text
stringlengths
1
2.69k
मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम्। तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम॥
तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा। कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचिन्त्यताम्॥
ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन्। वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम्॥
ऊचुश्च परमप्रीताः सर्वे दशरथं वचः। सम्भाराः सम्ध्रियन्तां ते तुरगश्च विमुच्यताम् ॥ सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्। सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ॥ यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता।
ततस्तुष्टोऽभवद् राजा श्रुत्वैतद् द्विजभाषितम्॥ अमात्यानब्रवीद् राजा हर्षव्याकुललोचनः। सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह ॥ समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम्। सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्॥ शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि। शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ॥ नापराधो भवेद् कष्टो यद्यस्मिन् क्रतुसत्तमे। छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसा ॥
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति। तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते॥
तथा विधानं क्रियतां समर्थाः साधनेष्विति। तथेति चाब्रुवन् सर्वे मन्त्रिणः प्रतिपूजिताः॥
पार्थिवेन्द्रस्य तद् वाक्यं यथापूर्वं निशम्य ते। तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम्॥ अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम्।
विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत्॥ ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम्।
इत्युक्त्वानृपशार्दूलः सचिवान् समुपस्थितान्॥ विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः।
ततः स गत्वा ताः पत्नीनरेन्द्रो हृदयंगमाः॥ उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् ।
तासां तेनातिकान्तेन वचनेन सुवर्चसाम्। मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये॥
एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत्। श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम्।।
ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः। सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम्॥ ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति।
काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः॥ ऋष्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति। स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ॥
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात्। द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः॥ लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा।
तस्यैवं वर्तमानस्य काल: समभिवर्तत॥ अग्नि शुश्रूषमाणस्य पितरं च यशस्विनम्। एतस्मिन्नेव काले तु रोमपातः प्रतापवान्॥ अङ्गेषु प्रथितो राजा भविष्यति महाबलः। तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा ॥ अनावृष्टिः सुघोरा वै सर्वलोकभयावहा।
अनावृष्टयां तु वृत्तायां राजा दुःखसमन्वितः॥ ब्राह्मणाञ्छ्रुतसंवृद्धान् समानीय प्रवक्ष्यति। भवन्तः श्रुतकर्माणो लोकचारित्रवेदिनः॥ समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत्।
इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः॥ वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः।
विभाण्डकसुतं राजन् सर्वापायैरिहानय ॥ आनाय्य तु महीपाल ऋष्यशृङ्ग सुसत्कृतम्। विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम्। प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः॥
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते। केनोपायेन वै शक्यमिहानेतुं स वीर्यवान्॥
ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान्। पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान्॥
ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः। न गच्छेम ऋषेीता अनुनेयन्ति तं नृपम्॥
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान् क्षमान्। आनेयामो वयं विप्रं न च दोषो भविष्यति॥
एवमङ्गाधिपेनैव गणिकाभिषेः सुतः। आनीतोऽवर्षयत् देवः शान्ता चास्मै प्रदीयते॥
ऋष्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति। सनत्कुमारकथितमेतावद् व्याहृतं मया॥
अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत। यथर्घ्यशृङ्गस्त्वानीतो येनोपायेन सोच्यताम्॥
सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा। यथर्घ्यशृङ्गस्त्वानीतो येनोपायेन मन्त्रिभिः॥
रोमपादमुवाचेदं सहामात्यः पुरोहितः। उपायो निरपायोऽयमस्माभिरभिचिन्तितः॥
ऋष्यशृङ्गो वनचरस्तपः स्वाध्यायसंयुतः। अनभिज्ञस्तु नारीणां विषयाणां सुखस्य च॥
इन्द्रियार्थैरभिमतैनरचित्तप्रमाथिभिः। पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम्॥
गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलंकृताः। प्रलोभ्य विविधोपायैरानेयन्तीह सत्कृताः॥
