपतन सहसा राजंस तस्मिन राक्षसपुंगवे\nआशीविषा इव करुद्धाः पर्वते गन्धमादने" }, { "book": 6, "chapter": 88, "shloka": 4, "text": "स तैर विद्धः सरवन रक्तं परभिन्न इव कुञ्जरः\nदध्रे मतिं विनाशाय राज्ञः स पिशिताशनः\nजग्राह च महाशक्तिं गिरीणाम अपि दारणीम" }, { "book": 6, "chapter": 88, "shloka": 5, "text": "संप्रदीप्तां महॊल्काभाम अशनीं मघवान इव\nसमुद्यच्छन महाबाहुर जिघांसुस तनयं तव" }, { "book": 6, "chapter": 88, "shloka": 6, "text": "ताम उद्यताम अभिप्रेक्ष्य वङ्गानाम अधिपस तवरन\nकुञ्जरं गिरिसंकाशं राक्षसं परत्यचॊदयत" }, { "book": 6, "chapter": 88, "shloka": 7, "text": "स नागप्रवरेणाजौ बलिना शीघ्रगामिना\nयतॊ दुर्यॊधन रथस तं मार्गं परत्यपद्यत\nरथं च वारयाम आस कुञ्जरेण सुतस्य ते" }, { "book": 6, "chapter": 88, "shloka": 8, "text": "मार्गम आवारितं दृष्ट्वा राज्ञा वङ्गेन धीमता\nघटॊत्कचॊ महाराज करॊधसंरक्तलॊचनः\nउद्यतां तां महाशक्तिं तस्मिंश चिक्षेप वारणे" }, { "book": 6, "chapter": 88, "shloka": 9, "text": "स तयाभिहतॊ राजंस तेन बाहुविमुक्तया\nसंजातरुधिरॊत्पीडः पपात च ममार च" }, { "book": 6, "chapter": 88, "shloka": 10, "text": "पतत्य अथ गजे चापि वङ्गानाम ईश्वरॊ बली\nजवेन समभिद्रुत्य जगाम धरणीतलम" }, { "book": 6, "chapter": 88, "shloka": 11, "text": "दुर्यॊधनॊ ऽपि संप्रेक्ष्य पातितं वरवारणम\nपरभग्नं च बलं दृष्ट्वा जगाम परमां वयथाम" }, { "book": 6, "chapter": 88, "shloka": 12, "text": "कषत्रधर्मं पुरस्कृत्य आत्मनश चाभिमानिताम\nपराप्ते ऽपक्रमणे राजा तस्थौ गिरिर इवाचलः" }, { "book": 6, "chapter": 88, "shloka": 13, "text": "संधाय च शितं बाणं कालाग्निसमतेजसम\nमुमॊच परमक्रुद्धस तस्मिन घॊरे निशाचरे" }, { "book": 6, "chapter": 88, "shloka": 14, "text": "तम आपतन्तं संप्रेक्ष्य बाणम इन्द्राशनिप्रभम\nलाघवाद वञ्चयाम आस महाकायॊ घटॊत्कचः" }, { "book": 6, "chapter": 88, "shloka": 15, "text": "भूय एव ननादॊग्रः करॊधसंरक्तलॊचनः\nतरासयन सर्वभूतानि युगान्ते जलदॊ यथा" }, { "book": 6, "chapter": 88, "shloka": 16, "text": "तं शरुत्वा निनदं घॊरं तस्य भीष्मस्य रक्षसः\nआचार्यम उपसंगम्य भीष्मः शांतनवॊ ऽबरवीत" }, { "book": 6, "chapter": 88, "shloka": 17, "text": "यथैष निनदॊ घॊरः शरूयते राक्षसेरितः\nहैडिम्बॊ युध्यते नूनं राज्ञा दुर्यॊधनेन ह" }, { "book": 6, "chapter": 88, "shloka": 18, "text": "नैष शक्यॊ हि संग्रामे जेतुं भूतेन केन चित\nतत्र गच्छत भद्रं वॊ राजानं परिरक्षत" }, { "book": 6, "chapter": 88, "shloka": 19, "text": "अभिद्रुतं महाभागं राक्षषेन दुरात्मना\nएतद धि परमं कृत्यं सर्वेषां नः परंतपः" }, { "book": 6, "chapter": 88, "shloka": 20, "text": "पितामहवचः शरुत्वा तवरमाणा महारथाः\nउत्तमं जवम आस्थाय परययुर यत्र कौरवः" }, { "book": 6, "chapter": 88, "shloka": 21, "text": "दरॊणश च सॊमदत्तश च बाह्लिकश च जयद्रथः\nकृपॊ भूरी शरवाः शल्यश चित्रसेनॊ विविंशतिः" }, { "book": 6, "chapter": 88, "shloka": 22, "text": "अश्वत्थामा विकर्णश च आवन्त्यश च बृहद्बलः\nरथाश चानेक साहस्रा ये तेषाम अनुयायिनः\nअभिद्रुतं परीप्सन्तः पुत्रं दुर्यॊधनं तव" }, { "book": 6, "chapter": 88, "shloka": 23, "text": "तद अनीकम अनाधृष्यं पालितं लॊकसत्तमैः\nआततायिनम आयान्तं परेक्ष्य राक्षससत्तमः\nनाकम्पत महाबाहुर मैनाक इव पर्वतः" }, { "book": 6, "chapter": 88, "shloka": 24, "text": "परगृह्य विपुलं चापं जञातिभिः परिवारितः\nशूलम उद्गर हस्तैश च नानाप्रहरणैर अपि" }, { "book": 6, "chapter": 88, "shloka": 25, "text": "ततः समभवद युद्धं तुमुलं लॊमहर्षणम\nराक्षसानां च मुख्यस्य दुर्यॊधन बलस्य च" }, { "book": 6, "chapter": 88, "shloka": 26, "text": "धनुषां कूजतां शब्दः सर्वतस तुमुलॊ ऽभवत\nअश्रूयत महाराज वंशानां दह्यताम इव" }, { "book": 6, "chapter": 88, "shloka": 27, "text": "शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम\nशब्दः समभवद राजन्न अद्रीणाम इव दीर्यताम" }, { "book": 6, "chapter": 88, "shloka": 28, "text": "वीरबाहुविसृष्टानां तॊमराणां विशां पते\nरूपम आसीद वियत सथानां सर्पाणां सर्पताम इव" }, { "book": 6, "chapter": 88, "shloka": 29, "text": "ततः परमसंक्रुद्धॊ विस्फार्य सुमहद धनुः\nराक्षसेन्द्रॊ महाबाहुर विनदन भैरवं रवम" }, { "book": 6, "chapter": 88, "shloka": 30, "text": "आचार्यस्यार्ध चन्द्रेण करुद्धश चिच्छेद कार्मुकम\nसॊमदत्तस्य भल्लेन धवजम उन्मथ्य चानदत" }, { "book": 6, "chapter": 88, "shloka": 31, "text": "बाह्लिकं च तरिभिर बाणैर अभ्यविध्यत सतनान्तरे\nकृपम एकेन विव्याध चित्रसेनं तरिभिः शरैः" }, { "book": 6, "chapter": 88, "shloka": 32, "text": "पूर्णायतविसृष्टेन सम्यक परणिहितेन च\nजत्रु देशे समासाद्य विकर्णं समताडयत\nनयषीदत स रथॊपस्थे शॊणितेन परिप्लुतः" }, { "book": 6, "chapter": 88, "shloka": 33, "text": "ततः पुनर अमेयात्मा नाराचान दश पञ्च च\nभूरिश्रवसि संक्रुद्धः पराहिणॊद भरतर्षभ\nते वर्म भित्त्वा तस्याशु पराविशन मेदिनी तलम" }, { "book": 6, "chapter": 88, "shloka": 34, "text": "विविंशतेश च दरौणेश च यन्तारौ समताडयत\nतौ पेततू रथॊपस्थे रश्मीन उत्सृज्य वाजिनाम" }, { "book": 6, "chapter": 88, "shloka": 35, "text": "सिन्धुराज्ञॊ ऽरधचन्द्रेण वाराहं सवर्णभूषितम\nउन्ममाथ महाराज दवितीयेनाछिनद धनुः" }, { "book": 6, "chapter": 88, "shloka": 36, "text": "चतुर्भिर अथ नाराचैर आवन्त्यस्य महात्मनः\nजघान चतुरॊ वाहान करॊधसंरक्तलॊचनः" }, { "book": 6, "chapter": 88, "shloka": 37, "text": "पूर्णायतविसृष्टेन पीतेन निशितेन च\nनिर्बिभेद महाराज राजपुत्रं बृहद्बलम\nस गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत" }, { "book": 6, "chapter": 88, "shloka": 38, "text": "भृशं करॊधेन चाविष्टॊ रथस्थॊ राक्षसाधिपः\nचिक्षेप निशितांस तीक्ष्णाञ शरान आशीविषॊपमान\nविभिदुस ते महाराज शल्यं युद्धविशारदम" }, { "book": 6, "chapter": 89, "shloka": 1, "text": "[स]\nविमुखीकृत्य तान सर्वांस तावकान युधि राक्षसः\nजिघांसुर भरतश्रेष्ठ दुर्यॊधनम उपाद्रवत" }, { "book": 6, "chapter": 89, "shloka": 2, "text": "तम आपतन्तं संप्रेक्ष्य राजानं परति वेगितम\nअभ्यधावज जिघांसन्तस तावका युद्धदुर्मदाः" }, { "book": 6, "chapter": 89, "shloka": 3, "text": "तालमात्राणि चापानि विकर्षन्तॊ महाबलाः\nतम एकम अभ्यधावन्त नदन्तः सिंहसंघवत" }, { "book": 6, "chapter": 89, "shloka": 4, "text": "अथैनं शरवर्षेण समन्तात पर्यवारयन\nपर्वतं वारिधाराभिः शरदीव बलाहकाः" }, { "book": 6, "chapter": 89, "shloka": 5, "text": "स गाढविद्धॊ वयथितस तॊत्त्रार्दित इव दविपः\nउत्पपात तदाकाशं समन्ताद वैनतेयवत" }, { "book": 6, "chapter": 89, "shloka": 6, "text": "वयनदत सुमहानादं जीमूत इव शारदः\nदिशः खं परदिशश चैव नादयन भैरवस्वनः" }, { "book": 6, "chapter": 89, "shloka": 7, "text": "राक्षसस्य तु तं शब्दं शरुत्वा राजा युधिष्ठिरः\nउवाच भरतश्रेष्ठॊ भीमसेनम इदं वचः" }, { "book": 6, "chapter": 89, "shloka": 8, "text": "युध्यते राक्षसॊ नूनं धार्तराष्ट्रैर महारथैः\nयथास्य शरूयते शब्दॊ नदतॊ भैरवं सवनम\nअतिभारं च पश्यामि तत्र तात समाहितम" }, { "book": 6, "chapter": 89, "shloka": 9, "text": "पितामहश च संक्रुद्धः पाञ्चालान हन्तुम उद्यतः\nतेषां च रक्षणार्थाय युध्यते फल्गुनः परैः" }, { "book": 6, "chapter": 89, "shloka": 10, "text": "एतच छरुत्वा महाबाहॊ कार्यद्वयम उपस्थितम\nगच्छ रक्षस्व हैडिम्बं संशयं परमं गतम" }, { "book": 6, "chapter": 89, "shloka": 11, "text": "भरातुर वचनम आज्ञाय तवरमाणॊ वृकॊदरः\nपरययौ सिंहनादेन तरासयन सर्वपार्थिवान\nवेगेन महता राजन पर्वकाले यथॊदधिः" }, { "book": 6, "chapter": 89, "shloka": 12, "text": "तम अन्वयात सत्यघृतिः सौचित्तिर युद्धदुर्मदः\nशरेणिमान वसु दानश च पुत्रः काश्यस्य चाभिभूः" }, { "book": 6, "chapter": 89, "shloka": 13, "text": "अभिमन्युमुखाश चैव दरौपदेया महारथाः\nकषत्रदेवश च विक्रान्तः कषत्रधर्मा तथैव च" }, { "book": 6, "chapter": 89, "shloka": 14, "text": "अनूपाधिपतिश चैव नीलः सवबलम आस्थितः\nमहता रथवंशेन हैडिम्बं पर्यवारयन" }, { "book": 6, "chapter": 89, "shloka": 15, "text": "कुञ्जरैश च सदामत्तैः षट सहस्रैः परहारिभिः\nअभ्यरक्षन्त सहिता राक्षसेन्द्रं घटॊत्कचम" }, { "book": 6, "chapter": 89, "shloka": 16, "text": "सिंहनादेन महता नेमिघॊषेण चैव हि\nखुरशब्दनिनादैश च कम्पयन्तॊ वसुंधराम" }, { "book": 6, "chapter": 89, "shloka": 17, "text": "तेमाम आपततां शरुत्वा शब्दं तं तावकं बलम\nभीमसेन भयॊद्विग्नं विवर्णवदनं तथा\nपरिवृत्तं महाराज परित्यज्य घटॊत्कचम" }, { "book": 6, "chapter": 89, "shloka": 18, "text": "ततः परववृते युद्धं तत्र तत्र महात्मनाम\nतावकानां परेषां च संग्रामेष्व अनिवर्तिनाम" }, { "book": 6, "chapter": 89, "shloka": 19, "text": "नानारूपाणि शस्त्राणि विसृजन्तॊ महारथाः\nअन्यॊन्यम अभिधावन्तः संप्रहारं परचक्रिरे\nवयतिषक्तं महारौद्रं युद्धं भीरु भयावहम" }, { "book": 6, "chapter": 89, "shloka": 20, "text": "हया गजैः समाजग्मुः पादाता रथिभिः सह\nअन्यॊन्यं समरे राजन परार्थयाना महद यशः" }, { "book": 6, "chapter": 89, "shloka": 21, "text": "सहसा चाभवत तीव्रं संनिपातान महद रजः\nरथाश्वजग पत्तीनां पदनेमि समुद्धतम" }, { "book": 6, "chapter": 89, "shloka": 22, "text": "धूम्रारुणं रजस तीव्रं रणभूमिं समावृणॊत\nनैव सवे न परे राजन समजानन परस्परम" }, { "book": 6, "chapter": 89, "shloka": 23, "text": "पिता पुत्रं न जानीते पुत्रॊ वा पितरं तथा\nनिर्मर्यादे तथा भूते वैशसे लॊमहर्षणे" }, { "book": 6, "chapter": 89, "shloka": 24, "text": "शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम\nसुमहान अभवच छब्दॊ वंशानाम इव दह्यताम" }, { "book": 6, "chapter": 89, "shloka": 25, "text": "गजवाजिमनुष्याणां शॊणितान्त्र तरङ्गिणी\nपरावर्तत नदी तत्र केशशैवलशाद्वला" }, { "book": 6, "chapter": 89, "shloka": 26, "text": "नराणां चैव कायेभ्यः शिरसां पततां रणे\nशुश्रुवे सुमहाञ शब्दः पतताम अश्मनाम इव" }, { "book": 6, "chapter": 89, "shloka": 27, "text": "विशिरस्कैर मनुष्यैश च छिन्नगात्रैश च वारणैः\nअश्वैः संभिन्नदेहैश च संकीर्णाभूद वसुंधरा" }, { "book": 6, "chapter": 89, "shloka": 28, "text": "नानाविधानि शस्त्राणि विसृजन्तॊ महारथाः\nअन्यॊन्यम अभिधावन्तः संप्रहारं परचक्रिरे" }, { "book": 6, "chapter": 89, "shloka": 29, "text": "हया हयान समासाद्य परेषिता हयसादिभिः\nसमाहत्य रणे ऽनयॊन्यं निपेतुर गतजीविताः" }, { "book": 6, "chapter": 89, "shloka": 30, "text": "नरा नरान समासाद्य करॊधरक्तेक्षणा भृशम\nउरांस्य उरॊभिर अन्यॊन्यं समाश्लिष्य निजघ्निरे" }, { "book": 6, "chapter": 89, "shloka": 31, "text": "परेषिताश च महामात्रैर वारणाः परवारणाः\nअभिघ्नन्ति विषाणाग्रैर वारणान एव संयुगे" }, { "book": 6, "chapter": 89, "shloka": 32, "text": "ते जातरुधिरापीडाः पताकाभिर अलंकृताः\nसंसक्ताः परत्यदृश्यन्त मेघा इव स विद्युतः" }, { "book": 6, "chapter": 89, "shloka": 33, "text": "के चिद भिन्ना विषाणाग्रैर भिन्नकुम्भाश च तॊमरैः\nविनदन्तॊ ऽभयधावन्त गर्जन्तॊ जलदा इव" }, { "book": 6, "chapter": 89, "shloka": 34, "text": "केचिद धस्तैर दविधा छिन्नैश छिन्नगात्रास तथापरे\nनिपेतुस तुमुले तस्मिंश छिन्नपक्षा इवाद्रयः" }, { "book": 6, "chapter": 89, "shloka": 35, "text": "पार्श्वैस तु दारितैर अन्ये वारणैर वरवारणाः\nमुमुचुः शॊणितं भूरि धातून इव महीधराः" }, { "book": 6, "chapter": 89, "shloka": 36, "text": "नाराचाभिहतास तव अन्ये तथा विद्धाश च तॊमरैः\nहतारॊहा वयदृश्यन्त विशृङ्गा इव पर्वताः" }, { "book": 6, "chapter": 89, "shloka": 37, "text": "के चित करॊधसमाविष्टा मदान्धा निरवग्रहाः\nरथान हयान पदातांश च ममृदुः शतशॊ रणे" }, { "book": 6, "chapter": 89, "shloka": 38, "text": "तथा हया हयारॊहैस ताडिताः परासतॊमरैः\nतेन तेनाभ्यवर्तन्त कुर्वन्तॊ वयाकुला दिशः" }, { "book": 6, "chapter": 89, "shloka": 39, "text": "रथिनॊ रथिभिः सार्धं कुलपुत्रास तनुत्यजः\nपरां शक्तिं समास्थाय चक्रुः कर्माण्य अभीतवत" }, { "book": 6, "chapter": 89, "shloka": 40, "text": "सवयंवर इवामर्दे परजह्रुर इतरेतरम\nपरार्थयानां यशॊ राजन सवर्गं वा युद्धशालिनः" }, { "book": 6, "chapter": 89, "shloka": 41, "text": "तस्मिंस तथा वर्तमाने संग्रामे लॊमहर्षणे\nधार्तराष्ट्रं महत सैन्यं परायशॊ विमुखीकृतम" }, { "book": 6, "chapter": 90, "shloka": 1, "text": "[स]\nसवसैन्यं निहतं दृष्ट्वा राजा दुर्यॊधनः सवयम\nअभ्यधावत संक्रुद्धॊ भीमसेनम अरिंदमम" }, { "book": 6, "chapter": 90, "shloka": 2, "text": "परगृह्य सुमहच चापम इन्द्राशनिसमस्वनम\nमहता शरवर्षेण पाण्डवं समवाकिरत" }, { "book": 6, "chapter": 90, "shloka": 3, "text": "अर्धचन्द्रं च संधाय सुतीक्ष्णं लॊमवाहिनम\nभीमसेनस्य चिच्छेद चापं करॊधसमन्वितः" }, { "book": 6, "chapter": 90, "shloka": 4, "text": "तदन्तरं च संप्रेक्ष्य तवरमाणॊ महारथः\nसंदधे निशितं बाणं गिरीणाम अपि दारणम\nतेनॊरसि महाबाहुर भीमसेनम अताडयत" }, { "book": 6, "chapter": 90, "shloka": 5, "text": "स गाढविद्धॊ वयथितः सृक्किणी परिसंलिहन\nसमाललम्बे तेजस्वी धवजं हेमपरिष्कृतम" }, { "book": 6, "chapter": 90, "shloka": 6, "text": "तथा विमनसं दृष्ट्वा भीमसेनं घटॊत्कचः\nकरॊधेनाभिप्रजज्वाल दिधक्षन्न इव पावकः" }, { "book": 6, "chapter": 90, "shloka": 7, "text": "अभिमन्युमुखाश चैव पाण्डवानां महारथाः\nसमभ्यधावन करॊशन्तॊ राजानं जातसंभ्रमाः" }, { "book": 6, "chapter": 90, "shloka": 8, "text": "संप्रेक्ष्य तान आपततः संक्रुद्धाञ जातसंभ्रमान\nभारद्वाजॊ ऽबरवीद वाक्यं तावकानां महारथान" }, { "book": 6, "chapter": 90, "shloka": 9, "text": "कषिप्रं गच्छत भद्रं वॊ राजानं परिरक्षत\nसंशयं परमं पराप्तं मज्जन्तं वयसनार्णवे" }, { "book": 6, "chapter": 90, "shloka": 10, "text": "एते करुद्धा महेष्वासाः पाण्डवानां महारथाः\nभीमसेनं पुरस्कृत्य दुर्यॊधनम उपद्रुताः" }, { "book": 6, "chapter": 90, "shloka": 11, "text": "नानाविधानि शस्त्राणि विसृजन्तॊ जये रताः\nनदन्तॊ भैरवान नादांस तरासयन्तश च भूम इमाम" }, { "book": 6, "chapter": 90, "shloka": 12, "text": "तद आचार्य वचः शरुत्वा सॊमदत्त पुरॊगमाः\nतावकाः समवर्तन्त पाण्डवानाम अनीकिनीम" }, { "book": 6, "chapter": 90, "shloka": 13, "text": "कृपॊ भूरि शवराः शल्यॊ दरॊणपुत्रॊ विविंशतिः\nचित्रसेनॊ विकर्णश च सैन्धवॊ ऽथ बृहद्बलः\nआवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन" }, { "book": 6, "chapter": 90, "shloka": 14, "text": "ते विंशतिपदं गत्वा संप्रहारं परचक्रिरे\nपाण्डवा धार्तराष्ट्राश च परस्परजिघांसवः" }, { "book": 6, "chapter": 90, "shloka": 15, "text": "एवम उक्त्वा महाबाहुर महद विस्फार्य कार्मुकम\nभारद्बाजस ततॊ भीमं षड्विंशत्या समार्पयत" }, { "book": 6, "chapter": 90, "shloka": 16, "text": "भूयश चैनं महाबाहुः शरैः शीघ्रम अवाकिरत\nपर्वतं वारिधाराभिः शरदीव बलाहकः" }, { "book": 6, "chapter": 90, "shloka": 17, "text": "तं पत्यविध्यद दशभिर भीमसेनः शिलीमुखैः\nतवरमाणॊ महेष्वासः सव्ये पार्श्वे महाबलः" }, { "book": 6, "chapter": 90, "shloka": 18, "text": "स गाढविद्धॊ वयथितॊ वयॊवृद्धश च भारत\nपरनष्टसंज्ञः सहसा रथॊपस्थ उपाविशत" }, { "book": 6, "chapter": 90, "shloka": 19, "text": "गुरुं परव्यथितं दृष्ट्वा राजा दुर्यॊधनः सवयम\nदरौणायनिश च संक्रुद्धौ भीमसेनम अभिद्रुतौ" }, { "book": 6, "chapter": 90, "shloka": 20, "text": "ताव आपतन्तौ संप्रेक्ष्य कालान्तकयमॊपमौ\nभीमसेनॊ महाबाहुर गदाम आदाय स तवरः" }, { "book": 6, "chapter": 90, "shloka": 21, "text": "अवप्लुत्य रथात तूर्णं तस्थौ गिरिर इवाचलः\nसमुद्यम्य गदां गुर्वीं यमदण्डॊपमां रणे" }, { "book": 6, "chapter": 90, "shloka": 22, "text": "तद उद्यतगदं दृष्ट्वा कैलासम इव शृङ्गिणम\nकौरवॊ दरॊणपुत्रश च सहिताव अभ्यधावताम" }, { "book": 6, "chapter": 90, "shloka": 23, "text": "ताव आपतन्तौ सहितौ तवरितौ बलिनां वरौ\nअभ्यधावत वेगेन तवरमाणॊ वृकॊदरः" }, { "book": 6, "chapter": 90, "shloka": 24, "text": "तम आपतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम\nसमभ्यधावंस तवरिताः कौरवाणां महारथाः" }, { "book": 6, "chapter": 90, "shloka": 25, "text": "भारद्वाज मुखाः सर्वे भीमसेनजिघांसया\nनानाविधानि शस्त्राणि भीमस्यॊरस्य अपातयन\nसहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः" }, { "book": 6, "chapter": 90, "shloka": 26, "text": "तं दृष्ट्वा संशयं पराप्तं पीड्यमानं महारथम\nअभिमन्युप्रभृतयः पाण्डवानां महारथाः\nअभ्यधावन परीप्सन्तः पराणांस तयक्त्वा सुदुस्त्यजान" }, { "book": 6, "chapter": 90, "shloka": 27, "text": "अनूपाधिपतिः शूरॊ भीमस्य दयितः सखा\nनीलॊ नीलाम्बुदप्रख्यः संक्रुद्धॊ दरौणिम अभ्ययात\nसपर्धते हि महेष्वासॊ नित्यं दरॊणसुतेन यः" }, { "book": 6, "chapter": 90, "shloka": 28, "text": "स विस्फार्य महच चापं दरौणिं विव्याध पत्रिणा\nयथा शक्रॊ महाराज पुरा विव्याध दानवम" }, { "book": 6, "chapter": 90, "shloka": 29, "text": "विप्रचित्तिं दुराधर्षं देवतानां भयं ककम\nयेन लॊकत्रयं करॊधात तरासितं सवेन तेजसा" }, { "book": 6, "chapter": 90, "shloka": 30, "text": "तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा\nसंजातरुधिरॊत्पीडॊ दरौणिः करॊधसमन्वितः" }, { "book": 6, "chapter": 90, "shloka": 31, "text": "स विस्फार्य धनुश चित्रम इन्द्राशनिसमस्वनम\nदध्रे नीलविनाशाय मतिं मतिमतां वरः" }, { "book": 6, "chapter": 90, "shloka": 32, "text": "ततः संधाय विमलान भल्लान कर्मारपायितान\nजघान चतुरॊ वाहान पातयाम आस च धवजम" }, { "book": 6, "chapter": 90, "shloka": 33, "text": "सप्तमेन च भल्लेन नीलं विव्याध वक्षसि\nस गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत" }, { "book": 6, "chapter": 90, "shloka": 34, "text": "मॊहितं वीक्ष्य राजानं नीलम अभ्रचयॊपमम\nघटॊत्कचॊ ऽपि संक्रुद्धॊ भरातृभिः परिवारितः" }, { "book": 6, "chapter": 90, "shloka": 35, "text": "अभिदुद्राव वेगेन दरौणिम आहवशॊभिनम\nतथेतरे अभ्यधावन राक्षसॊ युद्धदुर्मदाः" }, { "book": 6, "chapter": 90, "shloka": 36, "text": "तम आपतन्तं संप्रेक्ष्य राक्षसं घॊरदर्शनम\nअभ्यधावत तेजस्वी भारद्वाजात्मजस तवरन" }, { "book": 6, "chapter": 90, "shloka": 37, "text": "निजघान च संक्रुद्धॊ राक्षसान भीमदर्शनान\nयॊ ऽभवन्न अग्रतः करुद्धा राक्षसस्य पुरःसराः" }, { "book": 6, "chapter": 90, "shloka": 38, "text": "विमुखांश चैव तान दृष्ट्वा दरौणिचापच्युतैः शरैः\nअक्रुध्यत महाकायॊ भैमसेनिर घटॊत्कचः" }, { "book": 6, "chapter": 90, "shloka": 39, "text": "परादुश्चक्रे महामायां घॊररूपां सुदारुणाम\nमॊहयन समरे दरौणिं मायावी राक्षसाधिपः" }, { "book": 6, "chapter": 90, "shloka": 40, "text": "ततस ते तावकाः सर्वे मायया विमुखीकृताः\nअन्यॊन्यं समपश्यन्त निकृत्तान मेदिनी तले\nविचेष्टमानान कृपणाञ शॊणितेन समुक्षितान" }, { "book": 6, "chapter": 90, "shloka": 41, "text": "दरॊणं दुर्यॊधनं शल्यम अश्वत्थामानम एव च\nपरायशश च महेष्वासा ये परधानाश च कौरवाः" }, { "book": 6, "chapter": 90, "shloka": 42, "text": "विध्वस्ता रथिनः सर्वे गजाश च विनिपातिताः\nहयाश च सहयारॊहा विनिकृत्ताः सहस्रशः" }, { "book": 6, "chapter": 90, "shloka": 43, "text": "तद दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं परति\nमम पराक्रॊशतॊ राजंस तथा देवव्रतस्य च" }, { "book": 6, "chapter": 90, "shloka": 44, "text": "युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे\nघटॊत्कच परयुक्तेति नातिष्ठन्त विमॊहिताः\nनैव ते शरद्दधुर भीता वदतॊर आवयॊर वचः" }, { "book": 6, "chapter": 90, "shloka": 45, "text": "तांश च परद्रवतॊ दृष्ट्वा जयं पराप्तांश च पाण्डवाः\nघटॊत्कचेन सहिताः सिंहनादान परचक्रिरे\nशङ्खदुन्दुभिघॊषाश च समन्तात सस्वनुर भृशम" }, { "book": 6, "chapter": 90, "shloka": 46, "text": "एवं तव बलं सर्वं हैडिम्बेन दुरात्मना\nसूर्यास्तमय वेलायां परभग्नं विद्रुतं दिशः" }, { "book": 6, "chapter": 91, "shloka": 1, "text": "[स]\nतस्मिन महति संक्रन्दे राजा दुर्यॊधनस तदा\nगाङ्गेयम उपसंगम्य विनयेनाभिवाद्य च" }, { "book": 6, "chapter": 91, "shloka": 2, "text": "तस्य सर्वं यथावृत्तम आख्यातुम उपचक्रमे\nघटॊत्कचस्य विजयम आत्मनश च पराजयम" }, { "book": 6, "chapter": 91, "shloka": 3, "text": "अक्थयाम आस दुर्धर्षॊ विनिःश्वस्य पुनः पुनः\nअब्रवीच च तदा राजन भीष्मं कुरुपितामहम" }, { "book": 6, "chapter": 91, "shloka": 4, "text": "भवन्तं समुपाश्रित्य वासुदेवं यथा परैः\nपाण्डवैर विग्रहॊ घॊरः समारब्धॊ मया परभॊ" }, { "book": 6, "chapter": 91, "shloka": 5, "text": "एकादश समाख्याता अक्षौहिण्यश च या मम\nनिदेशे तव तिष्ठन्ति मया सार्धं परंतप" }, { "book": 6, "chapter": 91, "shloka": 6, "text": "सॊ ऽहं भरतशार्दूल भीमसेनपुरॊगमैः\nघटॊत्कचं समाश्रित्य पाण्डवैर युधि निर्जितः" }, { "book": 6, "chapter": 91, "shloka": 7, "text": "तन मे दहति गात्राणि शुष्कवृक्षम इवानलः\nतद इच्छामि महाभाग तवत्प्रसादात परंतप" }, { "book": 6, "chapter": 91, "shloka": 8, "text": "राक्षसापसदं हन्तुं सवयम एव पितामह\nतवां समाश्रित्य दुर्धर्षं तन मे कर्तुं तवम अर्हसि" }, { "book": 6, "chapter": 91, "shloka": 9, "text": "एतच छरुत्वा तु वचनं राज्ञॊ भरतसत्तम\nदुर्यॊधनम इदं वाक्यं भीष्मः शांतनवॊ ऽबरवीत" }, { "book": 6, "chapter": 91, "shloka": 10, "text": "शृणु राजन मम वचॊ यत तवा वक्ष्यामि कौरव\nयथा तवया महाराज वर्तितव्यं परंतप" }, { "book": 6, "chapter": 91, "shloka": 11, "text": "आत्मा रक्ष्यॊ रणे तातः सर्वावस्थास्व अरिंदमम\nधर्मराजेन संग्रामस तवया कार्यः सदानघ" }, { "book": 6, "chapter": 91, "shloka": 12, "text": "अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः\nराजधर्मं पुरस्कृत्य राजा राजानम ऋच्छति" }, { "book": 6, "chapter": 91, "shloka": 13, "text": "अहं दरॊणः कृपॊ दरौणिः कृतवर्मा च सात्वतः\nशल्यश च सौमदत्तिश च विकर्णश च महारथः" }, { "book": 6, "chapter": 91, "shloka": 14, "text": "तव च भरातरः शूरा दुःशासन पुरॊगमाः\nतवदर्थं परतियॊत्स्यामॊ राक्षसं तं महाबलम" }, { "book": 6, "chapter": 91, "shloka": 15, "text": "तस्मिन रौद्रे राक्षसेन्द्रे यदि ते हृच्छयॊ महान\nअयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः\nभगदत्तॊ महीपालः पुरंदरसमॊ युधि" }, { "book": 6, "chapter": 91, "shloka": 16, "text": "एतावद उक्त्वा राजानं भगदत्तम अथाब्रवीत\nसमक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः" }, { "book": 6, "chapter": 91, "shloka": 17, "text": "गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम\nवारयस्व रणे यत्तॊ मिषतां सर्वधन्विनाम\nराक्षसं करूरकर्माणं यथेन्द्रस तारकं पुरा" }, { "book": 6, "chapter": 91, "shloka": 18, "text": "तव दिव्यानि चास्त्राणि विक्रमश च परंतप\nसमागमश च बहुभिः पुराभूद असुरैः सह" }, { "book": 6, "chapter": 91, "shloka": 19, "text": "तवं तस्य राजशार्दूल परतियॊद्धा महाहवे\nसवबलेन वृतॊ राजञ जहि राक्षसपुंगवम" }, { "book": 6, "chapter": 91, "shloka": 20, "text": "एतच छरुत्वा तु वचनं भीष्मस्य पृतना पतेः\nपरययौ सिंहनादेन परान अभिमुखॊ दरुतम" }, { "book": 6, "chapter": 91, "shloka": 21, "text": "तम आद्रवन्तं संप्रेक्ष्य गर्जन्तम इव तॊयदम\nअभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः" }, { "book": 6, "chapter": 91, "shloka": 22, "text": "भिमसेनॊ ऽभिमन्युश च राक्षसश च घटॊत्कचः\nदरौपदेयाः सत्यधृतिः कषत्रदेवश च मारिष" }, { "book": 6, "chapter": 91, "shloka": 23, "text": "चेदिपॊ वसु दानश च दशार्णाधिपतिस तथा\nसुप्रतीकेन तांश चापि भगदत्तॊ ऽपय उपाद्रवत" }, { "book": 6, "chapter": 91, "shloka": 24, "text": "ततः समभवद युद्धं घॊररूपं भयानकम\nपाण्डूनां भगदत्तेन यम राष्ट्रविवर्धनम" }, { "book": 6, "chapter": 91, "shloka": 25, "text": "परमुक्ता रथिभिर बाणा भीमवेगाः सुतेजनाः\nते निपेतुर महाराज नागेषु च रथेषु च" }, { "book": 6, "chapter": 91, "shloka": 26, "text": "परभिन्नाश च महानागा विनीता हस्तिसादिभिः\nपरस्परं समासाद्य संनिपेतुर अभीतवत" }, { "book": 6, "chapter": 91, "shloka": 27, "text": "मदान्धा रॊषसंरब्धा विषाणाग्रैर महाहवे\nविभिदुर दन्तमुसलैः समासाद्य परस्परम" }, { "book": 6, "chapter": 91, "shloka": 28, "text": "हयाश च चामरापीडाः परासपाणिभिर आस्थिताः\nचॊदिताः सादिभिः कषिप्रं निपेतुर इतरेतरम" }, { "book": 6, "chapter": 91, "shloka": 29, "text": "पादाताश च पदात्यॊघैस ताडिताः शक्तितॊमरैः\nनयपतन्त तदा भूमौ शतशॊ ऽथ सहस्रशः" }, { "book": 6, "chapter": 91, "shloka": 30, "text": "रथिनश च तथा राजन कर्णिनालीकसायकैः\nनिहत्य समरे वीरान सिंहनादान विनेदिरे" }, { "book": 6, "chapter": 91, "shloka": 31, "text": "तस्मिंस तथा वर्तमाने संग्रामे लॊमहर्षणे\nभगदत्तॊ महेष्वासॊ भीमसेनम अथाद्रवत" }, { "book": 6, "chapter": 91, "shloka": 32, "text": "कुञ्जरेण परभिन्नेन सप्तधा सरवता मदम\nपर्वतेन यथा तॊयं सरवमाणेन सर्वतः" }, { "book": 6, "chapter": 91, "shloka": 33, "text": "किरञ शरसहस्राणि सुप्रतीक शिरॊ गतः\nऐरावतस्थॊ मघवान वारिधारा इवानघ" }, { "book": 6, "chapter": 91, "shloka": 34, "text": "स भीमं शरधाराभिस ताडयाम आस पार्थिवः\nपर्वतं वारिधाराभिः परावृषीव बलाहकः" }, { "book": 6, "chapter": 91, "shloka": 35, "text": "भीमसेनस तु संक्रुद्धः पादरक्षान परःशतान\nनिजघान महेष्वासः संक्रुद्धः शरवृष्टिभिः" }, { "book": 6, "chapter": 91, "shloka": 36, "text": "तान दृष्ट्वा निहतान करुद्धॊ भगदत्तः परतापवान\nचॊदयाम आस नागेन्द्रं भीमसेनरथं परति" }, { "book": 6, "chapter": 91, "shloka": 37, "text": "स नागः परेषितस तेन बाणॊ जया चॊदितॊ यथा\nअभ्यधावत वेगेन भीमसेनम अरिंदमम" }, { "book": 6, "chapter": 91, "shloka": 38, "text": "तम आपतन्तं संक्रेप्ष्य पाण्डवानां महारथाः\nअभ्यवर्तन्त वेगेन भीमसेनपुरॊगमाः" }, { "book": 6, "chapter": 91, "shloka": 39, "text": "केकयाश चाभिमन्युश च दरौपदेयाश च सर्वशः\nदशार्णाधिपतिः शूरः कषत्रदेवश च मारिष\nचेदिपश चित्रकेतुश च संक्रुद्धाः सर्व एव ते" }, { "book": 6, "chapter": 91, "shloka": 40, "text": "उत्तमास्त्राणि दिव्यानि दर्शयन्तॊ महाबलाः\nतम एकं कुञ्जरं करुद्धाः समन्तात पर्यवारयन" }, { "book": 6, "chapter": 91, "shloka": 41, "text": "स विद्धॊ बहुभिर बाणैर वयरॊचत महाद्विपः\nसंजातरुधिरॊत्पीडॊ धातुचित्र इवाद्रिराट" }, { "book": 6, "chapter": 91, "shloka": 42, "text": "दशार्णाधिपतिश चापि गजं भूमिधरॊपमम\nसमास्थितॊ ऽभिदुद्राव भगदत्तस्य वारणम" }, { "book": 6, "chapter": 91, "shloka": 43, "text": "तम आपतन्तं समरे गजं गजपतिः स च\nदधार सुप्रतीकॊ ऽपि वेलेव मकरालयम" }, { "book": 6, "chapter": 91, "shloka": 44, "text": "वारितं परेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः\nसाधु साध्व इति सैन्यानि पाण्डवेयान्य अपूजयन" }, { "book": 6, "chapter": 91, "shloka": 45, "text": "ततः पराग यॊतिषः करुद्धस तॊमरान वै चतुर्दश\nपराहिणॊत तस्य नागस्य परमुखे नृपसत्तम" }, { "book": 6, "chapter": 91, "shloka": 46, "text": "तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम\nविदार्य पराविशन कषिप्रं वल्मीकम इव पन्नगाः" }, { "book": 6, "chapter": 91, "shloka": 47, "text": "स गाढविद्धॊ वयथितॊ नागॊ भरतसत्तम\nउपावृत्त मदः कषिप्रं स नयवर्तत वेगतः" }, { "book": 6, "chapter": 91, "shloka": 48, "text": "परदुद्राव च वेगेन परणदन भैरवं सवनम\nस मर्दमानः सवबलं वायुर वृक्षान इवौजसा" }, { "book": 6, "chapter": 91, "shloka": 49, "text": "तस्मिन पराजिते नागे पाण्डवानां महारथाः\nसिंहनादं विनद्यॊच्चैर युद्धायैवॊपतस्थिरे" }, { "book": 6, "chapter": 91, "shloka": 50, "text": "ततॊ भीमं पुरस्कृत्य भगदत्तम उपाद्रवन\nकिरन्तॊ विविधान बाणाञ शस्त्राणि विविधानि च" }, { "book": 6, "chapter": 91, "shloka": 51, "text": "तेषाम आपततां राजन संक्रुद्धानाम अमर्षिणाम\nशरुत्वा स निनदं घॊरम अमर्षाद गतसाध्वसः\nभगदत्तॊ महेष्वासः सवनागं परत्यचॊदयत" }, { "book": 6, "chapter": 91, "shloka": 52, "text": "अङ्कुशाङ्गुष्ठ नुदितः स गजप्रवरॊ युधि\nतस्मिन कषणे समभवत संवर्तक इवानलः" }, { "book": 6, "chapter": 91, "shloka": 53, "text": "रथसंघांस तथा नागान हयांश च सह सादिभिः\nपादातांश च सुसंक्रुद्धः शतशॊ ऽथ सहस्रशः\nअमृद्नात समरे राजन संप्रधावंस ततस ततः" }, { "book": 6, "chapter": 91, "shloka": 54, "text": "तेन संलॊड्यमानं तु पाण्डूनां तद वलं महत\nसंचुकॊप महाराज चर्मेवाग्नौ समाहितम" }, { "book": 6, "chapter": 91, "shloka": 55, "text": "भग्नं तु सवबलं दृष्ट्वा भगदत्तेन धीमता\nघटॊत्कचॊ ऽथ संक्रुद्धॊ भगदत्तम उपाद्रवत" }, { "book": 6, "chapter": 91, "shloka": 56, "text": "विकटः पुरुषॊ राजन दीप्तास्यॊ दीप्तलॊचनः\nरूपं विभीषणं कृत्वा रॊषेण परज्वलन्न इव" }, { "book": 6, "chapter": 91, "shloka": 57, "text": "जग्राह विपुलं शूलं गिरीणाम अपि दारुणम\nनागं जिघांसुः सहसा चिक्षेप च महाबलः\nसविष्फुलिङ्ग जवालाभिः समन्तात परिवेष्टितम" }, { "book": 6, "chapter": 91, "shloka": 58, "text": "तम आपतन्तं सहसा दृष्ट्वा जवालाकुलं रणे\nचिक्षेप रुचिरं तीक्ष्णम अर्धचन्द्रं स पार्थिवः\nचिच्छेद सुमहच छूलं तेन बाणेन वेगवत" }, { "book": 6, "chapter": 91, "shloka": 59, "text": "निपपात दविधा छिन्नं शूलं हेमपरिष्कृतम\nमहाशनिर यथा भरष्टा शक्र मुक्ता नभॊगता" }, { "book": 6, "chapter": 91, "shloka": 60, "text": "शूलं निपतितं दृष्ट्वा दविधाकृत्तं स पार्थिवः\nरुक्मदण्डां महाशक्तिं जग्राहाग्निशिखॊपमाम\nचिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत" }, { "book": 6, "chapter": 91, "shloka": 61, "text": "ताम आपतन्तीं संप्रेक्ष्य वियत्स्थाम अशनीम इव\nउत्पत्य राक्षसत तूर्णं जग्राह च ननाद च" }, { "book": 6, "chapter": 91, "shloka": 62, "text": "बभञ्ज चैनां तवरितॊ जानुन्य आरॊप्य भारत\nपश्यतः पार्थिवेन्द्रस्य तद अद्भुतम इवाभवत" }, { "book": 6, "chapter": 91, "shloka": 63, "text": "तद अवेक्ष्य कृतं कर्म राक्षसेन बलीयसा\nदिवि देवाः स गन्धर्वा मुनयश चापि विस्मिताः" }, { "book": 6, "chapter": 91, "shloka": 64, "text": "पाण्डवाश च महेष्वासा भीमसेनपुरॊगमाः\nसाधु साध्व इति नादेन पृथिवीम अनुनादयन" }, { "book": 6, "chapter": 91, "shloka": 65, "text": "तं तु शरुत्वा महानादं परहृष्टानां महात्मनाम\nनामृष्यत महेष्वासॊ भगदत्तः परतापवान" }, { "book": 6, "chapter": 91, "shloka": 66, "text": "स विस्फार्य महच चापम इन्द्राशनिसमस्वनम\nअभिदुद्राव वेगेन पाण्डवानां महारथान\nविसृजन विमलांस तीक्ष्णान नाराचाञ जवलनप्रभान" }, { "book": 6, "chapter": 91, "shloka": 67, "text": "भीमम एकेन विव्याध राक्षसं नवभिः शरैः\nअभिमन्युं तरिभिश चैव केकयान पञ्चभिस तथा" }, { "book": 6, "chapter": 91, "shloka": 68, "text": "पूर्णायतविसृष्टेन सवर्णपुङ्खेन पत्रिणा\nबिभेद दक्षिणं बाहुं कषत्रदेवस्य चाहवे\nपपात सहसा तस्य स शरं धनुर उत्तमम" }, { "book": 6, "chapter": 91, "shloka": 69, "text": "दरौपदेयांस ततः पञ्च पञ्चभिः समताडयत\nभीमसेनस्य च करॊधान निजघान तुरंगमान" }, { "book": 6, "chapter": 91, "shloka": 70, "text": "धवजं केसरिणं चास्य चिच्छेद विशिखैस तरिभिः\nनिर्बिभेद तरिभिश चान्यैः सारैथिं चास्य पत्रिभिः" }, { "book": 6, "chapter": 91, "shloka": 71, "text": "स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत\nविशॊकॊ भरतश्रेष्ठ भगदत्तेन संयुगे" }, { "book": 6, "chapter": 91, "shloka": 72, "text": "ततॊ भीमॊ महाराज विरथॊ रथिनां वरः\nगदां परगृह्य वेगेन परचस्कन्द महारथात" }, { "book": 6, "chapter": 91, "shloka": 73, "text": "तम उद्यतगदं दृष्ट्वा स शृङ्गम इव पर्वतम\nतावकानां भयं घॊरं समपद्यत भारत" }, { "book": 6, "chapter": 91, "shloka": 74, "text": "एतस्मिन्न एव काले तु पाण्डवः कृष्णसारथिः\nआजगाम महाराज निघ्नञ शत्रून सहस्रशः" }, { "book": 6, "chapter": 91, "shloka": 75, "text": "यत्र तौ पुरुषव्याघ्रौ पिता पुत्रौ परंतपौ\nपराग्ज्यॊतिषेण संसक्तौ भीमसेन घटॊत्कचौ" }, { "book": 6, "chapter": 91, "shloka": 76, "text": "दृष्ट्वा तु पाण्डवॊ राजन युध्यमानान महारथान\nतवरितॊ भरतश्रेष्ठ तत्रायाद विकिरञ शरान" }, { "book": 6, "chapter": 91, "shloka": 77, "text": "ततॊ दुर्यॊधनॊ राजा तवरमाणॊ महारथः\nसेनाम अचॊदयत कषिप्रं रथनागाश्वसंकुलाम" }, { "book": 6, "chapter": 91, "shloka": 78, "text": "ताम आपतन्तीं सहसा कौरवाणां महाचमूम\nअभिदुद्राव वेगेन पाण्डवः शवेतवाहनः" }, { "book": 6, "chapter": 91, "shloka": 79, "text": "भगदत्तॊ ऽपि समरे तेन नागेन भारत\nविमृद्न पाण्डव बलं युधिष्ठिरम उपाद्रवत" }, { "book": 6, "chapter": 91, "shloka": 80, "text": "तदासीत तुमुलं युद्धं भगदत्तस्य मारिष\nपाञ्चालैः सृञ्जयैश चैव केकयैश चॊद्यतायुधैः" }, { "book": 6, "chapter": 91, "shloka": 81, "text": "भीमसेनॊ ऽपि समरे ताव उभौ केशवार्जुनौ\nआश्रावयद यथावृत्तम इरावद वधम उत्तमम" }, { "book": 6, "chapter": 92, "shloka": 1, "text": "[स]\nपुत्रं तु निहतं शरुत्वा इरावन्तं धनंजयः\nदुःखेन महताविष्टॊ निःश्वसन पन्नगॊ यथा" }, { "book": 6, "chapter": 92, "shloka": 2, "text": "अब्रवीत समरे राजन वासुदेवम इदं वचः\nइदं नूनं महाप्राज्ञॊ विदुरॊ दृष्टवान पुरा" }, { "book": 6, "chapter": 92, "shloka": 3, "text": "कुरूणां पाण्डवानां च कषयं घॊरं महामतिः\nततॊ निवारयितवान धृतराष्ट्रं जनेश्वरम" }, { "book": 6, "chapter": 92, "shloka": 4, "text": "अवध्या बहवॊ वीराः संग्रामे मधुसूदन\nनिहताः कौरवैः संख्ये तथास्माभिश च ते हताः" }, { "book": 6, "chapter": 92, "shloka": 5, "text": "अर्थहेतॊर नरश्रेष्ठ करियते कर्म कुत्सितम\nधिग अर्थान यत्कृते हय एवं करियते जञातिसंक्षयः" }, { "book": 6, "chapter": 92, "shloka": 