input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
वय 4 - 7 वर्षे
|
Ages 4 to 7 years
|
वस्तुतः सर्वमेव मिथ्या।
|
In fact they're all false.
|
प्रति वर्ष एप्लीकेशन/ आवेदन
|
The application process for each year
|
नाम Z पुस्तकालय
|
The Name of the library
|
इदानीं पश्चिमबङ्गालराज्यस्य मुख्यमन्त्रिणी अस्ति ।
|
It is the office of the Chief Minister of West Bengal.
|
कृपया रक्षितं छात्रावासस्य अकौण्ट् प्रति ₹ 8,441 छात्रावासशुल्कं दत्तात्।
|
Please tranfer hostel fees Rs ₹ 8,441 , to the Hostel acount saved.
|
तिथि (सूर्योदयकालीन) -द्वितीया/ (तृतीया-क्षय)
|
The type of sunlight (two-thirds)
|
सहस्रकलशाभिषेकाद्युक्तकाल विचारः ३७२
|
view of sacraments, 273
|
तस्य समूहः ।
|
His group.
|
इयं योजना द्वयोः चरणयोः प्रवर्तयिष्यते।
|
The process will be conducted in two stages.
|
कोरियाई टेक्स्टः
|
The Korean:
|
बालिका किमपि न वदति।
|
The girl does not say anything.
|
अतरिक्त खर्च
|
additional cost.
|
-अधिकतम स्वीकार्य विशिष्ट वजन1.8 kg/dm3.
|
The specific weight of 8 g/cm3.
|
P - भाषा एवं साहित्य 2 F - सामान्य इतिहास: अमेरिका 1
|
BA, English Language and Literature, General, 2:1
|
अधिकतम उम्र 37 वर्ष ।
|
Maximum 37 years age.
|
i रामप्रसाद बिस्मिलः न केवलं भारतस्य महान् क्रान्तिकारी स्वातन्त्र्ययोद्धा अपितु उच्चश्रेण्याः कविः, उर्दूभाषायाः शायरः, अनुवादकः, बहुभाषाभाषी, इतिहासकारः, साहित् . .
|
Ram Prasad Bismil was not only a great revolutionary but also a high-quality poet, poet, translator, multilingualism, and litterateur.
|
मन्दिरं प्रविश्य।
|
The entrance to the temple.
|
एटलान्टा, अमेरिका ।
|
Atlanta, in the USA.
|
बहुसंख्याकाः अभिनेतारो मानवा एव ।
|
Most of the characters are humans.
|
(i) एकः सामान्य वर्ष = 365 दिन = 52 सप्ताह + 1 दिन = 1 विषम दिन
|
(1) In an ordinary year (of 365 days) there are 52 weeks and one odd day.
|
दसवां परिच्छेद।
|
The 10th round.
|
- - -भगवान कृष्ण
|
Lord Krishna.
|
अष्टमः कर्णाटकस्य मुख्यमन्त्री
|
8th chief minister of karnataka
|
मातृत्व लाभ अधिनियम (1961)
|
The Maternity Benefit Act (1961)
|
रुचि: अध्ययन एवं भ्रमण ।
|
Research and Travel.
|
उपयोगः केवल अनुसंधान उपयोग के लिए।
|
US: For research use only.
|
अमेरिकेच्या देशी भाषा
|
Languages Of The United States
|
ग्रामीण-ओलिम्पिक् इति नाम्ना प्रख्यातं किला-रायपुर-स्पोर्ट्स्-फेस्टिवल् इतीदं प्रतिवर्षं किला-रायपुर-नगरे (लुधियाना-समीपे) आयोज्यते।
|
Kila Raipur Sports Festival, popularly known as the Rural Olympics, is held annually in Kila Raipur (near Ludhiana).
|
प्रदेशके नाम
|
The name of the territory
|
संयुक्त अधिराज्य (युके एकल चार्ट) [४१] २१
|
French Singles Chart[46] 78
|
वाचन वेळः 5 मिनिटे
|
Read time: 10 minutes
|
विविधबीजानि various seeds विविधानि बीजानि।
|
A variety of different seeds.
|
सम्पूर्णे क्रि०पू० प्रथमशताद्बौ इण्डो-ग्रीक् इत्यनेन क्रमशः पूर्वस्यां दिशि भारतीयेभ्यः, पश्चिमे च सिथियन्, युझी, पार्थिन् इत्येतेभ्यः भूमिः प्रच्युता अभवत्।
|
Throughout the 1st century BC, the Indo-Greeks progressively lost ground to the Indians in the east, and the Scythians, the Yuezhi, and the Parthians in the West.
|
राकेशराज's story
|
Rakesh's story
|
11 फ़रवरी, 2017 /द्वारा आसान रसोई
|
Kitchen decorationsposted on February 11, 2017
|
जवाहरलाल स्नातकोत्तर चिकित्सा अनुसंधान संस्थान _ JIPMER 70 Group B & C posts apply now
|
Jawaharlal Institute of Postgraduate Medical Education and Research Group B and Group C Posts Selection Procedure rounds are listed here.