श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम्। पुरोहितो मन्त्रिणश्च तदा चक्रुश्च ते तथा॥
वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत्। आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने॥ ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनः। पितुः स नित्यसंतुष्टो नातिचक्राम चाश्रमात्॥
न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना। स्त्री वा पुमान् वा यच्चान्यत् सत्त्वं नगरराष्ट्रजम्॥
ततः कदाचित् तं देशमाजगाम यदृच्छया। विभाण्डकसुतस्तत्र ताश्चपश्यद् वराङ्गनाः॥
ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरम्। ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन्॥
कस्त्वं किं वर्तसे ब्रह्मज्ञातुमिच्छामहे वयम्। एकस्त्वं विजने दूरे वने चरसि शंस नः॥
अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः। हार्दात्तस्य मतिर्जाता आख्यातुं पितरं स्वकम्॥
पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसः। ऋष्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि॥
इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः। करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम्॥
ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै। तदाश्रमपदं द्रष्टुं जग्मुः सर्वास्ततोऽङ्गनाः॥
गतानां तु ततः पूजामृषिपुत्रश्चकार ह। इदमर्ध्यमिदं पाद्यमिदं मूलं फलं च नः॥
प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः। ऋषेीताश्च शीघ्रं तु गमनाय मतिं दधुः॥
अस्माकमपि मुख्यानि फलानीमानि हे द्विज । गृहाण विप्र भद्रं ते भक्षयस्व च मा चिरम्॥
ततस्तास्तं समालिङ्गय सर्वा हर्षसमन्विताः। मोदकान् प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्शुमान्॥
तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते। अनास्वादितपूर्वाणि वने नित्यनिवासिनाम्॥
आपृच्छय च तदा विप्रं व्रतचर्यां निवेद्य च। गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः॥
गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः। अस्वस्थहृदयश्चासीद् दुःखाच्च परिवर्तते॥
ततोऽपरेधुस्तं देशमाजगाम स वीर्यवान्। विभाण्डकसुतः श्रीमान् मनसाचिन्तयन्मुहुः॥ मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः।
दृष्ट्वैव च ततो विप्रमायान्तं हृष्टमानसाः॥ उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः। एह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन् ॥
चित्राण्यत्र बहूनि स्युर्मूलानि च फलानि च। तत्राप्येष विशेषेण विधिर्हि भविता ध्रुवम्॥
श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम्। गमनाय मतिं चक्रे तं च निन्युस्तथा स्त्रियः॥
तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि । ववर्ष सहसा देवो जगत् प्रह्लादयंस्तदा॥
वर्षेणैवागतं विप्रं तापसं स नराधिपः। प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः॥
अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः। वने प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत् ॥
अन्तःपुरं प्रवेश्यास्मै कन्यां दत्त्वा यथाविधि। शान्तां शान्तेन मनसा राजा हर्षमवाप सः॥
एवं स न्यवसत् तत्र सर्वकामैः सुपूजितः। ऋष्यशृङ्गो महातेजाः शान्तया सह भार्यया॥
भूय एव हि राजेन्द्र शृणु मे वचनं हितम्। यथा स देवप्रवरः कथयामास बुद्धिमान्॥
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः। नाम्ना दशरथो राजा श्रीमान् सत्यप्रतिश्रवः॥
अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति। कन्या चास्य महाभागा शान्ता नाम भविष्यति॥ पुत्रस्त्वङ्गस्य. राज्ञस्तु रोमपाद इति श्रुतः। तं स राजा दशरथो गमिष्यति महायशाः।४।। अनपत्योऽस्मि धर्मात्मन्शान्ताभर्ता मम क्रतुम्। आहरेत त्वयाऽऽज्ञप्त: संतानार्थे कुलस्य च ॥
श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च। प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान्॥
प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः। आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥
तं च राजा दशरथो यशस्कामः कृताञ्जलिः। ऋष्यशृङ्ग द्विजश्रेष्ठं वरयिष्यति धर्मवित्॥ यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः। लभते च स तं कामं द्विजमुख्याद् विशांपतिः॥
पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः। वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः॥ एवं स देवप्रवरः पूर्वं कथितवान् कथाम्। सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः॥
स त्वं पुरुषशार्दूल समानय सुसत्कृतम्। स्वयमेव महाराज गत्वा सबलवाहनः॥
सुमन्तस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत्। अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च॥ सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः।
वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः॥ भचक्राम तं देशं यत्र वै मुनिपुङ्गवः।
आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम्॥ ऋषिपुत्रं ददर्शाथो दीप्यमानमिवानलम्।
ततो राजा यथायोग्यं पूजां चक्रे विशेषतः॥ सखित्वात् तस्य वै राज्ञः प्रहष्टेनान्तरात्मना। रोमपादेन चाख्यातमृषिपुत्राय धीमते॥ सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत्।
एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः॥ सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत्। शान्ता तव सुता राजन् सह भर्ना विशाम्पते॥ मदीयं नगरं यातु कार्य हि महदुद्यतम्।
तथेति राजा संश्रुत्य गमनं तस्य धीमतः॥ उवाच वचनं विप्रं गच्छ त्वं सह भार्यया। ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा॥
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया। तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ॥ ननन्दतुर्दशरथो रोमपादश्च वीर्यवान्। ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः॥
पौरेषु प्रेषयामास दूतान् वै शीघ्रगामिनः। क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम्॥ धूपितं सिक्तसम्मृष्टं पताकाभिरलंकृतम्।
ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम्॥ तथा चक्रुश्च तत् सर्वं राज्ञा यत् प्रेषितं तदा।
ततः स्वलंकृतं राजा नगरं प्रविवेश ह॥ शङ्खदुन्दुभिनिहादैः पुरस्कृत्वा द्विजर्षभम्।
ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम् ॥ प्रवेश्यमानं सत्कृत्य नरेन्द्रणेन्द्रकर्मणा। यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम्॥
अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा च शास्त्रतः। कृतकृत्यं तदात्मानं मेने तस्योपवाहनात्॥
अन्त:पुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम्। सह भ; विशालाक्षीं प्रीत्यानन्दमुपागमन्॥
पूज्यमाना तु ताभिः सा राज्ञा चैव विशेषतः। उवास तत्र सुखिता कञ्चित् कालं सहद्विजा ॥
पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत्। प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान्॥
अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च। अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम्॥
यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्गव। यथा न विघ्नाः क्रियन्ते यज्ञाङ्गेषु विधीयताम्॥
भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान्। वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः॥
तथेति च स राजानमब्रवीद् द्विजसत्तमः। करिष्ये सर्वमेवैतद् भवता यत् समर्थितम्॥
ततोऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान्। स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान्॥ कर्मान्तिकाशिल्पकारान् वर्धकीन् खनकानपि। गणकाशिल्पिनश्चैव तथैव नटनर्तकान्॥ तथा शुचीशास्त्रविदः पुरुषान् सुबहुश्रुतान्। यज्ञकर्म समीहन्तां भवन्तो राजशासनात्॥
इष्टका बहुसाहस्री शीघ्रमानीयतामिति। उपकार्याः क्रियन्तां च राज्ञो बहुगुणान्विताः॥
ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः। भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः॥
तथा पौरजनस्यापि कर्तव्याश्च सुविस्तराः। आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् ॥ वाजिवारणशालाश्च तथा शय्यागृहाणि च। भटानां महदावासा वैदेशिकनिवासिनाम्॥
आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः। तथा पौरजनस्यापि जनस्य बहुशोभनम्॥ दातव्यमनं विधिवत् सत्कृत्य न तु लीलया। सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः॥ न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि।
यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा॥ तेषामपि विशेषेण पूजा कार्या यथाक्रमम्।
ये स्युः सम्पूजिताः सर्वे वसुभिर्भोजनेन च॥ यथा सर्वं सुविहितं न किंचित् परिहीयते। तथा भवन्तः कुर्वन्तु प्रीतियुक्तेन चेतसा ।१७।।
ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन्। यथेष्ठं तत् सुविहितं न किंचित् परिहीयते॥ यथोक्तं तत् करिष्यामो न किंचित् परिहास्यते। ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत्॥ निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः। ब्राह्मणान् क्षत्रियान् वैश्याशूद्रांश्चैव सहस्रशः॥
समानयस्व सत्कृत्य सर्वदेशेषु मानवान्। मिथिलाधिपतिं शूरं जनकं सत्यवादिनम्॥ तमानय महाभागं स्वयमेव सुसत्कृतम्। पूर्वं सम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते॥
तथा काशिपति स्निग्धं सततं प्रियवादिनम्। सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह ॥
तथा केकयराजानं वृद्धं परमधार्मिकम्। श्वशुरं राजसिंहस्य सपुत्रं तमिहानय॥
अङ्गेश्वरं महेष्वासं रोमपादं सुसत्कृतम्। वयस्यं राजसिंहस्य सपुत्रं तमिहानय॥
तथा कोसलराजानं भानुमन्तं सुसत्कृतम्। मगधाधिपति शूरं सर्वशास्त्रविशारदम्॥ प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम्। राज्ञः शासनमादाय चोदयस्व नृपर्षभान्। प्राचीनान् सिन्धुसौवीरान्सौराष्ट्रेयांश्च पार्थिवान्॥ दाक्षिणात्यान् नरेन्द्रांश्च समस्तानानयस्व ह। सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ॥ तानानय यथा क्षिप्रं सानुगान् सहबान्धवान्। एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया॥
वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितं तदा। व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान्॥
स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात्। सुमन्त्रस्त्वरितो भूत्वा समानेतुं महामतिः॥