text
stringlengths
1
2.69k
तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम्। समन्युः कौशिकौ वाक्यं प्रत्युवाच महीपतिम् ॥
पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि। राघवाणामयुक्तोऽयं कुलस्यास्य विपर्यय॥
यदीदं ते क्षमं राजन् गमिष्यामि यथागतम्। मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सुहृद्वृतः॥
तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः। चचाल वसुधा कृत्स्ना देवानां च भयं महत्॥
त्रस्तरूपं तु विज्ञाय जगत् सर्वं महानृषिः। नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत्॥
इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः। धृतिमान् सुव्रतः श्रीमान् न धर्म हातुमर्हसि॥
त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः। स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि।७।।
प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः। इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय॥
कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः। गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा॥
एष विग्रहवान् धर्म एष वीर्यवतां वरः। एष विद्याधिको लोके तपसश्च परायणम्॥
एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे। नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन॥
न देवा नर्षयः केचिन्नामरा न च राक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥
सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः। कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति॥
तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः। नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः॥
जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे। ते सूतेऽस्त्राणि शस्त्राणि शतं परमभास्वरम्॥
पञ्चाशतं सुताँल्लेभे जया लब्धवरा वरान्। वधायासुरसैन्यानामप्रमेयानरूपिणः॥
सुप्रभाजनयच्चापि पुत्रान् पञ्चशतं पुनः। संहारान् नाम दुर्धर्षान् दुराक्रमान् बलीयसः॥
तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः। अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित्॥
तेनास्य मुनिमुख्यस्य धर्मज्ञस्य महात्मनः। न किञ्चिदस्त्यविदितं भूतं भव्यं च राघव॥
एवंवीर्यो महातेजा विश्वामित्रो महायशाः। न रामगमने राजन् संशयं गन्तुमर्हसि ॥
तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः। तव पुत्रहितार्थाय त्वामुपेत्याभियाचते॥
इति मुनिवचनात् प्रसन्नचित्तो रघुवृषभश्च मुमोद पार्थिवाग्र्यः। गमनमभिरुरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुद्ध्या॥
गमनमभिरुरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुद्ध्या॥
तथा वसिष्ठे ब्रुवति राजा दशरथः स्वयम्। प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम्॥
कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च। पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम्॥ स पुत्रं मू[पाघ्राय राजा दशरथस्तदा॥
ततो वायुः सुखस्पर्शो नीरजस्को ववौ तदा। विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम्॥ पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिःस्वनैः। शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ॥
विश्वामित्रो ययावग्रे ततो रामो महायशाः। काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात्॥
कलापिनौ धनुष्पाणी शोभयानौ दिशो दश। विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ॥ अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ। अनुयातौ श्रिया दीप्तौ शोभयन्तावनिन्दितौ॥
तदा कुशिकपुत्रं तु धनुष्पाणी स्वलंकृतौ। बद्धगोधाङ्गलित्राणौ खङ्गवन्तौ महाद्युती॥ कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ। अनुयातौ श्रिया दीप्तौ शोभयेतामनिन्दितौ॥ स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी।
अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे॥ रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत। गृहाण वत्स सलिलं माभूत् कालस्य पर्ययः॥
मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा। न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः॥ न च सुप्तं प्रमत्तं वां धर्षयिष्यन्ति नैऋताः। न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन ॥