|
उपभोक्ता संरक्षण नियम 1987 Link
|
The consumer protection rules, 1987
|
उत्तरः केवल 0.1%
|
There is only 0.1%
|
गायकः बप्पी लहरी
|
Songs of Bappi Lahiri
|
१३ मित्राणां कारणात् स्वप्राणदानपर्य्यन्तं यत् प्रेम तस्मान् महाप्रेम कस्यापि नास्ति।
|
Greater love no man has than this, that he lay down his life for his friends.
|
Posted by: at बुधवार, जुलाई 08, 2020 कोई टिप्पणी नहींः
|
Posted on Friday, April 08, 2011 No comments:
|
पेक्षा अधिक 10 वर्षे निर्यात अनुभव.
|
We have more than 10 years of export experience.
|
विशेषः दक्षिण अफ्रीका
|
In south Africa
|
निरिक्षण एवं अवलोकन View All
|
maintaining and verifying all
|
संयोग इति वा ।
|
It 's a chance.
|
राप्रपा९प्रजातान्त्रिक०- ३२ हजार ५ सय ६७
|
Democratic Republic of Congo 5 3 6 14
|
उत्तराणि -"परमहम् अखण्डः शाश्वतः विभुः च" इति अस्मिन् वाक्ये कालाय अखण्डः शाश्वतः विभुः च विशेषणानि प्रयुक्तानि।
|
I am the Alpha and the Omega, says the Lord God, who is, who was, and who is to come, the Almighty.
|
वेबसाइट पर अधिक infos खोजेंः
|
You will find more info on the following website:
|
केंद्रीय तंबाकू अनुसंधान संस्थान आंध्र प्रदेश भर्ती विवरणः
|
Contact details of Sports Authority of Andhra Pradesh
|
शान्तिः भारतीयदर्शनस्य मूलतत्त्वमस्ति ।
|
Humanity is of the essence to Indian philosophy.
|
हां . . . पीड़ित परिवारों के प्रति संवेदना .
|
Condolences to the victim's families.
|
जनाः प्रतिगृहम् अभ्युपगच्छन्ति, होलीपर्वणः गीतानि गायन्ति, अबीर् इति रङ्गयुक्तचूर्णं लेपयित्वा कृतज्ञतां प्रकटयन्ति च।
|
People visit every house and sing Holi songs and express their gratitude by applying coloured powder, Abeer.
|
वायु प्रदूषण और ध्वनि प्रदुषण
|
Air and Noise Pollution
|
सर्वे छात्राः, पोषकाः, नागरिकाः च आह्वातव्याः ।
|
students, teachers and citizens.
|
December 6, 2018 मनोरञ्जन समाचार 0
|
December 3, 2018 News of the day 0
|
पश्चिमोदधिपूर्वे च मलयस्य च पश्चिमे ।
|
East and West of Malaysia.
|
दिनेश कार्तिकगुजरात लॉयंस2.3 करोड़ रुपये
|
Dinesh Karthik sold to Gujarat Lions for Rs.2.3 crores
|
मम द्वादशवार्षिकम् ।
|
It'sI'm 12 years old.
|
लाखों उत्पाद
|
for Millions of Products
|
महोदय, धारा 110
|
The Section 106
|
मुघल्-भारतस्य अर्थव्यवस्था औद्योगिकक्रान्तेः पूर्वं १८ शताब्देः पश्चिम-युरोप् इतीदम् इव औद्योगिकीकरणस्य किञ्चन प्रतिरूपम् इति वर्णिता अस्ति।
|
Mughal India's economy has been described as a form of proto-industrialization, like that of 18th-century Western Europe before the Industrial Revolution.
|
places स्थापितवान्
|
The creation of places
|
मत्स्य नियम व अधिनियम
|
Fishing rules and regulations
|
विद्यालयं पुनर्न गतवान्।
|
they return to school.
|
2007-2008 शैक्षणिकवर्षे डिप्लोमा अभ्यासक्रमं ददत्यः ए सी टी ई इत्यनेन अनुमोदिताः सर्वाः संस्थाः अन्वेष्टुम् इच्छामि।
|
I want to find all the AICTE approved institutes offering Diploma courses in academic year 2007-2008
|
साभारः पिक्साबे / CC0 पब्लिक डोमेन
|
the Public Domain, CC0
|
18 April - विश्व विरासत दिवस
|
26th April - World intellectual property day
|
विकिपीडियालेखनकार्यं १ डिसेम्बर् २०१३ तः २०१४ फेब्रवरीमासस्य प्रथमसप्ताहाभ्यन्तरे समाप्यताम् ।
|
Submission of entries should be between December 1, 2013 and February 28, 2014.
|
घर देशः म्यानमार
|
Country of origin: Myanmar.
