ocr
stringlengths 1
1.06k
⌀ | correct
stringlengths 8
2.14k
| font
stringclasses 49
values |
---|---|---|
प्रथमस्तवके ] ईश्वरनिरूपणाक्षेपसमाधानम् ।
|
प्रथमस्तवके ] ईश्वरनिरूपणाक्षेपसमाधानम् ।
|
NotoSans-Regular
|
मध्ये तयोरधः स्थाच्छेदां षप्यमुपरि मुहुरेवम् ।
|
मध्ये तयोरधः स्थाच्छेदाप्तं क्षेप्यमुपरि मुहुरेवम् ।
|
PragatiNarrow-Regular
|
" तथा हि- द्व्यातिरिक्तः समवाय इप्रत्यहे- तत्वात् संगोगवद्धिति, अत्रहप्रत्यमहेतत्वमऽसमवय- त्वेन भेदेन च व्माप्तं समोगे द्रष्टम्, समवायस्मास- ्वाधाविशेषाद्रेक एत भद्र इत्याह /
|
" तथा हि– द्रव्यातिरिक्तः समवाय इहप्रत्ययहे- तुत्वात् संयोगवदिति, अत्रेहप्रत्ययहेतुत्वमऽसमवाय- त्वेन भेदेन च व्याप्तं सयोगे दृष्टम्, समवायस्यास- र्थवाधाविशेषादेक एव भेद इत्याह ।"
|
Kalam-Regular
|
इदानीं धीयन्तरं विवक्षुरादौ तत्प्रशसामाह- अथ किमु पुथुतन्रर्धीमतो भूरियन््ः स्वकरकलितययष्टेरदत्तमूलामगरष्टेः ।
|
इदानीं धीयन्त्रं विवक्षुरादौ तत्प्रशंसामाह– अथ किमु पृथुतन्त्रैर्धीमतो भूरियन्त्रैः स्वकरकलितयष्टेर्दत्तमूलाग्रदृष्टेः ।
|
YatraOne-Regular
|
२५२ (२९५ अ ) तत्र जीवनपूर्वकः सुप्तस्य प्राणापानसन्तानप्रेरकः ति चान्तः :।
|
२५२ (२९५ अ ) तत्र जीवनपूर्वकः सुप्तस्य प्राणापानसन्तानप्रेरकः प्रबोधकाले चान्तः करणस्येन्द्रियान्तरप्राप्तिहेतुः।
|
Sanskrit_text
|
सर्वज्ञो दृश्यते ताकतरेदानीमस्मदादिभिः ।
|
सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः ।
|
Karma-Regular
|
तमोमयः शम्भुवरप्रदानात् सर्वागमानामावरुद्धमतेत् ॥
|
तमोमयः शम्भुवरप्रदानात् सर्वागमानामावरुद्धमतेत् ॥
|
Mukta-Regular
|
तथाच तादृशपदजन्यताद्रशंपदरूढ्र्थभिन्नधर्मिकतादृशपदाः प्रति तादृशपदरूढिधियः प्रतिबन्धकत्वमिति पर्यवसितम् ।
|
तथा च तादृशपदजन्यताद्वशंपदरूढ्यर्थभिन्नधर्मिकतादृशपदावयवशक्यार्थप्रकारकबोधं प्रति तादृशपदरूढिधियः प्रतिबन्धकत्वमिति पर्यवसितम् ।
|
Cambay-Regular
|
या स्मर्यसिसा त्वं दारुणेति पूर्वेणान्वयः ॥
|
या स्मरयसिसा त्वं दारुणेति पूर्वेणान्वयः ॥
|
Halant-Regular
|
अहमित्यंशस्याविदयावृत्याखुढसाक्षिमात्रवेद्यत्वात् प्रमा- तृवेदयत्वानङ्गीकारादिति भावः ।
|