6, "text": "अधनस्य मृतं शरेयॊ न च जञातिवधाद धनम\nकिं नु पराप्स्यामहे कृष्ण हत्वा जञातीन समागतान" }, { "book": 6, "chapter": 92, "shloka": 7, "text": "दुर्यॊधनापराधेन शकुनेः सौबलस्य च\nकषत्रिया निधनं यान्ति कर्ण दुर्मन्त्रितेन च" }, { "book": 6, "chapter": 92, "shloka": 8, "text": "इदानीं च विजानामि सुकृतं मधुसूदन\nकृतं राज्ञा महाबाहॊ याचता सम सुयॊधनम\nराज्यार्धं पञ्च वा गरामान नाकार्षीत स च दुर्मतिः" }, { "book": 6, "chapter": 92, "shloka": 9, "text": "दृष्ट्वा हि कषत्रियाञ शूराञ शयानान धरणीतले\nनिन्दामि भृशम आत्मानं धिग अस्तु कषत्रजीविकाम" }, { "book": 6, "chapter": 92, "shloka": 10, "text": "अशक्तम इति माम एते जञास्यन्ति कषत्रिया रणे\nयुद्धं ममाभिरुचितं जञातिभिर मधुसूदन" }, { "book": 6, "chapter": 92, "shloka": 11, "text": "संचॊदय हयान कषिप्रं धार्तराष्ट्रचमूं परति\nपरतरिष्य महापारं भुजाभ्यां समरॊदधिम\nनायं कलीबयितुं कालॊ विद्यते माधव कव चित" }, { "book": 6, "chapter": 92, "shloka": 12, "text": "एवम उक्तस तु पार्थेन केशवः परवीरहा\nचॊदयाम आस तान अश्वान पाण्डुरान वातरंहसः" }, { "book": 6, "chapter": 92, "shloka": 13, "text": "अथ शब्दॊ महान आसीत तव सैन्यस्य भारत\nमारुतॊद्धूत वेगस्य सागरस्येव पर्वणि" }, { "book": 6, "chapter": 92, "shloka": 14, "text": "अपराह्णे महाराज संग्रामः समपद्यत\nपर्जन्यसमनिर्घॊषॊ भीष्मस्य सह पाण्डवैः" }, { "book": 6, "chapter": 92, "shloka": 15, "text": "ततॊ राजंस तव सुता भीमसेनम उपाद्रवन\nपरिवार्य रणे दरॊणं वसवॊ वासवं यथा" }, { "book": 6, "chapter": 92, "shloka": 16, "text": "ततः शांतनवॊ भीष्मः कृपश च रथिनां वरः\nभगदत्तः सुशर्मा च धनंजयम उपाद्रवन" }, { "book": 6, "chapter": 92, "shloka": 17, "text": "हार्दिक्यॊ बाह्लिकश चैव सात्यकिं समभिद्रुतौ\nअम्बष्ठकस तु नृपतिर अभिमन्युम अवारयत" }, { "book": 6, "chapter": 92, "shloka": 18, "text": "शेषास तव अन्ये महाराज शेषान एव महारथान\nततः परववृते युद्धं घॊररूपं भयावहम" }, { "book": 6, "chapter": 92, "shloka": 19, "text": "भीमसेनस तु संप्रेक्ष्य पुत्रांस तव जनेश्वर\nपरजज्वाल रणे करुद्धॊ हविषा हव्यवाड इव" }, { "book": 6, "chapter": 92, "shloka": 20, "text": "पुत्रास तु तव कौन्तेयं छादयां चक्रिरे शरैः\nपरावृषीव महाराज जलदाः पर्वतं यथा" }, { "book": 6, "chapter": 92, "shloka": 21, "text": "स चछाद्यमानॊ बहुधा पुत्रैस तव विशां पते\nसृक्किणी विलिहन वीरः शार्दूल इव दर्पितः" }, { "book": 6, "chapter": 92, "shloka": 22, "text": "वयूढॊरस्कं ततॊ भीमः पातयाम आस पार्थिव\nकषुरप्रेण सुतीक्ष्णेन सॊ ऽभवद गतजीवितः" }, { "book": 6, "chapter": 92, "shloka": 23, "text": "अपरेण तु भल्लेन पीतेन निशितेन च\nअपातयत कुण्डलिनं सिंहः कषुद्रमृगं यथा" }, { "book": 6, "chapter": 92, "shloka": 24, "text": "ततः सुनिशितान पीतान समादत्त शिलीमुखान\nस सप्त तवरया युक्तः पुत्रांस ते पराप्य मारिष" }, { "book": 6, "chapter": 92, "shloka": 25, "text": "परेषिता भीमसेनेन शरास ते दृढधन्वना\nअपातयन्त पुत्रांस ते रथेभ्यः सुमहारथान" }, { "book": 6, "chapter": 92, "shloka": 26, "text": "अनाधृष्टिं कुण्ड भेदं वैराटं दीर्घलॊचनम\nदीर्घबाहुं सुबाहुं च तथैव कनकध्वजम" }, { "book": 6, "chapter": 92, "shloka": 27, "text": "परपतन्त सम ते वीरा विरेजुर भरतर्षभ\nवसन्ते पुष्पशबलाश चूताः परपतिता इव" }, { "book": 6, "chapter": 92, "shloka": 28, "text": "ततः परदुद्रुवुः शेषाः पुत्रास तव विशां पते\nतं कालम इव मन्यन्तॊ भीमसेनं महाबलम" }, { "book": 6, "chapter": 92, "shloka": 29, "text": "दरॊणस तु समरे वीरं निर्दहन्तं सुतांस तव\nयथाद्रिं वारिधाराभिः समन्ताद वयकिरच छरैः" }, { "book": 6, "chapter": 92, "shloka": 30, "text": "तत्राद्भुतम अपश्याम कुन्तीपुत्रस्य पौरुषम\nदरॊणेन वार्यमाणॊ ऽपि निजघ्ने यत सुतांस तव" }, { "book": 6, "chapter": 92, "shloka": 31, "text": "यथा हि गॊवृषॊ वर्षं संधारयति खात पतत\nभीमस तथा दरॊण मुक्तं शरवर्षम अदीधरत" }, { "book": 6, "chapter": 92, "shloka": 32, "text": "अद्भुतं च महाराज तत्र चक्रे वृकॊदरः\nयत पुत्रांस ते ऽवधीत संख्ये दरॊणं चैव नययॊधयत" }, { "book": 6, "chapter": 92, "shloka": 33, "text": "पुत्रेषु तव वीरेषु चिक्रीडार्जुन पूर्वजः\nमृगेष्व इव महाराज चरन वयाघ्रॊ महाबलः" }, { "book": 6, "chapter": 92, "shloka": 34, "text": "यथा वा पशुमध्यस्थॊ दरावयेत पशून वृकः\nवृकॊदरस तव सुतांस तथा वयद्रावयद रणे" }, { "book": 6, "chapter": 92, "shloka": 35, "text": "गाङ्गेयॊ भगदत्तश च गौतमश च महारथः\nपाण्डवं रभसं युद्धे वारयाम आसुर अर्जुनम" }, { "book": 6, "chapter": 92, "shloka": 36, "text": "अस्त्रैर अस्त्राणि संवार्य तेषां सॊ ऽतिरथॊ रणे\nपरवीरांस तव सैन्येषु परेषयाम आस मृत्यवे" }, { "book": 6, "chapter": 92, "shloka": 37, "text": "अभिमन्युश च राजानम अम्बष्ठं लॊकविश्रुतम\nविरथं रथिनां शरेष्ठं कारयाम आस सायकैः" }, { "book": 6, "chapter": 92, "shloka": 38, "text": "विरथॊ वध्यमानः स सौभद्रेण यशस्विना\nअवप्लुत्य रथात तूर्णं सव्रीडॊ मनुजाधिपः" }, { "book": 6, "chapter": 92, "shloka": 39, "text": "असिं चिक्षेप समरे सौभद्रस्य महात्मनः\nआरुरॊह रथं चैव हार्दिक्यस्य महात्मनः" }, { "book": 6, "chapter": 92, "shloka": 40, "text": "आपतन्तं तु निस्त्रिंशं युद्धमार्ग विशारदः\nलाघवाद वयंसयाम आस सौभद्रः परवीरहा" }, { "book": 6, "chapter": 92, "shloka": 41, "text": "वयंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा\nसाधु साध्व इति सैन्यानां परणादॊ ऽभूद विशां पते" }, { "book": 6, "chapter": 92, "shloka": 42, "text": "धृष्टद्युम्नमुखास तव अन्ये तव सैन्यम अयॊधयन\nतथैव तावकाः सर्वे पाण्डुसैन्यम अयॊधयन" }, { "book": 6, "chapter": 92, "shloka": 43, "text": "तत्राक्रन्दॊ महान आसीत तव तेषां च भारत\nनिघ्नतां भृशम अन्यॊन्यं कुर्वतां कर्म दुष्करम" }, { "book": 6, "chapter": 92, "shloka": 44, "text": "अन्यॊन्यं हि रणे शूराः केशेष्व आक्षिप्य मारिष\nनखैर दन्तैर अयुध्यन्त मुष्टिभिर जानुभिस तथा" }, { "book": 6, "chapter": 92, "shloka": 45, "text": "बाहुभिश च तलैश चैव निस्त्रिंशैश च सुसंशितैः\nविवरं पराप्य चान्यॊन्यम अनयन यमसादनम" }, { "book": 6, "chapter": 92, "shloka": 46, "text": "नयहनच च पिता पुत्रं पुत्रश च पितरं रणे\nवयाकुलीकृतसंकल्पा युयुधुस तत्र मानवाः" }, { "book": 6, "chapter": 92, "shloka": 47, "text": "रणे चारूणि चापानि हेमपृष्ठानि भारत\nहतानाम अपविद्धानि कलापाश च महाधनाः" }, { "book": 6, "chapter": 92, "shloka": 48, "text": "जातरूपमयैः पुङ्खै राजतैश च शिताः शराः\nतैलधौता वयराजन्त निर्मुक्तभुजगॊपमाः" }, { "book": 6, "chapter": 92, "shloka": 49, "text": "हस्तिदन्त तसरून खड्गाञ जातरूपपरिष्कृतान\nचर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम" }, { "book": 6, "chapter": 92, "shloka": 50, "text": "सुवर्णविकृतप्रासान पट्टिशान हेमभूषितान\nजातरूपमयाश चर्ष्टीः शक्त्यश च कनकॊज्ज्वलाः" }, { "book": 6, "chapter": 92, "shloka": 51, "text": "अपकृत्ताश च पतिता मुसलानि गुरूणि च\nपरिघान पट्टिशांश चैव भिण्डिपालांश च मारिष" }, { "book": 6, "chapter": 92, "shloka": 52, "text": "पतितांस तॊमरांश चापि चित्रा हेमपरिष्कृताः\nकुथाश च बहुधाकाराश चामरव्यजनानि च" }, { "book": 6, "chapter": 92, "shloka": 53, "text": "नानाविधानि शस्त्राणि विसृज्य पतिता नराः\nजीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः" }, { "book": 6, "chapter": 92, "shloka": 54, "text": "गदा विमथितैर गात्रैर मुसलैर भिन्नमस्तकाः\nगजवाजिरथक्षुण्णाः शेरते सम नराः कषितौ" }, { "book": 6, "chapter": 92, "shloka": 55, "text": "तथैवाश्वनृनागानां शरीरैर आबभौ तदा\nसंछन्ना वसुधा राजन पर्वतैर इव सर्वतः" }, { "book": 6, "chapter": 92, "shloka": 56, "text": "समरे पतितैश चैव शक्त्यृष्टि शरतॊमरैः\nनिस्त्रिंशैः पट्टिशैः परासैर अयः कुन्तैः परश्वधैः" }, { "book": 6, "chapter": 92, "shloka": 57, "text": "परिघैर भिण्डिपालैश च शतघ्नीभिस तथैव च\nशरीरैः शस्त्रभिन्नैश च समास्तीर्यत मेदिनी" }, { "book": 6, "chapter": 92, "shloka": 58, "text": "निःशब्दैर अल्पशब्दैश च शॊणितौघपरिप्लुतैः\nगतासुभिर अमित्रघ्न विबभौ संवृता मही" }, { "book": 6, "chapter": 92, "shloka": 59, "text": "स तलत्रैः स केयूरैर बाहुभिश चन्दनॊक्षितैः\nहस्तिहस्तॊपमैश छिन्नैर ऊरुभिश च तरस्विनाम" }, { "book": 6, "chapter": 92, "shloka": 60, "text": "बद्धचूडा मणिधरैः शिरॊभिश च सकुण्डलैः\nपतितैर वृषभाक्षाणां बभौ भारत मेदिनी" }, { "book": 6, "chapter": 92, "shloka": 61, "text": "कवचैः शॊणितादिग्धैर विप्रकीर्णैश च काञ्चनैः\nरराज सुभृशं भूमिः शान्तार्चिभिर इवानलैः" }, { "book": 6, "chapter": 92, "shloka": 62, "text": "विप्रविद्धैः कलापैश च पतितैश च शरासनैः\nविप्रकीर्णैः शरैश चापि रुक्मपुङ्खैः समन्ततः" }, { "book": 6, "chapter": 92, "shloka": 63, "text": "रथैश च बहुभिर भग्नैः किङ्किणीजालमालिभिः\nवाजिभिश च हतैः कीर्णैः सरस्तजिह्वैः स शॊणितैः" }, { "book": 6, "chapter": 92, "shloka": 64, "text": "अनुकर्षैः पताकाभिर उपासङ्गैर धवजैर अपि\nपरवीराणां महाशङ्खैर विप्रकीर्णैश च पाण्डुरैः" }, { "book": 6, "chapter": 92, "shloka": 65, "text": "सरस्तहस्तैश च मातङ्गैः शयानैर विबभौ मही\nनानारूपैर अलंकारैः परमदेवाभ्यलंकृता" }, { "book": 6, "chapter": 92, "shloka": 66, "text": "दन्तिभिश चापरैस तत्र स परासैर गाढवेदनैः\nकरैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर मुहुः\nविबभौ तद रणस्थानं धम्यमानैर इवाचलैः" }, { "book": 6, "chapter": 92, "shloka": 67, "text": "नाना रागैः कम्बलैश च परिस्तॊमैश च दन्तिनाम\nवैडूय मणिदण्डैश च पतितैर अङ्कुशैः शुभैः" }, { "book": 6, "chapter": 92, "shloka": 68, "text": "घण्टाभिश च गजेन्द्राणां पतिताभिः समन्ततः\nविघाटित विचित्राभिः कुथाभी राङ्कवैस तथा" }, { "book": 6, "chapter": 92, "shloka": 69, "text": "गरैवेयैश चित्ररूपैश च रुक्मकक्ष्याभिर एव च\nयन्त्रैश च बहुधा छिन्नैस तॊमरैश च स कम्पनैः" }, { "book": 6, "chapter": 92, "shloka": 70, "text": "अश्वानां रेणुकपिलै रुक्मच छन्नैर उरश छदैः\nसादिनां च भुजैश छिन्नैः पतितैः साङ्गदैस तथा" }, { "book": 6, "chapter": 92, "shloka": 71, "text": "परासैश च विमलैस तीक्ष्णैर विमलाभिस तथर्ष्टिभिः\nउष्णीषैश च तथा छिन्नैः परविद्धैश च ततस ततः" }, { "book": 6, "chapter": 92, "shloka": 72, "text": "विचित्रैर अर्धचन्द्रैश च जातरूपपरिष्कृतैः\nअश्वास्तर परिस्तॊमै राङ्कवैर मृदितैस तथा" }, { "book": 6, "chapter": 92, "shloka": 73, "text": "नरेन्द्र चूडामणिभिर विचित्रैश च महाधनैः\nछत्रैस तथापविद्धैश च चामरव्यजनैर अपि" }, { "book": 6, "chapter": 92, "shloka": 74, "text": "पद्मेन्दु दयुतिभिश चैव वदनैश चारुकुण्डलैः\nकॢप्त शमश्रुभिर अत्यर्थं वीराणां समलंकृतैः" }, { "book": 6, "chapter": 92, "shloka": 75, "text": "अपविद्धैर महाराज सुवर्णॊज्ज्वल कुण्डलैः\nगरहनक्षत्रशबला दयौर इवासीद वसुंधराः" }, { "book": 6, "chapter": 92, "shloka": 76, "text": "एवम एते महासेने मृदिते तत्र भारत\nपरस्परं समासाद्य तव तेषां च संयुगे" }, { "book": 6, "chapter": 92, "shloka": 77, "text": "तेषु शरान्तेषु भग्नेषु मृदितेषु च भारत\nरात्रिः समभवद घॊरा नापश्याम ततॊ रणम" }, { "book": 6, "chapter": 92, "shloka": 78, "text": "ततॊ ऽवहारं सैन्यानां परचक्रुः कुरुपाण्डवाः\nघॊरे निशामुखे रौद्रे वर्तमाने सुदारुणे" }, { "book": 6, "chapter": 92, "shloka": 79, "text": "अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः\nनयविशन्त यथाकालं गत्वा सवशिबिरं तदा" }, { "book": 6, "chapter": 93, "shloka": 1, "text": "[स]\nततॊ दुर्यॊधनॊ राजा शकुनिश चापि सौबलः\nदुःशासनश च पुत्रस ते सूतपुत्रश च दुर्जयः" }, { "book": 6, "chapter": 93, "shloka": 2, "text": "समागम्य महाराज मन्त्रं चक्रूर विवक्षितम\nकथं पाण्डुसुता युद्धे जेतव्याः सगणा इति" }, { "book": 6, "chapter": 93, "shloka": 3, "text": "ततॊ दुर्यॊधनॊ राजा सर्वांस तान आह मन्त्रिणः\nसूतपुत्रं समाभाष्य सौबलं च महाबलम" }, { "book": 6, "chapter": 93, "shloka": 4, "text": "दरॊणॊ भीष्मः कृपः शल्यः सौमदत्तिश च संयुगे\nन पार्थान परतिबाधन्ते न जाने तत्र कारणम" }, { "book": 6, "chapter": 93, "shloka": 5, "text": "अवध्यमानास ते चापि कषपयन्ति बलं मम\nसॊ ऽसमि कषीणबलः कर्ण कषीणशस्त्रश च संयुगे" }, { "book": 6, "chapter": 93, "shloka": 6, "text": "निकृतः पाण्डवैः शूरैर अवध्यैर दैवतैर अपि\nसॊ ऽहं संशयम आपन्नः परकरिष्ये कथं रणम" }, { "book": 6, "chapter": 93, "shloka": 7, "text": "तम बरवीन महाराज सूतपुत्रॊ नराधिपम\nमा शुचॊ भरतश्रेष्ठ परकरिष्ये परियं तव" }, { "book": 6, "chapter": 93, "shloka": 8, "text": "भीष्मः शांतनवस तूर्णम अपयातु महारणात\nनिवृत्ते युधि गाङ्गेये नयस्तशस्त्रे च भारत" }, { "book": 6, "chapter": 93, "shloka": 9, "text": "अहं पार्थान हनिष्यामि सनितान सर्वसॊमकैः\nपश्यतॊ युधि भीष्मस्य शपे सत्येन ते नृप" }, { "book": 6, "chapter": 93, "shloka": 10, "text": "पाण्डवेषु दयां राजन सदा भीष्मः करॊति वै\nअशक्तश च रणे भीष्मॊ जेतुम एतान महारथान" }, { "book": 6, "chapter": 93, "shloka": 11, "text": "अभिमानी रणे भीष्मॊ नित्यं चापि रणप्रियः\nस कथं पाण्डवान युद्धे जेष्यते तात संगतान" }, { "book": 6, "chapter": 93, "shloka": 12, "text": "स तवं शीघ्रम इतॊ गत्वा भीष्मस्य शिबिरं परति\nअनुमान्य रणे भीष्मं शस्त्रं नयासय भारत" }, { "book": 6, "chapter": 93, "shloka": 13, "text": "नयस्तशस्ते ततॊ भीष्मे निहतान पश्य पाण्डवान\nमयैकेन रणे राजन ससुहृद गणबान्धवान" }, { "book": 6, "chapter": 93, "shloka": 14, "text": "एवम उक्तस तु कर्णेन पुत्रॊ दुर्यॊधनस तव\nअब्रवीद भरातरं तत्र दुःशासनम इदं वचः" }, { "book": 6, "chapter": 93, "shloka": 15, "text": "अनुयात्रं यथा सज्जं सर्वं भवति सर्वतः\nदुःशासन तथा कषिप्रं सर्वम एवॊपपादय" }, { "book": 6, "chapter": 93, "shloka": 16, "text": "एवम उक्त्वा ततॊ राजन कर्णम आह जनेश्वरः\nअनुमान्य रणे भीष्मम इतॊ ऽहं दविपदां वरम" }, { "book": 6, "chapter": 93, "shloka": 17, "text": "आगमिष्ये ततः कषिप्रं तवत्सकाशम अरिंदम\nततस तवं पुरुषव्याघ्र परकरिष्यसि संयुगम" }, { "book": 6, "chapter": 93, "shloka": 18, "text": "निष्पपात ततस तूर्णं पुत्रस तव विशां पते\nसहितॊ भरातृभिः सर्वैर देवैर इव शतक्रतुः" }, { "book": 6, "chapter": 93, "shloka": 19, "text": "ततस तं नृपशार्दूलं शार्दूलसमविक्रमम\nआरॊहयद धयं तूर्णं भराता दुःशासनस तदा" }, { "book": 6, "chapter": 93, "shloka": 20, "text": "अङ्गदी बद्धमुकुटॊ हस्ताभरणवान नृपः\nधार्तराष्ट्रॊ महाराज विबभौ स महेन्द्रवत" }, { "book": 6, "chapter": 93, "shloka": 21, "text": "भाण्डी पुष्पनिकाशेन तपनीयनिभेन च\nअनुलिप्तः परार्घ्येन चन्दनेन सुगन्धिना" }, { "book": 6, "chapter": 93, "shloka": 22, "text": "अरजॊ ऽमबरसंवीतः सिंहखेल गतिर नृपः\nशुशुभे विमलार्चिष्मञ शरदीव दिवाकरः" }, { "book": 6, "chapter": 93, "shloka": 23, "text": "तं परयान्तं नरव्याघ्रं भीष्मस्य शिबिरं परति\nअनुजग्मुर महेष्वासाः सर्वलॊकस्य धन्विनः\nभरातरश च महेष्वासास तरिदशा इव वासवम" }, { "book": 6, "chapter": 93, "shloka": 24, "text": "हयान अन्ये समारुह्य गजान अन्ये च भारत\nरथैर अन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः" }, { "book": 6, "chapter": 93, "shloka": 25, "text": "आत्तशस्त्राश च सुहृदॊ रक्षणार्थं महीपतेः\nपरादुर्बहूवुः सहिताः शक्रस्येवामरा दिवि" }, { "book": 6, "chapter": 93, "shloka": 26, "text": "संपूज्यमानः कुरुभिः कौरवाणां महारथः\nपरययौ सदनं राजन गाङ्गेयस्य यशस्विनः\nअन्वीयमानः सहितौ सॊदरैः सर्वतॊ नृपः" }, { "book": 6, "chapter": 93, "shloka": 27, "text": "दक्षिणं दक्षिणः काले संभृत्य सवभुजं तदा\nहस्तिहस्तॊपमं शैक्षं सर्वशत्रुनिबर्हणम" }, { "book": 6, "chapter": 93, "shloka": 28, "text": "परगृह्णन्न अञ्जलीन नॄणाम उद्यतान सर्वतॊदिशम\nशुश्राव मधुरा वाचॊ नानादेशनिवासिनाम" }, { "book": 6, "chapter": 93, "shloka": 29, "text": "संस्तूयमानः सूतैश च मागधैश च महायशाः\nपूजयानश च तान सर्वान सर्वलॊकेश्वरेश्वरः" }, { "book": 6, "chapter": 93, "shloka": 30, "text": "परदीपैः काञ्चनैस तत्र गन्धतैलावसेचनैः\nपरिवव्रुर महात्मानं परज्वलद्भिः समन्ततः" }, { "book": 6, "chapter": 93, "shloka": 31, "text": "स तैः परिवृतॊ राजा परदीपैः काञ्चनैः शुभैः\nशुशुभे चन्द्रमा युक्तॊ दीप्तैर इव महाग्रहैः" }, { "book": 6, "chapter": 93, "shloka": 32, "text": "कञ्चुकॊष्णीषिणस तत्र वेत्रझर्झर पाणयः\nपरॊत्सारयन्तः शनकैस तं जनं सर्वतॊदिशम" }, { "book": 6, "chapter": 93, "shloka": 33, "text": "संप्राप्य तु ततॊ राजा भीष्मस्य सदनं शुभम\nअवतीर्य हयाच चापि भीष्मं पराप्य जनेश्वरः" }, { "book": 6, "chapter": 93, "shloka": 34, "text": "अभिवाद्य ततॊ भीष्मं निषण्णः परमासने\nकाञ्चने सर्वतॊभद्रे सपर्ध्यास्तरण संवृते\nउवाच पराञ्जलिर भीष्मं बाष्पकण्ठॊ ऽशरुलॊचनः" }, { "book": 6, "chapter": 93, "shloka": 35, "text": "तवां वयं समुपाश्रित्य संयुगे शत्रुसूदन\nउत्सहेम रणे जेतुं सेन्द्रान अपि सुरासुरान" }, { "book": 6, "chapter": 93, "shloka": 36, "text": "किम उ पाण्डुसुतान वीरान ससुहृद गणबान्धवान\nतस्माद अर्हसि गाङ्गेय कृपां कर्तुं मयि परभॊ\nजहि पाण्डुसुतान वीरान महेन्द्र इव दानवान" }, { "book": 6, "chapter": 93, "shloka": 37, "text": "पूर्वम उक्तं महाबाहॊ निहनिष्यामि सॊमकान\nपाञ्चालान पाण्डवैः सार्धं करूषांश चेति भारत" }, { "book": 6, "chapter": 93, "shloka": 38, "text": "तद वचः सत्यम एवास्तु जहि पार्थान समागतान\nसॊमकांश च महेष्वासान सत्यवाग भव भारत" }, { "book": 6, "chapter": 93, "shloka": 39, "text": "दयया यदि वा राजन दवेष्यभावान मम परभॊ\nमन्दभाग्यतया वापि मम रक्षसि पाण्डवान" }, { "book": 6, "chapter": 93, "shloka": 40, "text": "अनुजानीहि समरे कर्णम आहवशॊभिनम\nस जेष्यति रणे पार्थान ससुहृद गणबान्धवान" }, { "book": 6, "chapter": 93, "shloka": 41, "text": "एतावद उक्त्वा नृपतिः पुत्रॊ दुर्यॊधनस तव\nनॊवाच वचनं किं चिद भीष्मं भीमपराक्रमम" }, { "book": 6, "chapter": 94, "shloka": 1, "text": "[स]\nवाक्शल्यैस तव पुत्रेण सॊ ऽतिविद्धः पितामहः\nदुःखेन महताविष्टॊ नॊवाचाप्रियम अण्व अपि" }, { "book": 6, "chapter": 94, "shloka": 2, "text": "स धयात्वा सुचिरं कालं दुःखरॊषसमन्वितः\nशवसमानॊ यथा नागः परणुन्नॊ वै शलाकया" }, { "book": 6, "chapter": 94, "shloka": 3, "text": "उद्वृत्य चक्षुषी कॊपान निर्दहन्न इव भारत\nस देवासुरगन्धर्वं लॊकं लॊकविदां वरः\nअब्रवीत तव पुत्रं तु सामपूर्वम इदं वचः" }, { "book": 6, "chapter": 94, "shloka": 4, "text": "किं नु दुर्यॊधनैवं मां वाक्शल्यैर उपविध्यसि\nघटमानं यथाशक्ति कुर्वाणं च तव परियम\nजुह्वानं समरे पराणांस तवैव हितकाम्यया" }, { "book": 6, "chapter": 94, "shloka": 5, "text": "यदा तु पाण्डवः शूरः खाण्डवे ऽगनिम अतर्पयत\nपराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम" }, { "book": 6, "chapter": 94, "shloka": 6, "text": "यदा च तवां महाबाहॊ गन्धर्वैर हृतम ओजसा\nअमॊचयत पाण्डुसुतः पर्याप्तं तन्निदर्शनम" }, { "book": 6, "chapter": 94, "shloka": 7, "text": "दरवमाणेषु शूरेषु सॊदरेषु तथाभिभॊ\nसूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम" }, { "book": 6, "chapter": 94, "shloka": 8, "text": "यच च नः सहितान सर्वान विराटनगरे तदा\nएक एव समुद्यातः पर्याप्तं तन्निदर्शनम" }, { "book": 6, "chapter": 94, "shloka": 9, "text": "दरॊणं च युधि संरब्धं मां च निर्जित्य संयुगे\nकर्णं च तवां च दरौणिं च कृपं च सुमहारथम\nवासांसि स समादत्त पर्याप्तं तन्निदर्शनम" }, { "book": 6, "chapter": 94, "shloka": 10, "text": "निवातकवचान युद्धे वासवेनापि दुर्जयान\nजितवान समरे पार्थः पर्याप्तं तन्निदर्शनम" }, { "book": 6, "chapter": 94, "shloka": 11, "text": "कॊ हि शक्तॊ रणे जेतुं पाण्डवं रभसं रणे\nतवं तु मॊहान न जानीषे वाच्यावाच्यं सुयॊधन" }, { "book": 6, "chapter": 94, "shloka": 12, "text": "मुमूर्षुर हि नरः सर्वान वृक्षान पश्यति काञ्चनान\nतथा तवम अपि गान्धारे विपरीतानि पश्यसि" }, { "book": 6, "chapter": 94, "shloka": 13, "text": "सवयं वैरं महत कृत्वा पाण्डवैः सह सृञ्जयैः\nयुध्यस्व तान अद्य रणे पश्यामः पुरुषॊ भव" }, { "book": 6, "chapter": 94, "shloka": 14, "text": "अहं तु सॊमकान सर्वान सपाञ्चालान समागतान\nनिहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम" }, { "book": 6, "chapter": 94, "shloka": 15, "text": "तैर वाहं निहतः संख्ये गमिष्ये यमसादनम\nतान वा निहत्य संग्रामे परीतिं दास्यामि वै तव" }, { "book": 6, "chapter": 94, "shloka": 16, "text": "पूर्वं हि सत्री समुत्पन्ना शिखण्डी राजवेश्मनि\nवरदानात पुमाञ जातः सैषा वै सत्री शिखण्डिनी" }, { "book": 6, "chapter": 94, "shloka": 17, "text": "ताम अहं न हनिष्यामि पराणत्यागे ऽपि भारत\nयासौ पराङ निर्मिता धात्रा सैषा वै सत्री शिखण्डिनी" }, { "book": 6, "chapter": 94, "shloka": 18, "text": "सुखं सवपिहि गान्धारे शवॊ ऽसमि कर्ता महारणम\nयज जनाः कथयिष्यन्ति यावत सथास्यति मेदिनी" }, { "book": 6, "chapter": 94, "shloka": 19, "text": "एवम उक्तस तव सुतॊ निर्जगाम जनेश्वर\nअभिवाद्य गुरुं मूर्ध्ना परययौ सवं निवेशनम" }, { "book": 6, "chapter": 94, "shloka": 20, "text": "आगम्य तु ततॊ राजा विसृज्य च महाजनम\nपरविवेश ततस तूर्णं कषयं शत्रुक्षयं करः\nपरविष्टः स निशां तां च गमयाम आस पार्थिवः" }, { "book": 6, "chapter": 95, "shloka": 1, "text": "[स]\nपरभातायां तु शर्वर्यां परातर उत्थाय वै नृपः\nराज्ञः समाज्ञापयत सेनां यॊजयतेति ह\nअद्य भीष्मॊ रणे करुद्धॊ निहनिष्यति सॊमकान" }, { "book": 6, "chapter": 95, "shloka": 2, "text": "दुर्यॊधनस्य तच छरुत्वा रात्रौ विलपितं बहु\nमन्यमानः स तं राजन परत्यादेशम इवात्मनः" }, { "book": 6, "chapter": 95, "shloka": 3, "text": "निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम\nदीर्घं दध्यौ शांतनवॊ यॊद्धुकामॊ ऽरजुनं रणे" }, { "book": 6, "chapter": 95, "shloka": 4, "text": "इङ्गितेन तु तज जञात्वा गाङ्गेयेन विचिन्तितम\nदुर्यॊधनॊ महाराज दुःशासनम अचॊदयत" }, { "book": 6, "chapter": 95, "shloka": 5, "text": "दुःशासन रथास तूर्णं युज्यन्तां भीष्मरक्षिणः\nदवात्रिंशत तवम अनीकानि सर्वाण्य एवाभिचॊदय" }, { "book": 6, "chapter": 95, "shloka": 6, "text": "इदं हि समनुप्राप्तं वर्षपूगाभिचिन्तितम\nपाण्डवानां स सैन्यानां वधॊ राज्यस्य चागमः" }, { "book": 6, "chapter": 95, "shloka": 7, "text": "तत्र कार्यम अहं मन्ये भीष्मस्यैवाभिरक्षणम\nसा नॊ गुप्तः सुखाय सयाद धन्यात पार्थांश च संयुगे" }, { "book": 6, "chapter": 95, "shloka": 8, "text": "अब्रवीच च विशुद्धात्मा नाहं हन्यां शिखण्डिनम\nसत्रीपूर्वकॊ हय असौ जातस तस्माद वर्ज्यॊ रणे मया" }, { "book": 6, "chapter": 95, "shloka": 9, "text": "लॊकस तद वेद यद अहं पितुः परियचिकीर्षया\nराज्यं सफीतं महाबाहॊ सत्रियश च तयक्तवान पुरा" }, { "book": 6, "chapter": 95, "shloka": 10, "text": "नैव चाहं सत्रियं जातु न सत्रीपूर्वं कथं चन\nहन्यां युधि नरश्रेष्ठ सत्यम एतद बरवीमि ते" }, { "book": 6, "chapter": 95, "shloka": 11, "text": "अयं सत्रीपूर्वकॊ राजञ शिखण्डी यदि ते शरुतः\nउद्यॊगे कथितं यत तत तथा जाता शिखण्डिनी" }, { "book": 6, "chapter": 95, "shloka": 12, "text": "कन्या भूत्वा पुमाञ जातः स च यॊत्स्यति भारत\nतस्याहं परमुखे बाणान न मुञ्चेयं कथं चन" }, { "book": 6, "chapter": 95, "shloka": 13, "text": "युद्धे तु कषत्रियांस तात पाण्डवानां जयैषिणः\nसर्वान अन्यान हनिष्यामि संप्राप्तान बाणगॊचरान" }, { "book": 6, "chapter": 95, "shloka": 14, "text": "एवं मां भरतश्रेष्ठॊ गाङ्गेयः पराह शास्त्रवित\nतत्र सर्वात्मना मन्ये भीष्मस्यैवाभिपालनम" }, { "book": 6, "chapter": 95, "shloka": 15, "text": "अरक्ष्यमाणं हि वृकॊ हन्यात सिंहं महावने\nमा वृकेणेव शार्दूलं घातयेम शिखण्डिना" }, { "book": 6, "chapter": 95, "shloka": 16, "text": "मातुलः शकुनिः शल्यः कृपॊ दरॊणॊ विविंशतिः\nयत्ता रक्षन्तु गाङ्गेयं तस्मिन गुप्ते धरुवॊ जयः" }, { "book": 6, "chapter": 95, "shloka": 17, "text": "एतच छरुत्वा तु राजानॊ दुर्यॊधन वचस तदा\nसर्वतॊ रथवंशेन गाङ्गेयं पर्यवारयन" }, { "book": 6, "chapter": 95, "shloka": 18, "text": "पुत्राश च तत्र गाङ्गेयं परिवार्य ययुर मुदा\nकम्पयन्तॊ भुवं दयां च कषॊभयन्तश च पाण्डवान" }, { "book": 6, "chapter": 95, "shloka": 19, "text": "तै रथैश च सुसंयुक्तैर दन्तिभिश च महारथाः\nपरिवार्य रणे भीष्मं दंशिताः समवस्थिताः" }, { "book": 6, "chapter": 95, "shloka": 20, "text": "यथा देवासुरे युद्धे तरिदशा वज्रधारिणम\nसर्वे ते सम वयतिष्ठन्त रक्षन्तस तं महारथम" }, { "book": 6, "chapter": 95, "shloka": 21, "text": "ततॊ दुर्यॊधनॊ राजा पुनर भरातरम अब्रवीत\nसव्यं चक्रं युधामन्युर उत्तमौजाश च दक्षिणम\nगॊप्ताराव अर्जुनस्यैताव अर्जुनॊ ऽपि शिखण्डिनः" }, { "book": 6, "chapter": 95, "shloka": 22, "text": "स रक्ष्यमाणः पार्थेन तथास्माभिर विवर्जितः\nयथा भीष्मं न नॊ हन्याद दुःशासन तथा कुरु" }, { "book": 6, "chapter": 95, "shloka": 23, "text": "भरातुस तद वचनं शरुत्वा पुत्रॊ दुःशासनस तव\nभीष्मं परमुखतः कृत्वा परययौ सेनया सह" }, { "book": 6, "chapter": 95, "shloka": 24, "text": "भीष्मं तु रथवंशेन दृष्ट्वा तम अभिसंवृतम\nअर्जुनॊ रथिनां शरेष्ठॊ धृष्टद्युम्नम उवाच ह" }, { "book": 6, "chapter": 95, "shloka": 25, "text": "शिखण्डिनं नरव्याघ्र भीष्मस्य परमुखे ऽनघ\nसथापयस्वाद्य पाञ्चाल्य तस्य गॊप्ताहम अप्य उत" }, { "book": 6, "chapter": 95, "shloka": 26, "text": "ततः शांतनवॊ भीष्मॊ निर्ययौ सेनया सह\nवयूहं चाव्यूहत महत सर्वतॊभद्रम आहवे" }, { "book": 6, "chapter": 95, "shloka": 27, "text": "कृपश च कृतवर्मा च शैब्यश चैव महारथः\nशकुनिः सैन्धवश चैव काम्बॊजश च सुदक्षिणः" }, { "book": 6, "chapter": 95, "shloka": 28, "text": "भीष्मेण सहिताः सर्वे पुत्रैश च तव भारत\nअग्रतः सर्वसैन्यानां वयूहस्य परमुखे सथिताः" }, { "book": 6, "chapter": 95, "shloka": 29, "text": "दरॊणॊ भूरिश्रवाः शल्यॊ भगदत्तश च मारिष\nदक्षिणं पक्षम आश्रित्य सथिता वयूहस्य दंशिताः" }, { "book": 6, "chapter": 95, "shloka": 30, "text": "अश्वत्थामा सॊमदत्त आवन्त्यौ च महारथौ\nमहत्या सेनया युक्ता वामं पक्षम अपालयन" }, { "book": 6, "chapter": 95, "shloka": 31, "text": "दुर्यॊधनॊ महाराज तरिगर्तैः सर्वतॊवृतः\nवयूहमध्ये सथितॊ राजन पाण्डवान परति भारत" }, { "book": 6, "chapter": 95, "shloka": 32, "text": "अलम्बुसॊ रथश्रेष्ठः शरुतायुश च महारथः\nपृष्ठतः सर्वसैन्यानां सथितौ वयूहस्य दंशितौ" }, { "book": 6, "chapter": 95, "shloka": 33, "text": "एवम एते तदा वयूहं कृत्वा भारत तावकाः\nसंनद्धाः समदृश्यन्त परतपन्त इवाग्नयः" }, { "book": 6, "chapter": 95, "shloka": 34, "text": "तथा युधिष्ठिरॊ राजा भीमसेनश च पाण्डवः\nनकुलः सहदेवश च माद्रीपुत्राव उभाव अपि\nअग्रतः सर्वसैन्यानां सथिता वयूहस्य दंशिताः" }, { "book": 6, "chapter": 95, "shloka": 35, "text": "धृष्टद्युम्नॊ विराटश च सात्यकिश च महारथः\nसथिताः सैन्येन महता परानीक विनाशनाः" }, { "book": 6, "chapter": 95, "shloka": 36, "text": "शिखण्डी विजयश चैव राक्षसश च घटॊत्कचः\nचेकितानॊ महाबाहुः कुन्तिभॊजश च वीर्यवान\nसथिता रणे महाराज महत्या सेनया वृताः" }, { "book": 6, "chapter": 95, "shloka": 37, "text": "अभिमन्युर महेष्वासॊ दरुपदश च महारथः\nकेकया भरातरः पञ्च सथिता युद्धाय दंशिताः" }, { "book": 6, "chapter": 95, "shloka": 38, "text": "एवं ते ऽपि महाव्यूहं परतिव्यूह्य सुदुर्जयम\nपाण्डवाः समरे शूराः सथिता युद्धाय मारिष" }, { "book": 6, "chapter": 95, "shloka": 39, "text": "तावकास तु रणे यत्ताः सह सेना नराधिपाः\nअभ्युद्ययू रणे पार्थान भीष्मं कृत्वाग्रतॊ नृप" }, { "book": 6, "chapter": 95, "shloka": 40, "text": "तथैव पाण्डवा राजन भीमसेनपुरॊगमाः\nभीष्मं युद्धपरिप्रेप्सुं संग्रामे विजिगीषवः" }, { "book": 6, "chapter": 95, "shloka": 41, "text": "कष्वेडाः किल किला शब्दान करकचान गॊविषाणिकाः\nभेरीमृदङ्गपणवान नादयन्तश च पुष्करान\nपाण्डवा अभ्यधावन्त नदन्तॊ भैरवान रवान" }, { "book": 6, "chapter": 95, "shloka": 42, "text": "भेरीमृदङ्गशङ्खानां दुन्दुभीनां च निस्वनैः\nउत्क्रुष्ट सिंहनादैश च वल्गितैश च पृथग्विधैः" }, { "book": 6, "chapter": 95, "shloka": 43, "text": "वयं परतिनदन्तस तान अभ्यगच्छाम स तवराः\nसहसैवाभिसंक्रुद्धास तदासीत तुमुलं महत" }, { "book": 6, "chapter": 95, "shloka": 44, "text": "ततॊ ऽनयॊन्यं परधावन्तः संप्रहारं परचक्रिरे\nततः शब्देन महता परचकम्पे वसुंधरा" }, { "book": 6, "chapter": 95, "shloka": 45, "text": "पक्षिणश च महाघॊरं वयाहरन्तॊ विबभ्रमुः\nसप्रभश चॊदितः सूर्यॊ निष्प्रभः समपद्यते" }, { "book": 6, "chapter": 95, "shloka": 46, "text": "ववुश च तुमुला वाताः शंसन्तः सुमहद भयम\nघॊराश च घॊरनिर्ह्रादाः शिवास तत्र ववाशिरे\nवेदयन्त्यॊ महाराज महद वैशसम आगतम" }, { "book": 6, "chapter": 95, "shloka": 47, "text": "दिशः परज्वलिता राजन पांसुवर्षं पपात च\nरुधिरेण समुन्मिश्रम अस्थि वर्षं तथैव च" }, { "book": 6, "chapter": 95, "shloka": 48, "text": "रुदतां वाहनानां च नेत्रेभ्यः परापतज जलम\nसुस्रुवुश च शकृन मूत्रं परध्यायन्तॊ विशां पते" }, { "book": 6, "chapter": 95, "shloka": 49, "text": "अन्तर्हिता महानादाः शरूयन्ते भरतर्षभ\nरक्षसां पुरुषादानां नदतां भैरवान रवान" }, { "book": 6, "chapter": 95, "shloka": 50, "text": "संपतन्तः सम दृश्यन्ते गॊमायुबकवायसाः\nशवानश च विविधैर नादैर भषन्तस तत्र तस्थिरे" }, { "book": 6, "chapter": 95, "shloka": 51, "text": "जवलिताश च महॊल्का वै समाहत्य दिवाकरम\nनिपेतुः सहसा भूमौ वेदयाना महद भयम" }, { "book": 6, "chapter": 95, "shloka": 52, "text": "महान्त्य अनीकानि महासमुच्छ्रये; समागमे पाण्डव धार्तराष्ट्रयॊः\nपरकाशिरे शङ्खमृदङ्ग निस्वनैः; परकम्पितानीव वनानि वायुना" }, { "book": 6, "chapter": 95, "shloka": 53, "text": "नरेन्द्र नागाश्वसमाकुलानाम; अभ्यायतीनाम अशिवे मुहूर्ते\nबभूव घॊषस तुमुलश चमूनां; वातॊद्धुतानाम इव सागराणाम" }, { "book": 6, "chapter": 96, "shloka": 1, "text": "[स]\nअभिमन्यू रथॊदारः पिशंगैस तुरगॊत्तमैः\nअभिदुद्राव तेजस्वी दुर्यॊधन बलं महत\nविकिरञ शरवर्षाणि वारिधारा इवाम्बुदः" }, { "book": 6, "chapter": 96, "shloka": 2, "text": "न शेकुः समरे करुद्धं सौभद्रम अरिसूदनम\nशस्त्रौघिणं गाहमानं सेनासागरम अक्षयम\nनिवारयितुम अप्य आजौ तवदीयाः कुरुपुंगवाः" }, { "book": 6, "chapter": 96, "shloka": 3, "text": "तेन मुक्ता रणे राजञ शराः शत्रुनिवर्हणाः\nकषत्रियान अनयञ शूरान परेतराजनिवेशनम" }, { "book": 6, "chapter": 96, "shloka": 4, "text": "यमदण्डॊपमान घॊराञ जवलनाशीविषॊपमान\nसौभद्रः समरे करुद्धः परेषयाम आस सायकान" }, { "book": 6, "chapter": 96, "shloka": 5, "text": "रथिनं च रथात तूर्णं हयपृष्ठा च सादिनम\nगजारॊहांश च स गजान पातयाम आस फाल्गुनिः" }, { "book": 6, "chapter": 96, "shloka": 6, "text": "तस्य तत कुर्वतः कर्म महत संख्ये ऽदभुतं नृपाः\nपूजयां चक्रिरे हृष्टाः परशशंसुश च फाल्गुनिम" }, { "book": 6, "chapter": 96, "shloka": 7, "text": "तान्य अनीकानि सौभद्रॊ दरावयन बह्व अशॊभत\nतूलराशिम इवाधूय मारुतः सर्वतॊदिशम" }, { "book": 6, "chapter": 96, "shloka": 8, "text": "तेन विद्राव्यमाणानि तव सैन्यानि भारत\nतरातारं नाध्यगच्छन्त पङ्के मग्ना इव दविपाः" }, { "book": 6, "chapter": 96, "shloka": 9, "text": "विद्राव्य सर्वसैन्यानि तावकानि नरॊत्तमः\nअभिमन्युः सथितॊ राजन विधूमॊ ऽगनिर इव जवलन" }, { "book": 6, "chapter": 96, "shloka": 10, "text": "न चैनं तावकाः सर्वे विषेहुर अरिघातिनम\nपरदीप्तं पावकं यद्वत पतंगाः कालचॊदिताः" }, { "book": 6, "chapter": 96, "shloka": 11, "text": "परहरन सर्वशत्रुभ्यः पाण्डवानां महारथः\nअदृश्यत महेष्वासः सवज्र इव वज्रभृत" }, { "book": 6, "chapter": 96, "shloka": 12, "text": "हेमपृष्ठं धनुश चास्य ददृशे चरतॊ दिशः\nतॊयदेषु यथा राजन भराजमानाः शतह्वदाह" }, { "book": 6, "chapter": 96, "shloka": 13, "text": "शराश च निशिताः पीता निश्चरन्ति सम संयुगे\nवनात फुल्लद्रुमाद राजन भरमराणाम इव वरजाः" }, { "book": 6, "chapter": 96, "shloka": 14, "text": "तथैव चरतस तस्य सौभद्रस्य महात्मनः\nरथेन मेघघॊषेण ददृशुर नान्तरं जनाः" }, { "book": 6, "chapter": 96, "shloka": 15, "text": "मॊहयित्वा कृपं दरॊणं दरौणिं च स बृहद्बलम\nसैन्धवं च महेष्वासं वयचरल लघु सुष्ठु च" }, { "book": 6, "chapter": 96, "shloka": 16, "text": "मण्डलीकृतम एवास्य धनुः पश्याम मारिष\nसूर्यमण्डल संकाशं तपतस तव वाहिनीम" }, { "book": 6, "chapter": 96, "shloka": 17, "text": "तं दृष्ट्वा कषत्रियाः शूराः परतपन्तं शरार्चिभिः\nदविफल्गुनम इमं लॊकं मेनिरे तस्य कर्मभिः" }, { "book": 6, "chapter": 96, "shloka": 18, "text": "तेनार्दिता महाराज भारती सा महाचमूः\nबभ्राम तत्र तत्रैव यॊषिन मदवशाद इव" }, { "book": 6, "chapter": 96, "shloka": 19, "text": "दरावयित्वा च तत सैन्यं कम्पयित्वा महारथान\nनन्दयाम आस सुहृदॊ मयं जित्वेव वासवः" }, { "book": 6, "chapter": 96, "shloka": 20, "text": "तेन विद्राव्यमाणानि तव सैन्यानि संयुगे\nचक्रुर आर्तस्वरं घॊरं पर्जन्यनिनदॊपमम" }, { "book": 6, "chapter": 96, "shloka": 21, "text": "तं शरुत्वा निनदं घॊरं तव सैन्यस्य मारिष\nमारुतॊद्धूत वेगस्य समुद्रस्येव पर्वणि\nदुर्यॊधनस तदा राजा आर्श्य शृङ्गिम अभाषत" }, { "book": 6, "chapter": 96, "shloka": 22, "text": "एष कार्ष्णिर महेष्वासॊ दवितीय इव फल्गुनः\nचमूं दरावयते करॊधाद वृत्रॊ देव