text
stringlengths 0
1.67M
|
---|
दशाहोपरि पित्रोश्च दुहितुर्मरणे त्र्यहं ।१५८.०२१ |
प्रजाश्च मुदिता भूत्वा ईजिरे च यथापुरम् |
चचार द्वादश समा ब्रह्मचारी परं तपः ॥ भ्म्ज्_१९।२५० ॥ |
तदूर्द्ध्वे शङ्खिन्या निवसति शिखरे शून्यदेशे प्रकाशं |
भट्टामहाभागाः लिखन्ति – |
प्। ५०१) यत्तज्ज्ञानं महत् प्रोक्तं सर्वशास्त्रार्थसंभवम् । |
अथ भण्डासुरो दृष्ट्वा बालां सम्मुखसङ्गताम् ॥ ४९ ॥ |
तु पूर्वबत्सरिहरणीयम् । नन्वस्तु सत्कारणत्वादौ घटादि दृष्टान्तभावो निष्कारणल्यदौ दृष्टान्ताभावश्च |
भैरवेणाहुतीस्तिस्रः सन्निधानस्य हेतवे । |
अङ्कान्त-पात्रैर् वाङ्कास्यं छिन्नाङ्कस्यार्थ-सूचनात् ॥ विस्स्द्_६।६० ॥ |
दक्षिणां दापयेदन्ते आचार्यादि यथोक्तवत् । |
प्रसाधित-सदना आत्मनां भूषणार्थं नानालङ्कार-संस्कार-साधन-परा |
इति ध्यात्वा |
यच्छिवं नित्यमभयं नित्यं चाक्षरमव्ययम् 002a |
तर्हीदमेवास्तु किं तेन? इत्यत आह– उपचारेति ।। सिद्धेऽर्थे वचनमुपचारं तात्पर्यद्योतनेन परिहरतीत्यर्थः । ‘यो मद्भक्तः’ इति भक्तिः पुनः पुनरुच्यते । तत्प्रयोजनमाह– आधिक्येति ।। ‘ओष्टा’ इत्यादिनोक्तेषु सर्वधर्मेषु भक्तेरिति शेषः । ‘ओष्टा’ इत्यादेः सङ्गत्यदर्शनात् तामाह– ये त्विति ।। प्रपञ्चः तदुपलक्षितस्याभिधानम् ।। |
प्रौगं चेन्मध्ये तिर्यगपच्छिद्य पूर्ववत्समस्येत् ६ |
यः पठेत्सर्वदा भक्त्या श्रेयस्तु भवति प्रिये ॥ १८३॥ |
गृहे यत्र सहस्त्रं च नाम्नां तिष्ठति पूजितम् ।।168।। |
नच शक्त्या प्रवृत्तिनिमित्तरहितार्थस्योपस्थितिः न क्वाप्यनुभूयत |
अध्याय २४ खण्डः १-६ |
तथाऽस्त्विति यदि ब्रूयाद् व्याघातस्स्यात् परस्परम् ॥ |
दृष्ट्वा च तनयं बाला पराशरमतिद्युतिम्॥ |
दृप्ता जन्मान्तरसहा निर्भयाः सदसज्जनाः ॥ |
आज्ञेयं सर्वगा ते विलसति च पुरः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम् ॥ २५३ ॥ |
प्रत्ययुध्यत वेगेन द्वन्द्वयुद्धमभूत्तदा ।। |
२०. योन्यधिकरणम् |
तमाषाढादित्रये चैवेत्यवधारणेनोक्तवत् भाद्रपदसंज्ञितात् |
यो नव्य-घन-साराभो घन-श्यामाम्बरः सदा ॥ ल्भ्_१,३।८६ ॥ |
यथाम्नायं प्रथमं प्राशितुं दद्यात् स्तनमत ऊर्ध्वमेतेनैव विधिना |
विना धावनं कूर्दनं नैव लोके, भवेत् क्रीडनं साधु साफल्यदायि । |
ईशा वास्यमिदं सर्वं “, तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद्धनम् “, इति च । |
प्रतिषिद्धे मम महे मयेयं रुषितेन वै । |