अहमित्यंशस्याविद्यावृत्त्यारूढसाक्षिमात्रवेद्यत्वात् प्रमा- तृवेद्यत्वानङ्गीकारादिति भावः ।
|
Halant-Regular
|
रोमकं याम्यभागौ तु सिद्धलंकापुरे क्रमात् ।
|
रोमकं याम्यभागौ तु सिद्धलंकापुरे क्रमात् ।
|
Gargi
|
अत्र दृग्रहान्तरं पठितकलांशक्षत्रमागैस्तुल्यं तेन निर्णीतं भवेदिति ।
|
अत्र दृग्ग्रहान्तरं पठितकलांशक्षेत्रभागैस्तुल्यं तेन निर्णीतं भवेदिति ।
|
Lohit-Devanagari
|
अग्रदिखण्डं सप्तधा भेण स्वस्वकोट्या भाज्य सप्तधोगण्डलश्क्भवति ।
|
अग्रादिखण्डं सप्तधा भुजैर्गुण्यं स्वस्वकोट्या भाज्यं सप्तधोन्मण्डलशङ्कुर्भवति ।
|
Sarai
|
तत्र तदेकदेशं यत्किचिच्छरोतु इच्छामि ।
|
तत्र तदेकदेशं यत्किचिच्छ्रोतु इच्छामि ।
|
Kadwa-Regular
|
उक्त च-- सममन्यत्पदकेसरपुच्छेषु ज्वलनढहनकणधूजा,
|
उक्त च-- सममन्यत्पदकेसरपुच्छेषु ज्वलनदहनकणधूमा. ।
|
Arya-Regular
|
-शद्कते-अथोत्यादकमिति।
|
शङ्कते-अथोत्पादकमिति।
|
Kokila
|
व्यासवरगिशगुणात् पदं (९) भूपरिधिभवित्।
|
व्यासवर्गाद्दशगुणात् पदं(१) भूपरिधिर्भवेत् ।
|
Halant-Regular
|
" तत्र तत्र-प्राक्प्रभृतौ द्विजातिप्रभृतौ वा,तथाविधाम्बयो-अभेदेन भेदेन यान्वयः, पदार्थ-त्वात्त्वन्मते पदार्थत्वात् । "
|
" तत्र तत्र-प्राक्प्रभृतौ द्विजातिप्रभृतौ वा,तथाविधाम्बयो-अभेदेन भेदेन यान्वयः, पदार्थ-त्वात्-त्वन्मते पदार्थत्वात् ।"
|
Samanata
|
'एकाधिकास्ते पञ्कशदथोत्पथचरा ग्रहा ।
|
एकाधिकास्ते पञ्कशदथोत्पथचरा ग्रहा ।
|
Shobhika-Regular
|
न्यायरत्नमालायाम् ।
|
न्यायरत्नमालायाम् ।
|
Yantramanav-Regular
|
4 द्रव्यान्तरमसङ्क्रान्ता-पा. 8.पृ।
|
4 द्रव्यान्तरमसङ्क्रान्ता-पा. ४. पु ।
|
Glegoo-Regular
|
तत्यउ० रा०४
|
तत्यउ० रा० ६
|
Sahitya-Regular
|
अत्र ग-र्भवीजस्य ऋषिश्रेयोवितरणरूपस्योद्ेदनादाक्षेपो नाम संध्य्गमुक्त भवति ।
|
अत्र ग-र्भबीजस्य ऋषिश्रेयोवितरणरूपस्योद्भेदनादाक्षेपो नाम संध्यङ्गमुक्त भवति ।
|
Glegoo-Regular
|
तदिदममुष्य परिसरे मतङ्गाश्रमपदम्।
|
तदिदममुष्य परिसरे मतङ्गाश्रमपदम् ।
|
Sura-Regular
|
अस्य लम्बस्याऽऽबाधाऽपिसैव संधिः ४८॥।
|
अस्य लम्बस्याऽऽबाधाऽपिसैव संधिः ४८ ।
|
Yantramanav-Regular
|
तथाच यात्रा-याम् -दुकूलमुक्तामणिभृतररेनदरः समन्नरिदैवन्ञपुरोहितोऽतः।
|