चमूम इव" }, { "book": 6, "chapter": 96, "shloka": 23, "text": "तस्य नान्यं परपश्यामि संयुगे भेषजं महत\nऋते तवां राक्षसश्रेष्ठ सर्वविद्यासु पारगम" }, { "book": 6, "chapter": 96, "shloka": 24, "text": "स गत्वा तवरितं वीरं जहि सौभद्रम आहवे\nवयं पार्थान हनिष्यामॊ भीष्मद्रॊणपुरःसराः" }, { "book": 6, "chapter": 96, "shloka": 25, "text": "स एवम उक्तॊ बलवान राक्षसेन्द्रः परतापवान\nपरययौ समरे तूर्णं तव पुत्रस्य शासनात\nनर्दमानॊ महानादं परावृषीव बलाहकः" }, { "book": 6, "chapter": 96, "shloka": 26, "text": "तस्य शब्देन महता पाण्डवानां महद बलम\nपराचलत सर्वतॊ राजन पूर्यमाण इवार्णवः" }, { "book": 6, "chapter": 96, "shloka": 27, "text": "बहवश च नरा राजंस तस्य नादेन भीषिताः\nपरियान पराणान परित्यज्य निपेतुर धरणीतले" }, { "book": 6, "chapter": 96, "shloka": 28, "text": "कार्ष्णिश चापि मुदा युक्तः परगृहीतशरासनः\nनृत्यन्न इव रथॊपस्थे तद रक्षः समुपाद्रवत" }, { "book": 6, "chapter": 96, "shloka": 29, "text": "ततः स राक्षसः करुद्धः संप्राप्यैवार्जुनिं रणे\nनातिदूरे सथितस तस्य दरावयाम आस वै चमूम" }, { "book": 6, "chapter": 96, "shloka": 30, "text": "सा वध्यमाना समरे पाण्डवानां महाचमूः\nपरत्युद्ययौ रणे रक्षॊ देव सेना यथाबलिम" }, { "book": 6, "chapter": 96, "shloka": 31, "text": "विमर्दः सुमहान आसीत तस्य सैन्यस्य मारिष\nरक्षसा घॊररूपेण वध्यमानस्य संयुगे" }, { "book": 6, "chapter": 96, "shloka": 32, "text": "ततः शरसहस्रैस तां पाण्डवानां महाचमूम\nवयद्रावयद रणे रक्षॊ दर्शयद वै पराक्रमम" }, { "book": 6, "chapter": 96, "shloka": 33, "text": "सा वाध्यमाना च तथा पाण्डवानाम अनीकिनी\nरक्षसा घॊररूपेण परदुद्राव रणे भयात" }, { "book": 6, "chapter": 96, "shloka": 34, "text": "तां परमृद्य ततः सेनां पद्मिनीं वारणॊ यथा\nततॊ ऽभिदुद्राव रणे दरौपदेयान महाबलान" }, { "book": 6, "chapter": 96, "shloka": 35, "text": "ते तु करुद्धा महेष्वासा दरौपदेयाः परहारिणः\nराक्षसं दुद्रुवुः सर्वे गरहाः पञ्च यथा रविम" }, { "book": 6, "chapter": 96, "shloka": 36, "text": "वीर्यवद्भिस ततस तैस तु पीडितॊ राक्षसॊत्तमः\nयथा युगक्षये घॊरे चन्द्रमाः पञ्चभिर गरहैः" }, { "book": 6, "chapter": 96, "shloka": 37, "text": "परतिविन्ध्यस ततॊ रक्षॊ बिभेद निशितैः शरैः\nसर्वपारशवैस तूर्णम अकुण्ठाग्रैर महाबलः" }, { "book": 6, "chapter": 96, "shloka": 38, "text": "स तैर भिन्नतनु तराणः शुशुभे राक्षसॊत्तमः\nमरीचिभिर इवार्कस्य संस्यूतॊ जलदॊ महान" }, { "book": 6, "chapter": 96, "shloka": 39, "text": "विषक्तैः स शरैश चापि तपनीयपरिच्छदैः\nआर्श्यशृङ्गिर बभौ राजन दीप्तशृङ्ग इवाचलः" }, { "book": 6, "chapter": 96, "shloka": 40, "text": "ततस ते भरातरः पञ्च राक्षसेन्द्रं महाहवे\nविव्यधुर निशितैर बाणैस तपनीयविभूषितैः" }, { "book": 6, "chapter": 96, "shloka": 41, "text": "स निर्भिन्नः शरैर घॊरैर भुजगैः कॊपितैर इव\nअलम्बुसॊ भृशं राजन नागेन्द्र इव चुक्रुधे" }, { "book": 6, "chapter": 96, "shloka": 42, "text": "सॊ ऽतिविद्धॊ महाराज मुहूर्तम अथ मारिष\nपरविवेश तमॊ दीर्घं पीडितस तैर महारथैः" }, { "book": 6, "chapter": 96, "shloka": 43, "text": "परतिलभ्य ततः संज्ञां करॊधेन दविगुणीकृतः\nचिच्छेद सायकैस तेषां धवजांश चैव धनूंषि च" }, { "book": 6, "chapter": 96, "shloka": 44, "text": "एकैकं च तरिभिर बाणैर आजघान समयन्न इव\nअलम्बुसॊ रथॊपस्थे नृत्यन्न इव महारथः" }, { "book": 6, "chapter": 96, "shloka": 45, "text": "तवरमाणश च संक्रुद्धॊ हयांस तेषां महात्मनाम\nजघान राक्षसः करुद्धः सारथींश च महाबलः" }, { "book": 6, "chapter": 96, "shloka": 46, "text": "बिभेद च सुसंहृष्टः पुनश चैनान सुसंशितैः\nशरैर बहुविधाकारैः शतशॊ ऽथ सहस्रशः" }, { "book": 6, "chapter": 96, "shloka": 47, "text": "विरथांश च महेष्वासान कृत्वा तत्र स राक्षसः\nअभिदुद्राव वेगेन हन्तुकामॊ निशाचरः" }, { "book": 6, "chapter": 96, "shloka": 48, "text": "तान अर्दितान रणे तेन राक्षसेन दुरात्मना\nदृष्ट्वार्जुन सुतः संख्ये राक्षसं समुपाद्रवत" }, { "book": 6, "chapter": 96, "shloka": 49, "text": "तयॊः समभवद युद्धं वृत्रवासवयॊर इव\nददृशुस तावकाः सर्वे पाण्डवाश च महारथाः" }, { "book": 6, "chapter": 96, "shloka": 50, "text": "तौ समेतौ महायुद्धे करॊधदीप्तौ परस्परम\nमहाबलौ महाराज करॊधसंरक्तलॊचनौ\nपरस्परम अवेक्षेतां कालानलसमौ युधि" }, { "book": 6, "chapter": 96, "shloka": 51, "text": "तयॊः समागमॊ घॊरॊ बभूव कटुकॊदयः\nयथा देवासुरे युद्धे शक्रशम्बरयॊर इव" }, { "book": 6, "chapter": 97, "shloka": 1, "text": "[धृ]\nआर्जुनिं समरे शूरं विनिघ्नन्तं महारथम\nअलम्बुसः कथं युद्धे परत्ययुध्यत संजय" }, { "book": 6, "chapter": 97, "shloka": 2, "text": "आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा\nतन ममाचक्ष्व तत्त्वेन यथावृत्तं सम संयुगे" }, { "book": 6, "chapter": 97, "shloka": 3, "text": "धनंजयश च किं चक्रे मम सैन्येषु संजय\nभीमॊ वा बलिनां शरेष्ठॊ राक्षसॊ वा घटॊत्कचः" }, { "book": 6, "chapter": 97, "shloka": 4, "text": "नकुलः सहदेवॊ वा सात्यकिर वा महारथः\nएतद आचक्ष्व मे सर्वं कुशलॊ हय असि संजय" }, { "book": 6, "chapter": 97, "shloka": 5, "text": "[स]\nहन्त ते ऽहं परवक्ष्यामि संग्रामं लॊमहर्षणम\nयथाभूद राक्षसेन्द्रस्य सौभद्रस्य च मारिष" }, { "book": 6, "chapter": 97, "shloka": 6, "text": "अर्जुनश च यथा संख्ये भीमसेनश च पाण्डवः\nनकुलः सहदेवश च रणे चक्रुः पराक्रमम" }, { "book": 6, "chapter": 97, "shloka": 7, "text": "तथैव तावकाः सर्वे भीष्मद्रॊणपुरॊगमाः\nअद्भुतानि विचित्राणि चक्रुः कर्माण्य अभीतवत" }, { "book": 6, "chapter": 97, "shloka": 8, "text": "अलम्बुसस तु समरे अभिमन्युं महारथम\nविनद्य सुमहानादं तर्जयित्वा मुहुर मुहुः\nअभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत" }, { "book": 6, "chapter": 97, "shloka": 9, "text": "सौभद्रॊ ऽपि रणे राजन सिंहवद विनदन मुहुः\nआर्श्यशृङ्गिं महेष्वासं पितुर अत्यन्तवैरिणम" }, { "book": 6, "chapter": 97, "shloka": 10, "text": "ततः समेयतुः संख्ये तवरितौ नरराक्षसौ\nरथाभ्यां रथिनां शरेष्ठौ यथा वै देवदानवौ\nमायावी राक्षसश्रेष्ठॊ दिव्यास्त्रज्ञश च फाल्गुनिः" }, { "book": 6, "chapter": 97, "shloka": 11, "text": "ततः कार्ष्णिर महाराज निशितैः सायकैस तरिभिः\nआर्श्यशृङ्गिं रणे विद्ध्वा पुनर विव्याध पञ्चभिः" }, { "book": 6, "chapter": 97, "shloka": 12, "text": "अलम्बुसॊ ऽपि संक्रुद्धः कार्ष्णिं नवभिर आशुगैः\nहृदि विव्याध वेगेन तॊत्त्रैर इव महाद्विपम" }, { "book": 6, "chapter": 97, "shloka": 13, "text": "अतः शरसहस्रेण कषिप्रकारी निशाचरः\nअर्जुनस्य सुतं संख्ये पीडयाम आस भारत" }, { "book": 6, "chapter": 97, "shloka": 14, "text": "अभिमन्युस ततः करुद्धॊ नवतिं नतपर्वणाम\nचिक्षेप निशितान बाणान राक्षसस्य महॊरसि" }, { "book": 6, "chapter": 97, "shloka": 15, "text": "ते तस्य विविशुस तूर्णं कायं निर्भिद्य मर्मणि\nस तैर विभिन्नसर्वाङ्गः शुशुभे राक्षसॊत्तमः\nपुष्पितैः किंशुकै राजन संस्तीर्ण इव पर्वतः" }, { "book": 6, "chapter": 97, "shloka": 16, "text": "स धारयञ शरान हेमपुङ्खान अपि महाबलः\nविबभौ राक्षसश्रेष्ठः स जवाल इव पर्वतः" }, { "book": 6, "chapter": 97, "shloka": 17, "text": "ततः करुद्धॊ महाराज आर्श्यशृङ्गिर महाबलः\nमहेन्द्रप्रतिमं कार्ष्णिं छादयाम आस पत्रिभिः" }, { "book": 6, "chapter": 97, "shloka": 18, "text": "तेन ते विशिखा मुक्ता यमदण्डॊपमाः शिताः\nअभिमन्युं विनिर्भिद्य पराविशन धरणीतलम" }, { "book": 6, "chapter": 97, "shloka": 19, "text": "तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः\nअलम्बुसं विनिर्भिद्य पराविशन्त धरातलम" }, { "book": 6, "chapter": 97, "shloka": 20, "text": "सौभद्रस तु रणे रक्षः शरैः संनतपर्वभिः\nचक्रे विमुखम आसाद्य मयं शक्र इवाहवे" }, { "book": 6, "chapter": 97, "shloka": 21, "text": "विमुखं च ततॊ रक्षॊ वध्यमानं रणे ऽरिणा\nपरादुश्चक्रे महामायां तामसीं परतापनः" }, { "book": 6, "chapter": 97, "shloka": 22, "text": "अतस ते तमसा सर्वे हृता हय आसन महीतले\nनाभिमन्युम अपश्यन्त नैव सयान न परान रणे" }, { "book": 6, "chapter": 97, "shloka": 23, "text": "अभिमन्युश च तद दृष्ट्वा घॊररूपं महत तमः\nपरादुश्चक्रे ऽसत्रम अत्युग्रं भास्करं कुरुनन्दनः" }, { "book": 6, "chapter": 97, "shloka": 24, "text": "ततः परकाशम अभवज जगत सर्वं महीपते\nतां चापि जघ्निवान मायां राक्षसस्य दुरात्मनः" }, { "book": 6, "chapter": 97, "shloka": 25, "text": "संक्रुद्धश च महावीर्यॊ राक्षसेन्द्रं नरॊत्तमः\nछादयाम आस समरे शरैः संनतपर्वभिः" }, { "book": 6, "chapter": 97, "shloka": 26, "text": "बह्वीस तथान्या मायाश च परयुक्तास तेन रक्षसा\nसर्वास्त्रविद अमेयात्मा वारयाम आस फाल्गुनिः" }, { "book": 6, "chapter": 97, "shloka": 27, "text": "हतमायं ततॊ रक्षॊ वध्यमानं च सायकैः\nरथं तत्रैव संत्यज्य पराद्रवन महतॊ भयात" }, { "book": 6, "chapter": 97, "shloka": 28, "text": "तस्मिन विनिर्जिते तूर्णं कूटयॊधिनि राक्षसे\nआर्जुनिः समरे सैन्यं तावकं संममर्द ह\nमदान्धॊ वन्यनागेन्द्रः स पद्मां पद्मिनीम इव" }, { "book": 6, "chapter": 97, "shloka": 29, "text": "ततः शांतनवॊ भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम\nमहता रथवंशेन सौभद्रं पर्यवारयत" }, { "book": 6, "chapter": 97, "shloka": 30, "text": "कॊष्ठकी कृत्यतं वीरं धार्तराष्ट्रा महारथाः\nएकं सुबहवॊ युद्धे ततक्षुः सायकैर दृढम" }, { "book": 6, "chapter": 97, "shloka": 31, "text": "स तेषां रथिनां वीरः पितुस तुल्यपराक्रमः\nसदृशॊ वासुदेवस्य विक्रमेण बलेन च" }, { "book": 6, "chapter": 97, "shloka": 32, "text": "उभयॊः सदृशं कर्म स पितुर मातुलस्य च\nरणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः" }, { "book": 6, "chapter": 97, "shloka": 33, "text": "ततॊ धनंजयॊ राजन विनिघ्नंस तव सैनिकान\nआससाद रणे भीष्मं पुत्र परेप्सुर अमर्षणः" }, { "book": 6, "chapter": 97, "shloka": 34, "text": "तथैव समरे राजन पिता देवव्रतस तव\nआससाद रणे पार्थं सवर्भानुर इव भास्करम" }, { "book": 6, "chapter": 97, "shloka": 35, "text": "ततः सरथनागाश्वाः पुत्रास तव विशां पते\nपरिवव्रू रणे भीष्मं जुगुपुश च समन्ततः" }, { "book": 6, "chapter": 97, "shloka": 36, "text": "तथैव पाण्डवा राजन परिवार्य धनंजयम\nरणाय महते युक्ता दंशिता भरतर्षभ" }, { "book": 6, "chapter": 97, "shloka": 37, "text": "शादद्वतस ततॊ राजन भीष्मस्य परमुखे सथितम\nअर्जुनं पञ्चविंशत्या सायकानां समाचिनॊत" }, { "book": 6, "chapter": 97, "shloka": 38, "text": "पत्युद्गम्याथ विव्याध सात्यकिस तं शितैः शरैः\nपाण्डव परियकामार्थं शार्दूल इव कुञ्जरम" }, { "book": 6, "chapter": 97, "shloka": 39, "text": "गौतमॊ ऽपि तवरायुक्तॊ माधवं नवभिः शरैः\nहृदि विव्याध संक्रुद्धः कङ्कपत्र परिच्छदैः" }, { "book": 6, "chapter": 97, "shloka": 40, "text": "शैनेयॊ ऽपि ततः करुद्धॊ भृशं विद्धॊ महारथः\nगौतमान्त करं घॊरं समादत्त शिलीमुखम" }, { "book": 6, "chapter": 97, "shloka": 41, "text": "तम आपतन्तं वेगेन शक्राशनिसमद्युतिम\nदविधा चिच्छेद संक्रुद्धॊ दरौणिः परमकॊपनः" }, { "book": 6, "chapter": 97, "shloka": 42, "text": "समुत्सृज्याथ शैनेयॊ गौतमं रथिनां वरम\nअभ्यद्रवद रणे दरौणिं राहुः खे शशिनं यथा" }, { "book": 6, "chapter": 97, "shloka": 43, "text": "तस्य दरॊणसुतश चापं दविधा चिच्छेद भारत\nअथैनं छिन्नधन्वानं ताडयाम आस सायकैः" }, { "book": 6, "chapter": 97, "shloka": 44, "text": "सॊ ऽनयत कार्मुकम आदाय शत्रुघ्नं भारसाधनम\nदरौणिं षष्ट्या महाराज बाह्वॊर उरसि चार्पयत" }, { "book": 6, "chapter": 97, "shloka": 45, "text": "स विद्धॊ वयथितश चैव मुहूर्तं कश्मलायुतः\nनिषसाद रथॊपस्थे धवजयष्टिम उपाश्रितः" }, { "book": 6, "chapter": 97, "shloka": 46, "text": "परतिलभ्य ततः संज्ञां दरॊणपुत्रः परतापवान\nवार्ष्णेयं समरे करुद्धॊ नाराचेन समर्दयत" }, { "book": 6, "chapter": 97, "shloka": 47, "text": "शैनेयं स तु निर्भिद्य पराविशद धरणीतलम\nवसन्त काले बलवान बिलं सर्वशिशुर यथा" }, { "book": 6, "chapter": 97, "shloka": 48, "text": "ततॊ ऽपरेण भल्लेन माधवस्य धवजॊत्तमम\nचिच्छेद समरे दरौणिः सिंहनादं ननाद च" }, { "book": 6, "chapter": 97, "shloka": 49, "text": "पुनर चैनं शरैर घॊरैश छादयाम आस भारत\nनिदाघान्ते महाराज यथा मेघॊ दिवाकरम" }, { "book": 6, "chapter": 97, "shloka": 50, "text": "सात्यकिश च महाराज शरजालं निहत्य तत\nदरौणिम अभ्यपतत तूर्णं शरजालैर अनेकधा" }, { "book": 6, "chapter": 97, "shloka": 51, "text": "तापयाम आस च दरौणिं शैनेयः परवीरहा\nविमुक्तॊ मेघजालेन यथैव तपनस तथा" }, { "book": 6, "chapter": 97, "shloka": 52, "text": "शराणां च सहस्रेण पुनर एनं समुद्यतम\nसात्यकिश छादयाम आस ननाद च महाबलः" }, { "book": 6, "chapter": 97, "shloka": 53, "text": "दृष्ट्वा पुत्रं तथा गरस्तं राहुणेव निशाकरम\nअभ्यद्रवत शैनेयं भारद्वाजः परतापवान" }, { "book": 6, "chapter": 97, "shloka": 54, "text": "विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे\nपरीप्सन सवसुतं राजन वार्ष्णेयेनाभितापितम" }, { "book": 6, "chapter": 97, "shloka": 55, "text": "सात्यकिस तु रणे जित्वा गुरुपुत्रं महारथम\nदरॊणं विव्याध विंशत्या सर्वपारशवैः शरैः" }, { "book": 6, "chapter": 97, "shloka": 56, "text": "तदन्तरम अमेयात्मा कौन्तेयः शवेतवाहनः\nअभ्यद्रवद रणे करुद्धॊ दरॊणं परति महारथः" }, { "book": 6, "chapter": 97, "shloka": 57, "text": "ततॊ दरॊणश च पार्थश च समेयातां महामृधे\nयथा बुधश च शुक्रश च महाराज नभस्तले" }, { "book": 6, "chapter": 98, "shloka": 1, "text": "[धृ]\nकथं दरॊणॊ महेष्वासः पाण्डवश च धनंजयः\nसमीयतू रणे शूरौ तन ममाचक्ष्व संजय" }, { "book": 6, "chapter": 98, "shloka": 2, "text": "परियॊ हि पाण्डवॊ नित्यं भारद्वाजस्य धीमतः\nआचार्यःश च रणे नित्यं परियः पार्थस्य संजय" }, { "book": 6, "chapter": 98, "shloka": 3, "text": "ताव उभौ रथिनौ संख्ये दृप्तौ सिंहाव इवॊत्कटौ\nकथं समीयतुर युद्धे भारद्वाज धनंजयौ" }, { "book": 6, "chapter": 98, "shloka": 4, "text": "[स]\nन दरॊणः समरे पार्थं जानीते परियम आत्मनः\nकषत्रधर्मं पुरस्कृत्य पार्थॊ वा गुरुम आहवे" }, { "book": 6, "chapter": 98, "shloka": 5, "text": "न कषत्रिया रणे राजन वर्जयन्ति परस्परम\nनिर्मर्यादं हि युध्यन्ते पितृभिर भरातृभिः सह" }, { "book": 6, "chapter": 98, "shloka": 6, "text": "रणे भारत पार्थेन दरॊणॊ विद्धस तरिभिः शरैः\nनाचिन्तयत तान बाणान पार्थ चापच्युतान युधि" }, { "book": 6, "chapter": 98, "shloka": 7, "text": "शरवृष्ट्य पुनः पार्थश छादयाम आस तं रणे\nपरजज्वाल च रॊषेण गहने ऽगनिर इवॊत्थितः" }, { "book": 6, "chapter": 98, "shloka": 8, "text": "ततॊ ऽरजुनं रणे दरॊणः शरैः संनतपर्वभिः\nवारयाम आस राजेन्द्र नचिराद इव भारत" }, { "book": 6, "chapter": 98, "shloka": 9, "text": "ततॊ दुर्यॊधनॊ राजा सुशर्माणम अचॊदयत\nदरॊणस्य समरे राजन पार्ष्णिग्रहण कारणात" }, { "book": 6, "chapter": 98, "shloka": 10, "text": "तरिगर्तराड अपि करुद्धॊ भृशम आयम्य कार्मुकम\nछादयाम आस समरे पार्थं बाणैर अयॊमुखैः" }, { "book": 6, "chapter": 98, "shloka": 11, "text": "ताभ्यां मुक्ताः शरा राजन्न अन्तरिक्षे विरेजिरे\nहंसा इव महाराज शरत्काले नभस्तले" }, { "book": 6, "chapter": 98, "shloka": 12, "text": "ते शराः पराप्य कौन्तेयं समस्ता विविशुः परभॊ\nफलभार नतं यद्वत सवादु वृक्षं विहंगमाः" }, { "book": 6, "chapter": 98, "shloka": 13, "text": "अर्जुनस तु रणे नादं विनद्य रथिनां वरः\nतरिगर्तराजं समरे सपुत्रं विव्यधे शरैः" }, { "book": 6, "chapter": 98, "shloka": 14, "text": "ते वध्यमानाः पार्थेन कालेनेव युगक्षये\nपार्थम एवाभ्यवर्तन्त मरणे कृतनिश्चयाः\nमुमुचुः शरवृष्टिं च पाण्डवस्य रथं परति" }, { "book": 6, "chapter": 98, "shloka": 15, "text": "शरवृष्टिं ततस तां तु शरवर्षेण पाण्डवः\nपरतिजग्राह राजेन्द्र तॊयवृष्टिम इवाचलः" }, { "book": 6, "chapter": 98, "shloka": 16, "text": "तत्राद्भुतम अपश्याम बीभत्सॊर हस्तलाघवम\nविमुक्तां बहुभिः शूरैः शस्त्रवृष्टिं दुरासदम" }, { "book": 6, "chapter": 98, "shloka": 17, "text": "यद एकॊ वारयाम आस मारुतॊ ऽभरगणान इव\nकर्मणा तेन पार्थस्य तुतुषुर देवदानवाः" }, { "book": 6, "chapter": 98, "shloka": 18, "text": "अथ करुद्धॊ रणे पार्थस तरिगर्तान परति भारत\nमुमॊचास्त्रं महाराज वायव्यं पृतना मुखे" }, { "book": 6, "chapter": 98, "shloka": 19, "text": "परादुरासीत ततॊ वायुः कषॊभयाणॊ नभस्तलम\nपातयन वै तरुगणान विनिघ्नंश चैव सैनिकान" }, { "book": 6, "chapter": 98, "shloka": 20, "text": "ततॊ दरॊणॊ ऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम\nशैलम अन्यन महाराज घॊरम अस्त्रं मुमॊच ह" }, { "book": 6, "chapter": 98, "shloka": 21, "text": "दरॊणेन युधि निर्मुक्ते तस्मिन्न अस्त्रे महामृधे\nपरशशाम ततॊ वायुः परसन्नाश चाभवन दिशः" }, { "book": 6, "chapter": 98, "shloka": 22, "text": "ततः पाण्डुसुतॊ वीरस तरिगर्तस्य रथव्रजान\nनिरुत्साहान रणे चक्रे विमुखान विपराक्रमान" }, { "book": 6, "chapter": 98, "shloka": 23, "text": "ततॊ दुर्यॊधनॊ राजा कृपश च रथिनां वरः\nअश्वत्थामा ततः शल्यः काम्बॊजश च सुदक्षिणः" }, { "book": 6, "chapter": 98, "shloka": 24, "text": "विन्दानुविन्दाव आवन्त्यौ बाह्लिकश च स बाह्लिकः\nमहता रथवंशेन पार्थस्यावारयन दिशः" }, { "book": 6, "chapter": 98, "shloka": 25, "text": "तथैव भगदत्तश च शरुतायुश च महाबलः\nगजानीकेन भीमस्य ताव अवारयतां दिशः" }, { "book": 6, "chapter": 98, "shloka": 26, "text": "भूरिश्रवाः शलश चैव सौबलश च विशां पते\nशरौघैर विविधैस तूर्णं माद्रीपुत्राव अवारयन" }, { "book": 6, "chapter": 98, "shloka": 27, "text": "भीष्मस तु सहितः सर्वैर धार्तराष्ट्रस्य सैनिकैः\nयुधिष्ठिरं समासाद्य सर्वतः पर्यवारयत" }, { "book": 6, "chapter": 98, "shloka": 28, "text": "आपतन्तं गजानीकं दृष्ट्वा पार्थॊ वृकॊदरः\nलेलिहन सृक्किणी वीरॊ मृगराड इव कानने" }, { "book": 6, "chapter": 98, "shloka": 29, "text": "ततस तु रथिनां शरेष्ठॊ गदां गृह्य महाहवे\nअवप्लुत्य रथात तूर्णं तव सैन्यम अभीषयत" }, { "book": 6, "chapter": 98, "shloka": 30, "text": "तम उदीक्ष्य गदाहस्तं ततस ते गजसादिनः\nपरिवव्रू रणे यत्ता भीमसेनं समन्ततः" }, { "book": 6, "chapter": 98, "shloka": 31, "text": "गममध्यम अनुप्राप्तः पाण्डवश च वयराजत\nमेघजालस्य महतॊ यथा मध्यगतॊ रविः" }, { "book": 6, "chapter": 98, "shloka": 32, "text": "वयधमत स गजानीकं गदया पाण्डवर्षभः\nमहाभ्रजालम अतुलं मातरिश्वेव संततम" }, { "book": 6, "chapter": 98, "shloka": 33, "text": "ते वध्यमाना बलिना भीमसेनेन दन्तिनः\nआर्तनादं रणे चक्रुर गर्जन्तॊ जलदा इव" }, { "book": 6, "chapter": 98, "shloka": 34, "text": "बहुधा दारितश चैव विषाणैस तत्र दन्तिभिः\nफुल्लाशॊक निभः पार्थः शुशुभे रणमूर्धनि" }, { "book": 6, "chapter": 98, "shloka": 35, "text": "विषाणे दन्तिनं गृह्य निर्विषाणम अथाकरॊत\nविषाणेन च तेनैव कुम्भे ऽभयाहत्य दन्तिनम\nपातयाम आस समरे दण्डहस्त इवान्तकः" }, { "book": 6, "chapter": 98, "shloka": 36, "text": "शॊणिताक्तां गदां बिभ्रन मेदॊ मज्जा कृतच्छविः\nकृताङ्गदः शॊणितेन रुद्रवत परत्यदृश्यत" }, { "book": 6, "chapter": 98, "shloka": 37, "text": "एवं ते वध्यमानास तु हतशेषा महागजाः\nपराद्रवन्त दिशॊ राजन विमृद्नन्तः सवकं बलम" }, { "book": 6, "chapter": 98, "shloka": 38, "text": "दरवद्भिस तैर महानागैः समन्ताद भरतर्षभ\nदुर्यॊधन बलं सर्वं पुनर आसीत परान उखम" }, { "book": 6, "chapter": 99, "shloka": 1, "text": "[स]\nमध्याह्ने तु महाराज संग्रामः समपद्यत\nलॊकक्षयकरॊ रौद्रॊ भीष्मस्य सह सॊमकैः" }, { "book": 6, "chapter": 99, "shloka": 2, "text": "गाङ्गेयॊ रथिनां शरेष्ठः पाण्डवानाम अनीकिनीम\nवयधमन निशितैर बाणैः शतशॊ ऽथ सहस्रशः" }, { "book": 6, "chapter": 99, "shloka": 3, "text": "संममर्द च तत सैन्यं पिता देवव्रतस तव\nधान्यानाम इव लूनानां परकरं गॊगणा इव" }, { "book": 6, "chapter": 99, "shloka": 4, "text": "धृष्टद्युम्नः शिखण्डी च विराटॊ दरुपदस तथा\nभीष्मम आसाद्य समरे शरैर जघ्नुर महारथम" }, { "book": 6, "chapter": 99, "shloka": 5, "text": "धृष्टद्युम्नं ततॊ विद्ध्वा विराटं च तरिभिः शरैः\nदरुपदस्य च नाराचं परेषयाम आस भारत" }, { "book": 6, "chapter": 99, "shloka": 6, "text": "तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना\nचुक्रुधुः समरे राजन पादस्पृष्टा इवॊरगाः" }, { "book": 6, "chapter": 99, "shloka": 7, "text": "शिखण्डी तं च विव्याध भरतानां पितामहम\nसत्रीमयं मनसा धयात्वा नास्मै पराहरद अच्युतः" }, { "book": 6, "chapter": 99, "shloka": 8, "text": "धृष्टद्युम्नस तु समरे करॊधाद अग्निर इव जवलन\nपितामहं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत" }, { "book": 6, "chapter": 99, "shloka": 9, "text": "दरुपदः पञ्चविंशत्या विराटॊ दशभिः शरैः\nशिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः" }, { "book": 6, "chapter": 99, "shloka": 10, "text": "सॊ ऽतिविद्धॊ महाराज भीष्मः संख्ये महात्मभिः\nवसन्ते पुष्पशबलॊ रक्ताशॊक इवाबभौ" }, { "book": 6, "chapter": 99, "shloka": 11, "text": "तान परत्यविध्यद गाङ्गेयस तरिभिस तरिभिर अजिह्मगैः\nदरुपदस्य च भल्लेन धनुश चिच्छेद मारिष" }, { "book": 6, "chapter": 99, "shloka": 12, "text": "सॊ ऽनयत कार्मुकम आदाय भीष्मं विव्याध पञ्चभिः\nसारथिं च तरिभिर बाणैः सुशितै रणमूर्धनि" }, { "book": 6, "chapter": 99, "shloka": 13, "text": "ततॊ भीमॊ महाराज दरौपद्याः पञ्च चात्मजाः\nकेकया भरातरः पञ्च सात्यकिश चैव सात्वतः" }, { "book": 6, "chapter": 99, "shloka": 14, "text": "अभ्यद्रवन्त गाङ्गेयं युधिष्ठिर हितेप्सया\nरिरक्षिषन्तः पाञ्चाल्यं धृट दयुम्न मुखन रणे" }, { "book": 6, "chapter": 99, "shloka": 15, "text": "तथैव तावकाः सर्वे भीष्मरक्षार्थम उद्यताः\nपरत्युद्ययुः पाण्डुसेनां सह सैन्या नराधिप" }, { "book": 6, "chapter": 99, "shloka": 16, "text": "तत्रासीत सुमहद युद्धं तव तेषां च संकुलम\nनराश्वरथनागानां यम राष्ट्रविवर्धनम" }, { "book": 6, "chapter": 99, "shloka": 17, "text": "रथी रथिनम आसाद्य पराहिणॊद यमसादनम\nतथेतरान समासाद्य नरनागाश्वसादिनः" }, { "book": 6, "chapter": 99, "shloka": 18, "text": "अनयन परलॊकाय शरैः संनतपर्वभिः\nअस्त्रैश च विविधैर घॊरैस तत्र तत्र विशां पते" }, { "book": 6, "chapter": 99, "shloka": 19, "text": "रथाश च रथिभिर हीना हतसारथयस तथा\nविप्रद्रुताश्वाः समरे दिशॊ जग्मुः समन्ततः" }, { "book": 6, "chapter": 99, "shloka": 20, "text": "मर्दमाना नरान राजन हयांश च सुबहून रणे\nवातायमाना दृश्यन्ते गन्धर्वनगरॊपमाः" }, { "book": 6, "chapter": 99, "shloka": 21, "text": "रथिनश च रथैर हीना वर्मिणस तेजसा युताः\nकुण्डलॊष्णीषिणः सर्वे निष्काङ्गदविभूषिताः" }, { "book": 6, "chapter": 99, "shloka": 22, "text": "देवपुत्रसमा रूपॊ शौर्ये शक्रसमा युधि\nऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम" }, { "book": 6, "chapter": 99, "shloka": 23, "text": "सर्वलॊकेश्वराः शूरास तत्र तत्र विशां पते\nविप्रद्रुता वयदृश्यन्त पराकृता इव मानवाः" }, { "book": 6, "chapter": 99, "shloka": 24, "text": "दन्तिनश च नरश्रेष्ठ विहीना वरसादिभिः\nमृद्नन्तः सवान्य अनीकानि संपेतुः सर्वशब्दगाः" }, { "book": 6, "chapter": 99, "shloka": 25, "text": "वर्मभिश चामरैश छत्रैः पताकाभिश च मारिष\nकक्ष्याभिर अथ तॊत्त्रैश च घण्टाभिस तॊमरैस तथा" }, { "book": 6, "chapter": 99, "shloka": 26, "text": "विशीर्णैर विप्रधावन्तॊ दृश्यन्ते सम दिशॊ दश\nनगमेघप्रतीकाशैर जलदॊदय निस्वनैः" }, { "book": 6, "chapter": 99, "shloka": 27, "text": "तथैव दन्तिभिर हीनान गजारॊहान विशां पते\nपरधावन्तॊ ऽनवपश्याम तव तेषां च संकुले" }, { "book": 6, "chapter": 99, "shloka": 28, "text": "नानादेशसमुत्थांश च तुरगान हेमभूषितान\nवातायमानान अद्राक्षं शतशॊ ऽथ सहस्रशः" }, { "book": 6, "chapter": 99, "shloka": 29, "text": "अश्वारॊहान हतैर अश्वैर गृहीतासीन समन्ततः\nदरवमाणान अपश्याम दराव्यमाणांश च संयुगे" }, { "book": 6, "chapter": 99, "shloka": 30, "text": "गजॊ गजं समासाद्य दरवमाणं महारणे\nययौ विमृद्नंस तरसा पदातीन वाजिनस तथा" }, { "book": 6, "chapter": 99, "shloka": 31, "text": "तथैव च रथान राजन संममर्द रणे गजः\nरथश चैव समासाद्य पदातिं तुरगं तथा" }, { "book": 6, "chapter": 99, "shloka": 32, "text": "वयमृद्नात समरे राजंस तुरगांश च नरान रणे\nएवं ते बहुधा राजन परमृद्नन्तः परस्परम" }, { "book": 6, "chapter": 99, "shloka": 33, "text": "तस्मिन रौद्रे तथा युद्धे वर्तमाने महाभये\nपरावर्तत नदी घॊरा शॊणितान्त्र तरङ्गिणी" }, { "book": 6, "chapter": 99, "shloka": 34, "text": "अस्थि संचयसंघाटा केशशैवलशाद्वला\nरथह्रदा शरावर्ता हयमीना दुरासदा" }, { "book": 6, "chapter": 99, "shloka": 35, "text": "शीर्षॊपल समाकीर्णा हस्तिग्राहसमाकुला\nकवचॊष्णीष फेनाढ्या धनुर दवीपासि कच्छपा" }, { "book": 6, "chapter": 99, "shloka": 36, "text": "पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी\nकरव्यादसंघसंकीर्णा यम राष्ट्रविवर्धिनी" }, { "book": 6, "chapter": 99, "shloka": 37, "text": "तां नदीं कषत्रियाः शूरा हयनागरथप्लवैः\nपरतेरुर बहवॊ राजन भयं तयक्त्वा महाहवे" }, { "book": 6, "chapter": 99, "shloka": 38, "text": "अपॊवाह रणे भीरून कश्मलेनाभिसंवृतान\nयथा वैतरणी परेतान परेतराजपुरं परति" }, { "book": 6, "chapter": 99, "shloka": 39, "text": "पराक्रॊशन कषत्रियास तत्र दृष्ट्वा तद वैशसं महत\nदुर्यॊधनापराधेन कषयं गच्छन्ति कौरवाः" }, { "book": 6, "chapter": 99, "shloka": 40, "text": "गुणवत्सु कथं दवेषं धार्तराष्ट्रॊ जनेश्वरः\nकृतवान पाण्डुपुत्रेषु पापात्मा लॊभमॊहितः" }, { "book": 6, "chapter": 99, "shloka": 41, "text": "एवं बहुविधा वाचः शरूयन्ते समात्र भारत\nपाण्डव सवत संयुक्ताः पुत्राणां ते सुदारुणाः" }, { "book": 6, "chapter": 99, "shloka": 42, "text": "ता निशम्य तदा वाचः सर्वयॊधैर उदाहृताः\nआगस्कृत सर्वलॊकस्य पुत्रॊ दुर्यॊधनस तव" }, { "book": 6, "chapter": 99, "shloka": 43, "text": "भीष्मं दरॊणं कृपं चैव शल्यं चॊवाच भारत\nयुध्यध्वम अनहंकाराः किं चिरं कुरुथेति च" }, { "book": 6, "chapter": 99, "shloka": 44, "text": "ततः परववृते युद्धं कुरूणां पाण्डवैः सह\nअक्षद्यूतकृतं राजन सुघॊरं वैशसं तदा" }, { "book": 6, "chapter": 99, "shloka": 45, "text": "यत पुरा न निगृह्णीषे वार्यमाणॊ महात्मभिः\nवैचित्रवीर्य तस्येदं फलं पश्य तथाविधम" }, { "book": 6, "chapter": 99, "shloka": 46, "text": "न हि पाण्डुसुता राजन स सैन्याः सपदानुगाः\nरक्षन्ति समरे पराणान कौरवा वा विशां पते" }, { "book": 6, "chapter": 99, "shloka": 47, "text": "एतस्मात कारणाद घॊरॊ वर्तते सम जनक्षयः\nदैवाद वा पुरुषव्याघ्र तव चापनयान नृप" }, { "book": 6, "chapter": 100, "shloka": 1, "text": "[स]\nअर्जुनस तु नरव्याघ्र सुशर्मप्रमुखान नृपान\nअनयत परेतराजस्य भवनं सायकैः शितैः" }, { "book": 6, "chapter": 100, "shloka": 2, "text": "सुशर्मापि ततॊ बाणैः पार्थं विव्याध संयुगे\nवासुदेवं च सप्तत्या पार्थं च नवभिः पुनः" }, { "book": 6, "chapter": 100, "shloka": 3, "text": "तान निवार्य शरौघेण शक्रसूनुर महारथः\nसुशर्मणॊ रणे यॊधान पराहिणॊद यमसादनम" }, { "book": 6, "chapter": 100, "shloka": 4, "text": "ते वध्यमानाः पार्थेन कालेनेव युगक्षये\nवयद्रवन्त रणे राजन भये जाते महारथाः" }, { "book": 6, "chapter": 100, "shloka": 5, "text": "उत्सृज्य तुरगान के चिद रथान के चिच च मारिष\nगजान अन्ये समुत्सृज्य पराद्रवन्त दिशॊ दश" }, { "book": 6, "chapter": 100, "shloka": 6, "text": "अपरे तुद्यमानास तु वाजिनार रथा रणात\nतवरया परया युक्ताः पराद्रवन्त विशां पते" }, { "book": 6, "chapter": 100, "shloka": 7, "text": "पादाताश चापि शस्त्राणि समुत्सृज्य महारणे\nनिरपेक्षा वयधावन्त तेन तेन सम भारत" }, { "book": 6, "chapter": 100, "shloka": 8, "text": "वार्यमाणाः सम बहुशस तरैगर्तेन सुशर्मणा\nतथान्यैः पार्थिवश्रेष्ठैर न वयतिष्ठन्त संयुगे" }, { "book": 6, "chapter": 100, "shloka": 9, "text": "तद बलं परद्रुतं दृष्ट्वा पुत्रॊ दुर्यॊधनस तव\nपुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम" }, { "book": 6, "chapter": 100, "shloka": 10, "text": "सर्वॊद्यॊगेन महता धनंजयम उपाद्रवत\nतरिगर्ताधिपतेर अर्थे जीवितस्य विशां पते" }, { "book": 6, "chapter": 100, "shloka": 11, "text": "स एकः समरे तस्थौ किरन बहुविधाञ शरान\nभरातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः" }, { "book": 6, "chapter": 100, "shloka": 12, "text": "तथैव पण्डवा राजन सर्वॊद्यॊगेन दंशिताः\nपरययुः फल्गुनार्थाय यत्र भीष्मॊ वयवस्थितः" }, { "book": 6, "chapter": 100, "shloka": 13, "text": "जानन्तॊ ऽपि रणे शौर्यं घॊरं गाण्डीवधन्वनः\nहाहाकारकृतॊत्साहा भीष्मं जग्मुः समन्ततः" }, { "book": 6, "chapter": 100, "shloka": 14, "text": "ततस तालध्वजः शूरः पाण्डवानाम अनीकिनीम\nछादयाम आस समरे शरैः संनतपर्वभिः" }, { "book": 6, "chapter": 100, "shloka": 15, "text": "एकीभूतास ततः सर्वे कुरवः पाण्डवैः सह\nअयुध्यन्त महाराज मध्यं पराप्ते दिवाकरे" }, { "book": 6, "chapter": 100, "shloka": 16, "text": "सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिर आयसैः\nअतिष्ठद आहवे शूरः किरन बाणान सहस्रशः" }, { "book": 6, "chapter": 100, "shloka": 17, "text": "तथैव दरुपदॊ राजा दरॊणं विद्ध्वा शितैः शरैः\nपुनर विव्याध सप्तत्या सारथिं चास्य सप्तभिः" }, { "book": 6, "chapter": 100, "shloka": 18, "text": "भीमसेनस तु राजानं बाह्लिकं परपितामहम\nविद्ध्वानदन महानादं शार्दूल इव कानने" }, { "book": 6, "chapter": 100, "shloka": 19, "text": "आर्जुनिश चित्रसेनेन विद्धॊ बहुभिर आशुगैः\nचित्रसेनं तरिभिर बाणैर विव्याध हृदये भृशम" }, { "book": 6, "chapter": 100, "shloka": 20, "text": "समागतौ तौ तु रणे महामात्रौ वयरॊचताम\nयथा दिवि महाघॊरौ राजन बुध शनैश्चरौ" }, { "book": 6, "chapter": 100, "shloka": 21, "text": "तस्याश्वांश चतुरॊ हत्वा सूतं च नवभिः शरैः\nननाद बलवन नादं सौभद्रः परवीरहा" }, { "book": 6, "chapter": 100, "shloka": 22, "text": "हताश्वात तु रथात तूर्णम अवप्लुत्य महारथः\nआरुरॊह रथं तूर्णं दुर्मुखस्य विशां पते" }, { "book": 6, "chapter": 100, "shloka": 23, "text": "दरॊणश च दरुपदं विद्ध्वा शरैः संनतपर्वभिः\nसारथिं चास्य विव्याध तवरमाणः पराक्रमी" }, { "book": 6, "chapter": 100, "shloka": 24, "text": "पीड्यमानस ततॊ राजा दरुपदॊ वाहिनीमुखे\nअपायाज जवनैर अश्वैः पूर्ववैरम अनुस्मरन" }, { "book": 6, "chapter": 100, "shloka": 25, "text": "भीमसेनस तु राजानं मुहूराद इव बाह्लिकम\nवयश्व सूत रथं चक्रे सर्वसैन्यस्य पश्यतः" }, { "book": 6, "chapter": 100, "shloka": 26, "text": "स संभ्रमॊ महाराज संशयं परमं गतः\nअवप्लुत्य ततॊ वाहाद बाह्लिकः पुरुषॊत्तमः\nआरुरॊह रथं तूर्णं लक्ष्मणस्य महारथः" }, { "book": 6, "chapter": 100, "shloka": 27, "text": "सात्यकिः कृतवर्माणं वारयित्वा महारथः\nशारैर बहुविधै राजन्न आससाद पितामहम" }, { "book": 6, "chapter": 100, "shloka": 28, "text": "स विद्ध्वा भारतं षष्ट्या निशितैर लॊमवाहिभिः\nननर्तेव रथॊपस्थे विधुन्वानॊ महद धनुः" }, { "book": 6, "chapter": 100, "shloka": 29, "text": "तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः\nहेमचित्रां महावेगां नागकन्यॊपमां शुभाम" }, { "book": 6, "chapter": 100, "shloka": 30, "text": "ताम आपतन्तीं सहसा मृत्युकल्पां सुतेजनाम\nधवंसयाम आस वार्ष्णेयॊ लाघवेन महायशाः" }, { "book": 6, "chapter": 100, "shloka": 31, "text": "अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा\nनयपतद धरणी पृष्ठे महॊल्केव गतप्रभा" }, { "book": 6, "chapter": 100, "shloka": 32, "text": "वार्ष्णेयस तु ततॊ राजन सवां शक्तिं घॊरदर्शनाम\nवेगवद गृह्य चिक्षेप पितामह रथं परति" }, { "book": 6, "chapter": 100, "shloka": 33, "text": "वार्ष्णेय भुजवेगेन परणुन्ना सा महाहवे\nअभिदुद्राव वेगेन कालरात्रिर यथा नरम" }, { "book": 6, "chapter": 100, "shloka": 34, "text": "ताम आपतन्तीं सहसा दविधा चिच्छेद भारत\nकषुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले" }, { "book": 6, "chapter": 100, "shloka": 35, "text": "छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः\nआजघानॊरसि करुद्धः परहसञ शत्रुकर्शनः" }, { "book": 6, "chapter": 100, "shloka": 36, "text": "ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज\nपरिवव्रू रणे भीष्मं माधवत्राणकारणात" }, { "book": 6, "chapter": 100, "shloka": 37, "text": "ततः परववृते युद्धं तुमुलं लॊमहर्षणम\nपाण्डवानां कुरूणां च समरे विजयैषिणाम" }, { "book": 6, "chapter": 101, "shloka": 1, "text": "[स]\nदृष्ट्वा भीष्मं रणे करुद्धं पाण्डवैर अभिसंवृतम\nयथा मेघैर महाराज तपान्ते दिवि भास्करम" }, { "book": 6, "chapter": 101, "shloka": 2, "text": "दुर्यॊधनॊ महाराज दुःशासनम अभाषत\nएष शूरॊ महेष्वासॊ भीष्मः शत्रुनिषूदनः" }, { "book": 6, "chapter": 101, "shloka": 3, "text": "छादितः पाण्डवैः शूरैः समन्ताद भरतर्षभ\nतस्य कार्यं तवया वीर रक्षणं सुमहात्मनः" }, { "book": 6, "chapter": 101, "shloka": 4, "text": "रक्ष्यमाणॊ हि समरे भीष्मॊ ऽसमाकं पितामहः\nनिहन्यात समरे यत्तान पाञ्चालान पाण्डवैः सह" }, { "book": 6, "chapter": 101, "shloka": 5, "text": "तत्र कार्यम अहं मन्ये भीष्मस्यैवाभिरक्षणम\nगॊप्ता हय एष महेष्वासॊ भीष्मॊ ऽसमाकं पितामहः" }, { "book": 6, "chapter": 101, "shloka": 6, "text": "स भवान सर्वसैन्येन परिवार्य पितामहम\nसमरे दुष्करं