{ "title": "५. सळायतनवग्गो", "book_name": "५. सळायतनवग्गो", "chapter": "४. विभङ्गवग्गो", "gathas": [ "देवदहं पञ्‍चत्तयं, किन्ति-साम-सुनक्खत्तं।", "सप्पाय-गण-गोपक-महापुण्णचूळपुण्णञ्‍चाति॥", "‘‘ये सत्तसारा अनीघा निरासा,", "पच्‍चेकमेवज्झगमंसु बोधिं", "तेसं विसल्‍लान नरुत्तमानं,", "नामानि मे कित्तयतो सुणाथ॥", "‘‘अरिट्ठो उपरिट्ठो तगरसिखी यसस्सी,", "सुदस्सनो पियदस्सी च सुसम्बुद्धो", "गन्धारो पिण्डोलो उपासभो च,", "नीतो तथो सुतवा भावितत्तो॥", "‘‘सुम्भो", "अथस्सुमेघो", "पच्‍चेकबुद्धा भवनेत्तिखीणा,", "हिङ्गू च हिङ्गो च महानुभावा॥", "‘‘द्वे जालिनो मुनिनो अट्ठको च,", "अथ कोसल्‍लो बुद्धो अथो सुबाहु।", "उपनेमिसो नेमिसो सन्तचित्तो,", "सच्‍चो तथो विरजो पण्डितो च॥", "‘‘काळूपकाळा", "अङ्गो च पङ्गो च गुत्तिजितो च।", "पस्सि जहि उपधिदुक्खमूलं", "अपराजितो मारबलं अजेसि॥", "‘‘सत्था पवत्ता सरभङ्गो लोमहंसो,", "उच्‍चङ्गमायो असितो अनासवो।", "मनोमयो मानच्छिदो च बन्धुमा,", "तदाधिमुत्तो विमलो च केतुमा॥", "‘‘केतुम्भरागो च मातङ्गो अरियो,", "अथच्‍चुतो अच्‍चुतगामब्यामको।", "सुमङ्गलो दब्बिलो सुपतिट्ठितो,", "असय्हो खेमाभिरतो च सोरतो॥", "‘‘दुरन्‍नयो सङ्घो अथोपि उज्‍जयो,", "अपरो मुनि सय्हो अनोमनिक्‍कमो।", "आनन्दो", "भारद्वाजो अन्तिमदेहधारी", "‘‘बोधि महानामो अथोपि उत्तरो,", "केसी सिखी सुन्दरो द्वारभाजो।", "तिस्सूपतिस्सा", "उपसिखि तण्हच्छिदो च सिखरि", "‘‘बुद्धो अहु मङ्गलो वीतरागो,", "उसभच्छिदा जालिनिं दुक्खमूलं।", "सन्तं पदं अज्झगमोपनीतो,", "उपोसथो सुन्दरो सच्‍चनामो॥", "‘‘जेतो जयन्तो पदुमो उप्पलो च,", "पदुमुत्तरो रक्खितो पब्बतो च।", "मानत्थद्धो", "कण्हो च बुद्धो सुविमुत्तचित्तो॥", "‘‘एते", "पच्‍चेकबुद्धा भवनेत्तिखीणा।", "ते सब्बसङ्गातिगते महेसी,", "परिनिब्बुते वन्दथ अप्पमेय्ये’’ति॥", "अनुपाद-सोधन-पोरिसधम्मो, सेवितब्ब-बहुधातु-विभत्ति।", "बुद्धस्स कित्तिनाम-चत्तारीसेन, आनापानो कायगतो उपपत्ति", "‘‘पुथुसद्दो", "सङ्घस्मिं भिज्‍जमानस्मिं, नाञ्‍ञं भिय्यो अमञ्‍ञरुं॥", "‘‘परिमुट्ठा पण्डिताभासा, वाचागोचरभाणिनो।", "याविच्छन्ति मुखायामं, येन नीता न तं विदू॥", "‘‘अक्‍कोच्छि मं अवधि मं, अजिनि मं अहासि मे।", "ये च तं उपनय्हन्ति, वेरं तेसं न सम्मति॥", "‘‘अक्‍कोच्छि मं अवधि मं, अजिनि मं अहासि मे।", "ये", "‘‘न हि वेरेन वेरानि, सम्मन्तीध कुदाचनं।", "अवेरेन च सम्मन्ति, एस धम्मो सनन्तनो॥", "‘‘परे च न विजानन्ति, मयमेत्थ यमामसे।", "ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा॥", "‘‘अट्ठिच्छिन्‍ना पाणहरा, गवस्सधनहारिनो।", "रट्ठं विलुम्पमानानं, तेसम्पि होति सङ्गति।", "कस्मा तुम्हाकं नो सिया॥", "‘‘सचे", "सद्धिं चरं साधुविहारि धीरं।", "अभिभुय्य सब्बानि परिस्सयानि,", "चरेय्य तेनत्तमनो सतीमा॥", "‘‘नो", "सद्धिं चरं साधुविहारि धीरं।", "राजाव रट्ठं विजितं पहाय,", "एको चरे मातङ्गरञ्‍ञेव नागो॥", "‘‘एकस्स चरितं सेय्यो, नत्थि बाले सहायता।", "एको चरे न च पापानि कयिरा,", "अप्पोस्सुक्‍को मातङ्गरञ्‍ञेव नागो’’ति॥", "‘‘चतुक्‍कण्णो चतुद्वारो, विभत्तो भागसो मितो।", "अयोपाकारपरियन्तो, अयसा पटिकुज्‍जितो॥", "‘‘तस्स अयोमया भूमि, जलिता तेजसा युता।", "समन्ता योजनसतं, फरित्वा तिट्ठति", "‘‘चतुक्‍कण्णो", "अयोपाकारपरियन्तो, अयसा पटिकुज्‍जितो॥", "‘‘तस्स अयोमया भूमि, जलिता तेजसायुता।", "समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा’’", "‘‘चोदिता देवदूतेहि, ये पमज्‍जन्ति माणवा।", "ते दीघरत्तं सोचन्ति, हीनकायूपगा नरा॥", "‘‘ये च खो देवदूतेहि, सन्तो सप्पुरिसा