तथा च यात्रा-याम् -दुकूलमुक्तामणिभृन्नरेन्द्रः समन्त्रिदैवज्ञपुरोहितोऽतः ।
|
Jaldi-Regular
|
तर्कलक्षणसाहित्यविद्या पर्यच्छिनदटुतम् ॥
|
तर्कलक्षणसाहित्यविद्याः पर्यच्छिनद्रुतम् ॥
|
Rajdhani-Regular
|
अशक्तत्वे न कापि कार्यम् ।
|
अशक्तत्वे न कापि कार्यम् ।
|
Lohit-Devanagari
|
शेषास्तु अन्ये स्वराः सवे दीप्तास्ते च न शुभा इति।
|
शेषास्तु अन्ये स्वराः सर्वे दीप्तास्ते च न शुभा इति ।
|
MartelSans-Regular
|
रषं च विकलसंज्नं भवति ।
|
शेषं च विकलसंज्ञं भवति ।
|
Hind-Regular
|
प्रथमस्य गणितम् 1152
|
प्रथमस्य गणितम् ११५२ ।
|
Hind-Regular
|
" यथा स्वतेघः स्वव्यवहारः कार्यम्, तथा परवेघः 'परव्यवहारः कार्यम् ।"
|
" यथा स्वतेद्य: स्वव्यवहारः कार्यम्, तथा परवेद्य: परव्यवहारः कार्यम् ।"
|
Akshar Unicode
|
संख्यापस्माणादीनां मीक्षट्शायामपि विद्यमानत्वैन बाधपरिहारार्थ विशेषग्रहणम् ।
|
संख्यापरिमाणादीनां मोक्षदशायामपि विद्यमानत्वेन बाधपरिहारार्थ विशेषग्रहणम् ।
|
Kurale-Regular
|
अत एव वर्हिर्दवसदनं दामीत्यादिमत्राणां लिङ्गादङ्गत्वम् न तु प्रकरणादित्युक्तमर्थवादापिकरणपूर्वपक्षसमाप्तौ राणके ।
|
अत एव बर्हिर्देवसदनं दामीत्यादिमन्त्राणां लिङ्गादङ्गत्वम् न तु प्रकरणादित्युक्तमर्थवादाधिकरणपूर्वपक्षसमाप्तौ राणके ।
|
Siddhanta
|
उक्तं च- इष्टापक्रमवरग व्यासार्धकृतेर्विशोध्य यन्मूलम् ।
|
उक्तं च- इष्टापक्रमवर्गे व्यासार्धकृतेर्विशोध्य यन्मूलम् ।
|
Kokila
|
तस्मादित्थमृणक्लेशप्रवृत्त्यभ्यनुवन्धतः।
|
तस्मादित्थमृणक्लेशप्रवृत्त्यभ्यनुबन्धतः ।
|
SakalBharati Normal
|
अत्र गणित- शल्येन गणितानीता फलयुच्यते ।
|
अत्र गणित- शव्येन गणितानीता फलयुच्यते ।
|
Arya-Regular
|
प्रमाणान्तरपरिदृष्टानां व्यापकानामुपाधित्वे वह्नेः सार्वत्रिकत्व- प्रसङ्गात् ।
|
प्रमाणान्तरपरिदृष्टानां व्यापकानामुपाधित्वे वह्नेः सार्वत्रिकत्व- प्रसङ्गात् ।
|
Nakula
|
किच उत्सर्गव्याख्यानकालं श्रामण्यं व्याख्यातमत्र पुनरपि किमर्थमिति परिदारमाह-तत्र सर्वपरित्यागलक्षण उत्सर्गं एव मुख्यत्वेन च मोक्षमार्ग; अत्र तुश्रामण्यव्याख्यानमस्ति पर् कितु श्रामण्यं मोक्षमार्गो भवतीति मुख्य-मार्गकौ सिद्धि नही है ॥
|