कर्म कुर्वाणं परिरक्षतु" }, { "book": 6, "chapter": 101, "shloka": 7, "text": "एवम उक्तस तु समरे पुत्रॊ दुःशासनस तव\nपरिवार्य सथितॊ भीष्मं सैन्येन महता वृतः" }, { "book": 6, "chapter": 101, "shloka": 8, "text": "ततः शतसहस्रेण हयानां सुबलात्मजः\nविमलप्रासहस्तानाम ऋष्टितॊमरधारिणाम" }, { "book": 6, "chapter": 101, "shloka": 9, "text": "दर्पितानां सुवेगानां बलस्थानां पताकिनाम\nशिक्षितैर युद्धकुशलैर उपेतानां नरॊत्तमैः" }, { "book": 6, "chapter": 101, "shloka": 10, "text": "नकुलं सहदेवं च धर्मराजं च पाण्डवम\nनयवारयन नरश्रेष्ठं परिवार्य समन्ततः" }, { "book": 6, "chapter": 101, "shloka": 11, "text": "ततॊ दुर्यॊधनॊ राजा शूराणां हयसादिनाम\nअयुतं परेषयाम आस पाण्डवानां निवारणे" }, { "book": 6, "chapter": 101, "shloka": 12, "text": "तैः परविष्टैर महावेगैर गरुत्मद्भिर इवाहवे\nखुराहता धरा राजंश चकम्पे च ननाद च" }, { "book": 6, "chapter": 101, "shloka": 13, "text": "खुरशब्दश च सुमहान वाजिनां शुश्रुवे तदा\nमहावंशवनस्येव दह्यमानस्य पर्वते" }, { "book": 6, "chapter": 101, "shloka": 14, "text": "उत्पतद्भिश च तैस तत्र समुद्धूतं महद रजः\nदिवाकरपथं पराप्य छादयाम आस भास्करम" }, { "book": 6, "chapter": 101, "shloka": 15, "text": "वेगवद्भिर हयैस तैस तु कषॊभितं पाण्डवं बलम\nनिपतद्भिर महावेगैर हंसैर इव महत सरः\nहेषतां चैव शब्देन न पराज्ञायत किं चन" }, { "book": 6, "chapter": 101, "shloka": 16, "text": "ततॊ युधिष्ठिरॊ राजा माद्रीपुत्रौ च पाण्डवौ\nपरत्यघ्नंस तरसा वेगं समरे हयसादिनाम" }, { "book": 6, "chapter": 101, "shloka": 17, "text": "उद्वृत्तस्य महाराज परावृट्कालेन पूर्यतः\nपौर्णमास्याम अम्बुवेगं यथा वेला महॊदधेः" }, { "book": 6, "chapter": 101, "shloka": 18, "text": "ततस ते रथिनॊ राजञ शरैः संनतपर्वभिः\nनयकृन्तन्न उत्तमाङ्गानि कायेभ्यॊ हयसादिनाम" }, { "book": 6, "chapter": 101, "shloka": 19, "text": "ते निपेतुर महाराज निहता दृढधन्विभिः\nनागैर इव महानागा यथा सयुर गिरिगह्वरे" }, { "book": 6, "chapter": 101, "shloka": 20, "text": "ते ऽपि परासैः सुनिशितैः शरैः संनतपर्वभिः\nनयकृन्तन्न उत्तमाङ्गानि विचरन्तॊ दिशॊ दश" }, { "book": 6, "chapter": 101, "shloka": 21, "text": "अत्यासन्ना हयारॊहा ऋष्टिभिर भरतर्षभ\nअच्छिनन्न उत्तमाङ्गानि फलानीव महाद्रुमात" }, { "book": 6, "chapter": 101, "shloka": 22, "text": "स सादिनॊ हया राजंस तत्र तत्र निषूदिताः\nपतिताः पात्यमानाश च शतशॊ ऽथ सहस्रशः" }, { "book": 6, "chapter": 101, "shloka": 23, "text": "वध्यमाना हयास ते तु पराद्रवन्त भयार्दिताः\nयथा सिंहान समासाद्य मृगाः पराणपरायणाः" }, { "book": 6, "chapter": 101, "shloka": 24, "text": "पाण्डवास तु महाराज जित्वा शत्रून महाहवे\nदध्मुः शङ्खांश च भेरीश च ताडयाम आसुर आहवे" }, { "book": 6, "chapter": 101, "shloka": 25, "text": "ततॊ दुर्यॊधनॊ दृष्ट्वा दीनं सैन्यम अवस्थितम\nअब्रवीद भरतश्रेष्ठ मद्रराजम इदं वचः" }, { "book": 6, "chapter": 101, "shloka": 26, "text": "एष पाण्डुसुतॊ जयेष्ठॊ जित्वा मातुलमामकान\nपश्यतां नॊ महाबाहॊ सेनां दरावयते बली" }, { "book": 6, "chapter": 101, "shloka": 27, "text": "तं वारय महाबाहॊ वेलेव मकरालयम\nतवं हि संश्रूयसे ऽतयर्थम असह्य बलविक्रमः" }, { "book": 6, "chapter": 101, "shloka": 28, "text": "पुत्रस्य तव तद वाक्यं शरुत्वा शल्यः परतापवान\nपरययौ रथवंशेन यत्र राजा युधिष्ठिरः" }, { "book": 6, "chapter": 101, "shloka": 29, "text": "तद आपतद वै सहसा शल्यस्य सुमहद बलम\nमहौघवेगं समरे वारयाम आस पाण्डवः" }, { "book": 6, "chapter": 101, "shloka": 30, "text": "मद्रराजं च समरे धर्मराजॊ महारथः\nदशभिः सायकैस तूर्णम आजघान सतनान्तरे\nनकुलः सहदेवश च तरिभिस तरिभिर अजिह्मगैः" }, { "book": 6, "chapter": 101, "shloka": 31, "text": "मद्रराजॊ ऽपि तान सर्वान आजघान तरिभिस तरिभिः\nयुधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः\nमाद्रीपुत्रौ च संरब्धौ दवाभ्यां दवाभ्याम अताडयत" }, { "book": 6, "chapter": 101, "shloka": 32, "text": "ततॊ भीमॊ महाबाहुर दृष्ट्वा राजानम आहवे\nमद्रराजवशं पराप्तं मृत्यॊर आस्य गतं यथा\nअभ्यद्रवत संग्रामे युधिष्ठिरम अमित्रजित" }, { "book": 6, "chapter": 101, "shloka": 33, "text": "ततॊ युद्धं महाघॊरं परावर्तत सुदारुणम\nअपरां दिशम आस्थाय दयॊतमाने दिवाकरे" }, { "book": 6, "chapter": 102, "shloka": 1, "text": "संजय उवाच\nततः पिता तव करुद्धॊ निशितैः सायकॊत्तमैः\nआजघान रणे पार्थान सहसेनान समन्ततः" }, { "book": 6, "chapter": 102, "shloka": 2, "text": "भीमं दवादशभिर विद्ध्वा सात्यकिं नवभिः शरैः\nनकुलं च तरिभिर बाणैः सहदेवं च सप्तभिः" }, { "book": 6, "chapter": 102, "shloka": 3, "text": "युधिष्ठिरं दवादशभिर बाह्वॊर उरसि चार्पयत\nधृष्टद्युम्नं ततॊ विद्ध्वा विननाद महाबलः" }, { "book": 6, "chapter": 102, "shloka": 4, "text": "तं दवादशार्धैर नकुलॊ माधवश च तरिभिः शरैः\nधृष्टद्युम्नश च सप्तत्या भीमसेनश च पञ्चभिः\nयुधिष्ठिरॊ दवादशभिः परत्यविध्यत पितामहम" }, { "book": 6, "chapter": 102, "shloka": 5, "text": "दरॊणस तु सात्यकिं विद्ध्वा भीमसेनम अविध्यत\nएकैकं पञ्चभिर बाणैर यमदण्डॊपमैः शितैः" }, { "book": 6, "chapter": 102, "shloka": 6, "text": "तौ च तं परत्यविध्येतां तरिभिस तरिभिर अजिह्मगैः\nतॊत्त्रैर इव महानागं दरॊणं बराह्मणपुंगवम" }, { "book": 6, "chapter": 102, "shloka": 7, "text": "सौवीराः कितवाः पराच्याः परतीच्यॊदीच्यमालवाः\nअभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः\nसंग्रामे नाजहुर भीष्मं वध्यमानाः शितैः शरैः" }, { "book": 6, "chapter": 102, "shloka": 8, "text": "तथैवान्ये वध्यमानाः पाण्डवेयैर महात्मभिः\nपाण्डवान अभ्यवर्तन्त विविधायुधपाणयः\nतथैव पाण्डवा राजन परिवव्रुः पितामहम" }, { "book": 6, "chapter": 102, "shloka": 9, "text": "स समन्तात परिवृतॊ रथौघैर अपराजितः\nगहने ऽगनिर इवॊत्सृष्टः परजज्वाल दहन परान" }, { "book": 6, "chapter": 102, "shloka": 10, "text": "रथाग्न्यगारश चापार्चिर असिशक्तिगदेन्धनः\nशरस्फुलिङ्गॊ भीष्माग्निर ददाह कषत्रियर्षभान" }, { "book": 6, "chapter": 102, "shloka": 11, "text": "सुवर्णपुङ्खैर इषुभिर गार्ध्रपक्षैः सुतेजनैः\nकर्णिनालीकनाराचैश छादयाम आस तद बलम" }, { "book": 6, "chapter": 102, "shloka": 12, "text": "अपातयद धवजांश चैव रथिनश च शितैः शरैः\nमुण्डतालवनानीव चकार स रथव्रजान" }, { "book": 6, "chapter": 102, "shloka": 13, "text": "निर्मनुष्यान रथान राजन गजान अश्वांश च संयुगे\nअकरॊत स महाबाहुः सर्वशस्त्रभृतां वरः" }, { "book": 6, "chapter": 102, "shloka": 14, "text": "तस्य जयातलनिर्घॊषं विस्फूर्जितम इवाशनेः\nनिशम्य सर्वभूतानि समकम्पन्त भारत" }, { "book": 6, "chapter": 102, "shloka": 15, "text": "अमॊघा हय अपतन बाणाः पितुस ते भरतर्षभ\nनासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः" }, { "book": 6, "chapter": 102, "shloka": 16, "text": "हतवीरान रथान राजन संयुक्ताञ जवनैर हयैः\nअपश्याम महाराज हरियमाणान रणाजिरे" }, { "book": 6, "chapter": 102, "shloka": 17, "text": "चेदिकाशिकरूषाणां सहस्राणि चतुर्दश\nमहारथाः समाख्याताः कुलपुत्रास तनुत्यजः\nअपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः" }, { "book": 6, "chapter": 102, "shloka": 18, "text": "संग्रामे भीष्मम आसाद्य वयादितास्यम इवान्तकम\nनिमग्नाः परलॊकाय स वाजिरथकुञ्जराः" }, { "book": 6, "chapter": 102, "shloka": 19, "text": "भग्नाक्षॊपस्करान कांश चिद भग्नचक्रांश च सर्वशः\nअपश्याम रथान राजञ शतशॊ ऽथ सहस्रशः" }, { "book": 6, "chapter": 102, "shloka": 20, "text": "सवरूथै रथैर भग्नै रथिभिश च निपातितैः\nशरैः सुकवचैश छिन्नैः पट्टिशैश च विशां पते" }, { "book": 6, "chapter": 102, "shloka": 21, "text": "गदाभिर मुसलैश चैव निस्त्रिंशैश च शिलीमुखैः\nअनुकर्षैर उपासङ्गैश चक्रैर भग्नैश च मारिष" }, { "book": 6, "chapter": 102, "shloka": 22, "text": "बाहुभिः कार्मुकैः खड्गैः शिरॊभिश च सकुण्डलैः\nतलत्रैर अङ्गुलित्रैश च धवजैश च विनिपातितैः\nचापैश च बहुधा छिन्नैः समास्तीर्यत मेदिनी" }, { "book": 6, "chapter": 102, "shloka": 23, "text": "हतारॊहा गजा राजन हयाश च हतसादिनः\nपरिपेतुर दरुतं तत्र शतशॊ ऽथ सहस्रशः" }, { "book": 6, "chapter": 102, "shloka": 24, "text": "यतमानाश च ते वीरा दरवमाणान महारथान\nनाशक्नुवन वारयितुं भीष्मबाणप्रपीडितान" }, { "book": 6, "chapter": 102, "shloka": 25, "text": "महेन्द्रसमवीर्येण वध्यमाना महाचमूः\nअभज्यत महाराज न च दवौ सह धावतः" }, { "book": 6, "chapter": 102, "shloka": 26, "text": "आविद्धरथनागाश्वं पतितध्वजकूबरम\nअनीकं पाण्डुपुत्राणां हाहाभूतम अचेतनम" }, { "book": 6, "chapter": 102, "shloka": 27, "text": "जघानात्र पिता पुत्रं पुत्रश च पितरं तथा\nपरियं सखायं चाक्रन्दे सखा दैवबलात्कृतः" }, { "book": 6, "chapter": 102, "shloka": 28, "text": "विमुच्य कवचान अन्ये पाण्डुपुत्रस्य सैनिकाः\nपरकीर्य केशान धावन्तः परत्यदृश्यन्त भारत" }, { "book": 6, "chapter": 102, "shloka": 29, "text": "तद गॊकुलम इवॊद्भ्रान्तम उद्भ्रान्तरथकुञ्जरम\nददृशे पाण्डुपुत्रस्य सैन्यम आर्तस्वरं तदा" }, { "book": 6, "chapter": 102, "shloka": 30, "text": "परभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः\nउवाच पार्थं बीभत्सुं निगृह्य रथम उत्तमम" }, { "book": 6, "chapter": 102, "shloka": 31, "text": "अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस तव\nपरहरास्मै नरव्याघ्र न चेन मॊहात परमुह्यसे" }, { "book": 6, "chapter": 102, "shloka": 32, "text": "यत पुरा कथितं वीर तवया राज्ञां समागमे\nविराटनगरे पार्थ संजयस्य समीपतः" }, { "book": 6, "chapter": 102, "shloka": 33, "text": "भीष्मद्रॊणमुखान सर्वान धार्तराष्ट्रस्य सैनिकान\nसानुबन्धान हनिष्यामि ये मां यॊत्स्यन्ति संयुगे" }, { "book": 6, "chapter": 102, "shloka": 34, "text": "इति तत कुरु कौन्तेय सत्यं वाक्यम अरिंदम\nकषत्रधर्मम अनुस्मृत्य युध्यस्व भरतर्षभ" }, { "book": 6, "chapter": 102, "shloka": 35, "text": "इत्य उक्तॊ वासुदेवेन तिर्यग्दृष्टिर अधॊमुखः\nअकाम इव बीभत्सुर इदं वचनम अब्रवीत" }, { "book": 6, "chapter": 102, "shloka": 36, "text": "अवध्यानां वधं कृत्वा राज्यं वा नरकॊत्तरम\nदुःखानि वनवासे वा किं नु मे सुकृतं भवेत" }, { "book": 6, "chapter": 102, "shloka": 37, "text": "चॊदयाश्वान यतॊ भीष्मः करिष्ये वचनं तव\nपातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम" }, { "book": 6, "chapter": 102, "shloka": 38, "text": "ततॊ ऽशवान रजतप्रख्यांश चॊदयाम आस माधवः\nयतॊ भीष्मस ततॊ राजन दुष्प्रेक्ष्यॊ रश्मिवान इव" }, { "book": 6, "chapter": 102, "shloka": 39, "text": "ततस तत पुनर आवृत्तं युधिष्ठिरबलं महत\nदृष्ट्वा पार्थं महाबाहुं भीष्मायॊद्यन्तम आहवे" }, { "book": 6, "chapter": 102, "shloka": 40, "text": "ततॊ भीष्मः कुरुश्रेष्ठः सिंहवद विनदन मुहुः\nधनंजयरथं शीघ्रं शरवर्षैर अवाकिरत" }, { "book": 6, "chapter": 102, "shloka": 41, "text": "कषणेन स रथस तस्य सहयः सहसारथिः\nशरवर्षेण महता न परज्ञायत किं चन" }, { "book": 6, "chapter": 102, "shloka": 42, "text": "वासुदेवस तव असंभ्रान्तॊ धैर्यम आस्थाय सात्वतः\nचॊदयाम आस तान अश्वान वितुन्नान भीष्मसायकैः" }, { "book": 6, "chapter": 102, "shloka": 43, "text": "ततः पार्थॊ धनुर गृह्य दिव्यं जलदनिस्वनम\nपातयाम आस भीष्मस्य धनुश छित्त्वा शितैः शरैः" }, { "book": 6, "chapter": 102, "shloka": 44, "text": "स चछिन्नधन्वा कौरव्यः पुनर अन्यन महद धनुः\nनिमेषान्तरमात्रेण सज्यं चक्रे पिता तव" }, { "book": 6, "chapter": 102, "shloka": 45, "text": "विचकर्ष ततॊ दॊर्भ्यां धनुर जलदनिस्वनम\nअथास्य तद अपि करुद्धश चिच्छेद धनुर अर्जुनः" }, { "book": 6, "chapter": 102, "shloka": 46, "text": "तस्य तत पूजयाम आस लाघवं शंतनॊः सुतः\nसाधु पार्थ महाबाहॊ साधु कुन्तीसुतेति च" }, { "book": 6, "chapter": 102, "shloka": 47, "text": "समाभाष्यैनम अपरं परगृह्य रुचिरं धनुः\nमुमॊच समरे भीष्मः शरान पार्थरथं परति" }, { "book": 6, "chapter": 102, "shloka": 48, "text": "अदर्शयद वासुदेवॊ हययाने परं बलम\nमॊघान कुर्वञ शरांस तस्य मण्डलानि विदर्शयन" }, { "book": 6, "chapter": 102, "shloka": 49, "text": "शुशुभाते नरव्याघ्रौ भीष्मपार्थौ शरक्षतौ\nगॊवृषाव इव संरब्धौ विषाणॊल्लिखिताङ्कितौ" }, { "book": 6, "chapter": 102, "shloka": 50, "text": "वासुदेवस तु संप्रेक्ष्य पार्थस्य मृदुयुद्धताम\nभीष्मं च शरवर्षाणि सृजन्तम अनिशं युधि" }, { "book": 6, "chapter": 102, "shloka": 51, "text": "परतपन्तम इवादित्यं मध्यम आसाद्य सेनयॊः\nवरान वरान विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान" }, { "book": 6, "chapter": 102, "shloka": 52, "text": "युगान्तम इव कुर्वाणं भीष्मं यौधिष्ठिरे बले\nनामृष्यत महाबाहुर माधवः परवीरहा" }, { "book": 6, "chapter": 102, "shloka": 53, "text": "उत्सृज्य रजतप्रख्यान हयान पार्थस्य मारिष\nकरुद्धॊ नाम महायॊगी परचस्कन्द महारथात\nअभिदुद्राव भीष्मं स भुजप्रहरणॊ बली" }, { "book": 6, "chapter": 102, "shloka": 54, "text": "परतॊदपाणिस तेजस्वी सिंहवद विनदन मुहुः\nदारयन्न इव पद्भ्यां स जगतीं जगतीश्वरः" }, { "book": 6, "chapter": 102, "shloka": 55, "text": "करॊधताम्रेक्षणः कृष्णॊ जिघांसुर अमितद्युतिः\nगरसन्न इव च चेतांसि तावकानां महाहवे" }, { "book": 6, "chapter": 102, "shloka": 56, "text": "दृष्ट्वा माधवम आक्रन्दे भीष्मायॊद्यन्तम आहवे\nहतॊ भीष्मॊ हतॊ भीष्म इति तत्र सम सैनिकाः\nकरॊशन्तः पराद्रवन सर्वे वासुदेवभयान नराः" }, { "book": 6, "chapter": 102, "shloka": 57, "text": "पीतकौशेयसंवीतॊ मणिश्यामॊ जनार्दनः\nशुशुभे विद्रवन भीष्मं विद्युन्माली यथाम्बुदः" }, { "book": 6, "chapter": 102, "shloka": 58, "text": "स सिंह इव मातङ्गं यूथर्षभ इवर्षभम\nअभिदुद्राव तेजस्वी विनदन यादवर्षभः" }, { "book": 6, "chapter": 102, "shloka": 59, "text": "तम आपतन्तं संप्रेक्ष्य पुण्डरीकाक्षम आहवे\nअसंभ्रमं रणे भीष्मॊ विचकर्ष महद धनुः\nउवाच चैनं गॊविन्दम असंभ्रान्तेन चेतसा" }, { "book": 6, "chapter": 102, "shloka": 60, "text": "एह्य एहि पुण्डरीकाक्ष देवदेव नमॊ ऽसतु ते\nमाम अद्य सात्वतश्रेष्ठ पातयस्व महाहवे" }, { "book": 6, "chapter": 102, "shloka": 61, "text": "तवया हि देव संग्रामे हतस्यापि ममानघ\nशरेय एव परं कृष्ण लॊके ऽमुष्मिन्न इहैव च\nसंभावितॊ ऽसमि गॊविन्द तरैलॊक्येनाद्य संयुगे" }, { "book": 6, "chapter": 102, "shloka": 62, "text": "अन्वग एव ततः पार्थस तम अनुद्रुत्य केशवम\nनिजग्राह महाबाहुर बाहुभ्याम परिगृह्य वै" }, { "book": 6, "chapter": 102, "shloka": 63, "text": "निगृह्यमाणः पार्थेन कृष्णॊ राजीवलॊचनः\nजगाम चैनम आदाय वेगेन पुरुषॊत्तमः" }, { "book": 6, "chapter": 102, "shloka": 64, "text": "पार्थस तु विष्टभ्य बलाच चरणौ परवीरहा\nनिजघ्राह हृषीकेशं कथं चिद दशमे पदे" }, { "book": 6, "chapter": 102, "shloka": 65, "text": "तत एनम उवाचार्तः करॊधपर्याकुलेक्षणम\nनिःश्वसन्तं यथा नागम अर्जुनः परवीरहा" }, { "book": 6, "chapter": 102, "shloka": 66, "text": "निवर्तस्व महाबाहॊ नानृतं कर्तुम अर्हसि\nयत तवया कथितं पूर्वं न यॊत्स्यामीति केशव" }, { "book": 6, "chapter": 102, "shloka": 67, "text": "मिथ्यावादीति लॊकस तवां कथयिष्यति माधव\nममैष भारः सर्वॊ हि हनिष्यामि यतव्रतम" }, { "book": 6, "chapter": 102, "shloka": 68, "text": "शपे माधव सख्येन सत्येन सुकृतेन च\nअन्तं यथा गमिष्यामि शत्रूणां शत्रुकर्शन" }, { "book": 6, "chapter": 102, "shloka": 69, "text": "अद्यैव पश्य दुर्धर्षं पात्यमानं महाव्रतम\nतारापतिम इवापूर्णम अन्तकाले यदृच्छया" }, { "book": 6, "chapter": 102, "shloka": 70, "text": "माधवस तु वचः शरुत्वा फल्गुनस्य महात्मनः\nन किं चिद उक्त्वा सक्रॊध आरुरॊह रथं पुनः" }, { "book": 6, "chapter": 102, "shloka": 71, "text": "तौ रथस्थौ नरव्याघ्रौ भीष्मः शांतनवः पुनः\nववर्ष शरवर्षेण मेघॊ वृष्ट्या यथाचलौ" }, { "book": 6, "chapter": 102, "shloka": 72, "text": "पराणांश चादत्त यॊधानां पिता देवव्रतस तव\nगभस्तिभिर इवादित्यस तेजांसि शिशिरात्यये" }, { "book": 6, "chapter": 102, "shloka": 73, "text": "यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवः\nतथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता" }, { "book": 6, "chapter": 102, "shloka": 74, "text": "हतविद्रुतसैन्यास तु निरुत्साहा विचेतसः\nनिरीक्षितुं न शेकुस ते भीष्मम अप्रतिमं रणे\nमध्यं गतम इवादित्यं परतपन्तं सवतेजसा" }, { "book": 6, "chapter": 102, "shloka": 75, "text": "ते वध्यमाना भीष्मेण कालेनेव युगक्षये\nवीक्षां चक्रुर महाराज पाण्डवा भयपीडिताः" }, { "book": 6, "chapter": 102, "shloka": 76, "text": "तरातारं नाध्यगच्छन्त गावः पङ्कगता इव\nपिपीलिका इव कषुण्णा दुर्बला बलिना रणे" }, { "book": 6, "chapter": 102, "shloka": 77, "text": "महारथं भारत दुष्प्रधर्षं; शरौघिणं परतपन्तं नरेन्द्रान\nभीष्मं न शेकुः परतिवीक्षितुं ते; शरार्चिषं सूर्यम इवातपन्तम" }, { "book": 6, "chapter": 102, "shloka": 78, "text": "विमृद्नतस तस्य तु पाण्डुसेनाम; अस्तं जगामाथ सहस्ररश्मिः\nततॊ बलानां शरमकर्शितानां; मनॊ ऽवहारं परति संबभूव" }, { "book": 6, "chapter": 103, "shloka": 1, "text": "संजय उवाच\nयुध्यताम एव तेषां तु भास्करे ऽसतम उपागते\nसंध्या समभवद घॊरा नापश्याम ततॊ रणम" }, { "book": 6, "chapter": 103, "shloka": 2, "text": "ततॊ युधिष्ठिरॊ राजा संध्यां संदृश्य भारत\nवध्यमानं बलं चापि भीष्मेणामित्रघातिना" }, { "book": 6, "chapter": 103, "shloka": 3, "text": "मुक्तशस्त्रं परावृत्तं पलायनपरायणम\nभीष्मं च युधि संरब्धम अनुयान्तं महारथान" }, { "book": 6, "chapter": 103, "shloka": 4, "text": "सॊमकांश च जितान दृष्ट्वा निरुत्साहान महारथान\nचिन्तयित्वा चिरं धयात्वा अवहारम अरॊचयत" }, { "book": 6, "chapter": 103, "shloka": 5, "text": "ततॊ ऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः\nतथैव तव सैन्यानाम अवहारॊ हय अभूत तदा" }, { "book": 6, "chapter": 103, "shloka": 6, "text": "ततॊ ऽवहारं सैन्यानां कृत्वा तत्र महारथाः\nनयविशन्त कुरुश्रेष्ठ संग्रामे कषतविक्षताः" }, { "book": 6, "chapter": 103, "shloka": 7, "text": "भीष्मस्य समरे कर्म चिन्तयानास तु पाण्डवाः\nनालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः" }, { "book": 6, "chapter": 103, "shloka": 8, "text": "भीष्मॊ ऽपि समरे जित्वा पाण्डवान सह सृञ्जयैः\nपूज्यमानस तव सुतैर वन्द्यमानश च भारत" }, { "book": 6, "chapter": 103, "shloka": 9, "text": "नयविशत कुरुभिः सार्धं हृष्टरूपैः समन्ततः\nततॊ रात्रिः समभवत सर्वभूतप्रमॊहिनी" }, { "book": 6, "chapter": 103, "shloka": 10, "text": "तस्मिन रात्रिमुखे घॊरे पाण्डवा वृष्णिभिः सह\nसृञ्जयाश च दुराधर्षा मन्त्राय समुपाविशन" }, { "book": 6, "chapter": 103, "shloka": 11, "text": "आत्मनिःश्रेयसं सर्वे पराप्तकालं महाबलाः\nमन्त्रयाम आसुर अव्यग्रा मन्त्रनिश्चयकॊविदाः" }, { "book": 6, "chapter": 103, "shloka": 12, "text": "ततॊ युधिष्ठिरॊ राजा मन्त्रयित्वा चिरं नृप\nवासुदेवं समुद्वीक्ष्य वाक्यम एतद उवाच ह" }, { "book": 6, "chapter": 103, "shloka": 13, "text": "पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम\nगजं नलवनानीव विमृद्नन्तं बलं मम" }, { "book": 6, "chapter": 103, "shloka": 14, "text": "न चैवैनं महात्मानम उत्सहामॊ निरीक्षितुम\nलेलिह्यमानं सैन्येषु परवृद्धम इव पावकम" }, { "book": 6, "chapter": 103, "shloka": 15, "text": "यथा घॊरॊ महानागस तक्षकॊ वै विषॊल्बणः\nतथा भीष्मॊ रणे कृष्ण तीष्क्णशस्त्रः परतापवान" }, { "book": 6, "chapter": 103, "shloka": 16, "text": "गृहीतचापः समरे विमुञ्चंश च शिताञ शरान\nशक्यॊ जेतुं यमः करुद्धॊ वज्रपाणिश च देवराट" }, { "book": 6, "chapter": 103, "shloka": 17, "text": "वरुणः पाशभृद वापि सगदॊ वा धनेश्वरः\nन तु भीष्मः सुसंक्रुद्धः शक्यॊ जेतुं महाहवे" }, { "book": 6, "chapter": 103, "shloka": 18, "text": "सॊ ऽहम एवं गते कृष्ण निमग्नः शॊकसागरे\nआत्मनॊ बुद्धिदौर्बल्याद भीष्मम आसाद्य संयुगे" }, { "book": 6, "chapter": 103, "shloka": 19, "text": "वनं यास्यामि दुर्धर्ष शरेयॊ मे तत्र वै गतम\nन युद्धं रॊचये कृष्ण हन्ति भीष्मॊ हि नः सदा" }, { "book": 6, "chapter": 103, "shloka": 20, "text": "यथा परज्वलितं वह्निं पतंगः समभिद्रवन\nएकतॊ मृत्युम अभ्येति तथाहं भीष्मम ईयिवान" }, { "book": 6, "chapter": 103, "shloka": 21, "text": "कषयं नीतॊ ऽसमि वार्ष्णेय राज्यहेतॊः पराक्रमी\nभरातरश चैव मे शूराः सायकैर भृशपीडिताः" }, { "book": 6, "chapter": 103, "shloka": 22, "text": "मत्कृते भरातृसौहार्दाद राज्यात परभ्रंशनं गताः\nपरिक्लिष्टा यथा कृष्णा मत्कृते मधुसूदन" }, { "book": 6, "chapter": 103, "shloka": 23, "text": "जीवितं बहु मन्ये ऽहं जीवितं हय अद्य दुर्लभम\nजीवितस्याद्य शेषेण चरिष्ये धर्मम उत्तमम" }, { "book": 6, "chapter": 103, "shloka": 24, "text": "यदि ते ऽहम अनुग्राह्यॊ भरातृभिः सह केशव\nसवधर्मस्याविरॊधेन तद उदाहर केशव" }, { "book": 6, "chapter": 103, "shloka": 25, "text": "एतच छरुत्वा वचस तस्य कारुण्याद बहुविस्तरम\nपरत्युवाच ततः कृष्णः सान्त्वयानॊ युधिष्ठिरम" }, { "book": 6, "chapter": 103, "shloka": 26, "text": "धर्मपुत्र विषादं तवं मा कृथाः सत्यसंगर\nयस्य ते भरातरः शूरा दुर्जयाः शत्रुसूदनाः" }, { "book": 6, "chapter": 103, "shloka": 27, "text": "अर्जुनॊ भीमसेनश च वाय्वग्निसमतेजसौ\nमाद्रीपुत्रौ च विक्रान्तौ तरिदशानाम इवेश्वरौ" }, { "book": 6, "chapter": 103, "shloka": 28, "text": "मां वा नियुङ्क्ष्व सौहार्दाद यॊत्स्ये भीष्मेण पाण्डव\nतवत्प्रयुक्तॊ हय अहं राजन किं न कुर्यां महाहवे" }, { "book": 6, "chapter": 103, "shloka": 29, "text": "हनिष्यामि रणे भीष्मम आहूय पुरुषर्षभम\nपश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः" }, { "book": 6, "chapter": 103, "shloka": 30, "text": "यदि भीष्मे हते राजञ जयं पश्यसि पाण्डव\nहन्तास्म्य एकरथेनाद्य कुरुवृद्धं पितामहम" }, { "book": 6, "chapter": 103, "shloka": 31, "text": "पश्य मे विक्रमं राजन महेन्द्रस्येव संयुगे\nविमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात" }, { "book": 6, "chapter": 103, "shloka": 32, "text": "यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः\nमदर्था भवदर्था ये ये मदीयास तवैव ते" }, { "book": 6, "chapter": 103, "shloka": 33, "text": "तव भराता मम सखा संबन्धी शिष्य एव च\nमांसान्य उत्कृत्य वै दद्याम अर्जुनार्थे महीपते" }, { "book": 6, "chapter": 103, "shloka": 34, "text": "एष चापि नरव्याघ्रॊ मत्कृते जीवितं तयजेत\nएष नः समयस तात तारयेम परस्परम\nस मां नियुङ्क्ष्व राजेन्द्र यावद दवीपॊ भवाम्य अहम" }, { "book": 6, "chapter": 103, "shloka": 35, "text": "परतिज्ञातम उपप्लव्ये यत तत पार्थेन पूर्वतः\nघातयिष्यामि गाङ्गेयम इत्य उलूकस्य संनिधौ" }, { "book": 6, "chapter": 103, "shloka": 36, "text": "परिरक्ष्यं च मम तद वचः पार्थस्य धीमतः\nअनुज्ञातं तु पार्थेन मया कार्यं न संशयः" }, { "book": 6, "chapter": 103, "shloka": 37, "text": "अथ वा फल्गुनस्यैष भारः परिमितॊ रणे\nनिहनिष्यति संग्रामे भीष्मं परपुरंजयम" }, { "book": 6, "chapter": 103, "shloka": 38, "text": "अशक्यम अपि कुर्याद धि रणे पार्थः समुद्यतः\nतरिदशान वा समुद्युक्तान सहितान दैत्यदानवैः\nनिहन्याद अर्जुनः संख्ये किम उ भीष्मं नराधिप" }, { "book": 6, "chapter": 103, "shloka": 39, "text": "विपरीतॊ महावीर्यॊ गतसत्त्वॊ ऽलपजीवितः\nभीष्मः शांतनवॊ नूनं कर्तव्यं नावबुध्यते" }, { "book": 6, "chapter": 103, "shloka": 40, "text": "युधिष्ठिर उवाच\nएवम एतन महाबाहॊ यथा वदसि माधव\nसर्वे हय एते न पर्याप्तास तव वेगनिवारणे" }, { "book": 6, "chapter": 103, "shloka": 41, "text": "नियतं समवाप्स्यामि सर्वम एव यथेप्सितम\nयस्य मे पुरुषव्याघ्र भवान नाथॊ महाबलः" }, { "book": 6, "chapter": 103, "shloka": 42, "text": "सेन्द्रान अपि रणे देवाञ जयेयं जयतां वर\nतवया नाथेन गॊविन्द किम उ भीष्मं महाहवे" }, { "book": 6, "chapter": 103, "shloka": 43, "text": "न तु तवाम अनृतं कर्तुम उत्सहे सवार्थगौरवात\nअयुध्यमानः साहाय्यं यथॊक्तं कुरु माधव" }, { "book": 6, "chapter": 103, "shloka": 44, "text": "समयस तु कृतः कश चिद भीष्मेण मम माधव\nमन्त्रयिष्ये तवार्थाय न तु यॊत्स्ये कथं चन\nदुर्यॊधनार्थे यॊत्स्यामि सत्यम एतद इति परभॊ" }, { "book": 6, "chapter": 103, "shloka": 45, "text": "स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव\nतस्माद देवव्रतं भूयॊ वधॊपायार्थम आत्मनः\nभवता सहिताः सर्वे पृच्छामॊ मधुसूदन" }, { "book": 6, "chapter": 103, "shloka": 46, "text": "तद वयं सहिता गत्वा भीष्मम आशु नरॊत्तमम\nरुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम" }, { "book": 6, "chapter": 103, "shloka": 47, "text": "स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन\nयथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे" }, { "book": 6, "chapter": 103, "shloka": 48, "text": "स नॊ जयस्य दाता च मन्त्रस्य च धृतव्रतः\nबालाः पित्रा विहीनाश च तेन संवर्धिता वयम" }, { "book": 6, "chapter": 103, "shloka": 49, "text": "तं चेत पितामहं वृद्धं हन्तुम इच्छामि माधव\nपितुः पितरम इष्टं वै धिग अस्तु कषत्रजीविकाम" }, { "book": 6, "chapter": 103, "shloka": 50, "text": "संजय उवाच\nततॊ ऽबरवीन महाराज वार्ष्णेयः कुरुनन्दनम\nरॊचते मे महाबाहॊ सततं तव भाषितम" }, { "book": 6, "chapter": 103, "shloka": 51, "text": "देवव्रतः कृती भीष्मः परेक्षितेनापि निर्दहेत\nगम्यतां स वधॊपायं परष्टुं सागरगासुतः\nवक्तुम अर्हति सत्यं स तवया पृष्टॊ विशेषतः" }, { "book": 6, "chapter": 103, "shloka": 52, "text": "ते वयं तत्र गच्छामः परष्टुं कुरुपितामहम\nपरणम्य शिरसा चैनं मन्त्रं पृच्छाम माधव\nस नॊ दास्यति यं मन्त्रं तेन यॊत्स्यामहे परान" }, { "book": 6, "chapter": 103, "shloka": 53, "text": "एवं संमन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज\nजग्मुस ते सहिताः सर्वे वासुदेवश च वीर्यवान\nविमुक्तशस्त्रकवचा भीष्मस्य सदनं परति" }, { "book": 6, "chapter": 103, "shloka": 54, "text": "परविश्य च तदा भीष्मं शिरॊभिः परतिपेदिरे\nपूजयन्तॊ महाराज पाण्डवा भरतर्षभ\nपरणम्य शिरसा चैनं भीष्मं शरणम अन्वयुः" }, { "book": 6, "chapter": 103, "shloka": 55, "text": "तान उवाच महाबाहुर भीष्मः कुरुपितामहः\nसवागतं तव वार्ष्णेय सवागतं ते धनंजय\nसवागतं धर्मपुत्राय भीमाय यमयॊस तथा" }, { "book": 6, "chapter": 103, "shloka": 56, "text": "किं कार्यं वः करॊम्य अद्य युष्मत्प्रीतिविवर्धनम\nसर्वात्मना च कर्तास्मि यद्य अपि सयात सुदुष्करम" }, { "book": 6, "chapter": 103, "shloka": 57, "text": "तथा बरुवाणं गाङ्गेयं परीतियुक्तं पुनः पुनः\nउवाच वाक्यं दीनात्मा धर्मपुत्रॊ युधिष्ठिरः" }, { "book": 6, "chapter": 103, "shloka": 58, "text": "कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि\nपरजानां संक्षयॊ न सयात कथं तन मे वदाभिभॊ" }, { "book": 6, "chapter": 103, "shloka": 59, "text": "भवान हि नॊ वधॊपायं बरवीतु सवयम आत्मनः\nभवन्तं समरे राजन विषहेम कथं वयम" }, { "book": 6, "chapter": 103, "shloka": 60, "text": "न हि ते सूक्ष्मम अप्य अस्ति रन्ध्रं कुरुपितामह\nमण्डलेनैव धनुषा सदा दृश्यॊ ऽसि संयुगे" }, { "book": 6, "chapter": 103, "shloka": 61, "text": "नाददानम संदधानं विकर्षन्तं धनुर न च\nपश्यामस तवा महाबाहॊ रथे सूर्यम इव सथितम" }, { "book": 6, "chapter": 103, "shloka": 62, "text": "नराश्वरथनागानां हन्तारं परवीरहन\nक इवॊत्सहते हन्तुं तवां पुमान भरतर्षभ" }, { "book": 6, "chapter": 103, "shloka": 63, "text": "वर्षता शरवर्षाणि महान्ति पुरुषॊत्तम\nकषयं नीता हि पृतना भवता महती मम" }, { "book": 6, "chapter": 103, "shloka": 64, "text": "यथा युधि जयेयं तवां यथा राज्यं भवेन मम\nभवेत सैन्यस्य वा शान्तिस तन मे बरूहि पितामह" }, { "book": 6, "chapter": 103, "shloka": 65, "text": "ततॊ ऽबरवीच छांतनवः पाण्डवान पाण्डुपूर्वज\nन कथं चन कौन्तेय मयि जीवति संयुगे\nयुष्मासु दृश्यते वृद्धिः सत्यम एतद बरवीमि वः" }, { "book": 6, "chapter": 103, "shloka": 66, "text": "निर्जिते मयि युद्धे तु धरुवं जेष्यथ कौरवान\nकषिप्रं मयि परहरत यदीच्छथ रणे जयम\nअनुजानामि वः पार्थाः परहरध्वं यथासुखम" }, { "book": 6, "chapter": 103, "shloka": 67, "text": "एवं हि सुकृतं मन्ये भवतां विदितॊ हय अहम\nहते मयि हतं सर्वं तस्माद एवं विधीयताम" }, { "book": 6, "chapter": 103, "shloka": 68, "text": "युधिष्ठिर उवाच\nबरूहि तस्माद उपायं नॊ यथा युद्धे जयेमहि\nभवन्तं समरे करुद्धं दण्डपाणिम इवान्तकम" }, { "book": 6, "chapter": 103, "shloka": 69, "text": "शक्यॊ वज्रधरॊ जेतुं वरुणॊ ऽथ यमस तथा\nन भवान समरे शक्यः सेन्द्रैर अपि सुरासुरैः" }, { "book": 6, "chapter": 103, "shloka": 70, "text": "भीष्म उवाच\nसत्यम एतन महाबाहॊ यथा वदसि पाण्डव\nनाहं शक्यॊ रणे जेतुं सेन्द्रैर अपि सुरासुरैः" }, { "book": 6, "chapter": 103, "shloka": 71, "text": "आत्तशस्त्रॊ रणे यत्तॊ गृहीतवरकार्मुकः\nनयस्तशस्त्रं तु मां राजन हन्युर युधि महारथाः" }, { "book": 6, "chapter": 103, "shloka": 72, "text": "निष्किप्तशस्त्रे पतिते विमुक्तकवचध्वजे\nदरवमाणे च भीते च तवास्मीति च वादिनि" }, { "book": 6, "chapter": 103, "shloka": 73, "text": "सत्रियां सत्रीनामधेये च विकले चैकपुत्रके\nअप्रसूते च दुष्प्रेक्ष्ये न युद्धं रॊचते मम" }, { "book": 6, "chapter": 103, "shloka": 74, "text": "इमं च शृणु मे पार्थ संकल्पं पूर्वचिन्तितम\nअमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथं चन" }, { "book": 6, "chapter": 103, "shloka": 75, "text": "य एष दरौपदॊ राजंस तव सैन्ये महारथः\nशिखण्डी समराकाङ्क्षी शूरश च समितिंजयः" }, { "book": 6, "chapter": 103, "shloka": 76, "text": "यथाभवच च सत्री पूर्वं पश्चात पुंस्त्वम उपागतः\nजानन्ति च भवन्तॊ ऽपि सर्वम एतद यथातथम" }, { "book": 6, "chapter": 103, "shloka": 77, "text": "अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम\nमाम एव विशिखैस तूर्णम अभिद्रवतु दंशितः" }, { "book": 6, "chapter": 103, "shloka": 78, "text": "अमङ्गल्यध्वजे तस्मिन सत्रीपूर्वे च विशेषतः\nन परहर्तुम अभीप्सामि गृहीतेषुं कथं चन" }, { "book": 6, "chapter": 103, "shloka": 79, "text": "तद अन्तरं समासाद्य पाण्डवॊ मां धनंजयः\nशरैर घातयतु कषिप्रं समन्ताद भरतर्षभ" }, { "book": 6, "chapter": 103, "shloka": 80, "text": "न तं पश्यामि लॊकेषु यॊ मां हन्यात समुद्यतम\nऋते कृष्णान महाभागात पाण्डवाद वा धनंजयात" }, { "book": 6, "chapter": 103, "shloka": 81, "text": "एष तस्मात पुरॊधाय कं चिद अन्यं ममाग्रतः\nमां पातयतु बीभत्सुर एवं ते विजयॊ भवेत" }, { "book": 6, "chapter": 103, "shloka": 82, "text": "एतत कुरुष्व कौन्तेय यथॊक्तं वचनं मम\nततॊ जेष्यसि संग्रामे धार्तराष्ट्रान समागतान" }, { "book": 6, "chapter": 103, "shloka": 83, "text": "संजय उवाच\nते ऽनुज्ञातास ततः पार्था जग्मुः सवशिबिरं परति\nअभिवाद्य महात्मानं भीष्मं कुरुपितामहम" }, { "book": 6, "chapter": 103, "shloka": 84, "text": "तथॊक्तवति गाङ्गेये परलॊकाय दीक्षिते\nअर्जुनॊ दुःखसंतप्तः सव्रीडम इदम अब्रवीत" }, { "book": 6, "chapter": 103, "shloka": 85, "text": "गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता\nपितामहेन संग्रामे कथं यॊत्स्यामि माधव" }, { "book": 6, "chapter": 103, "shloka": 86, "text": "करीडता हि मया बाल्ये वासुदेव महामनाः\nपांसुरूषितगात्रेण महात्मा परुषीकृतः" }, { "book": 6, "chapter": 103, "shloka": 87, "text": "यस्याहम अधिरुह्याङ्कं बालः किल गदाग्रज\nतातेत्य अवॊचं पितरं पितुः पाण्डॊर महात्मनः" }, { "book": 6, "chapter": 103, "shloka": 88, "text": "नाहं तातस तव पितुस तातॊ ऽसमि तव भारत\nइति माम अब्रवीद बाल्ये यः स वध्यः कथं मया" }, { "book": 6, "chapter": 103, "shloka": 89, "text": "कामं वध्यतु मे सैन्यं नाहं यॊत्स्ये महात्मना\nजयॊ वास्तु वधॊ वा मे कथं वा कृष्ण मन्यसे" }, { "book": 6, "chapter": 103, "shloka": 90, "text": "शरीकृष्ण उवाच\nपरतिज्ञाय वधं जिष्णॊ पुरा भीष्मस्य संयुगे\nकषत्रधर्मे सथितः पार्थ कथं नैनं हनिष्यसि" }, { "book": 6, "chapter": 103, "shloka": 91, "text": "पातयैनं रथात पार्थ वज्राहतम इव दरुमम\nनाहत्वा युधि गाङ्गेयं विजयस ते भविष्यति" }, { "book": 6, "chapter": 103, "shloka": 92, "text": "दिष्टम एतत पुरा देवैर भविष्यत्य अवशस्य ते\nहन्ता भीष्मस्य पूर्वेन्द्र इति तन न तद अन्यथा" }, { "book": 6, "chapter": 103, "shloka": 93, "text": "न हि भीष्मं दुराधर्षं वयात्ताननम इवान्तकम\nतवदन्यः शक्नुयाद धन्तुम अपि वज्रधरः सवयम" }, { "book": 6, "chapter": 103, "shloka": 94, "text": "जहि भीष्मं महाबाहॊ शृणु चेदं वचॊ मम\nयथॊवाच पुरा शक्रं महाबुद्धिर बृहस्पतिः" }, { "book": 6, "chapter": 103, "shloka": 95, "text": "जयायांसम अपि चेच छक्र गुणैर अपि समन्वितम\nआततायिनम आमन्त्र्य हन्याद घातकम आगतम" }, { "book": 6, "chapter": 103, "shloka": 96, "text": "शाश्वतॊ ऽयं सथितॊ धर्मः कषत्रियाणां धनंजय\nयॊद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः" }, { "book": 6, "chapter": 103, "shloka": 97, "text": "अर्जुन उवाच\nशिखण्डी निधनं कृष्ण भीष्मस्य भविता धरुवम\nदृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते" }, { "book": 6, "chapter": 103, "shloka": 98, "text": "ते वयं परमुखे तस्य सथापयित्वा शिखण्डिनम\nगाङ्गेयं पातयिष्याम उपायेनेति मे मतिः" }, { "book": 6, "chapter": 103, "shloka": 99, "text": "अहम अन्यान महेष्वासान वारयिष्यामि सायकैः\nशिखण्ड्य