इध।", "चोदिता नप्पमज्‍जन्ति, अरियधम्मे कुदाचनं॥", "‘‘उपादाने भयं दिस्वा, जातिमरणसम्भवे।", "अनुपादा विमुच्‍चन्ति, जातिमरणसङ्खये॥", "‘‘ते", "सब्बवेरभयातीता, सब्बदुक्खं", "तस्सुद्दानं", "द्विधाव सुञ्‍ञता होति, अब्भुतधम्मबाकुलं।", "अचिरवतभूमिजनामो, अनुरुद्धुपक्‍किलेसं।", "बालपण्डितो देवदूतञ्‍च ते दसाति॥", "‘‘अतीतं नान्वागमेय्य, नप्पटिकङ्खे अनागतं।", "यदतीतं पहीनं तं, अप्पत्तञ्‍च अनागतं॥", "‘‘पच्‍चुप्पन्‍नञ्‍च यो", "असंहीरं", "‘‘अज्‍जेव किच्‍चमातप्पं", "न हि नो सङ्गरं तेन, महासेनेन मच्‍चुना॥", "‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं।", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनि’’", "‘‘अतीतं", "यदतीतं पहीनं तं, अप्पत्तञ्‍च अनागतं॥", "‘‘पच्‍चुप्पन्‍नञ्‍च", "असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये॥", "‘‘अज्‍जेव किच्‍चमातप्पं, को जञ्‍ञा मरणं सुवे।", "न हि नो सङ्गरं तेन, महासेनेन मच्‍चुना॥", "‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं।", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥", "‘‘अतीतं", "यदतीतं पहीनं तं, अप्पत्तञ्‍च अनागतं॥", "‘‘पच्‍चुप्पन्‍नञ्‍च यो धम्मं, तत्थ तत्थ विपस्सति।", "असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये॥", "‘‘अज्‍जेव", "न हि नो सङ्गरं तेन, महासेनेन मच्‍चुना॥", "‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं।", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनि’’॥", "‘‘अतीतं", "यदतीतं पहीनं तं, अप्पत्तञ्‍च अनागतं॥", "‘‘पच्‍चुप्पन्‍नञ्‍च यो धम्मं, तत्थ तत्थ विपस्सति।", "असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये॥", "‘‘अज्‍जेव किच्‍चमातप्पं, को जञ्‍ञा मरणं सुवे।", "न हि नो सङ्गरं तेन, महासेनेन मच्‍चुना॥", "‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं।", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥", "‘‘अतीतं नान्वागमेय्य…पे॰…", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥", "‘‘अतीतं नान्वागमेय्य…पे॰…", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥", "‘‘अतीतं नान्वागमेय्य, नप्पटिकङ्खे अनागतं।", "यदतीतं पहीनं तं, अप्पत्तञ्‍च अनागतं॥", "‘‘पच्‍चुप्पन्‍नञ्‍च यो धम्मं, तत्थ तत्थ विपस्सति।", "असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये॥", "‘‘अज्‍जेव किच्‍चमातप्पं, को जञ्‍ञा मरणं सुवे।", "न हि नो सङ्गरं तेन, महासेनेन मच्‍चुना॥", "‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं।", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥", "‘‘अतीतं नान्वागमेय्य, नप्पटिकङ्खे अनागतं।", "यदतीतं पहीनं तं, अप्पत्तञ्‍च अनागतं॥", "‘‘पच्‍चुप्पन्‍नञ्‍च यो धम्मं, तत्थ तत्थ विपस्सति।", "असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये॥", "‘‘अज्‍जेव", "न हि नो सङ्गरं तेन, महासेनेन मच्‍चुना॥", "‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं।", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥", "‘‘अतीतं नान्वागमेय्य…पे॰…", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥", "‘‘अतीतं नान्वागमेय्य…पे॰…", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥", "‘‘अतीतं नान्वागमेय्य…पे॰…", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥", "‘‘अतीतं नान्वागमेय्य…पे॰…", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥", "‘‘अतीतं नान्वागमेय्य…पे॰…", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥", "‘‘अतीतं", "यदतीतं