किंच उत्सर्गव्याख्यानकालं श्रामण्यं व्याख्यातमत्र पुनरपि किमर्थमिति परिहारमाह-तत्र सर्वपरित्यागलक्षण उत्सर्ग एव मुख्यत्वेन च मोक्षमार्गः अत्र तु श्रामण्यव्याख्यानमस्ति परं कितु श्रामण्यं मोक्षमार्गो भवतीति मुख्य-मार्गकी सिद्धि नही है ॥
|
Sahitya-Regular
|
यः स्वार्थो बोधनीयस्तत् सम्प्रदानत्वमीरितम् ।
|
यः स्वार्थो बोधनीयस्तत् सम्प्रदानत्वमीरितम् ।
|
Sanskrit_text
|
(रोस्मरणौति।
|
(२)स्मरणोति ।
|
Sahitya-Regular
|
कार्यत्वकादाचित्कत्वयोः पर्यायत्वात् ।
|
कार्यत्वकादाचित्कत्वयोः पर्यायत्वात् ।
|
Yantramanav-Regular
|
तादि कर्तुः फलेना^हुः सम्बन्धं कापि जन्मनि।
|
ता हि कर्तुः फलेना*हुः सम्बन्धं क्वापि जन्मनि ।
|
Jaldi-Regular
|
वर्गयुत्या पद त्रिज्यकासद्गुणं क्रान्तिजीवा भवेत् स्पष्टमेव विदाम् ॥
|
वर्गयुत्या पदं त्रिज्यकासङ्गुणं क्रान्तिजीवा भवेत् स्पष्टमेवं विदाम् ॥
|
Palanquin-Regular
|
" धं त ऋणं च घलर्ण, लर्ण घलर्णत् र्णे!"
|
" धनं च ऋणं च धनर्ण, धनर्णं च धनर्णं च धनर्णे।"
|
Khand-Regular
|
पुनरित त्रैराशिकम् ।
|
पुनर्द्वितीयं त्रैराशिकम् ।
|
Eczar-Regular
|
(२) इत्यादि-पा०१ पु०।
|
( २ ) इत्यादि-पा० १ पु० ।
|
Glegoo-Regular
|
चन््रस्तरणेः सूर्यमारभ्येत्यर्थः ।
|
चन्द्रस्तरणेः सूर्यमारभ्येत्यर्थः ।
|
EkMukta-Regular
|
नैं प्रति स्थिता अखण्डितत्रताः शरीरोपकरणविभूषानुवर्तिनोऽविविक्त-परिवाराः कर्बुराचरणयुक्ता वकुशाः |
|
नैर्ग्रन्थ्यं प्रति स्थिता अखण्डितव्रताः शरीरोपकरणविभूषानुवर्तिनोऽविविक्त-परिवाराः कर्बुराचरणयुक्ता वकुशाः ।
|
Jaldi-Regular
|
वंधाख्यमृत्युस्तन्मृत्यर्विदुषोऽनुक्रम- स्तथा ।
|
बंधाख्यमृत्युस्तन्मृत्युर्विदुषोऽनुक्रम- स्तथा ।
|
SakalBharati Normal
|
वदिश्शब्दोच्चारणपूर्वकं परार्थानुमानं तु शरुतेऽनतर्भवति 1
|
बहिश्शब्दोच्चारणपूर्वकं परार्थानुमानं तु श्रुतेऽन्तर्भवति ।
|
Sahitya-Regular
|
अन्यथा फलानुपपततः ।
|
अन्यथा फलानुपपत्तेः ।
|
Kokila
|
तदनन्तसमनुमानं तत्पूर्वकत्वात् ।
|
तदनन्तरमनुमानं तत्पूर्वकत्वात् ।
|
Karma-Regular
|
" आधुनिकसंकेतशालिं स्यादिति पदमित्यध्याहार्य, तथाच नित्यसंकेतानिरूपकपदं पारिभाषिकं स्यादित्यर्थः ।"
|
" आधुनिकसंकेतशालि स्यादिति पदमित्यध्याहार्य, तथा च नित्यसंकेतानिरूपकपदं पारिभाषिकं स्यादित्यर्थः ।"