अपि युधां शरेष्ठॊ भीष्मम एवाभियास्यतु" }, { "book": 6, "chapter": 103, "shloka": 100, "text": "शरुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम\nकन्या हय एषा पुरा जाता पुरुषः समपद्यत" }, { "book": 6, "chapter": 103, "shloka": 101, "text": "संजय उवाच\nइत्य एवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः\nशयनानि यथास्वानि भेजिरे पुरुषर्षभाः" }, { "book": 6, "chapter": 104, "shloka": 1, "text": "[धृ]\nकथं शिखण्डी गाङ्गेयम अभ्यवर्तत संयुगे\nपाण्डवाश च तथा भीष्मं तन ममाचक्ष्व संजय" }, { "book": 6, "chapter": 104, "shloka": 2, "text": "[स]\nततः परभाते विमले सूर्यस्यॊदयनं परति\nवाद्यमानासु भेरीषु मृदङ्गेष्व आनकेषु च" }, { "book": 6, "chapter": 104, "shloka": 3, "text": "धमायत्सु दधि वर्णेषु जलजेषु समन्ततः\nशिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि" }, { "book": 6, "chapter": 104, "shloka": 4, "text": "कृत्वा वयूहं महाराज सर्वशत्रुनिबर्हणम\nशिखण्डी सर्वसैन्यानाम अग्र आसीद विशां पते" }, { "book": 6, "chapter": 104, "shloka": 5, "text": "चक्ररक्षौ ततस तस्य भिमसेन धनंजयौ\nपृष्ठतॊ दरौपदेयाश च सौभद्रश चैव वीर्यवान" }, { "book": 6, "chapter": 104, "shloka": 6, "text": "सात्यकिश चेकितानश च तेषां गॊप्ता महारथः\nधृष्टद्युम्नस ततः पश्चात पाञ्चालैर अभिरक्षितः" }, { "book": 6, "chapter": 104, "shloka": 7, "text": "ततॊ युधिष्ठिरॊ राजा यमाभ्यां सहितः परभुः\nपरययौ सिंहनादेन नादयन भरतर्षभ" }, { "book": 6, "chapter": 104, "shloka": 8, "text": "विराटस तु ततः पश्चात सवेन सैन्येन संवृतः\nदरुपदश च महाराज ततः पश्चाद उपाद्रवत" }, { "book": 6, "chapter": 104, "shloka": 9, "text": "केकया भरातरः पञ्च धृष्टकेतुश च वीर्यवान\nजघनं पालयाम आस पाण्डुसैन्यस्य भारत" }, { "book": 6, "chapter": 104, "shloka": 10, "text": "एवं वयूह्य महत सैन्यं पाण्डवास तव वाहिनीम\nअभ्यद्रवन्त संग्रामे तयक्त्वा जीवितम आत्मनः" }, { "book": 6, "chapter": 104, "shloka": 11, "text": "तथैव कुरवॊ राजन भीष्मं कृत्वा महाबलम\nअग्रतः सर्वसैन्यानां परययुः पाण्डवान परति" }, { "book": 6, "chapter": 104, "shloka": 12, "text": "पुत्रैस तव दुराधर्षै रक्षितः सुमहाबलैः\nततॊ दरॊणॊ महेष्वासः पुत्रश चास्य महारथः" }, { "book": 6, "chapter": 104, "shloka": 13, "text": "भगदत्तस ततः पश्चाद गजानीकेन संवृतः\nकृपश च कृप वर्मा च भगदत्तम अनुव्रतौ" }, { "book": 6, "chapter": 104, "shloka": 14, "text": "काम्बॊजराजॊ बलवांस ततः पश्चात सुदक्षिणः\nमागधश च जयत्सेनः सौबलश च बृहद्बलः" }, { "book": 6, "chapter": 104, "shloka": 15, "text": "तथेतेरे महेष्वासाः सुशर्मप्रमुखा नृपाः\nजघनं पालयाम आसुस तव सैन्यस्य भारत" }, { "book": 6, "chapter": 104, "shloka": 16, "text": "दिवसे दिवसे पराप्ते भीष्मः शांतनवॊ युधि\nआसुरान अकरॊद वयूहान पैशाचान अथ राक्षसान" }, { "book": 6, "chapter": 104, "shloka": 17, "text": "ततः परववृते युद्धं तव तेषां च भारत\nअन्यॊन्यं निघ्नतां राजन्यम अराष्ट्र विवर्धनम" }, { "book": 6, "chapter": 104, "shloka": 18, "text": "अर्जुन परमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम\nभीष्मं युद्धे ऽभयवर्तन्त किरन्तॊ विविधाञ शरान" }, { "book": 6, "chapter": 104, "shloka": 19, "text": "तत्र भारत भीमेन पीडितास तावकाः शरैः\nरुधिरौघपरिक्लिन्नाः परलॊकं ययुस तदा" }, { "book": 6, "chapter": 104, "shloka": 20, "text": "नकुलः सहदेवश च सात्यकिश च महारथः\nतव सैन्यं समासाद्य पीडयाम आसुर ओजसा" }, { "book": 6, "chapter": 104, "shloka": 21, "text": "ते वध्यमानाः समरे तावका भरतर्षभ\nनाशक्नुवन वारयितुं पाण्डवानां महद बलम" }, { "book": 6, "chapter": 104, "shloka": 22, "text": "ततस तु तावकं सैन्यं वध्यमानं समन्ततः\nसंप्राद्रवद दिशॊ राजन काल्यमानं महारथैः" }, { "book": 6, "chapter": 104, "shloka": 23, "text": "तरातारं नाध्यगच्छन्त तावका भरतर्षभ\nवध्यमानाः शितैर आणैः पाण्डवैः सह सृञ्जयैः" }, { "book": 6, "chapter": 104, "shloka": 24, "text": "[धृ]\nपीड्यमानं बलं पार्थैर दृष्ट्वा भीष्मः पराक्रमी\nयद अकार्षीद रणे करुद्धस तन ममाचक्ष्व संजय" }, { "book": 6, "chapter": 104, "shloka": 25, "text": "कथं वा पाण्डवान युद्धे परत्युद्यातः परंतपः\nविनिघ्नन सॊमकान वीरांस तन ममाचक्ष्व संजय" }, { "book": 6, "chapter": 104, "shloka": 26, "text": "[स]\nआचक्षे ते महाराज यद अकार्षीत पितामहः\nपीडिते तव पुत्रस्य सैन्ये पाण्डव सृञ्जयैः" }, { "book": 6, "chapter": 104, "shloka": 27, "text": "परहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज\nअभ्यवर्तन्त निघ्नन्तस तव पुत्रस्य वाहिनीम" }, { "book": 6, "chapter": 104, "shloka": 28, "text": "तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम\nनामृष्यत तदा भीष्मः सैन्यघातं रणे परैः" }, { "book": 6, "chapter": 104, "shloka": 29, "text": "स पाण्डवान महेष्वासः पाञ्चालांश च स सृञ्जयान\nअभ्यद्रवत दुर्धर्षस तयक्त्वा जीवितम आत्मनः" }, { "book": 6, "chapter": 104, "shloka": 30, "text": "स पाण्डवानां परवरान पञ्च राजन महारथान\nआत्तशस्त्रान रणे यत्तान वारयाम आस सायकैः\nनाराचैर वत्सदन्तैश च शितैर अञ्जलिकैस तथा" }, { "book": 6, "chapter": 104, "shloka": 31, "text": "निजघ्ने समरे करुद्धॊ हस्त्यश्वम अमितं बहु\nरथिनॊ ऽपातयद राजन रथेभ्यः पुरुषर्षभः" }, { "book": 6, "chapter": 104, "shloka": 32, "text": "सादिनश चाश्वपृष्ठेभ्यः पदातींश च समागतान\nगजारॊहान गजेभ्यश च परेषां विदधद भयम" }, { "book": 6, "chapter": 104, "shloka": 33, "text": "तम एकं समरे भीष्मं तवरमाणं महारथम\nपाण्डवाः समवर्तन्त वज्रपाणिम इवासुराः" }, { "book": 6, "chapter": 104, "shloka": 34, "text": "शक्राशनिसमस्पर्शान विमुञ्चन निशिकाञ शरान\nदिक्ष्व अदृश्यत सर्वासु घॊरं संधरयन वपुः" }, { "book": 6, "chapter": 104, "shloka": 35, "text": "मण्डलीकृतम एवास्य नित्यं धनुर अदृश्यत\nसंग्रामे युध्यमानस्य शक्रचापनिभं महत" }, { "book": 6, "chapter": 104, "shloka": 36, "text": "तद दृष्ट्वा समरे कर्म तव पुत्रा विशां पते\nविस्मयं परमं पराप्ताः पितामहम अपूजयन" }, { "book": 6, "chapter": 104, "shloka": 37, "text": "पार्था विमनसॊ भूत्वा परैक्षन्त पितरं तव\nयुध्यमानं रणे शूरं विप्रचीतिम इवामराः\nन चैनं वारयाम आसुर वयात्ताननम इवान्तकम" }, { "book": 6, "chapter": 104, "shloka": 38, "text": "दशमे ऽहनि संप्राप्ते रथानीकं शिखण्डिनः\nअदहन निशितैर बाणैः कृष्ण वर्त्मेव काननम" }, { "book": 6, "chapter": 104, "shloka": 39, "text": "तं शिखण्डी तरिभिर बाणैर अभ्यविध्यत सतनान्तरे\nआशीविषम इव करुद्धं कालसृष्टम इवान्तकम" }, { "book": 6, "chapter": 104, "shloka": 40, "text": "स तेनातिभृशं विद्धः परेक्ष्य भीष्मः शिखण्डिनम\nअनिच्छन्न अपि संक्रुद्धः परहसन्न इदम अब्रवीत" }, { "book": 6, "chapter": 104, "shloka": 41, "text": "कामम अभ्यासवा मा वा न तवां यॊत्स्ये कथं चन\nयैव हि तवं कृता धात्रा सैव हि तवं शिखण्डिनी" }, { "book": 6, "chapter": 104, "shloka": 42, "text": "तस्य तद वचनं शरुत्वा शिखण्डी करॊधमूर्छितः\nउवाच भीष्मं समरे सृक्किणी परिलेहिहन" }, { "book": 6, "chapter": 104, "shloka": 43, "text": "जानामि तवां महाबाहॊ कषत्रियाणां कषयं करम\nमया शरुतं च ते युद्धं जामदग्न्येन वै सह" }, { "book": 6, "chapter": 104, "shloka": 44, "text": "दिव्यश च ते परभावॊ ऽयं स मया बहुशः शरुतः\nजानन्न अपि परभावं ते यॊत्स्ये ऽदयाहं तवया सह" }, { "book": 6, "chapter": 104, "shloka": 45, "text": "पाण्डवानां परियं कुर्वन्न आत्मनश च नरॊत्तम\nअद्य तवा यॊधयिष्यामि रणे पुरुषसत्तम" }, { "book": 6, "chapter": 104, "shloka": 46, "text": "धरुवं च तवा हनिष्यामि शपे सत्येन ते ऽगरतः\nएतच छरुत्वा वचॊ मह्यं यत कषमं तत समाचर" }, { "book": 6, "chapter": 104, "shloka": 47, "text": "कामम अभ्यासवा मा वा न मे जीवन विमॊक्ष्यसे\nसुदृष्टः करियतां भीष्म लॊकॊ ऽयं समितिंजय" }, { "book": 6, "chapter": 104, "shloka": 48, "text": "एवम उक्त्वा ततॊ भीष्मं पञ्चभिर नतपर्वभिः\nअविध्यत रणे राजन परणुन्नं वाक्यसायकैः" }, { "book": 6, "chapter": 104, "shloka": 49, "text": "तस्य तद वचनं शरुत्वा सव्यसाची परंतपः\nकालॊ ऽयम इति संचिन्त्य शिखण्डिनम अचॊदयत" }, { "book": 6, "chapter": 104, "shloka": 50, "text": "अहं तवाम अनुयास्यामि परान विद्रावयञ शरैः\nअभिद्रव सुसंरब्धॊ भीष्मं भीमपराक्रमम" }, { "book": 6, "chapter": 104, "shloka": 51, "text": "न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः\nतस्माद अद्य महाबाहॊ वीर भीष्मम अभिद्रव" }, { "book": 6, "chapter": 104, "shloka": 52, "text": "अहत्वा समरे भीष्मं यदि यास्यसि मारिष\nअवहास्यॊ ऽसय लॊकस्य भविष्यसि मया सह" }, { "book": 6, "chapter": 104, "shloka": 53, "text": "नावहास्या यथा वीर भवेम परमाहवे\nतथा कुरु रणे यत्नं साधयस्व पितामहम" }, { "book": 6, "chapter": 104, "shloka": 54, "text": "अहं ते रक्षणं युद्धे करिष्यामि परंतप\nवारयन रथिनः सर्वान साधयस्व पितामहम" }, { "book": 6, "chapter": 104, "shloka": 55, "text": "दरॊणं च दरॊणपुत्रं च कृपं चाथ सुयॊधनम\nचित्रसेनं विकर्णं च सैन्धवं च जयद्रथम" }, { "book": 6, "chapter": 104, "shloka": 56, "text": "विन्दानुविन्दाव आवन्त्यौ काम्बॊजं च सुदक्षिणम\nभगदत्तं तथा शूरं मागधं च महारथम" }, { "book": 6, "chapter": 104, "shloka": 57, "text": "सौमदत्तिं रणे शूरम आर्श्यशृङ्गिं च राक्षसम\nतरिगर्तराजं च रणे सह सर्वैर महारथैः\nअहम आवारयिष्यामि वेलेव मकराकयम" }, { "book": 6, "chapter": 104, "shloka": 58, "text": "कुरूंश च सहितान सर्वान ये चैषां सैनिकाः सथिताः\nनिवारयिष्यामि रणे साधयस्व पितामहम" }, { "book": 6, "chapter": 105, "shloka": 1, "text": "[धृ]\nकथं शिखण्डी गाङ्गेयम अभ्यधावत पितामहम\nपाञ्चाल्यः समरे करुद्धॊ धर्मात्मानं यतव्रतम" }, { "book": 6, "chapter": 105, "shloka": 2, "text": "के ऽरक्षन पाण्डवानीके शिखण्डिनम उदायुधम\nतवरमाणास तवरा काले जिगीषन्तॊ महारथाः" }, { "book": 6, "chapter": 105, "shloka": 3, "text": "कथं शांतनवॊ भीष्मः स तस्मिन दमशे ऽहनि\nअयुध्यत महावीर्यः पाण्डवैः सह सृञ्जयैः" }, { "book": 6, "chapter": 105, "shloka": 4, "text": "न मृष्यामि रणे भीष्मं परत्युद्यातं शिखण्डिनम\nकच चिन न रथभङ्गॊ ऽसय धनुर वाशीर्यतास्यतः" }, { "book": 6, "chapter": 105, "shloka": 5, "text": "[स]\nनाशीर्यत धनुस तस्य रथभङ्गॊ नचाप्य अभूत\nयुध्यमानस्य संग्रामे भीष्मस्य भरतर्षभ\nनिघ्नतः समरे शत्रूञ शरैः संनतपर्वभिः" }, { "book": 6, "chapter": 105, "shloka": 6, "text": "अनेकशतसाहस्रास तावकानां महारथाः\nरथदन्ति गणा राजन हयाश चैव सुसज्जिताः\nअभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम" }, { "book": 6, "chapter": 105, "shloka": 7, "text": "यथाप्रतिज्ञं कौरव्य स चापि समितिंजयः\nपार्थानाम अकरॊद भीष्मः सततं समितिक्षयम" }, { "book": 6, "chapter": 105, "shloka": 8, "text": "युध्यमानं महेष्वासं विनिघ्नन्तं पराञ शरैः\nपाञ्चालाः पाण्डवैः सार्धं सर्व एवाभ्यवारयन" }, { "book": 6, "chapter": 105, "shloka": 9, "text": "दशमे ऽहनि संप्राप्ते तताप रिपुवाहिनीम\nकीर्यमाणां शितैर बाणैः शतशॊ ऽथ सहस्रशः" }, { "book": 6, "chapter": 105, "shloka": 10, "text": "न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज\nअशक्नुवन रणे जेतुं पाशहस्तम इवान्तकम" }, { "book": 6, "chapter": 105, "shloka": 11, "text": "अथॊपायान महाराज सव्यसाची परंतपः\nतरासयन रथिनः सर्वान बीभत्सुर अपराजितः" }, { "book": 6, "chapter": 105, "shloka": 12, "text": "सिन्हवद विनदन्न उच्चैर धनुर्ज्यां विक्षिपन मुहुः\nशरौघान विसृजन पार्थॊ वयचरत कालवद रणे" }, { "book": 6, "chapter": 105, "shloka": 13, "text": "तस्य शब्देन वित्रस्तास तावका भरतर्षभ\nसिंहस्येव मृगा राजन वयद्रवन्त महाभयात" }, { "book": 6, "chapter": 105, "shloka": 14, "text": "जयन्तं पाण्डवं दृष्ट्वा तवत सैन्यं चाभिपीडितम\nदुर्यॊधनस ततॊ भीष्मम अब्रवीद भृशपीडितः" }, { "book": 6, "chapter": 105, "shloka": 15, "text": "एष पाण्डुर उतस तात शवेताश्वः कृष्णसारथिः\nदहते मामकान सर्वान कृष्ण वर्त्मेव काननम" }, { "book": 6, "chapter": 105, "shloka": 16, "text": "पश्य सैन्यानि गाङ्गेय दरवमाणानि सर्वशः\nपाण्डवेन युधां शरेष्ठ काल्यमानानि संयुगे" }, { "book": 6, "chapter": 105, "shloka": 17, "text": "यथा पशुगणान आलः संकालयति कानने\nतथेदं मामकं सैन्यं काल्यते शत्रुतापन" }, { "book": 6, "chapter": 105, "shloka": 18, "text": "धनंजय शरैर भग्नं दरवमाणम इतस ततः\nभीमॊ हय एष दुराधर्षॊ विद्रावयति मे बलम" }, { "book": 6, "chapter": 105, "shloka": 19, "text": "सात्यकिश चेकितानश च माद्रीपुत्रौ च पाण्डवौ\nअभिमन्युश च विक्रान्तॊ वाहिनीं दहते मम" }, { "book": 6, "chapter": 105, "shloka": 20, "text": "धृष्टद्युम्नस तथा शूरॊ राक्षसश च घटॊत्कचः\nवयद्रावयेतां सहसा सैन्यं मम महाबलौ" }, { "book": 6, "chapter": 105, "shloka": 21, "text": "वध्यमानस्य सैन्यस्य सर्वैर एतैर महाबलैः\nनान्यां गतिं परपश्यामि सथाने युद्धे च भारत" }, { "book": 6, "chapter": 105, "shloka": 22, "text": "ऋते तवां पुरुषव्याघ्र देवतुल्यपराक्रम\nपर्याप्तश च भवान कषिप्रं पीडितानां गतिर भव" }, { "book": 6, "chapter": 105, "shloka": 23, "text": "एवम उक्तॊ महाराज पिता देवव्रतस तव\nचिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयम आत्मनः\nतव संधरयन पुत्रम अब्रवीच छंतनॊः सुतः" }, { "book": 6, "chapter": 105, "shloka": 24, "text": "दुर्यॊधन विजानीहि सथिरॊ भव विशां पते\nपूर्वकालं तव मया परतिज्ञातं महाबल" }, { "book": 6, "chapter": 105, "shloka": 25, "text": "हत्वा दशसहस्राणि कषत्रियाणां महात्मनाम\nसंग्रामाद वयपयातव्यम एतत कर्म ममाह्निकम\nइति तत कृतवांश चाहं यथॊक्तं भरतर्षभ" }, { "book": 6, "chapter": 105, "shloka": 26, "text": "अद्य चापि महत कर्म परकरिष्ये महाहवे\nअहं वा निहतः शिष्ये हनिष्ये वाद्य पाण्डवान" }, { "book": 6, "chapter": 105, "shloka": 27, "text": "अद्य ते पुरुषव्याघ्र परतिमॊक्ष्ये ऋणं महत\nभर्तृपिण्ड कृतं राजन निहतः पृतना मुखे" }, { "book": 6, "chapter": 105, "shloka": 28, "text": "इत्य उक्त्वा भरतश्रेष्ठः कषत्रियान परतपञ शरैः\nआससाद दुराधर्षः पाण्डवानाम अनीकिनीम" }, { "book": 6, "chapter": 105, "shloka": 29, "text": "अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ\nआशीविषम इव करुद्धं पाण्डवाः पर्यवारयन" }, { "book": 6, "chapter": 105, "shloka": 30, "text": "दशमे ऽहनि तस्मिंस तु दर्शयञ शक्तिम आत्मनः\nराजञ शतसहस्राणि सॊ ऽवधीत कुरुनन्दन" }, { "book": 6, "chapter": 105, "shloka": 31, "text": "पञ्चालानां च ये शरेष्ठा राजपुत्रा महाबलाः\nतेषाम आदत्त तेजांसि जलं सूर्य इवांशुभिः" }, { "book": 6, "chapter": 105, "shloka": 32, "text": "हत्वा दशसहस्राणि कुञ्जराणां तरस्विनाम\nसारॊहणां महाराज हयानां चायुतं पुनः" }, { "book": 6, "chapter": 105, "shloka": 33, "text": "पूर्णे शतसहस्रे दवे पदातीनां नरॊत्तमः\nपरजज्वाल रणे भीष्मॊ विधूम इव पावकः" }, { "book": 6, "chapter": 105, "shloka": 34, "text": "न चैनं पाण्डवेयानां के चिच छेकुर निरीक्षितुम\nउत्तरं मार्गम आस्थाय तपन्तम इव भास्करम" }, { "book": 6, "chapter": 105, "shloka": 35, "text": "ते पाण्डवेयाः संरब्धा महेष्वासेन पीडिताः\nवधायाभ्यद्रवन भीष्मं सृञ्जयाश च महारथाः" }, { "book": 6, "chapter": 105, "shloka": 36, "text": "स युध्यमानॊ बहुभिर भीष्मः शांतनवस तदा\nअवकीर्णॊ महाबाहुः शैलॊ मेघैर इवासितैः" }, { "book": 6, "chapter": 105, "shloka": 37, "text": "पुत्रास तु तव गाङ्गेयं समन्तात पर्यवारयन\nमहत्या सेनया सार्धं ततॊ युद्धम अवर्तत" }, { "book": 6, "chapter": 106, "shloka": 1, "text": "[स]\nअर्जुनस तु रणे राजन दृष्ट्वा भीष्मस्य विक्रमम\nशिखण्डिनम अथॊवाच समभ्येहि पितामहम" }, { "book": 6, "chapter": 106, "shloka": 2, "text": "न चापि भीस तवया कार्या भीष्माद अद्य कथं चन\nअहम एनं शरैस तीक्ष्णैः पातयिष्ये रथॊत्तमात" }, { "book": 6, "chapter": 106, "shloka": 3, "text": "एवम उक्तस तु पार्थेन शिखण्डी भरतर्षभ\nअभ्यद्रवत गाङ्गेयं शरुत्वा पार्थस्य भाषितम" }, { "book": 6, "chapter": 106, "shloka": 4, "text": "धृष्टद्युम्नस तथा राजन सौभद्रश च महारथः\nहृष्टाव आद्रवतां भीष्मं शरुत्वा पार्थस्य भाषितम" }, { "book": 6, "chapter": 106, "shloka": 5, "text": "विराटद्रुपदौ वृद्धौ कुन्तिभॊजश च दंशितः\nअभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः" }, { "book": 6, "chapter": 106, "shloka": 6, "text": "नकुलः सहदेवश च धर्मराजश च वीर्यवान\nतथेतराणि सैन्यानि सर्वाण्य एव विशां पते\nसमाद्रवन्त गाङ्गेयं शरुत्वा पार्थस्य भाषितम" }, { "book": 6, "chapter": 106, "shloka": 7, "text": "परत्युद्ययुस तावकाश च समेतास तान महारथान\nयथाशक्ति यथॊत्साहं तन मे निगदतः शृणु" }, { "book": 6, "chapter": 106, "shloka": 8, "text": "चित्रसेनॊ महाराज चेकितानं समभ्ययात\nभीष्म परेप्सुं रणे यान्तं वृषं वयाघ्रशिशुर यथा" }, { "book": 6, "chapter": 106, "shloka": 9, "text": "धृष्टद्युम्नं महाराज भीष्मान्तिकम उपागमम\nतवरमाणॊ रणे यत्तं कृतवर्मा नयवारयत" }, { "book": 6, "chapter": 106, "shloka": 10, "text": "भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम\nतवरमाणॊ महाराज सौमदत्तिर नयवारयत" }, { "book": 6, "chapter": 106, "shloka": 11, "text": "तथैव नकुलं वीरं किरन्तं सायकान बहून\nविकर्णॊ वारयाम आस इच्छन भीष्मस्य जीवितम" }, { "book": 6, "chapter": 106, "shloka": 12, "text": "सहदेवं तथा यान्तं यत्तं भीष्मरथं परति\nवारयाम आस संक्रुद्धः कृपः शारद्वतॊ युधि" }, { "book": 6, "chapter": 106, "shloka": 13, "text": "राक्षसं करूरकर्माणं भैमसेनिं महाबलम\nभीष्मस्य निधनं परेप्सुं दुर्मुखॊ ऽभयद्रवद बली" }, { "book": 6, "chapter": 106, "shloka": 14, "text": "सात्यकिं समरे करुद्धम आर्श्यशृङ्गिर अवारयत\nअभिमन्युं महाराज यान्तं भीष्मरथं परति\nसुदक्षिणॊ महाराज काम्बॊजः परत्यवारयत" }, { "book": 6, "chapter": 106, "shloka": 15, "text": "विराटद्रुपदौ वृद्धौ समेताव अरिमर्दनौ\nअश्वत्थामा ततः करुद्धॊ वारयाम आस भारत" }, { "book": 6, "chapter": 106, "shloka": 16, "text": "तथा पाण्डुसुतं जयेष्ठं भीष्मस्य वधकाङ्क्षिणम\nभारद्वाजॊ रणे यत्तॊ धर्मपुत्रम अवारयत" }, { "book": 6, "chapter": 106, "shloka": 17, "text": "अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम\nभीष्म परेप्सुं महाराज तापयन्तं दिशॊ दश\nदुःशासनॊ महेष्वासॊ वारयाम आस संयुगे" }, { "book": 6, "chapter": 106, "shloka": 18, "text": "अन्ये च तावका यॊधाः पाण्डवानां महारथान\nभीष्मायाभिमुखं यातान वारयाम आसुर आहवे" }, { "book": 6, "chapter": 106, "shloka": 19, "text": "धृष्टद्युम्नस तु सैन्यानि पराक्रॊशत पुनः पुनः\nअभिद्रवत संरब्धा भीष्मम एकं महाबलम" }, { "book": 6, "chapter": 106, "shloka": 20, "text": "एषॊ ऽरजुनॊ रणे भीष्मं परयाति कुरुनन्दनः\nअभिद्रवत मा भैष्ट भीष्मॊ न पराप्स्यते हि वः" }, { "book": 6, "chapter": 106, "shloka": 21, "text": "अर्जुनं समरे यॊद्धुं नॊत्सहेतापि वासवः\nकिम उ भीष्मॊ रणे वीरा गतसत्त्वॊ ऽलपजीवितः" }, { "book": 6, "chapter": 106, "shloka": 22, "text": "इति सेनापतेः शरुत्वा पाण्डवानां महारथाः\nअभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं परति" }, { "book": 6, "chapter": 106, "shloka": 23, "text": "आगच्छतस तान समरे वार्यॊघान परबलान इव\nनयवारयन्त संहृष्टास तावकाः पुरुषर्षभाः" }, { "book": 6, "chapter": 106, "shloka": 24, "text": "दुःशासनॊ महाराज भयं तयक्त्वा महारथः\nभीष्मस्य जीविताकाङ्क्षी धनंजयम उपाद्रवत" }, { "book": 6, "chapter": 106, "shloka": 25, "text": "तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं परति\nअभ्यद्रवन्त संग्रामे तव पुत्रान महारथान" }, { "book": 6, "chapter": 106, "shloka": 26, "text": "तत्राद्भुतम अपश्याम चित्ररूपं विशां पते\nदुःशासन रथं पराप्तॊ यत पार्थॊ नात्यवर्तत" }, { "book": 6, "chapter": 106, "shloka": 27, "text": "यथा वारयते वेला कषुभितं वै महार्णवम\nतथैव पाण्डवं करुद्धं तव पुत्रॊ नयवारयत" }, { "book": 6, "chapter": 106, "shloka": 28, "text": "उभौ हि रथिनां शरेष्ठाव उभौ भारत दुर्जयौ\nउभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत" }, { "book": 6, "chapter": 106, "shloka": 29, "text": "तौ तथा जातसंरम्भाव अन्यॊन्यवधकाङ्क्षिणौ\nसमीयतुर महासंख्ये मय शक्रौ यथा पुरा" }, { "book": 6, "chapter": 106, "shloka": 30, "text": "दुःशासनॊ महाराज पाण्डवं विशिखैस तरिभिः\nवासुदेवं च विंशत्या ताडयाम आस संयुगे" }, { "book": 6, "chapter": 106, "shloka": 31, "text": "ततॊ ऽरजुनॊ शतेनाजौ नाराचानां समार्पयत\nते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे" }, { "book": 6, "chapter": 106, "shloka": 32, "text": "दुःशासनस ततः करुद्धः पार्थं विव्याध पञ्चभिः\nललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः" }, { "book": 6, "chapter": 106, "shloka": 33, "text": "ललटस्थैस तु तैर बाणैः शुशुभे पाण्डवॊत्तमः\nयथा मेरुर महाराज शृङ्गैर अत्यर्थम उच्छ्रितैः" }, { "book": 6, "chapter": 106, "shloka": 34, "text": "सॊ ऽतिविद्धॊ महेष्वासः पुत्रेण तव धन्विना\nवयराजत रणे पार्थः किंशुकः पुष्पवान इव" }, { "book": 6, "chapter": 106, "shloka": 35, "text": "दुःशासनं ततः करुद्धः पीडयाम आस पाण्डवः\nपर्वणीव सुसंक्रुद्धॊ राहुर उग्रॊ निशाकरम" }, { "book": 6, "chapter": 106, "shloka": 36, "text": "पीड्यमानॊ बलवता पुत्रस तव विशां पते\nविव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः" }, { "book": 6, "chapter": 106, "shloka": 37, "text": "तस्य पार्थॊ धनुश छित्त्वा तवरमाणः पराक्रमी\nआजघान ततः पश्चात पुत्रं ते नवभिः शरैः" }, { "book": 6, "chapter": 106, "shloka": 38, "text": "सॊ ऽनयत कार्मुकम आदाय भीष्मस्य परमुखे सथितः\nअर्जुनं पञ्चविंशत्या बाह्वॊर उरसि चार्पयत" }, { "book": 6, "chapter": 106, "shloka": 39, "text": "तस्य करुद्धॊ महाराज पाण्डवः शत्रुकर्शनः\nअप्रैषीद विशिखान घॊरान यमदण्डॊपमान बहून" }, { "book": 6, "chapter": 106, "shloka": 40, "text": "अप्राप्तान एव तान बाणांश चिच्छेद तनयस तव\nयतमानस्य पार्थस्य तद अद्भुतम इवाभवत\nपार्थं च निशितैर बाणैर अविध्यत तनयस तव" }, { "book": 6, "chapter": 106, "shloka": 41, "text": "ततः करुद्धॊ रणे पार्थः शरान संधाय कार्मुके\nपरेषयाम आस समरे सवर्णपुङ्खाञ शिलाशितान" }, { "book": 6, "chapter": 106, "shloka": 42, "text": "नयमज्जंस ते महाराज तस्य काये महात्मनः\nयथा हंसा महाराज तडागं पराप्य भारत" }, { "book": 6, "chapter": 106, "shloka": 43, "text": "पीडितश चैव पुत्रस ते पाण्डवेन महात्मना\nहित्वा पार्थं रणे तूर्णं भीष्मस्य रथम आश्रयत\nअगाधे मज्जतस तस्य दवीपॊ भीष्मॊ ऽभवत तदा" }, { "book": 6, "chapter": 106, "shloka": 44, "text": "परतिलभ्य ततः संज्ञां पुत्रस तव विशां पते\nअवारयत ततः शूरॊ भूय एव पराक्रमी" }, { "book": 6, "chapter": 106, "shloka": 45, "text": "शरैः सुनिशितैः पार्थं यथा वृत्रः पुरंदरम\nनिर्बिभेद महावीर्यॊ विव्यथे नैव चार्जुनात" }, { "book": 6, "chapter": 107, "shloka": 1, "text": "[स]\nसात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा\nआर्श्यशृङ्गिर महेष्वासॊ वारयाम आस संयुगे" }, { "book": 6, "chapter": 107, "shloka": 2, "text": "माधवस तु सुसंक्रुद्धॊ राक्षसं नवभिः शरैः\nआजघान रणे राजन परहसन्न इव भारत" }, { "book": 6, "chapter": 107, "shloka": 3, "text": "तथैव राक्षसॊ राजन माधवं निशितैः शरैः\nअर्दयाम आस राजेन्द्र संक्रुद्धः शिनिपुंगवम" }, { "book": 6, "chapter": 107, "shloka": 4, "text": "शैनेयः शरसंघं तु परेषयाम आस संयुगे\nराक्षसाय सुसंक्रुद्धॊ माधवः परि वीरहा" }, { "book": 6, "chapter": 107, "shloka": 5, "text": "ततॊ रक्षॊ महाबाहुं सात्यक्तिं सत्यविक्रमम\nविव्याध विशिखैर तीक्ष्णैः सिंहनादं ननाद च" }, { "book": 6, "chapter": 107, "shloka": 6, "text": "माधवस तु भृशं विद्धॊ राक्षसेन रणे तदा\nधैर्यम आलम्ब्य तेजस्वी जहास च ननाद च" }, { "book": 6, "chapter": 107, "shloka": 7, "text": "भगदत्तस ततः करुद्धॊ माधवं निशितैः शरैः\nताडयाम आस समरे तॊत्त्रैर इव महागजम" }, { "book": 6, "chapter": 107, "shloka": 8, "text": "विहाय राक्षसं युद्धे शैनेयॊ रथिनां वरः\nपराग्ज्यॊतिषाय चिक्षेप शरान संनतपर्वणः" }, { "book": 6, "chapter": 107, "shloka": 9, "text": "तस्य पराग्ज्यॊतिषॊ राजा माधवस्य महद धनुः\nचिच्छेद शितधारेण भल्लेन हृतहस्तवत" }, { "book": 6, "chapter": 107, "shloka": 10, "text": "अथान्यद धनुर आदाय वेगवत परवीरहा\nभगदत्तं रणे करुद्धॊ विव्याध निशितैः शरैः" }, { "book": 6, "chapter": 107, "shloka": 11, "text": "सॊ ऽतिविद्धॊ महेष्वासः सृक्किणी संलिहन मुहुः\nशक्तिं कनकवैडूर्य भूषिताम आयसी दृढाम\nयमदण्डॊपमां घॊरां पराहिणॊत सात्यकाय वै" }, { "book": 6, "chapter": 107, "shloka": 12, "text": "ताम आपतन्तां सहसा तस्य बाहॊर बलेरिताम\nसात्यकिः समरे राजंस तरिधा चिच्छेद सायकैः\nसा पपात तदा भूमौ महॊल्केव हतप्रभा" }, { "book": 6, "chapter": 107, "shloka": 13, "text": "शक्तिं विनिहतां दृष्ट्वा पुत्रस तव विशां पते\nमहता रथवंशेन वारयाम आस माधवम" }, { "book": 6, "chapter": 107, "shloka": 14, "text": "तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम\nदुर्यॊधनॊ भृशं हृष्टॊ भरातॄन सर्वान उवाच ह" }, { "book": 6, "chapter": 107, "shloka": 15, "text": "तथा कुरुत कौरव्या यथा वः सात्यकॊ युधि\nन जीवन परतिनिर्याति महतॊ ऽसमाद रथव्रजात\nअस्मिन हते हतं मन्ये पाण्डवानां महद बलम" }, { "book": 6, "chapter": 107, "shloka": 16, "text": "तत तथेति वचस तस्य परिगृह्य महारथाः\nशैनेयं यॊधयाम आसुर भीष्मस्य परमुखे तदा" }, { "book": 6, "chapter": 107, "shloka": 17, "text": "अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे\nकाम्बॊजराजॊ बलवान वारयाम आस संयुगे" }, { "book": 6, "chapter": 107, "shloka": 18, "text": "आर्जुनिर नृपतिं विद्ध्वा शैरः संनतपर्वभिः\nपुनर एव चतुःषष्ट्या राजन विव्याध तं नृपम" }, { "book": 6, "chapter": 107, "shloka": 19, "text": "सुदक्षिणस तु समरे कार्ष्णिं विव्याध पञ्चभिः\nसारथिं चास्य नवभिर इच्छन भीष्मस्य जीवितम" }, { "book": 6, "chapter": 107, "shloka": 20, "text": "तद युद्धम आसीत सुमहत तयॊस तत्र पराक्रमे\nयद अभ्यधावद गाङ्गेयं शिखण्डी शत्रुतापनः" }, { "book": 6, "chapter": 107, "shloka": 21, "text": "विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम\nभीष्मं च युधि संरब्धाव आद्रवन्तौ महारथौ" }, { "book": 6, "chapter": 107, "shloka": 22, "text": "अश्वत्थामा ततः करुद्धः समायाद रथसत्तमः\nततः परववृते युद्धं तव तेषां च भारत" }, { "book": 6, "chapter": 107, "shloka": 23, "text": "विराटॊ दशभिर भल्लैर आजघान परंतप\nयतमानं महेष्वासं दरौणिम आहवशॊभिनम" }, { "book": 6, "chapter": 107, "shloka": 24, "text": "दरुपदश च तरिभिर बाणैर विव्याध निशितैस तथा\nगुरुपुत्रं समासाद्य भीष्मस्य पुरतः सथितम" }, { "book": 6, "chapter": 107, "shloka": 25, "text": "अश्वत्थामा ततस तौ तु विव्याध दशभिः शरैः\nविराटद्रुपदौ वृद्धौ भीष्मं परति समुद्यतौ" }, { "book": 6, "chapter": 107, "shloka": 26, "text": "तत्राद्भुतम अपश्याम वृद्धयॊश चरितं महत\nयद दरौणेः सायकान घॊरान परत्यवारयतां युधि" }, { "book": 6, "chapter": 107, "shloka": 27, "text": "सहदेवं तथा यान्तं कृपः शारद्वतॊ ऽभययात\nयथा नागॊ वने नागं मत्तॊ मत्तम उपाद्रवत" }, { "book": 6, "chapter": 107, "shloka": 28, "text": "कृपश च समरे राजन माद्रीपुत्रं महारथम\nआजघान शरैस तूर्णं सप्तत्या रुक्मभूषणैः" }, { "book": 6, "chapter": 107, "shloka": 29, "text": "तस्य माद्री सुतश चापं दविधा चिच्छेद सायकैः\nअथैनं चिन्न धन्वानं विव्याध नवभिः शरैः" }, { "book": 6, "chapter": 107, "shloka": 30, "text": "सॊ ऽनयत कार्मुकम आदाय समरे भारसाधनम\nमाद्रीपुत्रं सुसंहृष्टॊ दशभिर निशितैः शरैः\nआजघानॊरसि करुद्ध इच्छन भीष्मस्य जीवितम" }, { "book": 6, "chapter": 107, "shloka": 31, "text": "तथैव पाण्डवॊ राजञ शारद्वतम अमर्षणम\nआजघानॊरसि करुद्धॊ भीष्मस्य वधकाङ्क्षया\nतयॊर युद्धं समभवद घॊररूपं भयावहम" }, { "book": 6, "chapter": 107, "shloka": 32, "text": "नकुलं तु रणे करुद्धं विकर्णः शत्रुतापनः\nविव्याध सायकैः षष्ट्या रक्षन भीष्मस्य जीवितम" }, { "book": 6, "chapter": 107, "shloka": 33, "text": "नकुलॊ ऽपि भृशं विद्धस तव पुत्रेण धन्विना\nविकर्णं सप्त सप्तत्या निर्बिभेद शिलीमुखैः" }, { "book": 6, "chapter": 107, "shloka": 34, "text": "तत्र तौ नरशार्दूलौ गॊष्ठे गॊवृषभाव इव\nअन्यॊन्यं जघ्नतुर वीरौ गॊष्ठे गॊवृषभाव इव" }, { "book": 6, "chapter": 107, "shloka": 35, "text": "घटॊत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम\nदुर्मुखः समरे परायाद भीष्महेतॊः पराक्रमी" }, { "book": 6, "chapter": 107, "shloka": 36, "text": "हैडिम्बस तु ततॊ राजन दुर्मुखं शत्रुतापनम\nआजघानॊरसि करुद्धॊ नवत्या निशितैः शरैः" }, { "book": 6, "chapter": 107, "shloka": 37, "text": "भीमसेन सुतं चापि दुर्मुखः सुमुखैः शरैः\nषष्ट्या वीरॊ नदन हृष्टॊ विव्याध रणमूर्धनि" }, { "book": 6, "chapter": 107, "shloka": 38, "text": "धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम\nहार्दिक्यॊ वारयाम आस रक्षन भीष्मस्य जीवितम" }, { "book": 6, "chapter": 107, "shloka": 39, "text": "वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिर आयसैः\nपुनः पञ्चाशता तूर्णम आजघान सतनान्तरे" }, { "book": 6, "chapter": 107, "shloka": 40, "text": "तथैव पार्षतॊ राजन हार्दिक्यं नवभिः शरैः\nविव्याध निशितैस तीक्ष्णैः कङ्कपत्र परिच्छदैः" }, { "book": 6, "chapter": 107, "shloka": 41, "text": "तयॊः समभवद युद्धं भीष्महेतॊर महारणे\nअन्यॊन्यातिशयैर युक्तं यथा वृत्र महेन्द्रयॊः" }, { "book": 6, "chapter": 107, "shloka": 42, "text": "भीमसेनम अथायान्तं भीष्मं परति महाबलम\nभूरिश्रवाभ्ययात तूर्णं तिष्ठ तिष्ठेति चाब्रवीत" }, { "book": 6, "chapter": 107, "shloka": 43, "text": "सौमदत्तिर अथॊ भीमम आजघान सतनान्तरे\nनाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे" }, { "book": 6, "chapter": 107, "shloka": 44, "text": "उरःस्थेन बभौ तेन भीमसेनः परतापवान\nसकन्द शक्त्या यथा करौञ्चः पुरा नृपतिसत्तम" }, { "book": 6, "chapter": 107, "shloka": 45, "text": "तौ शरान सूर्यसंकाशान कर्मार परिमार्जितान\nअन्यॊन्यस्य रणे करुद्धौ चिक्षिपाते मुहुर मुहुः" }, { "book": 6, "chapter": 107, "shloka": 46, "text": "भीमॊ भीष्म वधाकान्ष्की सौमदत्तिं महारथम\nतथा भीष्म जये गृध्नुः सौमदत्तिश च पाण्डवम\nकृतप्रतिकृते यत्तौ यॊधयाम आसतू रणे" }, { "book": 6, "chapter": 107, "shloka": 47, "text": "युधिष्ठिरं महाराज महत्या सेनया वृतम\nभीष्मायाभिमुखं यान्तं भारद्वाजॊ नयवारयत" }, { "book": 6, "chapter": 107, "shloka": 48, "text": "दरॊणस्य रथनिर्घॊषं पर्जन्यनिनदॊपमम\nशरुत्वा परभद्रका राजन समकम्पन्त मारिष" }, { "book": 6, "chapter": 107, "shloka": 49, "text": "सा सेना महती राजन पाण्डुपुत्रस्य संयुगे\nदरॊणेन वारिता यत्ता न चचाल पदात पदम" }, { "book": 6, "chapter": 107, "shloka": 50, "text": "चेकितानं रणे करुद्धं भीष्मं परति जनेश्वर\nचित्रसेनस तव सुतः करुद्ध रूपम अवारयत" }, { "book": 6, "chapter": 107, "shloka": 51, "text": "भीष्महेतॊः पराक्रान्तश चित्रसेनॊ महारथः\nचेकितानं परं शक्त्या यॊधयाम आस भारत" }, { "book": 6, "chapter": 107, "shloka": 52, "text": "तथैव चेकितानॊ ऽपि चित्रसेनम अयॊधयत\nतद युद्धम आसीत सुमहत तयॊस तत्र पराक्रमे" }, { "book": 6, "chapter": 107, "shloka": 53, "text": "अर्जुनॊ वार्यमाणस तु बहुशस तनयेन ते\nविमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह" }, { "book": 6, "chapter": 107, "shloka": 54, "text": "दुःशासनॊ ऽपि परया शक्त्या पार्थम अवारयत\nकथं भीष्मं परॊ हन्याद इति निश्चित्य भारत" }, { "book": 6, "chapter": 107, "shloka": 55, "text": "सा वध्यमाना समरे पुत्रस्य तव वाहिनी\nलॊड्यते रथिभिः शरेष्ठैस तत्र तत्रैव भारत" }, { "book": 6, "chapter": 108, "shloka": 1, "text": "[स]\nअथ वीरॊ महेष्वासॊ मत्तवारणविक्रमः\nसमादाय महच चापं मत्तवारणवारणम" }, { "book": 6, "chapter": 108, "shloka": 2, "text": "विधुन्वानॊ धनुःश्रेष्ठं दरावयाणॊ महारथान\nपृतनां पाण्डवेयानां पातयानॊ महारथः" }, { "book": 6, "chapter": 108, "shloka": 3, "text": "निमित्तानि निमित्तज्ञः सर्वतॊ वीक्ष्य वीर्यवान\nपरतपन्तम अनीकानि दरॊणः पुत्रम अभाषत" }, { "book": 6, "chapter": 108, "shloka": 4, "text": "अयं स दिवसस तात यत्र पार्थॊ महारथः\nजिघांसुः समरे भीष्मं परं यत्नं करिष्यति" }, { "book": 6, "chapter": 108, "shloka": 5, "text": "उत्पतन्ति हि मे बाणा धनुः परस्फुरतीव मे\nयॊगम अस्ताणि गच्छन्ति करूरे मे वर्तते मतिः" }, { "book": 6, "chapter": 108, "shloka": 6, "text": "दिक्षु शान्तासु घॊराणि वयाहरन्ति मृगद्विजाः\nनीचैर गृध्रा निलीयन्ते भारतानां चमूं परति" }, { "book": 6, "chapter": 108, "shloka": 7, "text": "नष्टप्रभ इवादित्यः सर्वतॊ लॊहिता दिशः\nरसते वयथते भूमिर अनुष्टनति वाहनम" }, { "book": 6, "chapter": 108, "shloka": 8, "text": "कङ्का गृध्रा बलाकाश च वयाहरन्ति मुहुर मुहुः\nशिवाश चाशिव निर्घॊषा वेदयन्त्यॊ महद भयम" }, { "book": 6, "chapter": 108, "shloka": 9, "text": "पपात महती चॊक्ला मध्येनादित्य मण्डलात\nस कबन्धश च परिघॊ भानुम आवृत्य तिष्ठति" }, { "book": 6, "chapter": 108, "shloka": 10, "text": "परिवेषस तथा घॊरश चन्द्रभास्करयॊर अभूत\nवेदयानॊ भयं घॊरं राज्ञां देहावकर्तनम" }, { "book": 