पहीनं तं, अप्पत्तञ्‍च अनागतं॥", "‘‘पच्‍चुप्पन्‍नञ्‍च", "असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये॥", "‘‘अज्‍जेव किच्‍चमातप्पं, को जञ्‍ञा मरणं सुवे।", "न हि नो सङ्गरं तेन, महासेनेन मच्‍चुना॥", "‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं।", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥", "‘‘अतीतं नान्वागमेय्य, नप्पटिकङ्खे अनागतं।", "यदतीतं पहीनं तं, अप्पत्तञ्‍च अनागतं॥", "‘‘पच्‍चुप्पन्‍नञ्‍च यो धम्मं, तत्थ तत्थ विपस्सति।", "असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये॥", "‘‘अज्‍जेव किच्‍चमातप्पं, को जञ्‍ञा मरणं सुवे।", "न हि नो सङ्गरं तेन, महासेनेन मच्‍चुना॥", "‘‘एवं", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥", "‘‘अतीतं नान्वागमेय्य…पे॰…", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥", "‘‘अतीतं", "यदतीतं पहीनं तं, अप्पत्तञ्‍च अनागतं॥", "‘‘पच्‍चुप्पन्‍नञ्‍च यो धम्मं, तत्थ तत्थ विपस्सति।", "असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये॥", "‘‘अज्‍जेव किच्‍चमातप्पं, को जञ्‍ञा मरणं सुवे।", "न", "‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं।", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनि’’॥", "‘‘अतीतं", "यदतीतं पहीनं तं, अप्पत्तञ्‍च अनागतं॥", "‘‘पच्‍चुप्पन्‍नञ्‍च", "असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये॥", "‘‘अज्‍जेव", "न हि नो सङ्गरं तेन, महासेनेन मच्‍चुना॥", "‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं।", "तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥", "‘‘यो", "धम्मेन लद्धं", "अभिसद्दहं कम्मफलं उळारं,", "सा दक्खिणा दायकतो विसुज्झति॥", "‘‘यो दुस्सीलो सीलवन्तेसु ददाति दानं,", "अधम्मेन लद्धं अप्पसन्‍नचित्तो।", "अनभिसद्दहं कम्मफलं उळारं,", "सा दक्खिणा पटिग्गाहकतो विसुज्झति॥", "‘‘यो दुस्सीलो दुस्सीलेसु ददाति दानं,", "अधम्मेन लद्धं अप्पसन्‍नचित्तो।", "अनभिसद्दहं", "न तं दानं विपुलप्फलन्ति ब्रूमि॥", "‘‘यो सीलवा सीलवन्तेसु ददाति दानं,", "धम्मेन लद्धं सुपसन्‍नचित्तो।", "अभिसद्दहं कम्मफलं उळारं,", "तं वे दानं विपुलप्फलन्ति ब्रूमि", "‘‘यो वीतरागो वीतरागेसु ददाति दानं,", "धम्मेन लद्धं सुपसन्‍नचित्तो।", "अभिसद्दहं", "तं वे दानं आमिसदानानमग्ग’’", "तस्सुद्दानं –", "भद्देकानन्दकच्‍चान, लोमसकङ्गियासुभो।", "महाकम्मसळायतनविभङ्गा, उद्देसअरणा धातु सच्‍चं॥", "‘‘इदञ्हि तं जेतवनं, इसिसङ्घनिसेवितं।", "आवुत्थं धम्मराजेन, पीतिसञ्‍जननं मम॥", "‘‘कम्मं विज्‍जा च धम्मो च, सीलं जीवितमुत्तमं।", "एतेन मच्‍चा सुज्झन्ति, न गोत्तेन धनेन वा॥", "‘‘तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो।", "योनिसो विचिने धम्मं, एवं तत्थ विसुज्झति॥", "‘‘सारिपुत्तोव", "योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति॥", "‘‘इदञ्हि तं जेतवनं, इसिसङ्घनिसेवितं।", "आवुत्थं धम्मराजेन, पीतिसञ्‍जननं मम॥", "‘‘कम्मं विज्‍जा च धम्मो च, सीलं जीवितमुत्तमं।", "एतेन मच्‍चा सुज्झन्ति, न गोत्तेन धनेन वा॥", "‘‘तस्मा", "योनिसो विचिने धम्मं, एवं तत्थ विसुज्झति॥", "‘‘सारिपुत्तोव पञ्‍ञाय, सीलेन उपसमेन।", "योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति॥", "अनाथपिण्डिको छन्‍नो, पुण्णो नन्दकराहुला।", "छछक्‍कं सळायतनिकं, नगरविन्देय्यसुद्धिका।", "इन्द्रियभावना चापि, वग्गो ओवादपञ्‍चमोति॥", "देवदहोनुपदो च, सुञ्‍ञतो च विभङ्गको।", "सळायतनोति वग्गा, उपरिपण्णासके ठिताति॥" ] }