text
stringlengths
0
1.67M
दशाहोपरि पित्रोश्च दुहितुर्मरणे त्र्यहं ।१५८.०२१
प्रजाश्च मुदिता भूत्वा ईजिरे च यथापुरम्
चचार द्वादश समा ब्रह्मचारी परं तपः ॥ भ्म्ज्_१९।२५० ॥
तदूर्द्ध्वे शङ्खिन्या निवसति शिखरे शून्यदेशे प्रकाशं
भट्टामहाभागाः लिखन्ति –
प्। ५०१) यत्तज्ज्ञानं महत् प्रोक्तं सर्वशास्त्रार्थसंभवम् ।
अथ भण्डासुरो दृष्ट्वा बालां सम्मुखसङ्गताम् ॥ ४९ ॥
तु पूर्वबत्सरिहरणीयम् । नन्वस्तु सत्कारणत्वादौ घटादि दृष्टान्तभावो निष्कारणल्यदौ दृष्टान्ताभावश्च
भैरवेणाहुतीस्तिस्रः सन्निधानस्य हेतवे ।
अङ्कान्त-पात्रैर् वाङ्कास्यं छिन्नाङ्कस्यार्थ-सूचनात् ॥ विस्स्द्_६।६० ॥
दक्षिणां दापयेदन्ते आचार्यादि यथोक्तवत् ।
प्रसाधित-सदना आत्मनां भूषणार्थं नानालङ्कार-संस्कार-साधन-परा
इति ध्यात्वा
यच्छिवं नित्यमभयं नित्यं चाक्षरमव्ययम् 002a
तर्हीदमेवास्तु किं तेन? इत्यत आह– उपचारेति ।। सिद्धेऽर्थे वचनमुपचारं तात्पर्यद्योतनेन परिहरतीत्यर्थः । ‘यो मद्भक्तः’ इति भक्तिः पुनः पुनरुच्यते । तत्प्रयोजनमाह– आधिक्येति ।। ‘ओष्टा’ इत्यादिनोक्तेषु सर्वधर्मेषु भक्तेरिति शेषः । ‘ओष्टा’ इत्यादेः सङ्गत्यदर्शनात् तामाह– ये त्विति ।। प्रपञ्चः तदुपलक्षितस्याभिधानम् ।।
प्रौगं चेन्मध्ये तिर्यगपच्छिद्य पूर्ववत्समस्येत् ६
यः पठेत्सर्वदा भक्त्या श्रेयस्तु भवति प्रिये ॥ १८३॥
गृहे यत्र सहस्त्रं च नाम्नां तिष्ठति पूजितम् ।।168।।
नच शक्त्या प्रवृत्तिनिमित्तरहितार्थस्योपस्थितिः न क्वाप्यनुभूयत
अध्याय २४ खण्डः १-६
तथाऽस्त्विति यदि ब्रूयाद् व्याघातस्स्यात् परस्परम् ॥
दृष्ट्वा च तनयं बाला पराशरमतिद्युतिम्॥
दृप्ता जन्मान्तरसहा निर्भयाः सदसज्जनाः ॥
आज्ञेयं सर्वगा ते विलसति च पुरः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम् ॥ २५३ ॥
प्रत्ययुध्यत वेगेन द्वन्द्वयुद्धमभूत्तदा ।।
२०. योन्यधिकरणम्
तमाषाढादित्रये चैवेत्यवधारणेनोक्तवत् भाद्रपदसंज्ञितात्
यो नव्य-घन-साराभो घन-श्यामाम्बरः सदा ॥ ल्भ्_१,३।८६ ॥
यथाम्नायं प्रथमं प्राशितुं दद्यात् स्तनमत ऊर्ध्वमेतेनैव विधिना
विना धावनं कूर्दनं नैव लोके, भवेत् क्रीडनं साधु साफल्यदायि ।
ईशा वास्यमिदं सर्वं “, तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद्धनम् “, इति च ।
प्रतिषिद्धे मम महे मयेयं रुषितेन वै ।