6, "chapter": 108, "shloka": 11, "text": "देवतायतनस्थाश च कौरवेन्द्रस्य देवताः\nकम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च" }, { "book": 6, "chapter": 108, "shloka": 12, "text": "अपसव्यं गरहाश चक्रुर अलक्ष्माणं निशाकरम\nअवाक्शिराश च भगवान उदतिष्ठत चन्द्रमाः" }, { "book": 6, "chapter": 108, "shloka": 13, "text": "वपूंषि च नरेन्द्राणां विगतानीव लक्षये\nधार्तराष्ट्रस्य सैन्येषु न च भराजन्ति दंशितः" }, { "book": 6, "chapter": 108, "shloka": 14, "text": "सेनयॊर उभयॊश चैव समन्ताच छरूयते महान\nपाञ्चजन्यस्य निर्घॊषॊ गाण्डीवस्य च निस्वनः" }, { "book": 6, "chapter": 108, "shloka": 15, "text": "धरुवम आस्थाय बीभत्सुर उत्तमास्त्राणि संयुगे\nअपास्यान्यान रणे यॊधान अभ्यस्यति पितामहम" }, { "book": 6, "chapter": 108, "shloka": 16, "text": "हृष्यन्ति रॊमकूपानि सीदतीव च मे मनः\nचिन्तयित्वा महाबाहॊ भीष्मार्जुनसमागमम" }, { "book": 6, "chapter": 108, "shloka": 17, "text": "तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम\nपुरस्कृत्य रणे पार्थॊ भीष्मस्यायॊधनं गतः" }, { "book": 6, "chapter": 108, "shloka": 18, "text": "अब्रवीच च पुरा भीष्मॊ नाहं हन्यां शिखण्डिनम\nसत्री हय एषा विहिता धात्रा दैवाच च स पुनः पुमान" }, { "book": 6, "chapter": 108, "shloka": 19, "text": "अमङ्गल्यध्वजश चैव याज्ञसेनिर महारथः\nन चामङ्गल केतॊः स परहरेद आपगा सुतः" }, { "book": 6, "chapter": 108, "shloka": 20, "text": "एतद विचिन्तयानस्य परज्ञा सीदति मे भृशम\nअद्यैव तु रणे पार्थः कुरुवृद्धम उपाद्रवत" }, { "book": 6, "chapter": 108, "shloka": 21, "text": "युधिष्ठिरस्य च करॊधॊ भीष्मार्जुनसमागमः\nमम चास्त्राभिसंरम्भः परजानाम अशुभं धरुवम" }, { "book": 6, "chapter": 108, "shloka": 22, "text": "मनस्वी बलवाञ शूरः कृतास्त्रॊ दृढविक्रमः\nदूरपाती दृढेषुश च निमित्तज्ञश च पाण्डवः" }, { "book": 6, "chapter": 108, "shloka": 23, "text": "अजेयः समरे चैव देवैर अपि स वासवैः\nबलवान बुद्धिमांश चैव जितक्लेशॊ युधां वरः" }, { "book": 6, "chapter": 108, "shloka": 24, "text": "विजयी च रणे नित्यं भैरवास्त्रश च पाण्डवः\nतस्य मार्गं परिहरन दरुतं गच्छ यतव्रतम" }, { "book": 6, "chapter": 108, "shloka": 25, "text": "पश्य चैतन महाबाहॊ वैशसं समुपस्थितम\nहेमचित्राणि शूराणां महान्ति च शुभानि च" }, { "book": 6, "chapter": 108, "shloka": 26, "text": "कवचान्य अवदीर्यन्ते शरैः संनतपर्वभिः\nछिद्यन्ते च धवजाग्राणि तॊमराणि धनूंषि च" }, { "book": 6, "chapter": 108, "shloka": 27, "text": "परासाश च विमलास तीक्ष्णाः शक्त्यश च कनकॊज्ज्वलाः\nवैजयन्त्यश च नागानां संक्रुद्धेन किरीटिना" }, { "book": 6, "chapter": 108, "shloka": 28, "text": "नायं संरक्षितुं कालः पराणान पुत्रॊपजीविभिः\nयाहि सवर्गं पुरस्कृत्य यशसे विजयाय च" }, { "book": 6, "chapter": 108, "shloka": 29, "text": "हयनागरथावर्तां महाघॊरां सुदुस्तराम\nरथेन संग्रामनदीं तरत्य एष कपिध्वजः" }, { "book": 6, "chapter": 108, "shloka": 30, "text": "बरह्मण्यता दमॊ दानं तपश च चरितं महत\nइहैव दृश्यते राज्ञॊ भराता यस्य धनंजयः" }, { "book": 6, "chapter": 108, "shloka": 31, "text": "भीमसेनश च बलवान माद्रीपुत्रौ च पाण्डवौ\nवासुदेवश च वार्ष्णेयॊ यस्य नाथॊ वयवस्थितः" }, { "book": 6, "chapter": 108, "shloka": 32, "text": "तस्यैष मन्युप्रभवॊ धार्तराष्ट्रस्य दुर्मतेः\nतपॊ दग्धशरीरस्य कॊपॊ दहति भारतान" }, { "book": 6, "chapter": 108, "shloka": 33, "text": "एष संदृश्यते पार्थॊ वासुदेव वयपाश्रयः\nदारयन सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः" }, { "book": 6, "chapter": 108, "shloka": 34, "text": "एतद आलॊक्यते सैन्यं कषॊभ्यमाणं किरीटिना\nमहॊर्मिनद्धं सुमहत तिमिनेव नदी मुखम" }, { "book": 6, "chapter": 108, "shloka": 35, "text": "हाहा किल किला शब्दाः शरूयन्ते च चमूमुखे\nयाहि पाञ्चाल दायादम अहं यास्ये युधिष्ठिरम" }, { "book": 6, "chapter": 108, "shloka": 36, "text": "दुर्लभं हय अन्तरं राज्ञॊ वयूहस्यामित तेजसः\nसमुद्रकुक्षिपतिमं सर्वतॊ ऽतिरथैः सथितैः" }, { "book": 6, "chapter": 108, "shloka": 37, "text": "सात्यकिश चाभिमन्युश च धृष्टद्युम्नवृकॊदरौ\nपरिरक्षन्ति राजानं यमौ च मनुजेश्वरम" }, { "book": 6, "chapter": 108, "shloka": 38, "text": "उपेन्द्र सदृशः शयामॊ महाशाल इवॊद्गतः\nएष गच्छत्य अनीकानि दवितीय इव फल्गुनः" }, { "book": 6, "chapter": 108, "shloka": 39, "text": "उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन महद धनुः\nपार्श्वतॊ याहि राजानं युध्यस्व च वृकॊदरम" }, { "book": 6, "chapter": 108, "shloka": 40, "text": "कॊ हि नेच्छेत परियं पुत्रं जीवन्तं शाश्वतीः समाः\nकषत्रधर्मं पुरस्कृत्य ततस तवा विनियुज्महे" }, { "book": 6, "chapter": 108, "shloka": 41, "text": "एष चापि रणे भीष्मॊ दहते वै महाचमूम\nयुद्धे सुसदृशस तात यमस्य वरुणस्य च" }, { "book": 6, "chapter": 109, "shloka": 1, "text": "[स]\nभगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः\nविन्दानुविन्दाव आवन्त्यौ सैन्धवश च जयद्रथः" }, { "book": 6, "chapter": 109, "shloka": 2, "text": "चित्रसेनॊ विकर्णश च तथा दुर्मर्षणॊ युवा\nदशैते तावका यॊधा भीमसेनम अयॊधयन" }, { "book": 6, "chapter": 109, "shloka": 3, "text": "महत्या सेनया युक्ता नानादेशसमुत्थया\nभीष्मस्य समरे राजन परार्थयाना महद यशः" }, { "book": 6, "chapter": 109, "shloka": 4, "text": "शल्यस तु नवभिर बाणैर भीमसेनम अताडयत\nकृतवर्मा तरिभिर बाणैः कृपश च नवभिः शरैः" }, { "book": 6, "chapter": 109, "shloka": 5, "text": "चित्रसेनॊ विकर्णश च भगदत्तश च मारिष\nदशभिर दशभिर भल्लैर भीमसेनम अताडयन" }, { "book": 6, "chapter": 109, "shloka": 6, "text": "सैन्धवश च तरिभिर बाणैर जत्रु देशे ऽभयतादयत\nविन्दानुविन्दाव आवन्त्यौ पञ्चभिः पञ्चभिः शरैः\nदुर्मर्षणश च विंशत्या पाण्डवं निशितैः शरैः" }, { "book": 6, "chapter": 109, "shloka": 7, "text": "स तान सर्वान महाराज भराजमानान पृथक पृथक\nपरवीरान सर्वलॊकस्य धार्तराष्ट्रान महारथान\nविव्याध बहुभिर बाणैर भीमसेनॊ महाबलः" }, { "book": 6, "chapter": 109, "shloka": 8, "text": "शल्यं पञ्चाशता विद्ध्वा कृतवर्माणम अष्टभिः\nकृपस्य स शरं चापं मध्ये चिच्छेद भारत\nअथैनं छिन्नधन्वानं पुनर विव्याध पञ्चभिः" }, { "book": 6, "chapter": 109, "shloka": 9, "text": "विन्दानुविन्दौ च तथा तरिभिस तरिभिर अताटयत\nदुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः" }, { "book": 6, "chapter": 109, "shloka": 10, "text": "विकर्णं दशभिर बाणैः पञ्चभिश च जयद्रथम\nविद्ध्वा भीमॊ ऽनदद धृष्टः सैन्धवं च पुनस तरिभिः" }, { "book": 6, "chapter": 109, "shloka": 11, "text": "अथान्यद धनुर आदाय गौतमॊ रथिनां वरः\nभीमं विव्याध संरब्धॊ दशभिर निशितैः शरैः" }, { "book": 6, "chapter": 109, "shloka": 12, "text": "स विद्धॊ बहुभिर बाणैस तॊत्त्रैर इव महाद्विपः\nततः करुद्धॊ महाबाहुर भीमसेनः परतापवान\nगौतमं ताडयाम आस शरैर बहुभिर आहवे" }, { "book": 6, "chapter": 109, "shloka": 13, "text": "सैन्धवस्य तथाश्वांश च सारथिं च तरिभिः शरैः\nपराहिणॊन मृत्युलॊकाय कालान्तकसमद्युतिः" }, { "book": 6, "chapter": 109, "shloka": 14, "text": "हताश्वात तु रथात तूर्णम अवप्लुत्य महारथः\nशरांश चिक्षेप निशितान भीमसेनस्य संयुगे" }, { "book": 6, "chapter": 109, "shloka": 15, "text": "तस्य भीमॊ धनुर्मध्ये दवाभ्यां चिच्छेद भारत\nभल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः" }, { "book": 6, "chapter": 109, "shloka": 16, "text": "स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः\nचित्रसेनरथं राजन्न आरुरॊह तवरान्वितः" }, { "book": 6, "chapter": 109, "shloka": 17, "text": "अत्यद्भुतं रणे कर्मकृतवांस तत्र पाण्डवः\nमहारथाञ शरैर विद्ध्वा वारयित्वा महारथः\nविरथं सैन्धवं चक्रे सर्वलॊकस्य पश्यतः" }, { "book": 6, "chapter": 109, "shloka": 18, "text": "नातीव ममृषे शल्यॊ भीमसेनस्य विक्रमम\nस संधाय शरांस तीक्ष्णान कर्मार परिमार्जितान\nभीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत" }, { "book": 6, "chapter": 109, "shloka": 19, "text": "कृपश च कृतवर्मा च भगदत्तश च मारिष\nविन्दानुविन्दाव आवन्त्यौ चित्रसेनश च संयुगे" }, { "book": 6, "chapter": 109, "shloka": 20, "text": "दुर्मर्षणॊ विकर्णश च सिन्धुराजश च वीर्यवान\nभीमं ते विव्यधुस तूर्णं शल्य हेतॊर अरिंदमाः" }, { "book": 6, "chapter": 109, "shloka": 21, "text": "स तु तान परतिविव्याध पञ्चभिः पञ्चभिः शरैः\nशल्यं विव्याध सप्तत्या पुनश च दशभिः शरैः" }, { "book": 6, "chapter": 109, "shloka": 22, "text": "तं शल्यॊ नवभिर विद्ध्वा पुनर विव्याध पञ्चभिः\nसारथिं चास्य भल्लेन गाढं विव्याध मर्मणि" }, { "book": 6, "chapter": 109, "shloka": 23, "text": "विशॊकं वीक्ष्य निर्भिन्नं भीमसेनः परतापवान\nमद्रराजं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत" }, { "book": 6, "chapter": 109, "shloka": 24, "text": "तथेतरान महेष्वासांस तरिभिर तरिभिर अजिह्मगैः\nताडयाम आस समरे सिंहवच च ननाद च" }, { "book": 6, "chapter": 109, "shloka": 25, "text": "ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम\nतरिभिस तरिभिर अकुण्ठाग्रैर भृशं मर्मस्व अताडयन" }, { "book": 6, "chapter": 109, "shloka": 26, "text": "तॊ ऽतिविद्धॊ महेष्वासॊ भीमसेनॊ न विव्यथे\nपर्वतॊ वारिधाराभिर वर्षमाणैर इवाम्बुदैः" }, { "book": 6, "chapter": 109, "shloka": 27, "text": "शल्यं च नवभिर बाणैर भृशं विद्ध्वा महायशाः\nपराग्ज्यॊतिषं शतेनाजौ राजन विव्याध वै दृढम" }, { "book": 6, "chapter": 109, "shloka": 28, "text": "ततस तु स शरं चापं सात्वतस्य महात्मनः\nकषुरप्रेण सुतीक्ष्णेन चिच्छेद हृतहस्तवत" }, { "book": 6, "chapter": 109, "shloka": 29, "text": "अथान्यद धनुर आदाय कृतवर्मा वृकॊदरम\nआजघान भरुवॊर मध्ये नाराचेन परंतप" }, { "book": 6, "chapter": 109, "shloka": 30, "text": "भीमस तु समरे विद्ध्वा शल्यं नवभिर आयसैः\nभगदत्तं तरिभिश चैव कृतवर्माणम अष्टभिः" }, { "book": 6, "chapter": 109, "shloka": 31, "text": "दवाभ्यां दवाभ्यां च विव्याध गौतमप्रभृतीन रथान\nते तु तं समरे राजन विव्यधुर निशितैः शरैः" }, { "book": 6, "chapter": 109, "shloka": 32, "text": "स तथा पीड्यमानॊ ऽपि सर्वतस तैर महारथैः\nमत्वा तृणेन तांस तुल्यान विचचार गतव्यथः" }, { "book": 6, "chapter": 109, "shloka": 33, "text": "ते चापि रथिनां शरेष्ठा भीमाय निशिताञ शरान\nपरेषयाम आसुर अव्यग्राः शतशॊ ऽथ सहस्रशः" }, { "book": 6, "chapter": 109, "shloka": 34, "text": "तस्य शक्तिं महावेगं भगदत्तॊ महारथः\nचिक्षेप समरे वीरः सवर्णदण्डां महाधनाम" }, { "book": 6, "chapter": 109, "shloka": 35, "text": "तॊमरं सैन्धवॊ राजा पट्टिषं च महाभुवः\nशतघ्नीं च कृपॊ राजञ शरं शल्यश च संयुगे" }, { "book": 6, "chapter": 109, "shloka": 36, "text": "अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान\nभीमसेनं समुद्दिश्य परेषयाम आसुर ओजसा" }, { "book": 6, "chapter": 109, "shloka": 37, "text": "तॊमरं स दविधा चक्रे कषुरप्रेणानिलात्मजः\nपट्टिशं च तरिभिर बाणैश चिच्छेद तिलकाण्डवत" }, { "book": 6, "chapter": 109, "shloka": 38, "text": "स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः\nमद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः" }, { "book": 6, "chapter": 109, "shloka": 39, "text": "शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे\nतथेतराञ शरान घॊराञ शरैः संनतपर्वभिः" }, { "book": 6, "chapter": 109, "shloka": 40, "text": "भीमसेनॊ रणश्लाघी तरिधैकैकं समाच्छिनत\nतांश च सर्वान महेष्वासांस तरिभिस तरिभिर अताडयत" }, { "book": 6, "chapter": 109, "shloka": 41, "text": "ततॊ धनंजयस तत्र वर्तमाने महारणे\nजगाम स रथेनाजौ भीमं दृष्ट्वा महारथम\nनिघ्नन्तं समरे शत्रून यॊधयानं च सायकैः" }, { "book": 6, "chapter": 109, "shloka": 42, "text": "तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ\nनाशशंसुर जयं तत्र तावकाः पुरुषर्षभ" }, { "book": 6, "chapter": 109, "shloka": 43, "text": "अथार्जुनॊ रणे भीष्मं यॊधयन वै महारथम\nभीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम" }, { "book": 6, "chapter": 109, "shloka": 44, "text": "आससाद रणे यॊधांस तावकान दश भारत\nये सम भीमं रणे राजन यॊधयन्तॊ वयवस्थिताः\nबीभत्सुस तान अथाविध्यद भीमस्य परियकाम्यया" }, { "book": 6, "chapter": 109, "shloka": 45, "text": "ततॊ दुर्यॊधनॊ राजा सुशर्माणम अचॊदयत\nअर्जुनस्य वधार्थाय भीमसेनस्य चॊभयॊः" }, { "book": 6, "chapter": 109, "shloka": 46, "text": "सुशर्मन गच्छ शीघ्रं तवं बलौघैः परिवारितः\nजहि पाण्डुसुताव एतौ धनंजय वृकॊदरौ" }, { "book": 6, "chapter": 109, "shloka": 47, "text": "तच छरुत्वा शासनं तस्य तरिगर्तः परस्थलाधिपः\nअभिद्रुत्य रणे भीमम अर्जुनं चैव धन्विनौ" }, { "book": 6, "chapter": 109, "shloka": 48, "text": "रथैर अनेकसाहस्रैः परिवव्रे समन्ततः\nततः परववृते युद्धम अर्जुनस्य परैः सह" }, { "book": 6, "chapter": 110, "shloka": 1, "text": "[स]\nअर्जुनस तु रणे शल्यं यतमानं महारथम\nछादयाम आस समरे शरैः संनतपर्वभिः" }, { "book": 6, "chapter": 110, "shloka": 2, "text": "सुशर्माणं कृपं चैव तरिभिस तरिभिर अविध्यत\nपराग्ज्यॊतिषं च समरे सैन्धवं च जयद्रथम" }, { "book": 6, "chapter": 110, "shloka": 3, "text": "चित्रसेनं विकर्णं च कृतवर्माणम एव च\nदुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ" }, { "book": 6, "chapter": 110, "shloka": 4, "text": "एकैकं तरिभिर आनर्छत कङ्कबर्हिण वाजितैः\nशरैर अतिरथॊ युद्धे पीडयन वाहिनीं तव" }, { "book": 6, "chapter": 110, "shloka": 5, "text": "जयद्रथॊ रणे पार्थं भित्त्वा भारत सायकैः\nभीमं विव्याध तरसा चित्रसेन रथे सथितः" }, { "book": 6, "chapter": 110, "shloka": 6, "text": "शल्यश च समरे जिष्णुं कृपश च रथिनां वरः\nविव्यधाते महाबाहुं बहुधा मर्मभेदिभिः" }, { "book": 6, "chapter": 110, "shloka": 7, "text": "चित्रसेनादयश चैव पुत्रास तव विशां पते\nपञ्चभिः पञ्चभिस तूर्णं संयुगे निशितैः शरैः\nआजघ्नुर अर्जुनं संख्ये भीमसेनं च मारिष" }, { "book": 6, "chapter": 110, "shloka": 8, "text": "तौ तत्र रथिनां शरेष्ठौ कौन्तेयौ भरतर्षभौ\nअपीडयेतां समरे तरिगर्तानां महद बलम" }, { "book": 6, "chapter": 110, "shloka": 9, "text": "सुशर्मापि रणे पार्थं विद्ध्वा बहुभिर आयसैः\nननाद बलवन नादं नादयन वै नभस्तलम" }, { "book": 6, "chapter": 110, "shloka": 10, "text": "अन्ये च रथिनः शूरा भीमसेनधनंजयौ\nविव्यधुर निशितैर बाणै रुक्मपुङ्खैर अजिह्मगैः" }, { "book": 6, "chapter": 110, "shloka": 11, "text": "तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ\nकरीडमानौ रथॊदारौ चित्ररूपौ वयरॊचताम\nआमिषेप्सू गवां मध्ये सिंहाव इव बलॊत्कटौ" }, { "book": 6, "chapter": 110, "shloka": 12, "text": "छित्त्वा धनूंषि वीराणां शरांश च बहुधा रणे\nपातयाम आसतुर वीरौ शिरांसि शतशॊ नृणाम" }, { "book": 6, "chapter": 110, "shloka": 13, "text": "रथाश च बहवॊ भग्ना हयाश च शतशॊ हताः\nगजाश च स गजारॊहाः पेतुर उर्व्यां महामृधे" }, { "book": 6, "chapter": 110, "shloka": 14, "text": "रथिनः सादिनश चैव तत्र तत्र निसूदिताः\nदृश्यन्ते बहुधा राजन वेष्टमानाः समन्ततः" }, { "book": 6, "chapter": 110, "shloka": 15, "text": "हतैर गजपदात्य ओघैर वाजिभिश च निसूदितैः\nरथैश च बहुधा भग्नैः समास्तीर्यत मेदिनी" }, { "book": 6, "chapter": 110, "shloka": 16, "text": "छत्रैश च बहुधा छिन्नैर धवजैश च विनिपातितैः\nअङ्कुशैर अपविद्धैश च परिस्तॊमैश च भारत" }, { "book": 6, "chapter": 110, "shloka": 17, "text": "केयूरैर अङ्गदैर हारै राङ्कवैर मृदितैस तथा\nउष्णीषैर अपविद्धैश च चामरव्यजनैर अपि" }, { "book": 6, "chapter": 110, "shloka": 18, "text": "तत्र तत्रापविद्धैश च बाहुभिश चन्दनॊक्षितैः\nऊरुभिश च नरेन्द्राणां समास्तीर्यत मेदिनी" }, { "book": 6, "chapter": 110, "shloka": 19, "text": "तत्राद्भुतम अपश्याम रणे पार्थस्य विक्रमम\nशरैः संवार्य तान वीरान निजघान बलं तव" }, { "book": 6, "chapter": 110, "shloka": 20, "text": "पुत्रस तु तव तं दृष्ट्वा भीमार्जुनसमागमम\nगाङ्गेयस्य रथाभ्याशम उपजग्मे महाभये" }, { "book": 6, "chapter": 110, "shloka": 21, "text": "कृपश च कृतवर्मा च सैन्धवश च जयद्रथः\nविन्दानुविन्दाव आवन्त्याव आजग्मुः संयुगं तदा" }, { "book": 6, "chapter": 110, "shloka": 22, "text": "ततॊ भीमॊ महेष्वासः फल्गुनश च महारथः\nकौरवाणां चमूं घॊरां भृशं दुद्रुवतू रणे" }, { "book": 6, "chapter": 110, "shloka": 23, "text": "ततॊ बर्हिणवाजानाम अयुतान्य अर्बुदानि च\nधनंजयरथे तूर्णं पातयन्ति सम संयुगे" }, { "book": 6, "chapter": 110, "shloka": 24, "text": "ततस ताञ शरजालेन संनिवार्य महारथान\nपार्थः समन्तात समरे परेषयाम आस मृत्यवे" }, { "book": 6, "chapter": 110, "shloka": 25, "text": "शल्यस तु समरे जिष्णुं करीडन्न इव महारथः\nआजघानॊरसि करुद्धॊ भल्लैः संनतपर्वभिः" }, { "book": 6, "chapter": 110, "shloka": 26, "text": "तस्य पार्थॊ धनुश छित्त्वा हस्तावापं च पञ्चभिः\nअथैनं सायकैस तीक्ष्णैर भृशं विव्याध मर्मणि" }, { "book": 6, "chapter": 110, "shloka": 27, "text": "अथान्यद धनुर आदाय समरे भर साधनम\nमद्रेश्वरॊ रणे जिष्णुं ताडयाम आस रॊषितः" }, { "book": 6, "chapter": 110, "shloka": 28, "text": "तरिभिः शरैर महाराज वासुदेवं च पञ्चभिः\nभीमसेनं च नवभिर बाह्वॊर उरसि चार्पयत" }, { "book": 6, "chapter": 110, "shloka": 29, "text": "ततॊ दरॊणॊ महाराज मागधश च महारथः\nदुर्यॊधन समादिष्टौ तं देशम उपजग्मतुः" }, { "book": 6, "chapter": 110, "shloka": 30, "text": "यत्र पार्थॊ महाराज भीमसेनश च पाण्डवः\nकौरव्यस्य महासेनां जघ्नतुस तौ महारथौ" }, { "book": 6, "chapter": 110, "shloka": 31, "text": "जयत्सेनस तु समरे भीमं भीमायुधं युवा\nविव्याध निशितैर बाणैर अष्टभिर भरतर्षभ" }, { "book": 6, "chapter": 110, "shloka": 32, "text": "तं भीमॊ दशभिर विद्ध्वा पुनर विव्याध सप्तभिः\nसारथिं चास्य भल्लेन रथनीडाद अपाहरत" }, { "book": 6, "chapter": 110, "shloka": 33, "text": "उद्भ्रान्तैस तुरगैः सॊ ऽत दरवमाणैः समन्ततः\nमागधॊ ऽपहृतॊ राजा सर्वसैन्यस्य पश्यतः" }, { "book": 6, "chapter": 110, "shloka": 34, "text": "दरॊणस तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः\nविव्याध बाणैः सुशितैः पञ्चषष्ट्या तम आयसैः" }, { "book": 6, "chapter": 110, "shloka": 35, "text": "तं भीमः समरश्लाघी गुरुं पितृसमं रणे\nविव्याध नवभिर भल्लैस तथा षष्ट्या च भारत" }, { "book": 6, "chapter": 110, "shloka": 36, "text": "अर्जुनस तु सुशर्माणं विद्ध्वा बहुभिर आयसैः\nवयधमत तस्य तत सैन्यं महाभ्राणि यथानिलः" }, { "book": 6, "chapter": 110, "shloka": 37, "text": "ततॊ भीष्मश च राजा च सौबलश च बृहद्बलः\nअभ्यद्रवन्त संक्रुद्धा भीमसेनधनंजयौ" }, { "book": 6, "chapter": 110, "shloka": 38, "text": "तथैव पाण्डवाः शूरा धृष्टद्युम्नश च पार्षतः\nअभ्यद्रवन रणे भीष्मं वयादितास्यम इवान्तकम" }, { "book": 6, "chapter": 110, "shloka": 39, "text": "शिखण्डी तु समासाद्य भारतानां पितामहम\nअभ्यद्रवत संहृष्टॊ भयं तयक्त्वा यतव्रतम" }, { "book": 6, "chapter": 110, "shloka": 40, "text": "युधिष्ठिर मुखाः पार्थाः पुरस्कृत्य शिखण्डिनम\nअयॊधयन रणे भीष्मं संहता सह सृञ्जयैः" }, { "book": 6, "chapter": 110, "shloka": 41, "text": "तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम\nशिखण्डिप्रमुखान पार्थान यॊधयन्ति सम संयुगे" }, { "book": 6, "chapter": 110, "shloka": 42, "text": "ततः परववृते युद्धं कौरवाणां भयावहम\nतत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं परति" }, { "book": 6, "chapter": 110, "shloka": 43, "text": "तावकानां रणे भीष्मॊ गलह आसीद विशां पते\nतत्र हि दयूतम आयातं विजयायेतराय वा" }, { "book": 6, "chapter": 110, "shloka": 44, "text": "धृष्टद्युम्नॊ महाराज सर्वसैन्यान्य अचॊदयत\nअभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः" }, { "book": 6, "chapter": 110, "shloka": 45, "text": "सेनापतिवचः शरुत्वा पाण्डवानां वरूथिनी\nभीष्मम एवाभ्ययात तूर्णं पराणांस तयक्त्वा महाहवे" }, { "book": 6, "chapter": 110, "shloka": 46, "text": "भीष्मॊ ऽपि रथिनां शरेष्ठः परतिजग्राह तां चमूम\nआपतन्तीं महाराज वेलाम इव महॊदधिः" }, { "book": 6, "chapter": 111, "shloka": 1, "text": "धृतराष्ट्र उवाच\nकथं शांतनवॊ भीष्मॊ दशमे ऽहनि संजय\nअयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः" }, { "book": 6, "chapter": 111, "shloka": 2, "text": "कुरवश च कथं युद्धे पाण्डवान परत्यवारयन\nआचक्ष्व मे महायुद्धं भीष्मस्याहवशॊभिनः" }, { "book": 6, "chapter": 111, "shloka": 3, "text": "संजय उवाच\nकुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत\nयथा च तद अभूद युद्धं तत ते वक्ष्यामि शृण्वतः" }, { "book": 6, "chapter": 111, "shloka": 4, "text": "परेषिताः परलॊकाय परमास्त्रैः किरीटिना\nअहन्य अहनि संप्राप्तास तावकानां रथव्रजाः" }, { "book": 6, "chapter": 111, "shloka": 5, "text": "यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः\nपार्थानाम अकरॊद भीष्मः सततं समितिक्षयम" }, { "book": 6, "chapter": 111, "shloka": 6, "text": "कुरुभिः सहितं भीष्मं युध्यमानं महारथम\nअर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः" }, { "book": 6, "chapter": 111, "shloka": 7, "text": "दशमे ऽहनि तस्मिंस तु भीष्मार्जुनसमागमे\nअवर्तत महारौद्रः सततं समितिक्षयः" }, { "book": 6, "chapter": 111, "shloka": 8, "text": "तस्मिन्न अयुतशॊ राजन भूयश च स परंतपः\nभीष्मः शांतनवॊ यॊधाञ जघान परमास्त्रवित" }, { "book": 6, "chapter": 111, "shloka": 9, "text": "येषाम अज्ञातकल्पानि नामगॊत्राणि पार्थिव\nते हतास तत्र भीष्मेण शूराः सर्वे ऽनिवर्तिनः" }, { "book": 6, "chapter": 111, "shloka": 10, "text": "दशाहानि ततस तप्त्वा भीष्मः पाण्डववाहिनीम\nनिरविद्यत धर्मात्मा जीवितेन परंतपः" }, { "book": 6, "chapter": 111, "shloka": 11, "text": "स कषिप्रं वधम अन्विच्छन्न आत्मनॊ ऽभिमुखं रणे\nन हन्यां मानवश्रेष्ठान संग्रामे ऽभिमुखान इति" }, { "book": 6, "chapter": 111, "shloka": 12, "text": "चिन्तयित्वा महाबाहुः पिता देवव्रतस तव\nअभ्याशस्थं महाराज पाण्डवं वाक्यम अब्रवीत" }, { "book": 6, "chapter": 111, "shloka": 13, "text": "युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद\nशृणु मे वचनं तात धर्म्यं सवर्ग्यं च जल्पतः" }, { "book": 6, "chapter": 111, "shloka": 14, "text": "निर्विण्णॊ ऽसमि भृशं तात देहेनानेन भारत\nघनतश च मे गतः कालः सुबहून पराणिनॊ रणे" }, { "book": 6, "chapter": 111, "shloka": 15, "text": "तस्मात पार्थं पुरॊधाय पाञ्चालान सृञ्जयांस तथा\nमद्वधे करियतां यत्नॊ मम चेद इच्छसि परियम" }, { "book": 6, "chapter": 111, "shloka": 16, "text": "तस्य तन मतम आज्ञाय पाण्डवः सत्यदर्शनः\nभीष्मं परतिययौ यत्तः संग्रामे सह सृञ्जयैः" }, { "book": 6, "chapter": 111, "shloka": 17, "text": "धृष्टद्युम्नस ततॊ राजन पाण्डवश च युधिष्ठिरः\nशरुत्वा भीष्मस्य तां वाचं चॊदयाम आसतुर बलम" }, { "book": 6, "chapter": 111, "shloka": 18, "text": "अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे\nरक्षिताः सत्यसंधेन जिष्णुना रिपुजिष्णुना" }, { "book": 6, "chapter": 111, "shloka": 19, "text": "अयं चापि महेष्वासः पार्षतॊ वाहिनीपतिः\nभीमसेनश च समरे पालयिष्यति वॊ धरुवम" }, { "book": 6, "chapter": 111, "shloka": 20, "text": "न वै भीष्माद भयं किं चित कर्तव्यं युधि सृञ्जयाः\nधरुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम" }, { "book": 6, "chapter": 111, "shloka": 21, "text": "तथा तु समयं कृत्वा दशमे ऽहनि पाण्डवाः\nबरह्मलॊकपरा भूत्वा संजग्मुः करॊधमूर्छिताः" }, { "book": 6, "chapter": 111, "shloka": 22, "text": "शिखण्डिनं पुरस्कृत्य पाण्डवं च धनंजयम\nभीष्मस्य पातने यत्नं परमं ते समास्थिताः" }, { "book": 6, "chapter": 111, "shloka": 23, "text": "ततस तव सुतादिष्टा नानाजनपदेश्वराः\nदरॊणेन सहपुत्रेण सहसेना महाबलाः" }, { "book": 6, "chapter": 111, "shloka": 24, "text": "दुःशासनश च बलवान सह सर्वैः सहॊदरैः\nभीष्मं समरमध्यस्थं पालयां चक्रिरे तदा" }, { "book": 6, "chapter": 111, "shloka": 25, "text": "ततस तु तावकाः शूराः पुरस्कृत्य यतव्रतम\nशिखण्डिप्रमुखान पार्थान यॊधयन्ति सम संयुगे" }, { "book": 6, "chapter": 111, "shloka": 26, "text": "चेदिभिश च सपाञ्चालैः सहितॊ वानरध्वजः\nययौ शांतनवं भीष्मं पुरस्कृत्य शिखण्डिनम" }, { "book": 6, "chapter": 111, "shloka": 27, "text": "दरॊणपुत्रं शिनेर नप्ता धृष्टकेतुस तु पौरवम\nयुधामन्युः सहामात्यं दुर्यॊधनम अयॊधयत" }, { "book": 6, "chapter": 111, "shloka": 28, "text": "विराटस तु सहानीकः सहसेनं जयद्रथम\nवृद्धक्षत्रस्य दायादम आससाद परंतपः" }, { "book": 6, "chapter": 111, "shloka": 29, "text": "मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः\nभीमसेनाभिगुप्तश च नागानीकम उपाद्रवत" }, { "book": 6, "chapter": 111, "shloka": 30, "text": "अप्रधृष्यम अनावार्यं सर्वशस्त्रभृतां वरम\nदरॊणं परति ययौ यत्तः पाञ्चाल्यः सह सॊमकैः" }, { "book": 6, "chapter": 111, "shloka": 31, "text": "कर्णिकारध्वजं चापि सिंहकेतुर अरिंदमः\nपरत्युज्जगाम सौभद्रं राजपुत्रॊ बृहद्बलः" }, { "book": 6, "chapter": 111, "shloka": 32, "text": "शिखण्डिनं च पुत्रास ते पाण्डवं च धनंजयम\nराजभिः समरे सार्धम अभिपेतुर जिघांसवः" }, { "book": 6, "chapter": 111, "shloka": 33, "text": "तस्मिन्न अतिमहाभीमे सेनयॊर वै पराक्रमे\nसंप्रधावत्स्व अनीकेषु मेदिनी समकम्पत" }, { "book": 6, "chapter": 111, "shloka": 34, "text": "तान्य अनीकान्य अनीकेषु समसज्जन्त भारत\nतावकानां परेषां च दृष्ट्वा शांतनवं रणे" }, { "book": 6, "chapter": 111, "shloka": 35, "text": "ततस तेषां परयतताम अन्यॊन्यम अभिधावताम\nपरादुरासीन महाञ शब्दॊ दिक्षु सर्वासु भारत" }, { "book": 6, "chapter": 111, "shloka": 36, "text": "शङ्खदुन्दुभिघॊषैश च वारणानां च बृंहितैः\nसिंहनादैश च सैन्यानां दारुणः समपद्यत" }, { "book": 6, "chapter": 111, "shloka": 37, "text": "सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी परभा\nवीराङ्गदकिरीटेषु निष्प्रभा समपद्यत" }, { "book": 6, "chapter": 111, "shloka": 38, "text": "रजॊमेघाश च संजज्ञुः शस्त्रविद्युद्भिर आवृताः\nधनुषां चैव निर्घॊषॊ दारुणः समपद्यत" }, { "book": 6, "chapter": 111, "shloka": 39, "text": "बाणशङ्खप्रणादाश च भेरीणां च महास्वनाः\nरथगॊषश च संजग्मुः सेनयॊर उभयॊर अपि" }, { "book": 6, "chapter": 111, "shloka": 40, "text": "परासशक्त्यृष्टिसंघैश च बाणौघैश च समाकुलम\nनिष्प्रकाशम इवाकाशं सेनयॊः समपद्यत" }, { "book": 6, "chapter": 111, "shloka": 41, "text": "अन्यॊन्यं रथिनः पेतुर वाजिनश च महाहवे\nकुञ्जराः कुञ्जराञ जघ्नुः पदातींश च पदातयः" }, { "book": 6, "chapter": 111, "shloka": 42, "text": "तद आसीत सुमहद युद्धं कुरूणां पाण्डवैः सह\nभीष्महेतॊर नरव्याघ्र शयेनयॊर आमिषे यथा" }, { "book": 6, "chapter": 111, "shloka": 43, "text": "तयॊः समागमॊ घॊरॊ बभूव युधि भारत\nअन्यॊन्यस्य वधार्थाय जिगीषूणां रणाजिरे" }, { "book": 6, "chapter": 112, "shloka": 1, "text": "[स]\nअभिमन्युर महाराज तव पुत्रम अयॊधयत\nमहत्या सेनया युक्तॊ भीष्महेतॊः पराक्रमी" }, { "book": 6, "chapter": 112, "shloka": 2, "text": "दुर्यॊधनॊ रणे कार्ष्णिं नवभिर नव पर्वभिः\nआजघान रणे करुद्धः पुनश चैनं तरिभिः शरैः" }, { "book": 6, "chapter": 112, "shloka": 3, "text": "तस्य शक्तिं रणे कार्ष्णिर मृत्यॊर घॊराम इव सवसाम\nपरेषयाम आस संक्रुद्धॊ दुर्यॊधन रथं परति" }, { "book": 6, "chapter": 112, "shloka": 4, "text": "ताम आपतन्तीं सहसा घॊररूपां विशां पते\nदविधा चिच्छेद ते पुत्रः कषुरप्रेण महारथः" }, { "book": 6, "chapter": 112, "shloka": 5, "text": "तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकॊपनः\nदुर्यॊधनं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत" }, { "book": 6, "chapter": 112, "shloka": 6, "text": "पुनश चैनं शरैर घॊरैर आजघान सतनान्तरे\nदशभिर भरतश्रेष्ठ दुर्यॊधनम अमर्षणम" }, { "book": 6, "chapter": 112, "shloka": 7, "text": "तद युद्धम अभवद घॊरं चित्ररूपं च भारत\nईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम" }, { "book": 6, "chapter": 112, "shloka": 8, "text": "भीष्मस्य निधनार्थाय पार्थस्य विजयाय च\nयुयुधाते रणे वीरौ सौभद्र कुरुपुंगवौ" }, { "book": 6, "chapter": 112, "shloka": 9, "text": "सात्यकिं रभसं युद्धे दरौणिर बराह्मणपुंगवः\nआजघानॊरसि करुद्धॊ नाराचेन परंतपः" }, { "book": 6, "chapter": 112, "shloka": 10, "text": "शैनेयॊ ऽपि गुरॊः पुत्रं सर्वमर्मसु भारत\nअताडयद अमेयात्मा नवभिः कङ्कपत्रिभिः" }, { "book": 6, "chapter": 112, "shloka": 11, "text": "अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः\nतरिंशता च पुनस तूर्णं बाह्वॊर उरसि चार्पयत" }, { "book": 6, "chapter": 112, "shloka": 12, "text": "सॊ ऽतिविद्धॊ महेष्वासॊ दरॊणपुत्रेण सात्वतः\nदरॊणपुत्रं तरिभिर बाणैर आजघान महायशाः" }, { "book": 6, "chapter": 112, "shloka": 13, "text": "पौरवॊ धृष्टकेतुं च शरैर आसाद्य संयुगे\nबहुधा दारयां चक्रे महेष्वासं महारथम" }, { "book": 6, "chapter": 112, "shloka": 14, "text": "तथैव पौरवं युद्धे धृष्टकेतुर महारथः\nतरिंशता निशितैर बाणैर विव्याध सुमहाबलः" }, { "book": 6, "chapter": 112, "shloka": 15, "text": "पौरवस तु धनुश छित्त्वा धृष्टकेतॊर महारथः\nननाद बलवन नादं विव्याध दशभिः शरैः" }, { "book": 6, "chapter": 112, "shloka": 16, "text": "सॊ ऽनयत कार्मुकम आदाय पौरवं निशितैः शरैः\nआजघान महाराज तरिसप्तत्या शिलीमुखैः" }, { "book": 6, "chapter": 112, "shloka": 17, "text": "तौ तु तत्र महेष्वासौ महामात्रौ महारथौ\nमहता शरवर्षेण परस्परम अवर्षताम" }, { "book": 6, "chapter": 112, "shloka": 18, "text": "अन्यॊन्यस्य धनुश छित्त्वा हयान हत्वा च भारत\nविरथाव असियुद्धाय संगतौ तौ महारथौ" }, { "book": 6, "chapter": 112, "shloka": 19, "text": "आर्षभे चर्मणी चित्रे शतचन्द्र परिष्कृते\nतारका शतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ" }, { "book": 6, "chapter": 112, "shloka": 20, "text": "परगृह्य विमलौ राजंस ताव अन्यॊन्यम अभिद्रुतौ\nवाशिता संगमे यत्तौ सिंहाव इव महावने" }, { "book": 6, "chapter": 112, "shloka": 21, "text": "मण्डलानि विचित्राणि गतप्रत्यागतानि च\nचेरतुर दर्शयन्तौ च परार्थयन्तौ परस्परम" }, { "book": 6, "chapter": 112, "shloka": 22, "text": "पौरवॊ धृष्टकेतुं तु शङ्खदेशे महासिना\nताडयाम आस संक्रुद्धस तिष्ठ तिष्ठेति चाब्रवीत" }, { "book": 6, "chapter": 112, "shloka": 23, "text": "चेदिराजॊ ऽपि समरे पौरवं पुरुषर्षभम\nआजघान शिताग्रेण जत्रु देशे महासिना" }, { "book": 6, "chapter": 112, "shloka": 24, "text": "ताव अन्यॊन्यं महाराज समासाद्य महाहवे\nअन्यॊन्यवेगाभिहतौ निपेततुर अरिंदमौ" }, { "book": 6, "chapter": 112, "shloka": 25, "text": "ततः सवरथम आरॊप्य पौरवं तनयस तव\nजयत्सेनॊ रथे राजन्न अपॊवाह रणाजिरात" }, { "book": 6, "chapter": 112, "shloka": 26, "text": "धृष्टकेतुं च समरे माद्रीपुत्रः परंतपः\nअपॊवाह रणे राजन सहदेवः परतापवान" }, { "book": 6, "chapter": 112, "shloka": 27, "text": "चित्रसेनः सुशर्माणं विद्ध्वा नवभिर आशुगैः\nपुनर विव्याध तं षष्ट्या पुनश च नवभिः शरैः" }, { "book": 6, "chapter": 112, "shloka": 28, "text": "सुशर्मा तु रणे करुद्धस तव पुत्रं विशां पते\nदशभिर दशभिश चैव विव्याध निशितैः शरैः" }, { "book": 6, "chapter": 112, "shloka": 29, "text": "चित्रसेनश च तं राजंस तरिंशता नतपर्वणाम\nआजघान रणे करुद्धः स च तं परत्यविध्यत\nभीष्मस्य समरे राजन यशॊ मानं च वर्धयन" }, { "book": 6, "chapter": 112, "shloka": 30, "text": "सौभद्रॊ राजपुत्रं तु बृहद्बलम अयॊधयत\nआर्जुनिं कॊसलेन्द्रस तु विद्ध्वा पञ्चभिर आयसैः\nपुनर विव्याध विंशत्या शरैः संनतपर्वभिः" }, { "book": 6, "chapter": 112, "shloka": 31, "text": "बृहद्बलं च सौभद्रॊ विद्ध्वा नवभिर आयसैः\nनाकम्पयत संग्रामे विव्याध च पुनः पुनः" }, { "book": 6, "chapter": 112, "shloka": 32, "text": "कौसल्यस्य पुनश चापि धनुश चिच्छेद फाल्गुणिः\nआजघान शरैश चैव तरिंशता कङ्कपत्रिभिः" }, { "book": 6, "chapter": 112, "shloka": 33, "text": "सॊ ऽनयत कार्मुकम आदाय राजपुत्रॊ बृहद्बलः\nफाल्गुणिं समरे करुद्धॊ विव्याधबहुभिः शरैः" }, { "book": 6, "chapter": 112, "shloka": 34, "text": "तयॊर युद्धं समभवद भीष्महेतॊः परंतप\nसंरब्धयॊर महाराज समरे चित्रयॊधिनॊः\nयथा देवासुरे युद्धे मय वासवयॊर अभूत" }, { "book": 6, "chapter": 112, "shloka": 35, "text": "भीमसेनॊ गजानीकं यॊधयन बह्व अशॊभत\nयथा शक्रॊ वज्रपाणिर दारयन पर्वतॊत्तमान" }, { "book": 6, "chapter": 112, "shloka": 36, "text": "ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः\nनिपेतुर उर्व्यां सहिता नादयन्तॊ वसुंधराम" }, { "book": 6, "chapter": 112, "shloka": 37, "text": "गिरिमात्रा हि ते नागा भिन्नाञ्जनचयॊपमाः\nविरेजुर वसुधां पराप्य विकीर्णा इव पर्वतः" }, { "book": 6, "chapter": 112, "shloka": 38, "text": "युधिष्ठिरॊ महेष्वासॊ मद्रराजानम आहवे\nमहत्या सेनया गुप्तं पीडयाम आस संगतः" }, { "book": 6, "chapter": 112, "shloka": 39, "text": "मद्रेश्वरश च समरे धर्मपुत्रं महारथम\nपीडयाम आस संरब्धॊ भीष्महेतॊः पराक्रमी" }, { "book": 6, "chapter": 112, "shloka": 40, "text": "विराटं सैन्धवॊ राजा विद्ध्वा संनतपर्वभिः\nनवभिः सायकैस तीक्ष्णैस तरिंशता पुनर अर्दयत" }, { "book": 6, "chapter": 112, "shloka": 