त्रिषु लोकेषु वा राम न भवेद् सदृशस्तव। बलामतिबलां चैव पठतस्तात राघव॥ न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये। नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ॥ एतद्विद्याद्वये लब्धे न भवेत् सदृशस्तव। बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥
क्षुत्पिपासे न ते राम भविष्येते नरोत्तम। बलामतिबलां चैव पठतस्तात राघव॥ विद्याद्वयमधीयाने यशश्चाथ भवेद् भुवि। पितामहसुते ह्येते विद्ये तेजः समन्विते॥
प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि पाथिव। कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः॥ तपसा सम्भृते चैते बहुरूपे भविष्यतः।
ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः॥ प्रतिजग्राह ते विद्ये महर्षे वितात्मनः।
विद्यासमुदितो रामः शुशुभे भीमविक्रमः॥ सहस्ररश्मिभगवाञ्शरदीव दिवाकरः।
गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे॥ ऊषुस्तां रजनीं तत्र सरय्वां ससुखं त्रयः।
दशरथनृपसूनुसत्तमाभ्यां तृणशयनेऽनुचिते तदोषिताभ्याम्। कुशिकसुतवचोऽनुलालिताभ्यां सुखमिव सा विबभौ विभावरी च॥
प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः। अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे॥ कौसल्या सुप्रजा राम पूर्वां संध्या प्रवर्तने। उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम्॥
तम्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ। स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम्॥
कृताहिको महावीर्यो विश्वामित्रं तपोधनम्। अभिवाद्यातिसंहष्टौ गमनायाभितस्थतुः॥
तौ प्रयान्तौ महावीरों दिव्यां त्रिपथगां नदीम्। ददृशाते ततस्तत्र सरय्वाः संगमे शुभे ॥
तत्राश्रमपदं पुण्यमृषीणां भावितात्मनाम्। बहुवर्षसहस्राणि तप्यतां परमं तपः॥
तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम्। ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः॥
कस्यायमाश्रमः पुण्यः को न्वस्मिन् वसते पुमान्। भगवञ्छ्रोतुमिच्छावः परं कौतूहलं हि लो॥
तयोस्तद् वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः। अब्रवीच्छ्रयतां राम यस्यायं पूर्वं आश्रमः॥
कन्दो मूर्तिमानासीत् काम इत्युच्यते बुधैः। तपस्यन्तमिह स्थाणुं नियमेन समाहितम्॥ कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम्। धर्षयामास दुर्मेधा हुंकृतश्च महात्मना ॥
अवध्यातश्च रुद्रेण चक्षुणा रघुनन्दन। व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः॥
तत्र गात्रं हतं तस्य निर्दग्धस्य महात्मनः। अशरीरः कृतः कामः क्रोधाद् देवेश्वरेण ह॥
अनङ्ग इति विख्यातस्तदाप्रभृति राघव। स चाङ्गविषयः श्रीमान् यत्राङ्ग स मुमोच ह॥
तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा। शिष्या धर्मपरा वीर तेषां पापं न विद्यते॥
इहाद्य रजनीं राम वसेम शुभदर्शन। पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम्॥
अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम्। इह वासः परोऽस्माकं सुखं वत्स्यामहे निशाम्॥ स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम ।
तेषां संवदतां तत्र तपोदीर्पण चक्षुषा ॥ विज्ञाय परमप्रीता मुनयो हर्षमागमन्।
अर्घ्यं पाद्यं तथाऽऽतिथ्यं निवेद्य कुशिकात्मजे॥ रामलक्ष्मणयोः पश्चादकुर्वनतिथिक्रियाम्।
सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन्॥ यथार्हमजपन् संध्यामृषयस्ते समाहिताः।
तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह॥ न्यवसत्स सुखं तत्र कामाश्रमपदे तथा।
कथाभिरभिरामाभिरभिरामौ नृपात्मजौ। रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः॥
ततः प्रभाते विमले कृताह्निकमरिन्दमौ। विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ॥
ते च सर्वे महात्मानो मुनयः संशितव्रताः। उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन्॥
आरोहतु भवान् नावं राजपुत्रपुरस्कृतः। अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः॥
विश्वामित्रस्तथेत्युक्त्वा तानृषीन् प्रतिपूज्य च। ततार सहितस्ताभ्यां सरितं सागरङ्गमाम्॥
तत्र शुश्राव वै शब्दं तोयसंरम्भवर्धितम्। मध्यमागम्य तोयस्य तस्य शब्दस्य निश्चयम्॥ ज्ञातुकामो महातेजाः सह रामः कनीयसा।
अथ रामः सरिन्मध्यो पप्रच्छ मुनिपुङ्गवम्॥ वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः।
राघवस्य वचः श्रुत्वा कौतूहलसमन्वितम्॥ कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम्।
कैलासपर्वते राम मनसा निर्मितं परम्॥ ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः।