मृगः श्यामस्तु यो हस्ती उपवाह्यः स पावकैः ।। ८.२१० ।।
चतुर्थं लोकपालानां देवदेवं सनातनम् ॥ 003c
यन्निमित्तो भवेच्छोकस्तापो वा दुःखमूर्च्छितः । 025c
एतत्सम्मर्दयेत्तावद्यावदायाति पिण्डताम् ॥ र्चिन्त्_३।१९ ॥
दारितमोहमदेभो दूरीकृतसकलदुरितशार्दूलः ।
उक्तवैराग्यवतो दृढतरगुणपुरुषविवेकज्ञानाद्धर्म-मेघसमाधिरूपाद्धेतोरुत्पद्यमानं सकलगुणेष्वात्मोपकरणेषु गुणरूपायां सत्वपुरुषान्यताख्यातौ च यद्वैतृष्ण्यं चित्तस्य ज्ञानप्रसादावस्थानिष्पन्नात्मज्ञानतारूपा तत्परमुत्कृष्टं वैराग्यमित्यर्थः । (पूर्व)विषयेष्विव ज्ञानेऽपि विनाशित्वादिदोषदर्शनसत्त्वेऽपि अविद्यानिवृत्त्याख्यप्रयोजनवशेन तत्र नालम्बुद्धिरूपं वैराग्यम् । सम्यग्ज्ञानेनाविद्यानिवृत्तौ च तेनैव दोषदर्शनेन तत्राप्युपेक्षारूपं वैराग्यमिति भावः । यदुत्तरं निर्विषयज्ञानप्रसादमात्ररूपोऽसम्प्राज्ञातः समाधिरिति तात्पर्यम् । अस्मिन्नेव वैराग्ये सति ऐहिककैवल्यनियमः ॥ १६ ॥
क्रमेण व्याचष्टे । ।' न प्राणा इति । । सूत्रे नेत्यावर्तते । पूर्वस्माद्विपरिणामेन प्राणगति-
अधिक-मध्योदाहरणं यथा (उन् ८।१७)--
बलिविन्ध्यादयस्तस्य सुता हार्जुनपूर्वकाः ॥ २ ॥
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः
अमन्यन्त तपो ऽस्माकं निष्कल्मषमिति द्विजाः ॥ स्क्प्_८।२२ ॥
श्यामश्च त्वा मा बलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ ।
तथा निर्मितानि भूषणानि स्त्रीपुंससामान्येन धार्याणि एतानि - एकावली त्रिसरं पञ्चसरं सप्तसरं नवसरम् इति मुक्ताफलाढ्यानि कण्ठभूषणानि । रत्नसहितस्यूतानि तानि तु नीललम्बनिकावर्णसरह् ब्रह्मसूत्रमित्यादयः । नानारत्नखचितं पदकं वक्षस्थलविभूषणम् । केयूरं बाहुभूषणम् । अङ्गदं बाहुसन्धिविभूषणम् । कटकं हस्तभूषणम् । अङ्गुलीयकमष्टवज्रं मणिमण्डलं नन्द्यावर्तं वेष्टकं त्रिहीरकमिति अङ्गुलीयकभेदाः । शुक्तिमुद्रिका-मुद्रिकादयः अङ्गुलीयकभूषणविशेषाः । मुक्ताताटङ्कं द्विराजिकम् त्रिराजिकं वज्रगर्भं मणिमण्डलं कुण्डलमित्यादीनि कर्णभूषणानि । सुवर्णरचिता विविधाः शृङ्खलाः । ताटङ्ककटकानि च सामान्यभूषणानि ।
नमः पुरुषसंयोग- प्रधानगुणकारिणे ॥ स्क्प्_१४।२१ ॥
सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे
जरायुजान्यण्डजानि स्वेदजान्युद्भिदानि च
सर्वशून्यं निरालम्बं तत्र सर्वे प्रतिष्ठिताः ।
समागतो राजवदुद्धतद्युतिर्