|
वाग्गा वाग्गा आस्ट्रेलिया देश्स्य एकः नगरं अस्ति ।
|
Wagga Wagga is one of the cities in Australia.
|
c) विरासत एवं खेल
|
(a) toys and games
|
अस्साम्-राज्यम् आर्किड्-जातीयैः उल्लेखनीयरूपेण समृद्धम् अस्ति तथा च फ़ाक्स्टैल्-आर्किड् अस्साम्-राज्यस्य राज्यपुष्पम् अस्ति।
|
Assam is remarkably rich in Orchid species and the Foxtail orchid is the state flower of Assam.
|
प्रमुखरूपेण प्रयुक्ता शैली द्विविधा प्रयुज्यते एका एम.एल.ए. (मोडर्न लैंग्वेज एसोशिएसन) इति, ए.पी.ए. (अमेरिकन साइकोलोजिकल एसोसिएशन) इति च।
|
The two most common citation styles are Modern Language Association (MLA) and American Psychological Association (APA).
|
आभूषण और सामान।
|
vices and goods.
|
गुरुवासरे अपि वातुलः भविष्यति वा
|
is it still going to be windy on thursday
|
機器人 新增: ne:चार्ल्स डार्विन
|
The author of the following quotes: Charles Darwin
|
नमिकम्पिरम्यजसकमहिसदीपो रः ९४९, ३।२।१६७
|
the spectroscope, 94, 122
|
वो तमाम स्त्रियां
|
all of those women.
|
१ महतः कारणम्
|
One of the principal reasons
|
ब्याट्री अनुकूलताः अहं 510
|
Molecular Weight: 910
|
१३ अपरे केचित् परिहस्य कथितवन्त एते नवीनद्राक्षारसेन मत्ता अभवन्।
|
13: Some, however, made fun of them and said, "They have had too much wine."
|
Abb.: मया बहूनि पुस्तकानि वाचयितव्यानि ॥
|
D.: I have read many books.
|
(iv) अपरिभाषित।
|
(a) is not defined.
|
एकहस्तं द्विहस्तं वा त्रिहस्तं विपुलं भवेत् १८८
|
one- or two-sided 183
|
पत्रिकाया अस्याः प्रकाशनं 105/194 प्रेमनगरम् कर्णपुरम् उत्तरप्रदेशतः निरन्तरं जायते ।
|
09AUIPC7094C1ZM is registered in Uttar Pradesh State of India.
|
जैनधर्मस्य प्रधानव्यक्तेः महावीर्-इत्यस्य, बौद्धधर्मस्य संस्थापकस्य गौतमबुद्ध-इत्यस्य च जीवनकाले, भारतस्य चतुर्षु मुख्यराज्येषु इदम् अन्यतमम् आसीत्।
|
It was one of the four main kingdoms of India at the time of the lives of Mahavira, the principal figure of Jainism and Gautama Buddha, founder of Buddhism.
|
महाराष्ट्रस्य प्रमुखनदीषु याकापि नौकायानयोग्या नास्ति, अतः राज्ये नदीसञ्चारव्यवस्था नास्ति।
|
None of the major rivers in Maharashtra are navigable and so river transport does not exist in the state.
|
कामं च यौवने.
|
Workers and Youth workers.
|
मिन EXP (वर्ष): 5
|
Warranty Period (years): 5
|
सातवाँदिन- 27 मई
|
2nd day - May 27th
|
उत्पाद विवरणः (वेबसाइट से)
|
About the Product (from the website)
|
स्थायानां गुणभेदेन व्यपदेशा निरूपिताः १०१
|
The Essentials of Landscapemaintenance - 101
|
UK वेबसाइट
|
in the UK website
|
यन्त्रे प्रविष्टाः कूपान्स् पठ्यमानस्य बार्कोड्-इत्यस साहाय्येन अन्तर्जाल-मुद्रिताः भवेयुः।
|
Coupons entered into the system must be Internet-printed with a readable barcode.
|
तस्य पितामहः रजनीकान्तगोस्वामी अधिवक्ता, भारतीयराष्ट्रियकाङ्ग्रेसे नेता तथा च स्वातन्त्र्ययोद्धा आसीत्।
|
His grandfather, Rajinikanth Goswami, was a lawyer, Congress leader, and a freedom fighter.
|
हिमपात गाड़ी बहती - स्वामी अभिप्राय और दौड़ खेल
|
the electric swing circus - hit & run
|
नधं वर्षवरै
|
A Nine-year
|
रियल-समय रणनीति खेल
|
Real-time action games
|
लब्धविवरणानुसारेणोत्तराञ्चलराज्ये 82 पारम्परिकसंस्कृतविद्यालयाः, 70 शासकीयाशासकीयमहाविद्यालयाः,7 विश्वविद्यालयपरिसराश्च सन्ति ।
|
The University System is composed of 28 higher education institutions including four research universities, four comprehensive universities, 10 state universities and 10 state colleges.
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.