41, "text": "विराटश च महाराज सैन्धवं वाहिनीमुखे\nतरिंशता निशितैर बाणैर आजघान सतनान्तरे" }, { "book": 6, "chapter": 112, "shloka": 42, "text": "चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुध धवजौ\nरेजतुश चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ" }, { "book": 6, "chapter": 112, "shloka": 43, "text": "दरॊणः पाञ्चाल पुत्रेण समागम्य महारणे\nमहासमुदयं चक्रे शरैः संनतपर्वभिः" }, { "book": 6, "chapter": 112, "shloka": 44, "text": "ततॊ दरॊणॊ महाराज पार्षतस्य महद धनुः\nछित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत" }, { "book": 6, "chapter": 112, "shloka": 45, "text": "सॊ ऽनयत कार्मुकम आदाय पार्षतः परवीरहा\nदरॊणस्य मिषतॊ युद्धे परेषयाम आस सायकान" }, { "book": 6, "chapter": 112, "shloka": 46, "text": "ताञ शराञ शरसंघैस तु संनिवार्य महारथः\nदरॊणॊ दरुपदपुत्राय पराहिणॊत पञ्च सायकान" }, { "book": 6, "chapter": 112, "shloka": 47, "text": "तस्य करुद्धॊ महाराज पार्षतः परवीरहा\nदरॊणाय चिक्षेप गदां यमदण्डॊपमं रणे" }, { "book": 6, "chapter": 112, "shloka": 48, "text": "ताम आपतन्तीं सहसा हेमपट्ट विभूषिताम\nशरैः पञ्चाशता दरॊणॊ वारयाम आस संयुगे" }, { "book": 6, "chapter": 112, "shloka": 49, "text": "सा छिन्ना बहुधा राजन दरॊण चापच्युतैः शरैः\nचूर्णीकृता विशीर्यन्ती पपात वसुधातले" }, { "book": 6, "chapter": 112, "shloka": 50, "text": "गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः\nदरॊणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम" }, { "book": 6, "chapter": 112, "shloka": 51, "text": "तां दरॊणॊ नवभिर बाणैश चिच्छेद युधि भारत\nपार्षतं च महेष्वासं पीडयाम आस संयुगे" }, { "book": 6, "chapter": 112, "shloka": 52, "text": "एवम एतन महद युद्धं दरॊण पार्षतयॊर अभूत\nभीष्मं परति महाराज घॊररूपां भयानकम" }, { "book": 6, "chapter": 112, "shloka": 53, "text": "अर्जुनः पराप्य गाङ्गेयं पीडयन निशितैः शरैः\nअभ्यद्रवत संयत्तं वने मत्तम इव दविपम" }, { "book": 6, "chapter": 112, "shloka": 54, "text": "परत्युद्ययौ च तं पार्थं भगदत्तः परतापवान\nतरिधा भिन्नेन नागेन मदान्धेन महाबलः" }, { "book": 6, "chapter": 112, "shloka": 55, "text": "तम आपतन्तं सहसा महेन्द्र गजसंनिभम\nपरं यत्नं समास्थाय बीभत्सुः परत्यपद्यत" }, { "book": 6, "chapter": 112, "shloka": 56, "text": "ततॊ गजगतॊ राजा भगदत्तः परतापवान\nअर्जुनं शरवर्षेण वारयाम आस संयुगे" }, { "book": 6, "chapter": 112, "shloka": 57, "text": "अर्जुनस तु रणे नागम आयान्तं रजतॊपमम\nविमलैर आयसैस तीक्ष्णैर अविध्यत महारणे" }, { "book": 6, "chapter": 112, "shloka": 58, "text": "शिखण्डिनं च कौन्तेयॊ याहि याहीत्य अचॊदयत\nभीष्मं परति महाराज जह्य एनम इति चाब्रवीत" }, { "book": 6, "chapter": 112, "shloka": 59, "text": "पराग्ज्यॊतिषस ततॊ हित्वा पाण्डवं पाण्डुपूर्वज\nपरययौ तवरितॊ राजन दरुपदस्य रथं परति" }, { "book": 6, "chapter": 112, "shloka": 60, "text": "ततॊ ऽरजुनॊ महाराज भीष्मम अभ्यद्रवद दरुतम\nशिखण्डिनं पुरस्कृत्य ततॊ युद्धम अवर्तत" }, { "book": 6, "chapter": 112, "shloka": 61, "text": "ततस ते तावकाः शूराः पाण्डवं रभसं रणे\nसर्वे ऽभयधावन करॊशन्तस तद अद्भुतम इवाभवत" }, { "book": 6, "chapter": 112, "shloka": 62, "text": "नानाविधान्य अनीकानि पुत्राणां ते जनाधिप\nअर्जुनॊ वयधमत काले दिवीवाभ्राणि मारुतः" }, { "book": 6, "chapter": 112, "shloka": 63, "text": "शिखण्डी तु समासाद्य भरतानां पितामहम\nइषुभिस तूर्णम अव्यग्रॊ बहुभिः स समाचिनॊत" }, { "book": 6, "chapter": 112, "shloka": 64, "text": "सॊमकांश च रणे भीष्मॊ जघ्ने पार्थ पदानुगान\nनयवारयत सैन्यं च पाण्डवानां महारथः" }, { "book": 6, "chapter": 112, "shloka": 65, "text": "रथाग्न्यगारश चापार्चिर असिशक्तिगदेन्धनः\nशरसंघ महाज्वालः कषत्रियान समरे ऽदहत" }, { "book": 6, "chapter": 112, "shloka": 66, "text": "यथा हि सुमहान अग्निः कक्षे चरति सानिलः\nतथा जज्वाल भीष्मॊ ऽपि दिव्यान्य अस्त्राण्य उदीरयन" }, { "book": 6, "chapter": 112, "shloka": 67, "text": "सुवर्णपुङ्खैर इषुभिः शितैः संनतपर्वभिः\nनादयन स दिशॊ भीष्मः परदिशश च महायशाः" }, { "book": 6, "chapter": 112, "shloka": 68, "text": "पातयन रथिनॊ राजन गजांश च सह सादिभिः\nमुण्डतालवनानीव चकार स रथव्रजान" }, { "book": 6, "chapter": 112, "shloka": 69, "text": "निर्मनुष्यान रथान राजन गजान अश्वांश च संयुगे\nचकार स तदा भीष्मः सर्वशस्त्रभृतां वरः" }, { "book": 6, "chapter": 112, "shloka": 70, "text": "तस्य जयातलनिर्घॊषं विस्फूर्जितम इवाशनेः\nनिशम्य सर्वतॊ राजन समकम्पन्त सैनिकाः" }, { "book": 6, "chapter": 112, "shloka": 71, "text": "अमॊघा हय अपतन बाणाः पितुस ते मनुजेश्वर\nनासज्जन्त शरीरेषु भीष्मचापच्युताः शराः" }, { "book": 6, "chapter": 112, "shloka": 72, "text": "निर्मनुष्यान रथान राजन सुयुक्ताञ जवनैर हयैः\nवातायमानान पश्याम हरियमाणान विशां पते" }, { "book": 6, "chapter": 112, "shloka": 73, "text": "चेदिकाशिकरूषाणां सहस्राणि चतुर्दश\nमहारथाः समाख्याताः कुलु पुत्रास तनुत्यजः" }, { "book": 6, "chapter": 112, "shloka": 74, "text": "अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः\nसंग्रामे भीष्मम आसाद्य स वाजिरथकुञ्जराः\nजग्मुस ते परलॊकाय वयादितास्यम इवान्तकम" }, { "book": 6, "chapter": 112, "shloka": 75, "text": "न तत्रासीन महाराज सॊमकानां महारथः\nयः संप्राप्य रणे भीष्मं जीविते सम मनॊ दधे" }, { "book": 6, "chapter": 112, "shloka": 76, "text": "तांश च सर्वान रणे यॊधान परेतराजपुरं परति\nनीतान अमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम" }, { "book": 6, "chapter": 112, "shloka": 77, "text": "न कश चिद एनं समरे परत्युद्याति महारथः\nऋते पाण्डुसुतं वीरं शवेताश्वं कृष्णसारथिम\nशिखण्डिनं च समरे पाञ्चाल्यम अमितौजसम" }, { "book": 6, "chapter": 112, "shloka": 78, "text": "शिखण्डी तु रणे भीष्मम आसाद्य भरतर्षभ\nदशभिर दशभिर बाणैर आजघान महाहवे" }, { "book": 6, "chapter": 112, "shloka": 79, "text": "शिखण्डिनं तु गाङ्गेयः करॊधदीप्तेन चक्षुषा\nअवैक्षत कटाक्षेण निर्दहन्न इव भारत" }, { "book": 6, "chapter": 112, "shloka": 80, "text": "सत्रीत्वं तत संस्मरन राजन सर्वलॊकस्य पश्यतः\nन जघान रणे भीष्मः स च तं नावबुद्धवान" }, { "book": 6, "chapter": 112, "shloka": 81, "text": "अर्जुनस तु महाराज शिखण्डिनम अभाषत\nअभित्वरस्व तवरितॊ जहि चैनं पितामहम" }, { "book": 6, "chapter": 112, "shloka": 82, "text": "किं ते विवक्षया वीर जहि भीष्मं महारथम\nन हय अन्यम अनुपश्यामि कं चिद यौधिष्ठिरे बले" }, { "book": 6, "chapter": 112, "shloka": 83, "text": "यः शक्तः समरे भीष्मं यॊधयेत पितामहम\nऋते तवां पुरुषव्याघ्र सत्यम एतद बरवीमि ते" }, { "book": 6, "chapter": 112, "shloka": 84, "text": "एवम उक्तस तु पार्थेन शिखण्डी भरतर्षभ\nशनैर नानाविधैस तूर्णं पितामहम उपाद्रवत" }, { "book": 6, "chapter": 112, "shloka": 85, "text": "अचिन्तयित्वा तान बाणान पिता देवव्रतस तव\nअर्जुनं समरे करुद्धं वारयाम आस सायकैः" }, { "book": 6, "chapter": 112, "shloka": 86, "text": "तथैव च चमूं सर्वां पाण्डवानां महारथः\nअप्रैषीत समरे तीक्ष्णैः परलॊकाय मारिष" }, { "book": 6, "chapter": 112, "shloka": 87, "text": "तथैव पाण्डवा राजन सैन्येन महता वृताः\nभीष्मं परच्छादयाम आसुर मेघा इव दिवाकरम" }, { "book": 6, "chapter": 112, "shloka": 88, "text": "स समन्तात परिवृतॊ भारतॊ भरतर्षभ\nनिर्ददाह रणे शूरान वनं वह्निर इव जवलन" }, { "book": 6, "chapter": 112, "shloka": 89, "text": "तताद्भुतम अपश्याम तव पुत्रस्य पौरुषम\nअयॊधयत यत पार्थं जुगॊप च यतव्रतम" }, { "book": 6, "chapter": 112, "shloka": 90, "text": "कर्मणा तेन समरे तव पुत्रस्य धन्विनः\nदुःशासनस्य तुतुषुः सर्वे लॊका महात्मनः" }, { "book": 6, "chapter": 112, "shloka": 91, "text": "यद एकः समरे पार्थान सानुगान समयॊधयत\nन चैनं पाण्डवा युद्धे वायराम आसुर उल्बणम" }, { "book": 6, "chapter": 112, "shloka": 92, "text": "दुःशासनेन समरे रथिनॊ विरथी कृताः\nसादिनश च महाराज दन्तिनश च महाबलाः" }, { "book": 6, "chapter": 112, "shloka": 93, "text": "विनिर्भिन्नाः शरैस तीक्ष्णैर निपेतुर धरणीतले\nशरातुरास तथैवान्ये दन्तिनॊ विद्रुता दिशः" }, { "book": 6, "chapter": 112, "shloka": 94, "text": "यथाग्निर इन्धनं पराप्य जवलेद दीप्तार्चिर उल्बणः\nतथा जज्वाल पुत्रस ते पाण्डवान वै विनिर्दहन" }, { "book": 6, "chapter": 112, "shloka": 95, "text": "तं भारत महामात्रं पाण्डवानां महारथः\nजेतुं नॊत्सहते कश चिन नाप्य उद्यातुं कथं चन\nऋते महेन्द्र तनयं शवेताश्वं कृष्णसारथिम" }, { "book": 6, "chapter": 112, "shloka": 96, "text": "स हि तं समरे राजन विजित्य विजयॊ ऽरजुनः\nभीष्मम एवाभिदुद्राव सर्वसैन्यस्य पश्यतः" }, { "book": 6, "chapter": 112, "shloka": 97, "text": "विजितस तव पुत्रॊ ऽपि भीष्म बाहुव्यपाश्रयः\nपुनः पुनः समाश्वस्य परायुध्यत रणॊत्कटः\nअर्जुनं च रणे राजन यॊधयन स वयराजत" }, { "book": 6, "chapter": 112, "shloka": 98, "text": "शिखण्डी तु रणे राजन विव्याधैव पितामहम\nशरैर अशनिसंस्पर्शैस तथा सर्पविषॊपमैः" }, { "book": 6, "chapter": 112, "shloka": 99, "text": "न च ते ऽसय रुजं चक्रुः पितुस तव जनेश्वर\nसमयमानश च गाङ्गेयस तान बाणाञ जगृहे तदा" }, { "book": 6, "chapter": 112, "shloka": 100, "text": "उष्णार्थॊ हि नरॊ यद्वज जलधाराः पतीच्छति\nतथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः" }, { "book": 6, "chapter": 112, "shloka": 101, "text": "तं कषत्रिया महाराज ददृशुर घॊरम आहवे\nभीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम" }, { "book": 6, "chapter": 112, "shloka": 102, "text": "ततॊ ऽबरवीत तव सुतः सर्वसैन्यानि मारिष\nअभिद्रवत संग्रामे फल्गुनं सर्वतॊ रथैः" }, { "book": 6, "chapter": 112, "shloka": 103, "text": "भीष्मॊ वः समरे सर्वान पलयिष्यति धर्मवित\nते भयं सुमहत तवक्त्वा पाण्डवान परतियुध्यत" }, { "book": 6, "chapter": 112, "shloka": 104, "text": "एष तालेन दीप्तेन भीष्मस तिष्ठति पालयन\nसर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च" }, { "book": 6, "chapter": 112, "shloka": 105, "text": "तरिदशापि समुद्युक्ता नालं भीष्मं समासितुम\nकिम उ पार्था महात्मानं मर्त्यभूतास तथाबलाः\nतस्माद दरवत हे यॊधाः फल्गुनं पराप्य संयुगे" }, { "book": 6, "chapter": 112, "shloka": 106, "text": "अहम अद्य रणे यत्तॊ यॊधयिष्यामि फल्गुनम\nसहितः सर्वतॊ यत्तैर भवद्भिर वसुधाधिपाः" }, { "book": 6, "chapter": 112, "shloka": 107, "text": "तच छरुत्वा तु वचॊ राजंस तव पुत्रस्य धन्विनः\nअर्जुनं परति संयत्ता बलवन्ति महारथाः" }, { "book": 6, "chapter": 112, "shloka": 108, "text": "ते विदेहाः कलिङ्गाश च दाशेरक गणैः सह\nअभिपेतुर निषादाश च सौवीराश च महारणे" }, { "book": 6, "chapter": 112, "shloka": 109, "text": "बाह्लिका दरदाश चैव पराच्यॊदीच्याश च मालवाः\nअभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः" }, { "book": 6, "chapter": 112, "shloka": 110, "text": "शाल्वाश्रयास तरिगर्ताश च अम्बष्ठाः केकयैः सह\nअभिपेतू रणे पार्थं पतंगा इव पावकम" }, { "book": 6, "chapter": 112, "shloka": 111, "text": "स तान सर्वान सहानीकान महाराज महारथान\nदिव्यान्य अस्त्राणि संचिन्त्य परसंधाय धनंजयः" }, { "book": 6, "chapter": 112, "shloka": 112, "text": "स तैर अस्त्रैर महावेगैर ददाहाशु महाबलः\nशरप्रतापैर बीभत्सुः पतंगान इव पावकः" }, { "book": 6, "chapter": 112, "shloka": 113, "text": "तस्य बाणसहस्राणि सृजतॊ दृढधन्विनः\nदीप्यमानम इवाकाशे गाण्डीवं समदृश्यत" }, { "book": 6, "chapter": 112, "shloka": 114, "text": "ते शरार्ता महाराज विप्रकीर्णरथध्वजाः\nनाब्यवर्तन्त राजानः सहिता वानरध्वजम" }, { "book": 6, "chapter": 112, "shloka": 115, "text": "स धवजा रथिनः पेतुर हयारॊहा हयैः सह\nगजाः सह गजारॊहैः किरीटिशरताडिताः" }, { "book": 6, "chapter": 112, "shloka": 116, "text": "ततॊ ऽरजुन भुजॊत्सृष्टैर आवृतासीद वसुंधरा\nविद्रवद्भिश च बहुधा बलै राज्ञां समन्ततः" }, { "book": 6, "chapter": 112, "shloka": 117, "text": "अथ पार्थॊ महाबाहुर दरावयित्वा वरूथिनीम\nदुःशासनाय समरे परेषयाम आस सायकान" }, { "book": 6, "chapter": 112, "shloka": 118, "text": "ते तु भित्त्वा तव सुतं दुःषासनम अयॊमुखाः\nधरणीं विविशुः सर्वे वल्मीकम इव पन्नगाः\nहयांश चास्य ततॊ जघ्ने सारथिं चन्यपातयत" }, { "book": 6, "chapter": 112, "shloka": 119, "text": "विविंशतिं च विंशत्या विरथं कृतवान परभॊ\nआजघान भृशं चैव पञ्चभिर नतपर्वभिः" }, { "book": 6, "chapter": 112, "shloka": 120, "text": "कृपं शल्यं विकर्णं च विद्ध्वा बहुभिर आयसैः\nचकार विरथांश चैव कौन्तेयः शवेतवाहनः" }, { "book": 6, "chapter": 112, "shloka": 121, "text": "एवं ते विरथाः पञ्च कृपः शल्यश च मारिष\nदुःशासनॊ विकर्णश च तथैव च विविंशतिः\nसंप्राद्रवन्त समरे निर्जिताः सव्यसाचिना" }, { "book": 6, "chapter": 112, "shloka": 122, "text": "पूर्वाह्णे तु तथा राजन पराजित्य महारथान\nपरजज्वाल रणे पार्थॊ विधूम इव पावकः" }, { "book": 6, "chapter": 112, "shloka": 123, "text": "तथैव शरवर्षेण भास्करॊ रश्मिवान इव\nअन्यान अपि महाराज पातयाम आस पार्थिवान" }, { "book": 6, "chapter": 112, "shloka": 124, "text": "पराङ्मुखी कृत्यतदा शरवर्षैर महारथान\nपरावर्तयत संग्रामे शॊणितॊदां महानदीम\nमध्येन कुरुसैन्यानां पाण्डवानां च भारत" }, { "book": 6, "chapter": 112, "shloka": 125, "text": "गजाश च रथसंघाश च बहुधा रथिभिर हताः\nरथाश च निहता नागैर नागा हयपदातिभिः" }, { "book": 6, "chapter": 112, "shloka": 126, "text": "अन्तरा छिध्यमानानि शरीराणि शिरांसि च\nनिपेतुर दिक्षु सर्वासु गजाश्वरथयॊधिनाम" }, { "book": 6, "chapter": 112, "shloka": 127, "text": "छन्नम आयॊधनं रेजे कुण्डलाङ्गद धारिभिः\nपतितैः पात्यमानैश च राजपुत्रैर महारथैः" }, { "book": 6, "chapter": 112, "shloka": 128, "text": "रथनेमि निकृत्ताश च गजैश चैवावपॊथिताः\nपादाताश चाप्य अदृश्यन्त साश्वाः सहयसादिनः" }, { "book": 6, "chapter": 112, "shloka": 129, "text": "गजाश्वरथसंघाश च परिपेतुः समन्ततः\nविशीर्णाश च रथा भूमौ भग्नचक्रयुगध्वजाः" }, { "book": 6, "chapter": 112, "shloka": 130, "text": "तद गजाश्वरथौघानां रुधिरेण समुक्षितम\nछन्नम आयॊधनं रेजे रक्ताभ्रम इव शारदम" }, { "book": 6, "chapter": 112, "shloka": 131, "text": "शवानः काकाश च गृध्राश च वृका गॊमायुभिः सह\nपरणेदुर भक्ष्यम आसाद्य विकृताश च मृगद्विजाः" }, { "book": 6, "chapter": 112, "shloka": 132, "text": "ववुर बहुविधाश चैव दिक्षु सर्वासु मारुताः\nदृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च" }, { "book": 6, "chapter": 112, "shloka": 133, "text": "काञ्चनानि च दामानि पताकाश च महाधनाः\nधूमायमाना दृश्यन्ते सहसा मारुतेरिताः" }, { "book": 6, "chapter": 112, "shloka": 134, "text": "शवेतच छत्रसहस्राणि स धवजाश च महारथाः\nविनिकीर्णाः सम दृश्यन्ते शतशॊ ऽथ सहस्रशः\nस पताकाश च मातङ्गा दिशॊ जग्मुः शरातुराः" }, { "book": 6, "chapter": 112, "shloka": 135, "text": "कषत्रियाश च मनुष्येन्द्र गदा शक्तिधनुर्धराः\nसमन्ततॊ वयदृश्यन्त पतिता धरणीतले" }, { "book": 6, "chapter": 112, "shloka": 136, "text": "ततॊ भीष्मॊ महाराज दिव्यम अस्त्रम उदीरयन\nअभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम" }, { "book": 6, "chapter": 112, "shloka": 137, "text": "तं शिखण्डी रणे यत्तम अभ्यधावत दंशितः\nसंजहार ततॊ भीष्मस तद अस्त्रं पावकॊपमम" }, { "book": 6, "chapter": 112, "shloka": 138, "text": "एतस्मिन्न एव काले तु कौन्तेयः शवेतवाहनः\nनिजघ्ने तावकं सैन्यं मॊहयित्वा पितामहम" }, { "book": 6, "chapter": 113, "shloka": 1, "text": "[स]\nएवं वयूढेष्व अनीकेषु भूयिष्ठम अनुवर्तिषु\nबरह्मलॊकपराः सर्वे समपद्यन्त भारत" }, { "book": 6, "chapter": 113, "shloka": 2, "text": "न हय अनीकम अनीकेन समसज्जत संकुले\nन रथा रथिभिः सार्धं न पदाताः पदातिभिः" }, { "book": 6, "chapter": 113, "shloka": 3, "text": "अश्वा नाश्वैर अयुध्यन्त न गजा गजयॊधिभिः\nमहान वयतिकरॊ रौद्रः सेनयॊः समपद्यत" }, { "book": 6, "chapter": 113, "shloka": 4, "text": "नरनागरथेष्व एवं वयवकीर्णेषु सर्वशः\nकषये तस्मिन महारौद्रे निर्विशेषम अजायत" }, { "book": 6, "chapter": 113, "shloka": 5, "text": "ततः शल्यः कृपश चैव चित्रसेनश च भारत\nदुःशासनॊ विकर्णश च रथान आस्थाय स तवराः\nपाण्डवानां रणे शूरा धवजिनीं समकम्पयन" }, { "book": 6, "chapter": 113, "shloka": 6, "text": "सा वध्यमाना समरे पाण्डुसेना महात्मभिः\nतरातारं नाध्यगच्छद वै मज्जमानेव नैर जले" }, { "book": 6, "chapter": 113, "shloka": 7, "text": "यथा हि शैशिरः कालॊ गवां मर्माणि कृन्तति\nतथा पाण्डुसुतानां वै भीष्मॊ मर्माण्य अकृन्तत" }, { "book": 6, "chapter": 113, "shloka": 8, "text": "अतीव तव सैन्यस्य पार्थेन च महात्मना\nनगमेघप्रतीकाशाः पतिता बहुधा गजाः" }, { "book": 6, "chapter": 113, "shloka": 9, "text": "मृद्यमानाश च दृश्यन्ते पार्थेन नरयूथपाः\nइषुभिस ताड्यमानाश च नाराचैश च सहस्रशः" }, { "book": 6, "chapter": 113, "shloka": 10, "text": "पेतुर आर्तस्वरं कृत्वा तत्र तत्र महागजाः\nआबद्धाभरणैः कायैर निहतानां महात्मनाम" }, { "book": 6, "chapter": 113, "shloka": 11, "text": "छन्नम आयॊधनं रेजे शिरॊभिश च सकुण्डलैः\nतस्मिन्न अतिमहाभीमे राजन वीरवरक्षये\nभीष्मे च युधि विक्रान्ते पाण्डवे च धनंजये" }, { "book": 6, "chapter": 113, "shloka": 12, "text": "ते पराक्रान्तम आलॊक्य राजन युधि पितामहम\nन नयवर्तन्त कौरव्या बरह्मलॊकपुरस्कृताः" }, { "book": 6, "chapter": 113, "shloka": 13, "text": "इच्छन्तॊ निधनं युद्धे सवर्गं कृत्वा परायणम\nपाण्डवान अभ्यवर्तन्त तस्मिन वीरवरक्षये" }, { "book": 6, "chapter": 113, "shloka": 14, "text": "पाण्डवापि महाराज समरन्तॊ विविधान बहून\nकलेशान कृतान सपुत्रेण तवया पूर्वं नराधिप" }, { "book": 6, "chapter": 113, "shloka": 15, "text": "भयं तयक्त्वा रणे शूरा बरह्मलॊकपुरस्कृताः\nतावकांस तव पुत्रांश च यॊधयन्ति सम हृष्टवत" }, { "book": 6, "chapter": 113, "shloka": 16, "text": "सेनापतिस तु समरे पराह सेनां महारथः\nअभिद्रवत गाङ्गेयं सॊमकाः सृञ्जयैः सह" }, { "book": 6, "chapter": 113, "shloka": 17, "text": "सेनापतिवचः शरुत्वा सॊमकाः सह सृञ्जयैः\nअभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः" }, { "book": 6, "chapter": 113, "shloka": 18, "text": "वध्यमानस ततॊ राजन पिता शांतनवस तव\nअमर्षवशम आपन्नॊ यॊधयाम आस सृञ्जयान" }, { "book": 6, "chapter": 113, "shloka": 19, "text": "तस्य कीर्तिमतस तात पुरा राणेम धीमता\nसंप्रदत्तास्त्र शिक्षा वै परानीक विनाशिनी" }, { "book": 6, "chapter": 113, "shloka": 20, "text": "स तां शिक्षाम अधिष्ठाय कृत्वा परबलक्षयम\nअहन्य अहनि पार्थानां वृद्धः कुरुपितामहः\nभीष्मॊ दशसहस्राणि जघान परवीरहा" }, { "book": 6, "chapter": 113, "shloka": 21, "text": "तस्मिंस तु दिवसे पराप्ते दशमे भरतर्षभ\nभीष्मेणैकेन मत्स्येषु पाञ्चालेषु च संयुगे\nगजाश्वम अमितं हत्वा हताः सप्त महारथाः" }, { "book": 6, "chapter": 113, "shloka": 22, "text": "हत्वा पञ्च सहस्राणि रथिनां परपितामहः\nनराणां च महायुद्धे सहस्राणि चतुर्दश" }, { "book": 6, "chapter": 113, "shloka": 23, "text": "तथा दन्ति सहस्रं च हयानाम अयुतं पुनः\nशिक्षा बलेन निहतं पित्रा तव विशां पते" }, { "book": 6, "chapter": 113, "shloka": 24, "text": "ततः सर्वमहीपानां कषॊभयित्वा वरूथिनीम\nविराटस्य परियॊ भराता शतानीकॊ निपातितः" }, { "book": 6, "chapter": 113, "shloka": 25, "text": "शतानीकं च समरे हत्वा भीष्मः परतापवान\nसहस्राणि महाराज राज्ञां भल्लैर नयपातयत" }, { "book": 6, "chapter": 113, "shloka": 26, "text": "ये च के चन पार्थानाम अभियाता धनंजयम\nराजानॊ भीष्मम आसाद्य गतास ते यमसादनम" }, { "book": 6, "chapter": 113, "shloka": 27, "text": "एवं दश दिशॊ भीष्मः शरजालैः समन्ततः\nअतीत्य सेनां पार्थानाम अवतस्थे चमूमुखे" }, { "book": 6, "chapter": 113, "shloka": 28, "text": "स कृता सुमहत कर्म तस्मिन वै दशमे ऽहनि\nसेनयॊर अन्तरे तिष्ठन परगृहीतशरासनः" }, { "book": 6, "chapter": 113, "shloka": 29, "text": "न चैनं पाथिवा राजञ शेकुः के चिन निरीक्षितुम\nमध्यं पराप्तं यथा गरीष्मे तपन्तं भास्करं दिवि" }, { "book": 6, "chapter": 113, "shloka": 30, "text": "यथा दैत्य चमूं शक्रस तापयाम आस संयुगे\nतथा भीष्मः पाण्डवेयांस तापयाम आस भारत" }, { "book": 6, "chapter": 113, "shloka": 31, "text": "तथा च तं पराक्रान्तम आलॊक्य मधुसूदनः\nउवाच देवकीपुत्रः परीयमाणॊ धनंजयम" }, { "book": 6, "chapter": 113, "shloka": 32, "text": "एष शांतनवॊ भीष्मः सेनयॊर अन्तरे सथितः\nनानिहत्य बलाद एनं विजयस ते भविष्यति" }, { "book": 6, "chapter": 113, "shloka": 33, "text": "यत्तः संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः\nन हि भीष्म शरान अन्यः सॊढुम उत्सहते विभॊ" }, { "book": 6, "chapter": 113, "shloka": 34, "text": "ततस तस्मिन कषणे राजंश चॊदितॊ वानरध्वजः\nस धवजं स रथं साश्वं भीष्मम अन्तर्दधे शरैः" }, { "book": 6, "chapter": 113, "shloka": 35, "text": "स चापि कुरुमुख्यानाम ऋषभः पाण्डवेरितान\nशरव्रातैः शरव्रातान बहुधा विदुधाव तान" }, { "book": 6, "chapter": 113, "shloka": 36, "text": "तेन पाञ्चालराजश च धृष्टकेतुश च वीर्यवान\nपाण्डवॊ भीमसेनश च धृष्टद्युम्नश च पार्षतः" }, { "book": 6, "chapter": 113, "shloka": 37, "text": "यमौ च चेकितानश च केकयाः पञ्च चैव ह\nसात्यकिश च महाराज सौभद्रॊ ऽथ घटॊत्कचः" }, { "book": 6, "chapter": 113, "shloka": 38, "text": "दरौपदेयाः शिखण्डी च कुन्तिभॊजश च वीर्यवान\nसुशर्मा च विराटश च पाण्डवेया महाबलाः" }, { "book": 6, "chapter": 113, "shloka": 39, "text": "एत चान्ये च बहवः पीडिता भीष्मसायकैः\nसमुद्धृताः फल्गुनेन निमग्नाः शॊकसागरे" }, { "book": 6, "chapter": 113, "shloka": 40, "text": "ततः शिखण्डी वेगेन परगृह्य परमायुधम\nभीष्मम एवाभिदुद्राव रक्ष्यमाणः किरीटिना" }, { "book": 6, "chapter": 113, "shloka": 41, "text": "ततॊ ऽसयानुचरान हत्व सर्वान रणविभागवित\nभीष्मम एवाभिदुद्राव बीभत्सुर अपराजितः" }, { "book": 6, "chapter": 113, "shloka": 42, "text": "सात्यकिश चेकितानश च धृष्टद्युम्नश च पार्षतः\nविराटॊ दरुपदश चैव माद्रीपुत्रौ च पाण्डवौ\nदुद्रुवुर भीष्मम एवाजौ रक्षिता दृढधन्वना" }, { "book": 6, "chapter": 113, "shloka": 43, "text": "अभिमन्युश च समरे दरौपद्याः पञ्च चात्मजाः\nदुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः" }, { "book": 6, "chapter": 113, "shloka": 44, "text": "ते सर्वे दृढधन्वानः संयुगेष्व अपलायिनः\nबहुधा भीष्मम आनर्छन मार्गणैः कृतमार्गणाः" }, { "book": 6, "chapter": 113, "shloka": 45, "text": "विधूय तान बाणगणान ये मुक्ताः पार्थिवॊत्तमैः\nपाण्डवानाम अदीनात्मा वयगाहत वरूथिनीम\nकृत्वा शरविघातं च करीडन्न इव पितामहः" }, { "book": 6, "chapter": 113, "shloka": 46, "text": "नाभिसंधत्त पाञ्चाल्यं समयमानॊ मुहुर मुहुः\nसत्रीत्वं तस्यानुसंस्मृत्य भीष्मॊ बाणाञ शिखण्डिनः\nजघान दरुपदानीके रथान सप्त महारथः" }, { "book": 6, "chapter": 113, "shloka": 47, "text": "ततः किल किला शब्दः कषणेन समपद्यत\nमत्स्यपाञ्चाल चेदीनां तम एकम अभिधावताम" }, { "book": 6, "chapter": 113, "shloka": 48, "text": "ते वराश्वरथव्रातैर वारणैः स पदातिभिः\nतम एकं छादयाम आसुर मेघा इव दिवाकरम\nभीष्मं भागिरथी पुत्रं परतपन्तं रणे रिपून" }, { "book": 6, "chapter": 113, "shloka": 49, "text": "ततस तस्य च तेषां च युद्धे देवासुरॊपमे\nकिरीटी भीष्मम आनर्छत पुरस्कृत्य शिखण्डिनम" }, { "book": 6, "chapter": 114, "shloka": 1, "text": "संजय उवाच\nएवं ते पण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम\nविव्यधुः समरे भीष्मं परिवार्य समन्ततः" }, { "book": 6, "chapter": 114, "shloka": 2, "text": "शतघ्नीभिः सुघॊराभिः पट्टिशैः सपरश्वधैः\nमुद्गरैर मुसलैः परासैः कषेपणीभिश च सर्वशः" }, { "book": 6, "chapter": 114, "shloka": 3, "text": "शरैः कनकपुङ्खैश च शक्तितॊमरकम्पनैः\nनाराचैर वत्सदन्तैश च भुशुण्डीभिश च भारत\nअताडयन रणे भीष्मे सहिताः सर्वसृञ्जयाः" }, { "book": 6, "chapter": 114, "shloka": 4, "text": "स विशीर्णातनुत्राणः पीडितॊ बहुभिस तदा\nविव्यथे नैव गाङ्गेयॊ भिद्यमानेषु मर्मसु" }, { "book": 6, "chapter": 114, "shloka": 5, "text": "स दीप्तशरचापार्चिर अस्त्रप्रसृतमारुतः\nनेमिनिर्ह्रादसंनादॊ महास्त्रॊदयपावकः" }, { "book": 6, "chapter": 114, "shloka": 6, "text": "चित्रचापमहाज्वालॊ वीरक्षयमहेन्धनः\nयुगान्ताग्निसमॊ भीष्मः परेषां समपद्यत" }, { "book": 6, "chapter": 114, "shloka": 7, "text": "निपत्य रथसंघानाम अन्तरेण विनिःसृतः\nदृश्यते सम नरेन्द्राणां पुनर मध्यगतश चरन" }, { "book": 6, "chapter": 114, "shloka": 8, "text": "ततः पाञ्चालराजं च धृष्टकेतुम अतीत्य च\nपाण्डवानीकिनीमध्यम आससाद स वेगितः" }, { "book": 6, "chapter": 114, "shloka": 9, "text": "ततः सात्यकिभीमौ च पाण्डवं च धनंजयम\nदरुपदं च विराटं च धृष्टद्युम्नं च पार्षतम" }, { "book": 6, "chapter": 114, "shloka": 10, "text": "भीमघॊषैर महावेगैर वैरिवारणभेदिभिः\nषड एतान षड्भिर आनर्छद भास्करप्रतिमैः शरैः" }, { "book": 6, "chapter": 114, "shloka": 11, "text": "तस्य ते निशितान बाणान संनिवार्य महारथाः\nदशभिर दशभिर भीष्मम अर्दयाम आसुर ओजसा" }, { "book": 6, "chapter": 114, "shloka": 12, "text": "शिखण्डी तु रणे बाणान यान मुमॊच महाव्रते\nते भीष्मं विविशुस तूर्णं सवर्णपुङ्खाः शिलाशिताः" }, { "book": 6, "chapter": 114, "shloka": 13, "text": "ततः किरीटी संरब्धॊ भीष्मम एवाभ्यवर्तत\nशिखण्डिनं पुरस्कृत्य धनुश चास्य समाच्छिनत" }, { "book": 6, "chapter": 114, "shloka": 14, "text": "भीष्मस्य धनुषश छेदं नामृष्यन्त महारथाः\nदरॊणश च कृतवर्मा च सैन्धवश च जयद्रथः" }, { "book": 6, "chapter": 114, "shloka": 15, "text": "भूरिश्रवाः शलः शल्यॊ भगदत्तस तथैव च\nसप्तैते परमक्रुद्धाः किरीटिनम अभिद्रुताः" }, { "book": 6, "chapter": 114, "shloka": 16, "text": "उत्तमास्त्राणि दिव्यानि दर्शयन्तॊ महारथाः\nअभिपेतुर भृशं करुद्धाश छादयन्त सम पाण्डवान" }, { "book": 6, "chapter": 114, "shloka": 17, "text": "तेषाम आपततां शब्दः शुश्रुवे फल्गुनं परति\nउद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये" }, { "book": 6, "chapter": 114, "shloka": 18, "text": "हतानयत गृह्णीत युध्यतापि च कृन्तत\nइत्य आसीत तुमुलः शब्दः फल्गुनस्य रथं परति" }, { "book": 6, "chapter": 114, "shloka": 19, "text": "तं शब्दं तुमुलं शरुत्वा पाण्डवानां महारथाः\nअभ्यधावन परीप्सन्तः फल्गुनं भरतर्षभ" }, { "book": 6, "chapter": 114, "shloka": 20, "text": "सात्यकिर भीमसेनश च धृष्टद्युम्नश च पार्षतः\nविराटद्रुपदौ चॊभौ राक्षसश च घटॊत्कचः" }, { "book": 6, "chapter": 114, "shloka": 21, "text": "अभिमन्युश च संक्रुद्धः सप्तैते करॊधमूर्छिताः\nसमभ्यधावंस तवरिताश चित्रकार्मुकधारिणः" }, { "book": 6, "chapter": 114, "shloka": 22, "text": "तेषां समभवद युद्धं तुमुलं लॊमहर्षणम\nसंग्रामे भरतश्रेष्ठ देवानां दानवैर इव" }, { "book": 6, "chapter": 114, "shloka": 23, "text": "शिखण्डी तु रथश्रेष्ठॊ रक्ष्यमाणः किरीटिना\nअविध्यद दशभिर भीष्मं छिन्नधन्वानम आहवे\nसारथिं दशभिश चास्य धवजं चैकेन चिच्छिदे" }, { "book": 6, "chapter": 114, "shloka": 24, "text": "सॊ ऽनयत कार्मुकम आदाय गाङ्गेयॊ वेगवत्तरम\nतद अप्य अस्य शितैर भल्लैस तरिभिश चिच्छेद फल्गुनः" }, { "book": 6, "chapter": 114, "shloka": 25, "text": "एवं स पाण्डवः करुद्ध आत्तम आत्तं पुनः पुनः\nधनुर भीष्मस्य चिच्छेद सव्यसाची परंतपः" }, { "book": 6, "chapter": 114, "shloka": 26, "text": "स चछिन्नधन्वा संक्रुद्धः सृक्किणी परिसंलिहन\nशक्तिं जग्राह संक्रुद्धॊ गिरीणाम अपि दारणीम\nतां च चिक्षेप संक्रुद्धः फल्गुनस्य रथं परति" }, { "book": 6, "chapter": 114, "shloka": 27, "text": "ताम आपतन्तीं संप्रेक्ष्य जवलन्तीम अशनीम इव\nसमादत्त शितान भल्लान पञ्च पाण्डवनन्दनः" }, { "book": 6, "chapter": 114, "shloka": 28, "text": "तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः\nसंक्रुद्धॊ भरतश्रेष्ठ भीष्मबाहुबलेरिताम" }, { "book": 6, "chapter": 114, "shloka": 29, "text": "सा पपात परिच्छिन्ना संक्रुद्धेन किरीटिना\nमेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा" }, { "book": 6, "chapter": 114, "shloka": 30, "text": "छिन्नां तां शक्तिम आलॊक्य भीष्मः करॊधसमन्वितः\nअचिन्तयद रणे वीरॊ बुद्ध्या परपुरंजयः" }, { "book": 6, "chapter": 114, "shloka": 31, "text": "शक्तॊ ऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान\nयद्य एषां न भवेद गॊप्ता विष्वक्सेनॊ महाबलः" }, { "book": 6, "chapter": 114, "shloka": 32, "text": "कारणद्वयम आस्थाय नाहं यॊत्स्यामि पाण्डवैः\nअवध्यत्वाच च पाण्डूनां सत्रीभावाच च शिखण्डिनः" }, { "book": 6, "chapter": 114, "shloka": 33, "text": "पित्रा तुष्टेन मे पूर्वं यदा कालीम उदावहत\nसवच्छन्दमरणं दत्तम अवध्यत्वं रणे तथा\nतस्मान मृत्युम अहं मन्ये पराप्तकालम इवात्मनः" }, { "book": 6, "chapter": 114, "shloka": 34, "text": "एवं जञात्वा वयवसितं भीष्मस्यामिततेजसः\nऋषयॊ वसवश चैव वियत्स्था भीष्मम अब्रुवन" }, { "book": 6, "chapter": 114, "shloka": 35, "text": "यत ते वयवसितं वीर अस्माकं सुमहत परियम\nतत कुरुष्व महेष्वास युद्धाद बुद्धिं निवर्तय" }, { "book": 6, "chapter": 114, "shloka": 36, "text": "तस्य वाक्यस्य निधने परादुर आसीच छिवॊ ऽनिलः\nअनुलॊमः सुगन्धी च पृषतैश च समन्वितः" }, { "book": 6, "chapter": 114, "shloka": 37, "text": "देवदुन्दुभयश चैव संप्रणेदुर महास्वनाः\nपपात पुष्पवृष्टिश च भीष्मस्यॊपरि पार्थिव" }, { "book": 6, "chapter": 114, "shloka": 38, "text": "न च तच छुश्रुवे कश चित तेषां संवदतां नृप\nऋते भीष्मं महाबाहुं मां चापि मुनितेजसा" }, { "book": 6, "chapter": 114, "shloka": 39, "text": "संभ्रमश च महान आसीत तरिदशानां विशां पते\nपतिष्यति रथाद भीष्मे सर्वलॊकप्रिये तदा" }, { "book": 6, "chapter": 114, "shloka": 40, "text": "इति देवगणानां च शरुत्वा वाक्यं महामनाः\nततः शांतनवॊ भीष्मॊ बीभत्सुं नाभ्यवर्तत\nभिद्यमानः शितैर बाणैः सर्वावरणभेदिभिः" }, { "book": 6, "chapter": 114, "shloka": 41, "text": "शिखण्डी तु महाराज भरतानां पितामहम\nआजघानॊरसि करुद्धॊ नवभिर निशितैः शरैः" }, { "book": 6, "chapter": 114, "shloka": 42, "text": "स तेनाभिहतः संख्ये भीष्मः कुरुपितामहः\nनाकम्पत महाराज कषितिकम्पे यथाचलः" }, { "book": 6, "chapter": 114, "shloka": 43, "text": "ततः परहस्य बीभत्सुर वयाक्षिपन गाण्डिवं धनुः\nगाङ्गेयं पञ्चविंशत्या कषुद्रकाणां समर्पयत" }, { "book": 6, "chapter": 114, "shloka": 44, "text": "पुनः शरशतेनैवं तवरमाणॊ धनंजयः\nसर्वगात्रेषु संक्रुद्धः सर्वमर्मस्व अताडयत" }, { "book": 6, "chapter": 114, "shloka": 45, "text": "एवम अन्यैर अपि भृशं वध्यमानॊ महारणे\nन चक्रुस ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः" }, { "book": 6, "chapter": 114, "shloka": 46, "text": "ततः किरीटी संरब्धॊ भीष्मम एवाभ्यवर्तत\nशिखण्डिनं पुरस्कृत्य धनुश चास्य समाच्छिनत" }, { "book": 6, "chapter": 114, "shloka": 47, "text": "अथैनं दशभिर विद्ध्वा धवजम एकेन चिच्छिदे\nसारथिं विशिखैश चास्य दशभिः समकम्पयत" }, { "book": 6, "chapter": 114, "shloka": 48, "text": "सॊ ऽनयत कार्मुकम आदत्त गाङ्गेयॊ बलवत्तरम\nतद अप्य अस्य शितैर भल्लैस तरिधा तरिभिर उपानुदत\nनिमेषान्तरमात्रेण आत्तम आत्तं महारणे" }, { "book": 6, "chapter": 114, "shloka": 49, "text": "एवम अस्य धनूंष्य आजौ चिच्छेद सुबहून्य अपि\nततः शांतनवॊ भीष्मॊ बीभत्सुं नाभ्यवर्तत" }, { "book": 6, "chapter": 114, "shloka": 50, "text": "अथैनं पञ्चविंशत्या कषुद्रकाणां समर्दयत\nसॊ ऽतिविद्धॊ महेष्वासॊ दुःशासनम अभाषत" }, { "book": 6, "chapter": 114, "shloka": 51, "text": "एष पार्थॊ रणे करुद्धः पाण्डवानां महारथः\nशरैर अनेकसाहस्रैर माम एवाभ्यसते रणे" }, { "book": 6, "chapter": 114, "shloka": 52, "text": "न चैष शक्यः समरे जेतुं वज्रभृता अपि\nन चापि सहिता वीरा देवदानवराक्षसाः\nमां चैव शक्ता निर्जेतुं किम उ मर्त्याः सुदुर्बलाः" }, { "book": 6, "chapter": 114, "shloka": 53, "text": "एवं तयॊः संवदतॊः फल्गुनॊ निशितैः शरैः\nशिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे" }, { "book": 6, "chapter": 114, "shloka": 54, "text": "ततॊ दुःशासनं भूयः समयमानॊ ऽभयभाषत\nअतिविद्धः शितैर बाणैर भृशं गाण्डीवधन्वना" }, { "book": 6, "chapter": 114, "shloka": 55, "text": "वज्राशनिसमस्पर्शाः शिताग्राः संप्रवेशिताः\nविमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः" }, { "book": 6, "chapter": 114, "shloka": 56, "text": "निकृन्तमाना मर्माणि दृढावरणभेदिनः\nमुसलानीव मे घनन्ति नेमे बाणाः शिखण्डिनः" }, { "book": 6, "chapter": 114, "shloka": 57, "text": "बरह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः\nमम पराणान आरुजन्ति नेमे बाणाः शिखण्डिनः" }, { "book": 6, "chapter": 114, "shloka": 58, "text": "भुजगा इव संक्रुद्धा लेलिहाना विषॊल्बणाः\nममाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः" }, { "book": 6, "chapter": 114, "shloka": 59, "text": "नाशयन्तीव मे पराणान यमदूता इवाहिताः\nगदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः" }, { "book": 6, "chapter": 114, "shloka": 60, "text": "कृन्तन्ति मम गात्राणि माघमासे गवाम इव\nअर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः" }, { "book": 6, "chapter": 