तस्मात् सुस्राव सरसः सोयोध्यामुपगूहते॥ सरःप्रवृत्ता सरयू: पुण्या ब्रह्मसरश्च्युता।
तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते॥ वारिसंक्षीभजो राम प्रणामं नियतः कुरु।
ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ॥ तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ।
स वनं घोरसंकाशं दृष्ट्वा नरवरात्मजः॥ अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम्।
अहो वनमिदं दुर्ग झिल्लिकागणसंयुतम्॥ भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारवैः। नानाप्रकारैः शकुनैर्वाश्यद्भिभैरवस्वनैः॥ सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम्। धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः॥ संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम्।
तमुवाच महातेजा विश्वामित्रो महामुनिः॥ श्रूयतां वत्स काकुत्स्थ यस्यैतद् दारुणं वनम्।
एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम॥ मलदाश्च करूषाश्च देवनिर्माणनिर्मितौ।
पुरा वृत्रवधे राम मलेन समभिप्लुतम्॥ क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत्।
तमिन्द्रं मलिनं देवा ऋषयश्च तपोधनाः॥ कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन्।
इह भूम्यां मलं दत्त्वा देवाः कारूषमेव च॥ शरीरजं महेन्द्रस्य ततो हर्ष प्रपेदिरे।
निर्मलो निष्करूषश्च शुद्ध इन्द्रो यथाभवत्॥ ततो देशस्य सुप्रीतो वरं प्रादादनुत्तमम्। इमौ जनपदौ स्फीतौ ख्याति लोके गमिष्यतः॥ मलदाश्च करूषाश्च ममाङ्गमलधारिणौ।
साधुसाध्विति तं देवाः पाकशासनमब्रुवन्॥ देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता।
एतौ जनपदौ स्फीतौ दीर्घकालमरिंदम ॥ मलदाश्च करूषाश्च मुदिता धनधान्यतः।
कस्यचित्त्वथ कालस्य यक्षिणी कारूपिणी॥ बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत्।
ताटका नाम भद्रं ते भार्यां सुन्दस्य धीमतः॥ मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः। वृत्तबाहुर्महाशीर्षो विपुलास्यतनुर्महान्॥
राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः। इमौ जनपदौ नित्यं विनाशयति राघव ॥ मलदांश्च करूषांश्च ताटका दुष्टचारिणी।
सेयं पन्थानमावृत्य वसत्यत्यर्धयोजने॥ अत एव च गन्तव्यं ताटकाया वनं यतः। स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम्॥
मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः। नहि कश्चिदिमं देशं शक्तो ह्यागन्तुमीदृशम्॥
यक्षिण्या घोरया राम उत्सादितमसह्यया। एतत्ते सर्वमाख्यातं यथैतद् दारुणं वनम्। यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते॥
अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्। श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम्॥
अल्पवीर्यां यदा यक्षी श्रूयते मुनिपुङ्गव। कथं नागसहस्रस्य धारयत्यबला बलम्॥
इत्युक्तं वचनं श्रुत्वा राघवस्यामितौजसः। हर्षयन् श्लक्ष्णया वाचा सलक्ष्मणमरिंदमम्॥ विश्वामित्रोऽब्रवीद् वाक्यं शृणु येन बलोत्कटा। वरदानकृतं वीर्यं धारयत्यबला बलम्॥
पूर्वमासीन्महायक्षः सुकेतुर्नाम दीर्यवान्। अनपत्यः शुभाचारः स च तेपे महत्तपः॥
पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा। कन्यारत्नं ददौ राम ताटकां नाम नामतः॥
ददौ नागसहस्रस्य बलं चास्याः पितामहः। न त्वेव पुत्रं यक्षाय ददौ चासौ महायशा॥
तां तु बाला विवर्धन्ती रूपयौवनशालिनीम्। जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम्॥
कस्यचित्त्वथ कालस्य यक्षी पुत्रं व्यजायत। मारीचं नाम दुर्धर्षं यः शापाद् राक्षसोऽभवत्॥
सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम्। ताटका सहपुत्रेण प्रधर्षयितुमिच्छति॥
भक्षार्थं जातसंरम्भा गर्जन्ती साभ्यधावत्। आपतन्ती तु तां दृष्ट्वा अगस्त्यो भगवानृषिः॥ राक्षसत्वं भजस्वेति मारीचं व्याजहार सः।
अगस्त्यः परमामर्षस्ताटकामपि शप्तवान्॥ पुरुषादी महायक्षी विकृता विकृतानना। इदं रूपं विहायाशु दारुणं रूपमस्तु ते॥
सैषा शापकृतामर्षां ताटका क्रोधमूर्च्छिता। देशमुत्सादयत्येनमगस्त्याचरितं शुभम्॥
एनां राघव दुर्वृत्तां यक्षी परमदारुणाम्। गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम्॥
नह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान्। निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ॥
नहि ते स्त्रीवधकृते घृणा कार्या नरोत्तम। चातुर्वर्ण्यहितार्थं हि कर्तव्यं राजसूनुना॥