|
Kadwa-Regular
|
समदो मदसहितो द्विपौ हस्ती।
|
समदो मदसहितो द्विपो हस्ती ।
|
Sahitya-Regular
|
गान्यनशाकरनिकाथुचिकैवर्तनिस्पवरद्सोकरिकाः ।
|
बान्धनशाकुनिकाशुचिकैवर्तविरूपवृद्धसौकरिकाः ।
|
Kalam-Regular
|
अथार्धशुक्लकालिकस्पष्टान्तरांशानाह-- त्रिज्येन्दुकर्णाहतिरर्ककर्णो-- द्ताऽऽप्तचापांशविहीनखाङ्काः।
|
अथार्धशुक्लकालिकस्पष्टान्तरांशानाह– त्रिज्येन्दुकर्णाहतिरर्ककर्णो– द्धृताऽऽप्तचापांशविहीनखाङ्काः ।
|
SakalBharati Normal
|
आगामिनः सङ्खयेया असङ्ख्येया अनन्ता वा मवन्ति ।
|
आगामिनः सङ्खयेया असङ्खयेया अनन्ता वा भवन्ति ।
|
Amiko-Regular
|
तदभावे च नास्त्येव इत्यस्य विवरणम् अनुमेयदिपरीते च इति ।
|
तदभावे च नास्त्येव इत्यस्य विवरणम् अनु’मेयदिपरीते च इति ।
|
Karma-Regular
|
उत्तरार्धं विवृणोति- नच ज्ञातेति।
|
उत्तरार्धं विवृणोति—नच ज्ञातेति ।
|
Sura-Regular
|
इय बृहत्संहिता वराहमिदहिरप्रणीतग्रष्पथेषु मूदूर्धन्यमणिरिव शोभते ।
|
इय बृहत्संहिता वराहमिहिरप्रणीतग्रष्पथेषु मूर्द्धन्यमणिरिव शोभते ।
|
MartelSans-Regular
|
11 1 एतत्रचचिदृणारर्गत- पाठ 'क पुस्तके निं ।
|
1 → ← एतञच्चिह्नान्तर्गतः पाठः 'क' पुस्तके नास्ति ।
|
Khand-Regular
|
उक्तं च भूव्यासार्धेनोनं दृक्ष देशात् समाद् भगोलार्धम् ।
|
उक्तं च- भूव्यासार्धेनोनं दृक्ष्यं देशात् समाद् भगोलार्धम् ।
|
NotoSans-Regular
|
राजा सन्निधिमात्रेण विनियुङ्के कदाचन" |
|
राजा सन्निधिमात्रेण विनियुङ्के कदाचन’ ।
|
Yantramanav-Regular
|
तदा दोपशिखोच्यं दीपस्योच्छतिमान' भवति ॥
|
तदा दोपशिखोच्चं दीपस्योच्छ्रतिमानं भवति ।
|
YatraOne-Regular
|
'परमाणुष्बणुत्वस्यानुमानात् ।
|
परमाणुष्बणुत्वस्यानुमानात् ।
|
Hind-Regular
|
अतीन्द्रियाः परमाणव इति प्रतिपादितमेतत् ।
|
अतीन्द्रियाः परमाणव इति प्रतिपादितमेतत् ।
|
YatraOne-Regular
|
तत्रहि किं सर्वासु व्यक्तिषु शक्तिरथवा यस्यां कस्यांचित् ।
|
तत्र हि किं सर्वासु व्यक्तिषु शक्तिरथवा यस्यां कस्यांचित् ।
|
EkMukta-Regular
|
4 लक्षणं चिषगमकं लिद्गमिति-पा.३पु।
|
4 लक्षणं चिह्नंगमकं लिङ्गमिति-पा. ३ पु ।
|
Halant-Regular
|
९४३ सन्मुखधरातले कल्पिते |
|