मृगः श्यामस्तु यो हस्ती उपवाह्यः स पावकैः ।। ८.२१० ।। |
चतुर्थं लोकपालानां देवदेवं सनातनम् ॥ 003c |
यन्निमित्तो भवेच्छोकस्तापो वा दुःखमूर्च्छितः । 025c |
एतत्सम्मर्दयेत्तावद्यावदायाति पिण्डताम् ॥ र्चिन्त्_३।१९ ॥ |
दारितमोहमदेभो दूरीकृतसकलदुरितशार्दूलः । |
उक्तवैराग्यवतो दृढतरगुणपुरुषविवेकज्ञानाद्धर्म-मेघसमाधिरूपाद्धेतोरुत्पद्यमानं सकलगुणेष्वात्मोपकरणेषु गुणरूपायां सत्वपुरुषान्यताख्यातौ च यद्वैतृष्ण्यं चित्तस्य ज्ञानप्रसादावस्थानिष्पन्नात्मज्ञानतारूपा तत्परमुत्कृष्टं वैराग्यमित्यर्थः । (पूर्व)विषयेष्विव ज्ञानेऽपि विनाशित्वादिदोषदर्शनसत्त्वेऽपि अविद्यानिवृत्त्याख्यप्रयोजनवशेन तत्र नालम्बुद्धिरूपं वैराग्यम् । सम्यग्ज्ञानेनाविद्यानिवृत्तौ च तेनैव दोषदर्शनेन तत्राप्युपेक्षारूपं वैराग्यमिति भावः । यदुत्तरं निर्विषयज्ञानप्रसादमात्ररूपोऽसम्प्राज्ञातः समाधिरिति तात्पर्यम् । अस्मिन्नेव वैराग्ये सति ऐहिककैवल्यनियमः ॥ १६ ॥ |
क्रमेण व्याचष्टे । ।' न प्राणा इति । । सूत्रे नेत्यावर्तते । पूर्वस्माद्विपरिणामेन प्राणगति- |
अधिक-मध्योदाहरणं यथा (उन् ८।१७)-- |
बलिविन्ध्यादयस्तस्य सुता हार्जुनपूर्वकाः ॥ २ ॥ |
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः |
अमन्यन्त तपो ऽस्माकं निष्कल्मषमिति द्विजाः ॥ स्क्प्_८।२२ ॥ |
श्यामश्च त्वा मा बलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ । |
तथा निर्मितानि भूषणानि स्त्रीपुंससामान्येन धार्याणि एतानि - एकावली त्रिसरं पञ्चसरं सप्तसरं नवसरम् इति मुक्ताफलाढ्यानि कण्ठभूषणानि । रत्नसहितस्यूतानि तानि तु नीललम्बनिकावर्णसरह् ब्रह्मसूत्रमित्यादयः । नानारत्नखचितं पदकं वक्षस्थलविभूषणम् । केयूरं बाहुभूषणम् । अङ्गदं बाहुसन्धिविभूषणम् । कटकं हस्तभूषणम् । अङ्गुलीयकमष्टवज्रं मणिमण्डलं नन्द्यावर्तं वेष्टकं त्रिहीरकमिति अङ्गुलीयकभेदाः । शुक्तिमुद्रिका-मुद्रिकादयः अङ्गुलीयकभूषणविशेषाः । मुक्ताताटङ्कं द्विराजिकम् त्रिराजिकं वज्रगर्भं मणिमण्डलं कुण्डलमित्यादीनि कर्णभूषणानि । सुवर्णरचिता विविधाः शृङ्खलाः । ताटङ्ककटकानि च सामान्यभूषणानि । |
नमः पुरुषसंयोग- प्रधानगुणकारिणे ॥ स्क्प्_१४।२१ ॥ |
सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे |
जरायुजान्यण्डजानि स्वेदजान्युद्भिदानि च |
सर्वशून्यं निरालम्बं तत्र सर्वे प्रतिष्ठिताः । |
समागतो राजवदुद्धतद्युतिर् |
Subsets and Splits