114, "shloka": 61, "text": "सर्वे हय अपि न मे दुःखं कुर्युर अन्ये नराधिपाः\nवीरं गण्डीवधन्वानम ऋते जिष्णुं कपिध्वजम" }, { "book": 6, "chapter": 114, "shloka": 62, "text": "इति बरुवञ शांतनवॊ दिधक्षुर इव पाण्डवम\nसविष्फुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत" }, { "book": 6, "chapter": 114, "shloka": 63, "text": "ताम अस्य विशिखैश छित्त्वा तरिधा तरिभिर अपातयत\nपश्यतां कुरुवीराणां सर्वेषां तत्र भारत" }, { "book": 6, "chapter": 114, "shloka": 64, "text": "चर्माथादत्त गाङ्गेयॊ जातरूपपरिष्कृतम\nखड्गं चान्यतरं परेप्सुर मृत्यॊर अग्रे जयाय वा" }, { "book": 6, "chapter": 114, "shloka": 65, "text": "तस्य तच छतधा चर्म वयधमद दंशितात्मनः\nरथाद अनवरूढस्य तद अद्भुतम इवाभवत" }, { "book": 6, "chapter": 114, "shloka": 66, "text": "विनद्यॊच्चैः सिंह इव सवान्य अनीकान्य अचॊदयत\nअभिद्रवत गाङ्गेयं मां वॊ ऽसतु भयम अण्व अपि" }, { "book": 6, "chapter": 114, "shloka": 67, "text": "अथ ते तॊमरैः परासैर बाणौघैश च समन्ततः\nपट्टिशैश च सनिस्त्रिंशैर नानाप्रहरणैस तथा" }, { "book": 6, "chapter": 114, "shloka": 68, "text": "वत्सदन्तैश च भल्लैश च तम एकम अभिदुद्रुवुः\nसिंहनादस ततॊ घॊरः पाण्डवानाम अजायत" }, { "book": 6, "chapter": 114, "shloka": 69, "text": "तथैव तव पुत्राश च राजन भीष्मजयैषिणः\nतम एकम अभ्यवर्तन्त सिंहनादांश च नेदिरे" }, { "book": 6, "chapter": 114, "shloka": 70, "text": "तत्रासीत तुमुलं युद्धं तावकानां परैः सह\nदशमे ऽहनि राजेन्द्र भीष्मार्जुनसमागमे" }, { "book": 6, "chapter": 114, "shloka": 71, "text": "आसीद गाङ्ग इवावर्तॊ मुहूर्तम उदधेर इव\nसैन्यानां युध्यमानानां निघ्नताम इतरेतरम" }, { "book": 6, "chapter": 114, "shloka": 72, "text": "अगम्यरूपा पृथिवी शॊणिताक्ता तदाभवत\nसमं च विषमं चैव न पराज्ञायत किं चन" }, { "book": 6, "chapter": 114, "shloka": 73, "text": "यॊधानाम अयुतं हत्वा तस्मिन स दशमे ऽहनि\nअतिष्ठद आहवे भीष्मॊ भिद्यमानेषु मर्मसु" }, { "book": 6, "chapter": 114, "shloka": 74, "text": "ततः सेनामुखे तस्मिन सथितः पार्थॊ धनंजयः\nमध्येन कुरुसैन्यानां दरावयाम आस वाहिनीम" }, { "book": 6, "chapter": 114, "shloka": 75, "text": "वयं शवेतहयाद भीताः कुन्तीपुत्राद धनंजयात\nपीड्यमानाः शितैः शस्त्रैः परद्रवाम महारणात" }, { "book": 6, "chapter": 114, "shloka": 76, "text": "सौवीराः कितवाः पराच्याः परतीच्यॊदीच्यमालवाः\nअभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः" }, { "book": 6, "chapter": 114, "shloka": 77, "text": "शाल्वाश्रयास तरिगर्ताश च अम्बष्ठाः केकयैः सह\nदवादशैते जनपदाः शरार्ता वरणपीडिताः\nसंग्रामे न जहुर भीष्मं युध्यमानं किरीटिना" }, { "book": 6, "chapter": 114, "shloka": 78, "text": "ततस तम एकं बहवः परिवार्य समन्ततः\nपरिकाल्य कुरून सर्वाञ शरवर्षैर अवाकिरन" }, { "book": 6, "chapter": 114, "shloka": 79, "text": "निपातयत गृह्णीत विध्यताथ च कर्षत\nइत्य आसीत तुमुलः शब्दॊ राजन भीष्मरथं परति" }, { "book": 6, "chapter": 114, "shloka": 80, "text": "अभिहत्य शरौघैस तं शतशॊ ऽथ सहस्रशः\nन तस्यासीद अनिर्भिन्नं गात्रेष्व अङ्गुलमात्रकम" }, { "book": 6, "chapter": 114, "shloka": 81, "text": "एवंविभॊ तव पिता शरैर विशकली कृतः\nशिताग्रैः फल्गुनेनाजौ पराक्शिराः परापतद रथात\nकिंचिच्छेषे दिनकरे पुत्राणां तव पश्यताम" }, { "book": 6, "chapter": 114, "shloka": 82, "text": "हाहेति दिवि देवानां पार्थिवानां च सर्वशः\nपतमाने रथाद भीष्मे बभूव सुमहान सवनः" }, { "book": 6, "chapter": 114, "shloka": 83, "text": "तं पतन्तम अभिप्रेक्ष्य महात्मानं पितामहम\nसह भीष्मेण सर्वेषां परापतन हृदयानि नः" }, { "book": 6, "chapter": 114, "shloka": 84, "text": "स पपात महाबाहुर वसुधाम अनुनादयन\nइन्द्रध्वज इवॊत्सृष्टः केतुः सर्वधनुष्मताम\nधरणीं नास्पृशच चापि शरसंघैः समाचितः" }, { "book": 6, "chapter": 114, "shloka": 85, "text": "शरतल्पे महेष्वासं शयानं पुरुषर्षभम\nरथात परपतितं चैनं दिव्यॊ भावः समाविशत" }, { "book": 6, "chapter": 114, "shloka": 86, "text": "अभ्यवर्षत पर्जन्यः पराकम्पत च मेदिनी\nपतन स ददृशे चापि खर्वितं च दिवाकरम" }, { "book": 6, "chapter": 114, "shloka": 87, "text": "संज्ञां चैवालभद वीरः कालं संचिन्त्य भारत\nअन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः" }, { "book": 6, "chapter": 114, "shloka": 88, "text": "कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः\nकालं कर्ता नरव्याघ्रः संप्राप्ते दक्षिणायने" }, { "book": 6, "chapter": 114, "shloka": 89, "text": "सथितॊ ऽसमीति च गाङ्गेयस तच छरुत्वा वाक्यम अब्रवीत\nधारयाम आस च पराणान पतितॊ ऽपि हि भूतले\nउत्तरायणम अन्विच्छन भीष्मः कुरुपितामहः" }, { "book": 6, "chapter": 114, "shloka": 90, "text": "तस्य तन मतम आज्ञाय गङ्गा हिमवतः सुता\nमहर्षीन हंसरूपेण परेषयाम आस तत्र वै" }, { "book": 6, "chapter": 114, "shloka": 91, "text": "ततः संपातिनॊ हंसास तवरिता मानसौकसः\nआजग्मुः सहिता दरष्टुं भीष्मं कुरुपितामहम\nयत्र शेते नरश्रेष्ठः शरतल्पे पितामहः" }, { "book": 6, "chapter": 114, "shloka": 92, "text": "ते तु भीष्मं समासाद्य मुनयॊ हंसरूपिणः\nअपश्यञ शरतल्पस्थं भीष्मं कुरुपितामहम" }, { "book": 6, "chapter": 114, "shloka": 93, "text": "ते तं दृष्ट्वा महात्मानं कृत्वा चापि परदक्षिणम\nगाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम" }, { "book": 6, "chapter": 114, "shloka": 94, "text": "इतरेतरम आमन्त्र्य पराहुस तत्र मनीषिणः\nभीष्म एव महात्मा सन संस्थाता दक्षिणायने" }, { "book": 6, "chapter": 114, "shloka": 95, "text": "इत्य उक्त्वा परस्थितान हंसान दक्षिणाम अभितॊ दिशम\nसंप्रेक्ष्य वै महाबुद्धिश चिन्तयित्वा च भारत" }, { "book": 6, "chapter": 114, "shloka": 96, "text": "तान अब्रवीच छांतनवॊ नाहं गन्ता कथं चन\nदक्षिणावृत्त आदित्य एतन मम मनैः सथितम" }, { "book": 6, "chapter": 114, "shloka": 97, "text": "गमिष्यामि सवकं सथानम आसीद यन मे पुरातनम\nउदगावृत्त आदित्ये हंसाः सत्यं बरवीमि वः" }, { "book": 6, "chapter": 114, "shloka": 98, "text": "धारयिष्याम्य अहं पराणान उत्तरायणकाङ्क्षया\nऐश्वर्यभूतः पराणानाम उत्सर्गे नियतॊ हय अहम\nतस्मात पराणान धारयिष्ये मुमूर्षुर उदगायने" }, { "book": 6, "chapter": 114, "shloka": 99, "text": "यश च दत्तॊ वरॊ मह्यं पित्रा तेन महात्मना\nछन्दतॊ मृत्युर इत्य एवं तस्य चास्तु वरस तथा" }, { "book": 6, "chapter": 114, "shloka": 100, "text": "धारयिष्ये ततः पराणान उत्सर्गे नियते सति\nइत्य उक्त्वा तांस तदा हंसान अशेत शरतल्पगः" }, { "book": 6, "chapter": 114, "shloka": 101, "text": "एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि\nपाण्डवाः सृञ्जयाश चैव सिंहनादं परचक्रिरे" }, { "book": 6, "chapter": 114, "shloka": 102, "text": "तस्मिन हते महासत्त्वे भरतानाम अमध्यमे\nन किं चित परत्यपद्यन्त पुत्रास ते भरतर्षभ\nसंमॊहश चैव तुमुलः कुरूणाम अभवत तदा" }, { "book": 6, "chapter": 114, "shloka": 103, "text": "नृपा दुर्यॊधनमुखा निःश्वस्य रुरुदुस ततः\nविषादाच च चिरं कालम अतिष्ठन विगतेन्द्रियाः" }, { "book": 6, "chapter": 114, "shloka": 104, "text": "दध्युश चैव महाराज न युद्धे दधिरे मनः\nऊरुग्राहगृहीताश च नाभ्यधावन्त पाण्डवान" }, { "book": 6, "chapter": 114, "shloka": 105, "text": "अवध्ये शंतनॊः पुत्रे हते भीष्मे महौजसि\nअभावः सुमहान राजन कुरून आगाद अतन्द्रितः" }, { "book": 6, "chapter": 114, "shloka": 106, "text": "हतप्रवीराश च वयं निकृत्ताश च शितैः शरैः\nकर्तव्यं नाभिजानीमॊ निर्जिताः सव्यसाचिना" }, { "book": 6, "chapter": 114, "shloka": 107, "text": "पाण्डवास तु जयं लब्ध्वा परत्र च परां गतिम\nसर्वे दध्मुर महाशङ्खाञ शूराः परिघबाहवः\nसॊमकाश च सपञ्चालाः पराहृष्यन्त जनेश्वर" }, { "book": 6, "chapter": 114, "shloka": 108, "text": "ततस तूर्यसहस्रेषु नदत्सु सुमहाबलः\nआस्फॊटयाम आस भृशं भीमसेनॊ ननर्त च" }, { "book": 6, "chapter": 114, "shloka": 109, "text": "सेनयॊर उभयॊश चापि गाङ्गेये विनिपातिते\nसंन्यस्य वीराः शस्त्राणि पराध्यायन्त समन्ततः" }, { "book": 6, "chapter": 114, "shloka": 110, "text": "पराक्रॊशन परापतंश चान्ये जग्मुर मॊहं तथापरे\nकषत्रं चान्ये ऽभयनिन्दन्त भीष्मं चैके ऽभयपूजयन" }, { "book": 6, "chapter": 114, "shloka": 111, "text": "ऋषयः पितरश चैव परशशंसुर महाव्रतम\nभरतानां च ये पूर्वे ते चैनं परशशंसिरे" }, { "book": 6, "chapter": 114, "shloka": 112, "text": "महॊपनिषदं चैव यॊगम आस्थाय वीर्यवान\nजपञ शांतनवॊ धीमान कालाकाङ्क्षी सथितॊ ऽभवत" }, { "book": 6, "chapter": 115, "shloka": 1, "text": "धृतराष्ट्र उवाच\nकथम आसंस तदा यॊधा हीना भीष्मेण संजय\nबलिना देवकल्पेन गुर्वर्थे बरह्मचारिणा" }, { "book": 6, "chapter": 115, "shloka": 2, "text": "तदैव निहतान मन्ये कुरून अन्यांश च पार्थिवान\nन पराहरद यदा भीष्मॊ घृणित्वाद दरुपदात्मजे" }, { "book": 6, "chapter": 115, "shloka": 3, "text": "ततॊ दुःखतरं मन्ये किम अन्यत परभविष्यति\nयद अद्य पितरं शरुत्वा निहतं मम दुर्मतेः" }, { "book": 6, "chapter": 115, "shloka": 4, "text": "अश्मसारमयं नूनं हृदयं मम संजय\nशरुत्वा विनिहतं भीष्मं शतधा यन न दीर्यते" }, { "book": 6, "chapter": 115, "shloka": 5, "text": "पुनः पुनर न मृष्यामि हतं देवव्रतं रणे\nन हतॊ जामदग्न्येन दिव्यैर अस्त्रैः सम यः पुरा" }, { "book": 6, "chapter": 115, "shloka": 6, "text": "यद अद्य निहतेनाजौ भीष्मेण जयम इच्छता\nचेष्टितं नरसिंहेन तन मे कथय संजय" }, { "book": 6, "chapter": 115, "shloka": 7, "text": "संजय उवाच\nसायाह्ने नयपतद भूमौ धार्तराष्ट्रान विषादयन\nपाञ्चालानां ददद धर्षं कुरुवृद्धः पितामहः" }, { "book": 6, "chapter": 115, "shloka": 8, "text": "स शेते शरतल्पस्थॊ मेदिनीम अस्पृशंस तदा\nभीष्मॊ रथात परपतितः परच्युतॊ धरणीतले" }, { "book": 6, "chapter": 115, "shloka": 9, "text": "हाहेति तुमुलः शब्दॊ भूतानां समपद्यत\nसीमावृक्षे निपतिते कुरूणां समितिक्षये" }, { "book": 6, "chapter": 115, "shloka": 10, "text": "उभयॊः सेनयॊ राजन कषत्रियान भयम आविशत\nभीष्मं शंतनवं दृष्ट्वा विशीर्णकवचध्वजम\nकुरवः पर्यवर्तन्त पाण्डवाश च विशां पते" }, { "book": 6, "chapter": 115, "shloka": 11, "text": "खं तमॊवृतम आसीच च नासीद भानुमतः परभा\nररास पृथिवी चैव भीष्मे शांतनवे हते" }, { "book": 6, "chapter": 115, "shloka": 12, "text": "अयं बरह्मविदां शरेष्ठॊ अयं बरह्मविदां गतिः\nइत्य अभाषन्त भूतानि शयानं भरतर्षभम" }, { "book": 6, "chapter": 115, "shloka": 13, "text": "अयं पितरम आज्ञाय कामार्तं शंतनुं पुरा\nऊर्ध्वरेतसम आत्मानं चकार पुरुषर्षभः" }, { "book": 6, "chapter": 115, "shloka": 14, "text": "इति सम शरतल्पस्थं भरतानाम अमध्यमम\nऋषयः पर्यधावन्त सहिताः सिद्धचारणैः" }, { "book": 6, "chapter": 115, "shloka": 15, "text": "हते शांतनवे भीष्मे भरतानां पितामहे\nन किं चित परत्यपद्यन्त पुत्रास तव च भारत" }, { "book": 6, "chapter": 115, "shloka": 16, "text": "विवर्णवदनाश चासन गतश्रीकाश च भारत\nअतिष्ठन वरीडिताश चैव हरिया युक्ता हय अधॊमुखाः" }, { "book": 6, "chapter": 115, "shloka": 17, "text": "पाण्डवाश च जयं लब्ध्वा संग्रामशिरसि सथिताः\nसर्वे दध्मुर महाशङ्खान हेमजालपरिष्कृतान" }, { "book": 6, "chapter": 115, "shloka": 18, "text": "भृशं तूर्यनिनादेषु वाद्यमानेषु चानघ\nअपश्याम रणे राजन भीमसेनं महाबलम\nआक्रीडमानं कौन्तेयं हर्षेण महता युतम" }, { "book": 6, "chapter": 115, "shloka": 19, "text": "निहत्य समरे शत्रून महाबलसमन्वितान\nसंमॊहश चापि तुमुलः कुरूणाम अभवत तदा" }, { "book": 6, "chapter": 115, "shloka": 20, "text": "कर्णदुर्यॊधनौ चापि निःश्वसेतां मुहुर मुहुः\nतथा निपतिते भीष्मे कौरवाणां धुरंधरे\nहाहाकारम अभूत सर्वं निर्मर्यादम अवर्तत" }, { "book": 6, "chapter": 115, "shloka": 21, "text": "दृष्ट्वा च पतितं भीष्मं पुत्रॊ दुःशासनस तव\nउत्तमं जवम आस्थाय दरॊणानीकं समाद्रवत" }, { "book": 6, "chapter": 115, "shloka": 22, "text": "भरात्रा परस्थापितॊ वीरः सवेनानीकेन दंशितः\nपरययौ पुरुषव्याघ्रः सवसैन्यम अभिचॊदयन" }, { "book": 6, "chapter": 115, "shloka": 23, "text": "तम आयान्तम अभिप्रेक्ष्य कुरवः पर्यवारयन\nदुःशासनं महाराज किम अयं वक्ष्यतीति वै" }, { "book": 6, "chapter": 115, "shloka": 24, "text": "ततॊ दरॊणाय निहतं भीष्मम आचष्ट कौरवः\nदरॊणस तद अप्रियं शरुत्वा सहसा नयपतद रथात" }, { "book": 6, "chapter": 115, "shloka": 25, "text": "स संज्ञाम उपलभ्याथ भारद्वाजः परतापवान\nनिवारयाम आस तदा सवान्य अनीकानि मारिष" }, { "book": 6, "chapter": 115, "shloka": 26, "text": "विनिवृत्तान कुरून दृष्ट्वा पाण्डवापि सवसैनिकान\nदूतैः शीघ्राश्वसंयुक्तैर अवहारम अकारयन" }, { "book": 6, "chapter": 115, "shloka": 27, "text": "विनिवृत्तेषु सैन्येषु पारम्पर्येण सर्वशः\nविमुक्तकवचाः सर्वे भीष्मम ईयुर नराधिपाः" }, { "book": 6, "chapter": 115, "shloka": 28, "text": "वयुपारम्य ततॊ युद्धाद यॊधाः शतसहस्रशः\nउपतस्थुर महात्मानं परजापतिम इवामराः" }, { "book": 6, "chapter": 115, "shloka": 29, "text": "ते तु भीष्मं समासाद्य शयानं भरतर्षभम\nअभिवाद्य वयतिष्ठन्त पाण्डवाः कुरुभिः सह" }, { "book": 6, "chapter": 115, "shloka": 30, "text": "अथ पाण्डून कुरूंश चैव परणिपत्याग्रतः सथितान\nअभ्यभाषत धर्मात्मा भीष्मः शांतनवस तदा" }, { "book": 6, "chapter": 115, "shloka": 31, "text": "सवागतं वॊ महाभागाः सवागतं वॊ महारथाः\nतुष्यामि दर्शनाच चाहं युष्माकम अमरॊपमाः" }, { "book": 6, "chapter": 115, "shloka": 32, "text": "अभिनन्द्य स तान एवं शिरसा लम्बताब्रवीत\nशिरॊ मे लम्बते ऽतयर्थम उपधानं परदीयताम" }, { "book": 6, "chapter": 115, "shloka": 33, "text": "ततॊ नृपाः समाजह्रुस तनूनि च मृदूनि च\nउपधानानि मुख्यानि नैच्छत तानि पितामहः" }, { "book": 6, "chapter": 115, "shloka": 34, "text": "अब्रवीच च नरव्याघ्रः परहसन्न इव तान नृपान\nनैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः" }, { "book": 6, "chapter": 115, "shloka": 35, "text": "ततॊ वीक्ष्य नरश्रेष्ठम अभ्यभाषत पाण्डवम\nधनंजयं दीर्घबाहुं सर्वलॊकमहारथम" }, { "book": 6, "chapter": 115, "shloka": 36, "text": "धनंजय महाबाहॊ शिरसॊ मे ऽसय लम्बतः\nदीयताम उपधानं वै यद युक्तम इह मन्यसे" }, { "book": 6, "chapter": 115, "shloka": 37, "text": "स संन्यस्य महच चापम अभिवाद्य पितामहम\nनेत्राभ्याम अश्रुपूर्णाभ्याम इदं वचनम अब्रवीत" }, { "book": 6, "chapter": 115, "shloka": 38, "text": "आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर\nपरेष्यॊ ऽहं तव दुर्धर्ष करियतां किं पितामह" }, { "book": 6, "chapter": 115, "shloka": 39, "text": "तम अब्रवीच छांतनवः शिरॊ मे तात लम्बते\nउपधानं कुरुश्रेष्ठ फल्गुनॊपनयस्व मे\nशयनस्यानुरूपं हि शीघ्रं वीर परयच्छ मे" }, { "book": 6, "chapter": 115, "shloka": 40, "text": "तवं हि पार्थ महाबाहॊ शरेष्ठः सर्वधनुष्मताम\nकषत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः" }, { "book": 6, "chapter": 115, "shloka": 41, "text": "फल्गुनस तु तथेत्य उक्त्वा वयवसायपुरॊजवः\nपरगृह्यामन्त्र्य गाण्डीवं शरांश च नतपर्वणः" }, { "book": 6, "chapter": 115, "shloka": 42, "text": "अनुमान्य महात्मानं भरतानाम अमध्यमम\nतरिभिस तीक्ष्णैर महावेगैर उदगृह्णाच छिरः शरैः" }, { "book": 6, "chapter": 115, "shloka": 43, "text": "अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना\nअतुष्यद भरतश्रेष्ठॊ भीष्मॊ धर्मार्थतत्त्ववित" }, { "book": 6, "chapter": 115, "shloka": 44, "text": "उपधानेन दत्तेन परत्यनन्दद धनंजयम\nकुन्तीपुत्रं युधां शरेष्ठं सुहृदां परीतिवर्धनम" }, { "book": 6, "chapter": 115, "shloka": 45, "text": "अनुरूपं शयानस्य पाण्डवॊपहितं तवया\nयद्य अन्यथा परवर्तेथाः शपेयं तवाम अहं रुषा" }, { "book": 6, "chapter": 115, "shloka": 46, "text": "एवम एतन महाबाहॊ धर्मेषु परिनिष्ठितम\nसवप्तव्यं कषत्रियेणाजौ शरतल्पगतेन वै" }, { "book": 6, "chapter": 115, "shloka": 47, "text": "एवम उक्त्वा तु बीभत्सुं सर्वांस तान अब्रवीद वचः\nराज्ञश च राजपुत्रांश च पाण्डवेनाभि संस्थितान" }, { "book": 6, "chapter": 115, "shloka": 48, "text": "शयेयम अस्यां शय्यायां यावद आवर्तनं रवेः\nये तदा पारयिष्यन्ति ते मां दरक्ष्यन्ति वै नृपाः" }, { "book": 6, "chapter": 115, "shloka": 49, "text": "दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः\nअर्चिष्मान परतपँल लॊकान रथेनॊत्तमतेजसा\nविमॊष्क्ये ऽहं तदा पराणान सुहृदः सुप्रियान अपि" }, { "book": 6, "chapter": 115, "shloka": 50, "text": "परिखा खन्यताम अत्र ममावसदने नृपाः\nउपासिष्ये विवस्वन्तम एवं शरशताचितः\nउपारमध्वं संग्रामाद वैराण्य उत्सृज्य पार्थिवाः" }, { "book": 6, "chapter": 115, "shloka": 51, "text": "उपातिष्ठन्न अथॊ वैद्याः शल्यॊद्धरणकॊविदाः\nसर्वॊपकरणैर युक्ताः कुशलास ते सुशिक्षिताः" }, { "book": 6, "chapter": 115, "shloka": 52, "text": "तान दृष्ट्वा जाह्नवीपुत्रः परॊवाच वचनं तदा\nदत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः" }, { "book": 6, "chapter": 115, "shloka": 53, "text": "एवंगते न हीदानीं वैद्यैः कार्यम इहास्ति मे\nकषत्रधर्मप्रशस्तां हि पराप्तॊ ऽसमि परमां गतिम" }, { "book": 6, "chapter": 115, "shloka": 54, "text": "नैष धर्मॊ महीपालाः शरतल्पगतस्य मे\nएतैर एव शरैश चाहं दग्धव्यॊ ऽनते नराधिपाः" }, { "book": 6, "chapter": 115, "shloka": 55, "text": "तच छरुत्वा वचनं तस्य पुत्रॊ दुर्यॊधनस तव\nवैद्यान विसर्जयाम आस पूजयित्वा यथार्हतः" }, { "book": 6, "chapter": 115, "shloka": 56, "text": "ततस ते विस्मयं जग्मुर नानाजनपदेश्वराः\nसथितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः" }, { "book": 6, "chapter": 115, "shloka": 57, "text": "उपधानं ततॊ दत्त्वा पितुस तव जनेश्वर\nसहिताः पाण्डवाः सर्वे कुरवश च महारथाः" }, { "book": 6, "chapter": 115, "shloka": 58, "text": "उपगम्य महात्मानं शयानं शयने शुभे\nते ऽभिवाद्य ततॊ भीष्मं कृत्वा चाभिप्रदक्षिणम" }, { "book": 6, "chapter": 115, "shloka": 59, "text": "विधाय रक्षां भीष्मस्य सर्व एव समन्ततः\nवीराः सवशिबिराण्य एव धयायन्तः परमातुराः\nनिवेशायाभ्युपागच्छन सायाह्ने रुधिरॊक्षिताः" }, { "book": 6, "chapter": 115, "shloka": 60, "text": "निविष्टान पाण्डवांश चापि परीयमाणान महारथान\nभीष्मस्य पतनाद धृष्टान उपगम्य महारथान\nउवाच यादवः काले धर्मपुत्रं युधिष्ठिरम" }, { "book": 6, "chapter": 115, "shloka": 61, "text": "दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मॊ निपातितः\nअवध्यॊ मानुषैर एष सत्यसंधॊ महारथः" }, { "book": 6, "chapter": 115, "shloka": 62, "text": "अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः\nतवां तु चक्षुर्हणं पराप्य दग्धॊ घॊरेण चक्षुषा" }, { "book": 6, "chapter": 115, "shloka": 63, "text": "एवम उक्तॊ धर्मराजः परत्युवाच जनार्दनम\nतव परसादाद विजयः करॊधात तव पराजयः\nतवं हि नः शरणं कृष्ण भक्तानाम अभयंकरः" }, { "book": 6, "chapter": 115, "shloka": 64, "text": "अनाश्चर्यॊ जयस तेषां येषां तवम असि केशव\nरष्किता समरे नित्यं नित्यं चापि हिते रतः\nसर्वथा तवां समासाद्य नाश्चर्यम इति मे मतिः" }, { "book": 6, "chapter": 115, "shloka": 65, "text": "एवम उक्तः परत्युवाच समयमानॊ जनार्दनः\nतवय्य एवैतद युक्तरूपं वचनं पार्थिवॊत्तम" }, { "book": 6, "chapter": 116, "shloka": 1, "text": "संजय उवाच\nवयुष्टायां तु महाराज रजन्यां सर्वपार्थिवाः\nपाण्डवा धार्तराष्ट्राश च अभिजग्मुः पितामहम" }, { "book": 6, "chapter": 116, "shloka": 2, "text": "तं वीरशयने वीरं शयानं कुरुसत्तमम\nअभिवाद्यॊपतस्थुर वै कषत्रियाः कषत्रियर्षभम" }, { "book": 6, "chapter": 116, "shloka": 3, "text": "कन्याश चन्दनचूर्णैश च लाजैर माल्यैश च सर्वशः\nसत्रियॊ बालास तथा वृद्धाः परेक्षकाश च पृथग्जनाः\nसमभ्ययुः शांतनवं भूतानीव तमॊनुदम" }, { "book": 6, "chapter": 116, "shloka": 4, "text": "तूर्याणि गणिका वारास तथैव नटनर्तकाः\nउपानृत्यञ जगुश चैव वृद्धं कुरुपितामहम" }, { "book": 6, "chapter": 116, "shloka": 5, "text": "उपारम्य च युद्धेभ्यः संनाहान विप्रमुच्य च\nआयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः" }, { "book": 6, "chapter": 116, "shloka": 6, "text": "अन्वासत दुराधर्षं देवव्रतम अरिंदमम\nअन्यॊन्यं परीतिमन्तस ते यथापूर्वं यथावयः" }, { "book": 6, "chapter": 116, "shloka": 7, "text": "सा पार्थिवशताकीर्णा समितिर भीष्मशॊभिता\nशुशुभे भारती दीप्ता दिवीवादित्यमण्डलम" }, { "book": 6, "chapter": 116, "shloka": 8, "text": "विबभौ च नृपाणां सा पितामहम उपासताम\nदेवानाम इव देवेशं पितामहम उपासताम" }, { "book": 6, "chapter": 116, "shloka": 9, "text": "भीष्मस तु वेदनां धैर्यान निगृह्य भरतर्षभ\nअभितप्तः शरैश चैव नातिहृष्टमनाब्रवीत" }, { "book": 6, "chapter": 116, "shloka": 10, "text": "शराभितप्तकायॊ ऽहं शरसंतापमूर्छितः\nपानीयम अभिकाङ्क्षे ऽहं राज्ञस तान परत्यभाषत" }, { "book": 6, "chapter": 116, "shloka": 11, "text": "ततस ते कषत्रिया राजन समाजह्रुः समन्ततः\nभक्ष्यान उच्चावचांस तत्र वारिकुम्भांश च शीतलान" }, { "book": 6, "chapter": 116, "shloka": 12, "text": "उपनीतं च तद दृष्ट्वा भीष्मः शांतनवॊ ऽबरवीत\nनाद्य तात मया शक्यं भॊगान कांश चन मानुषान" }, { "book": 6, "chapter": 116, "shloka": 13, "text": "उपभॊक्तुं मनुष्येभ्यः शरशय्यागते हय अहम\nपरतीक्षमाणस तिष्ठामि निवृत्तिं शशिसूर्ययॊः" }, { "book": 6, "chapter": 116, "shloka": 14, "text": "एवम उक्त्वा शांतनवॊ दीनवाक सर्वपार्थिवान\nधनंजयं महाबाहुम अभ्यभाषत भारत" }, { "book": 6, "chapter": 116, "shloka": 15, "text": "अथॊपेत्य महाबाहुर अभिवाद्य पितामहम\nअतिष्ठत पराञ्जलिः परह्वः किं करॊमीति चाब्रवीत" }, { "book": 6, "chapter": 116, "shloka": 16, "text": "तं दृष्ट्वा पाण्डवं राजन्न अभिवाद्याग्रतः सथितम\nअभ्यभाषत धर्मात्मा भीष्मः परीतॊ धनंजयम" }, { "book": 6, "chapter": 116, "shloka": 17, "text": "दह्यते ऽदः शरीरं मे संस्यूतॊ ऽसमि महेषुभिः\nमर्माणि परिदूयन्ते वदनं मम शुष्यति" }, { "book": 6, "chapter": 116, "shloka": 18, "text": "हलादनार्थं शरीरस्य परयच्छापॊ ममार्जुन\nतवं हि शक्तॊ महेष्वास दातुम अम्भॊ यथाविधि" }, { "book": 6, "chapter": 116, "shloka": 19, "text": "अर्जुनस तु तथेत्य उक्त्वा रथम आरुह्य वीर्यवान\nअधिज्यं बलवत कृत्वा गाण्डीवं वयाक्षिपद धनुः" }, { "book": 6, "chapter": 116, "shloka": 20, "text": "तस्य जयातलनिर्घॊषं विस्फूर्जितम इवाशनेः\nवित्रेसुः सर्वभूतानि शरुत्वा सर्वे च पार्थिवाः" }, { "book": 6, "chapter": 116, "shloka": 21, "text": "ततः परदक्षिणं कृत्वा रथेन रथिनां वरः\nशयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम" }, { "book": 6, "chapter": 116, "shloka": 22, "text": "संधाय च शरं दीप्तम अभिमन्त्र्य महायशाः\nपर्जन्यास्त्रेण संयॊज्य सर्वलॊकस्य पश्यतः\nअविध्यत पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे" }, { "book": 6, "chapter": 116, "shloka": 23, "text": "उत्पपात ततॊ धारा विमला वारिणः शिवा\nशीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च" }, { "book": 6, "chapter": 116, "shloka": 24, "text": "अतर्पयत ततः पार्थः शीतया वारिधारया\nभीष्मं कुरूणाम ऋषभं दिव्यकर्मपराक्रमः" }, { "book": 6, "chapter": 116, "shloka": 25, "text": "कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः\nविस्मयं परमं जग्मुस ततस ते वसुधाधिपाः" }, { "book": 6, "chapter": 116, "shloka": 26, "text": "तत कर्म परेक्ष्य बीभत्सॊर अतिमानुषम अद्भुतम\nसंप्रावेपन्त कुरवॊ गावः शीतार्दिता इव" }, { "book": 6, "chapter": 116, "shloka": 27, "text": "विस्मयाच चॊत्तरीयाणि वयाविध्यन सर्वतॊ नृपाः\nशङ्खदुन्दुभिनिर्घॊषैस तुमुलं सर्वतॊ ऽभवत" }, { "book": 6, "chapter": 116, "shloka": 28, "text": "तृप्तं शांतनवश चापि राजन बीभत्सुम अब्रवीत\nसर्वपार्थिववीराणां संनिधौ पूजयन्न इव" }, { "book": 6, "chapter": 116, "shloka": 29, "text": "नैतच चित्रं महाबाहॊ तवयि कौरवनन्दन\nकथितॊ नारदेनासि पूर्वर्षिर अमितद्युतिः" }, { "book": 6, "chapter": 116, "shloka": 30, "text": "वासुदेवसहायस तवं महत कर्म करिष्यसि\nयन नॊत्सहति देवेन्द्रः सह देवैर अपि धरुवम" }, { "book": 6, "chapter": 116, "shloka": 31, "text": "विदुस तवां निधनं पार्थ सर्वक्षत्रस्य तद्विदः\nधनुर्धराणाम एकस तवं पृथिव्यां परवरॊ नृषु" }, { "book": 6, "chapter": 116, "shloka": 32, "text": "मनुष्या जगति शरेष्ठाः पक्षिणां गरुडॊ वरः\nसरसां सागरः शरेष्ठॊ गौर वरिष्ठा चतुष्पदाम" }, { "book": 6, "chapter": 116, "shloka": 33, "text": "आदित्यस तेजसां शरेष्ठॊ गिरीणां हिमवान वरः\nजातीनां बराह्मणः शरेष्ठः शरेष्ठस तवम असि धन्विनाम" }, { "book": 6, "chapter": 116, "shloka": 34, "text": "न वै शरुतं धार्तराष्ट्रेण वाक्यं; संबॊध्यमानं विदुरेण चैव\nदरॊणेन रामेण जनार्दनेन; मुहुर मुहुः संजयेनापि चॊक्तम" }, { "book": 6, "chapter": 116, "shloka": 35, "text": "परीतबुद्धिर हि विसंज्ञकल्पॊ; दुर्यॊधनॊ नाभ्यनन्दद वचॊ मे\nस शेष्यते वै निहतश चिराय; शास्तातिगॊ भीमबलाभिभूतः" }, { "book": 6, "chapter": 116, "shloka": 36, "text": "ततः शरुत्वा तद वचः कौरवेन्द्रॊ; दुर्यॊधनॊ दीनमना बभूव\nतम अब्रवीच छांतनवॊ ऽभिवीक्ष्य; निबॊध राजन भव वीतमन्युः" }, { "book": 6, "chapter": 116, "shloka": 37, "text": "दृष्टं दुर्यॊधनेदं ते यथा पार्थेन धीमता\nजलस्य धारा जनिता शीतस्यामृतगन्धिनः\nएतस्य कर्ता लॊके ऽसमिन नान्यः कश चन विद्यते" }, { "book": 6, "chapter": 116, "shloka": 38, "text": "आग्नेयं वारुणं सौम्यं वायव्यम अथ वैष्णवम\nऐन्द्रं पाशुपतं बराह्मं पारमेष्ठ्यं परजापतेः\nधातुस तवष्टुश च सवितुर दिव्यान्य अस्त्राणि सर्वशः" }, { "book": 6, "chapter": 116, "shloka": 39, "text": "सर्वस्मिन मानुषे लॊके वेत्त्य एकॊ हि धनंजयः\nकृष्णॊ वा देवकीपुत्रॊ नान्यॊ वै वेद कश चन\nन शक्याः पाण्डवास तात युद्धे जेतुं कथं चन" }, { "book": 6, "chapter": 116, "shloka": 40, "text": "अमानुषाणि कर्माणि यस्यैतानि महात्मनः\nतेन सत्त्ववता संख्ये शूरेणाहवशॊभिना\nकृतिना समरे राजन संधिस ते तात युज्यताम" }, { "book": 6, "chapter": 116, "shloka": 41, "text": "यावत कृष्णॊ महाबाहुः सवाधीनः कुरुसंसदि\nतावत पार्थेन शूरेण संधिस ते तात युज्यताम" }, { "book": 6, "chapter": 116, "shloka": 42, "text": "यावच चमूं न ते शेषां शरैः संनतपर्वभिः\nनाशयत्य अर्जुनस तावत संधिस ते तात युज्यताम" }, { "book": 6, "chapter": 116, "shloka": 43, "text": "यावत तिष्ठन्ति समरे हतशेषाः सहॊदराः\nनृपाश च बहवॊ राजंस तावत संधिः परयुज्यताम" }, { "book": 6, "chapter": 116, "shloka": 44, "text": "न निर्दहति ते यावत करॊधदीप्तेक्षणश चमूम\nयुधिष्ठिरॊ हि तावद वै संधिस ते तात युज्यताम" }, { "book": 6, "chapter": 116, "shloka": 45, "text": "नकुलः सहदेवश च भीमसेनश च पाण्डवः\nयावच चमूं महाराज नाशयन्ति न सर्वशः\nतावत ते पाण्डवैः सार्धं सौभ्रात्रं तात रॊचताम" }, { "book": 6, "chapter": 116, "shloka": 46, "text": "युद्धं मदन्तम एवास्तु तात संशाम्य पाण्डवैः\nएतत ते रॊचतां वाक्यं यद उक्तॊ ऽसि मयानघ\nएतत कषेमम अहं मन्ये तव चैव कुलस्य च" }, { "book": 6, "chapter": 116, "shloka": 47, "text": "तयक्त्वा मन्युम उपशाम्यस्व पार्थैः; पर्याप्तम एतद यत कृतं फल्गुनेन\nभीष्मस्यान्ताद अस्तु वः सौहृदं वा; संप्रश्लेषः साधु राजन परसीद" }, { "book": 6, "chapter": 116, "shloka": 48, "text": "राज्यस्यार्धं दीयतां पाण्डवानाम; इन्द्रप्रस्थं धर्मराजॊ ऽनुशास्तु\nमा मित्रध्रुक पार्थिवानां जघन्यः; पापां कीर्तिं पराप्स्यसे कौरवेन्द्र" }, { "book": 6, "chapter": 116, "shloka": 49, "text": "ममावसानाच छान्तिर अस्तु परजानां; संगच्छन्तां पार्थिवाः परीतिमन्तः\nपिता पुत्रं मातुलं भागिनेयॊ; भराता चैव भरातरं परैतु राजन" }, { "book": 6, "chapter": 116, "shloka": 50, "text": "न चेद एवं पराप्तकालं वचॊ मे; मॊहाविष्टः परतिपत्स्यस्य अबुद्ध्या\nभीष्मस्यान्ताद एतदन्ताः सथ सर्वे; सत्याम एतां भारतीम ईरयामि" }, { "book": 6, "chapter": 116, "shloka": 51, "text": "एतद वाक्यं सौहृदाद आपगेयॊ; मध्ये राज्ञां भारतं शरावयित्वा\nतूष्णीम आसीच छल्यसंतप्तमर्मा; यत्वात्मानं वेदनां संनिगृह्य" }, { "book": 6, "chapter": 117, "shloka": 1, "text": "[स]\nततस ते पार्थिवाः सर्वे जग्मुः सवान आलयान पुनः\nतूष्णींभूते महाराजे भीष्मे शंतनुनन्दने" }, { "book": 6, "chapter": 117, "shloka": 2, "text": "शरुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः\nईषद आगतसंत्रासस तवरयॊपजगाम ह" }, { "book": 6, "chapter": 117, "shloka": 3, "text": "स ददर्श महात्मानं शरतल्पगतं तदा\nजन्म शय्या गतं देवं कार्त्तिकेयम इव परभुम" }, { "book": 6, "chapter": 117, "shloka": 4, "text": "निमीलिताक्षं तं वीरं साश्रुकण्ठस तदा वृषः\nअभ्येत्य पादयॊस तस्य निपपात महाद्युतिः" }, { "book": 6, "chapter": 117, "shloka": 5, "text": "राधेयॊ ऽहं कुरुश्रेष्ठ नित्यं चाष्कि गतस तव\nदवेष्यॊ ऽतयन्तम अनागाः सन्न इति चैनम उवाच ह" }, { "book": 6, "chapter": 117, "shloka": 6, "text": "तच छरुत्वा कुरुवृद्धः सबलात संवृत्त लॊचनः\nशनैर उद्वीक्ष्य स सनेहम इदं वचनम अब्रवीत" }, { "book": 6, "chapter": 117, "shloka": 7, "text": "रहितं धिष्ण्यम आलॊक्य समुत्सार्य च रक्षिणः\nपितेव पुत्रं गाङ्गेयः परिष्वज्यैक बाहुना" }, { "book": 6, "chapter": 117, "shloka": 8, "text": "एह्य एहि मे विप्रतीप सपर्धसे तवं मया सह\nयदि मां नाभिगच्छेथा न ते शरेयॊ भवेद धरुवम" }, { "book": 6, "chapter": 117, "shloka": 9, "text": "कौन्तेयस तवं न राधेयॊ विदितॊ नारदान मम\nकृष्णद्वैपायनाच चैव केशवाच च न संशयः" }, { "book": 6, "chapter": 117, "shloka": 10, "text": "न च दवेषॊ ऽसति मे तात तवयि सत्यं बरवीमि ते\nतेजॊवधनिमित्तं तु परुषाण्य अहम उक्तवान" }, { "book": 6, "chapter": 117, "shloka": 11, "text": "अकस्मात पाण्डवान हि तवं दविषसीति मतिर मम\nयेनासि बहुषॊ रूक्षं चॊदितः सूर्यनन्दन" }, { "book": 6, "chapter": 117, "shloka": 12, "text": "जानामि समरे वीर्यं शत्रुभिर दुःसहं तव\nबरह्मण्यतां च शौर्यं च दाने च परमां गतिम" }, { "book": 6, "chapter": 117, "shloka": 13, "text": "न तवया सदृशः कश चित पुरुषेष्व अमरॊपम\nकुलभेदं च मत्वाहं सदा परुषम उक्तवान" }, { "book": 6, "chapter": 117, "shloka": 14, "text": "इष्वस्ते भारसंधाने लाघवे ऽसत्रबले तथा\nसदृशः फल्गुनेनासि कृष्णेन च महात्मना" }, { "book": 6, "chapter": 117, "shloka": 15, "text": "कर्ण राजपुरं गत्वा तवयैकेन धनुष्मता\nतस्यार्थे कुरुराजस्य राजानॊ मृदिता युधि" }, { "book": 6, "chapter": 117, "shloka": 16, "text": "तथा च बलवान राजा जला संधॊ दुरासदः\nसमरे समरश्लाघी तवया न सदृशॊ ऽभवत" }, { "book": 6, "chapter": 117, "shloka": 17, "text": "बरह्मण्यः सत्यवादी च तेजसार्क इवापरः\nदेवगर्भॊ ऽजितः संख्ये मनुष्यैर अधिकॊ भुवि" }, { "book": 6, "chapter": 117, "shloka": 18, "text": "वयपनीतॊ ऽदय मन्युर मे यस तवां परति पुरा कृतः\nदैवं पुरुषकारेण न शक्यम अतिवर्तितुम" }, { "book": 6, "chapter": 117, "shloka": 19, "text": "सॊदर्याः पाण्डवा वीरा भरातरस ते ऽरिसूदन\nसंगच्छ तैर महाबाहॊ मम चेद इच्छसि परियम" }, { "book": 6, "chapter": 117, "shloka": 20, "text": "मया भवतु निर्वृत्तं वैरम आदित्यनन्दन\nपृथिव्यां सर्वराजानॊ भवन्त्व अद्य निरामयाः" }, { "book": 6, "chapter": 117, "shloka": 21, "text": "[कर्ण]\nजानाम्य अहं महाप्राज्ञ सर्वम एतन न संशयः\nयथा वदसि दुर्धर्ष कौन्तेयॊ ऽहं न सूतजः" }, { "book": 6, "chapter": 117, "shloka": 22, "text": "अवकीर्णस तव अहं कुन्त्या सूतेन च विवर्धितः\nभुक्त्वा दुर्यॊधनैश्वर्यं न मिथ्या कर्तुम उत्सहे" }, { "book": 6, "chapter": 117, "shloka": 23, "text": "वसु चैव शरीरं च यद उदारं तथा यशः\nसर्वं दुर्यॊधनस्यार्थे तयक्तं मे भूरिदक्षिण\nकॊपिताः पाण्डवा नित्यं मयाश्रित्य सुयॊधनम" }, { "book": 6, "chapter": 117, "shloka": 24, "text": "अवश्य भावी वै यॊ ऽरथॊ न स शक्यॊनिवर्तितुम\nदैवं पुरुषकारेण कॊ निवर्तितुम उत्सहेत" }, { "book": 6, "chapter": 117, "shloka": 25, "text": "पृथिवी कषयशंसीनि निमित्तानि पितामह\nभवद्भिर उपलब्धानि कथितानि च संसदि" }, { "book": 6, "chapter": 117, "shloka": 26, "text": "पाण्डवा वासुदेवश च विदिता मम सर्वशः\nअजेयाः पुरुषैर अन्यैर इति तांश चॊत्सहामहे" }, { "book": 6, "chapter": 117, "shloka": 27, "text": "अनुजानीष्व मां तात युद्धे परीतमनाः सदा\nअनुज्ञातस तवया वीर युध्येयम इति मे मतिः" }, { "book": 6, "chapter": 117, "shloka": 28, "text": "दुरुक्तं विप्रतीपं वा संरम्भाच चापलात तथा\nयन मयापकृतं किं चित तद अनुक्षन्तुम अर्हसि" }, { "book": 6, "chapter": 117, "shloka": 29, "text": "[भस]\nन चेच छक्यम अथॊत्स्रष्टुं वैरम एतत सुदारुणम\nअनुजानामि कर्ण तवां युध्यस्व सवर्गकाम्यया" }, { "book": 6, "chapter": 117, "shloka": 30, "text": "विमन्युर गतसंरम्भः कुरु कर्म नृपस्य हि\nयथाशक्ति यथॊत्साहं सतां वृत्तेषु वृत्तवान" }, { "book": 6, "chapter": 117, "shloka": 31, "text": "अहं तवाम अनुजानामि यद इच्छसि तद आप्नुहि\nकषत्रधर्मजिताँल लॊकान संप्राप्स्यसि न संशयः" }, { "book": 6, "chapter": 117, "shloka": 32, "text": "युध्यस्व निरहंकारॊ बलवीर्य वयपाश्रयः\nधर्मॊ हि युद्धाच छरेयॊ ऽनयत कषत्रियस्य न विद्यते" }, { "book": 6, "chapter": 117, "shloka": 33, "text": "परशमे हि कृतॊ यत्नः सुचिरात सुचिरं मया\nन चैव शकितः कर्तुं यतॊ धर्मस ततॊ जयः" }, { "book": 6, "chapter": 117, "shloka": 34, "text": "[स]\nएवं बरुवन्तं गाङ्गेयम अभिवाद्य परसाद्य च\nराधेयॊ रथम आरुह्य परायात तव सुतं परति" } ]