१४३ सन्मुखधरातले कल्पिते ।
|
Yantramanav-Regular
|
तथा वेदाध्ययनं गुवंध्ययनपूर्वकं वैदाध्ययनत्वादिदानीन्तनः-वेदाध्ययनवत् ॥
|
तथा वेदाध्ययनं गुवंध्ययनपूर्वकं वेदाध्ययनत्वादिदानीन्तन३-वेदाध्ययनवत् ॥
|
Biryani-Regular
|
उदुम्बरखत्तरस्याम्।
|
उदुम्बरउत्तरस्याम् ।
|
SakalBharati Normal
|
पुनर्वृत्तकेन्द्रं सचिहं कल्पितम् ।
|
पुनर्वृत्तकेन्द्रं सचिह्नं कल्पितम् ।
|
VesperLibre-Regular
|
तदुक्तम्-- तद्विशेषौ" हतः षष्ठया स्फुटभुक्तयन्तरोद्तः+ ।
|
तदुक्तम्— तद्विशेषो* हतः षष्ट्या स्फुटभुक्त्यन्तरोद्धृतः+ ।
|
Sahitya-Regular
|
कोऽस्या दृषटर्थ इति चेत् क्रत्वपेक्षितै- कादशावदाननिष्पत्तिरेव |
|
कोऽस्या दृष्टोर्थ इति चेत् क्रत्वपेक्षितै- कादशावदाननिष्पत्तिरेव ।
|
Asar-Regular
|
इदानीमन्यदाह -अग्रा भुजप्नी श्रुतिहृत् क्षितिज्या तदूनिता तद्धृतिरू््वखण्डम् ।
|
इदानीमन्यदाह -अग्रा भुजघ्नी श्रुतिहृत् क्षितिज्या तदूनिता तद्धृतिरूर्ध्वखण्डम् ।
|
PalanquinDark-Regular
|
यदाऽनिरबध्यते तस्य पर्वबोधात्पुनः पुनः ।
|
यदाऽग्निर्बुध्यते तस्य पर्वबोधात्पुनः पुनः ।
|
utsaah
|
निरडगं तु शुद्धम् ।
|
निरङ्गं तु शुद्धम् ।
|
Kalam-Regular
|
एकैकस्य रुव्यर्थस्य योगार्थस्य वा बुद्धिरितयर्थः ।
|
एकैकस्य रूढ्यर्थस्य योगार्थस्य वा बुद्धिरित्यर्थः ।
|
Rajdhani-Regular
|
शरीरकम्पो मुखशोषः पाण्डवक्तरता चेत्यादिकाः।
|
शरीरकम्पो मुखशोषः पाण्डु-वक्त्रता चेत्यादिकाः ।
|
utsaah
|
तथा च तावूचतु ~ सुवर्णशवण्डवेगश्च प्लवो जीमूत एव च
|
तथा च तावूचतु -- सुवर्णश्चण्डवेगश्च प्लवो जीमूत एव च।
|
Kokila
|
वसनं वस्त्रं तदशन अर्थनाशकृताम्।
|
वसनं वस्त्रं तद्दर्शने अर्थनाशकृताम् ।
|
Jaldi-Regular
|
१९८ सामान्यनिरुक्तिः।
|
११८ सामान्यनिरुक्तिः ।
|
Palanquin-Regular
|
क्षणादिति ।
|
प्रोक्षणादि-इति ।
|
Khand-Regular
|
तथा च भावनया स्वाश्रय कर्तानुमीयतेन्यथानुपप्या वा गम्यते ।
|
तथा च भावनया स्वाश्रयः कर्तानुमीयतेन्यथानुपपत्त्या वा गम्यते ।
|
Halant-Regular
|
तद्धर्गान्तरपकदं त वृत्तेः खमध्यगर्भचिह्- वृत्तान्तरालज्या द्वङ्तिः कोटिः ।
|
तद्वर्गान्तरपकदं शङ्कुवृत्तेः खमध्यगर्भचिह्न- वृत्तान्तरालज्या द्वङ्नतिः कोटिः ।
|
Shobhika-Regular
|
अत्र शरगर्भे कक्षावुत्तमध्यस्थतिर्यगरखैकदेशप्रतिवृत्तस्थग्रहाः ऊर्ध्वाधररेखारूया स्पष्टा कोटिः।
|
अत्र भूगर्भे कक्षावुत्तमध्यस्थतिर्यग्रेखैकदेशप्रतिवृत्तस्थग्रहान्तर ऊर्ध्वाधररेखारूया स्पष्टा कोटिः।
|
YatraOne-Regular
|
मिन्नाभिन्न इति ।
|
भिन्नाभिन्न इति ।
|
Lohit-Devanagari
|
स तु मूलयोर्युतिवर्गं एव ।
|
स तु मूलयोर्युतिवर्ग एव।
|
Gargi
|
उक्तेषु त्रिषु श्लोकेषु व्याध्यादीनां पुनरुक्तिस्तु तेषां श्लोकानां संगृहीतत्वात्न दोषाय ॥
|
उक्तेषु त्रिषु श्लोकेषु व्याध्यादीनां पुनरुक्तिस्तु तेषां श्लोकानां संगृहीतत्वान्न दोषाय ॥
|
RhodiumLibre-Regular
|
" तल्लक्षणे तल्यानित्रैरोऽपि क्षत्यभावात्, गरन्थठरतू्यावृत्तिदानस्य पूर्वलक्षणाभिप्रायकत्वादित्थतो५पि च लाघवात् परलक्षगाभि- धानमिति ।"
|
" तल्लक्षणे तल्यानित्रैशेऽपि क्षत्यभावात्, ग्रन्थङर्तुर्व्यावृत्तिदानरूय पूर्वलक्षणाभिप्रायकत्वादित्थतो५पि च लाघवात् परलक्षगाभि- धानमिति ।"
|
Sumana-Regular
|
उपकार्योपकारित्वं पश्वादनुभवन्ति तइति ॥
|
उपकार्योपकारित्वं पश्चादनुभवन्ति त”इति ॥
|
Nirmala
|
चैतन्यस्य भवेतां ये कथ्येते ते क्रमादिह ॥
|
चैतन्यस्य भवेतां ये कथ्येते ते क्रमादिह॥
|
Gargi
|
शमत्वय दुः; इ भावः।
|
्रमत्व्य द्् इ भावः ।
|
Sura-Regular
|
(१) श्लोकवार्तिकि शब्दलक्षणग्रन्थे श्लो० ७।
|
( १ ) श्लोकवार्तिके शब्दलक्षणग्रन्थे श्लो० ७ ।
|
Sumana-Regular
|
द्वितीयमन्यसंज्ञम्।
|
द्वितीयमन्यसंज्ञम् ।
|
Sahitya-Regular
|
त एत वासुदवसकषणप्रचयुम्नानरुद्धा इति मूर्तिभेदा वैष्णवागमे विशेषतः प्रसिद्धाः ।
|
त एते वासुदेवसंकर्षणप्रद्युम्नानिरुद्धा इति मूर्तिभेदा वैष्णवागमे विशेषतः प्रसिद्धाः ।
|
Samanata
|
हस्तेन खातेनाजगन्धश्छागलसदृशगन्धो मत्स्योमीनो दश्यते ।
|
हस्तेन खातेनाजगन्धश्छागलसदृशगन्धो मत्स्योमीनो दृश्यते ।
|
SakalBharati Normal
|
स्पष्टो भुजो दि चन्रभुजाश इनदरो. शद्रे भुज देप्य ॥
|
स्पष्टो भुजो भवति चन्द्रभुजाश इन्द्रो. ९९द्धे भुजे रविभुणाद्विपरोतदिप्य ।
|
Sanskrit_text
|
उत्तरेष्वपि वाक्येषु मधुरूपमिदं जगत्।
|
उत्तरेष्वपि वाक्येषु मधुरूपमिदं जगत् ।
|
Baloo2-Regular
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.