text
stringlengths 0
31.6M
| metadata
dict |
---|---|
भारतीयजीवनविमानिगमःभारतस्य बृहज्जीवनाभिरक्षासमवायेषु अन्यतमः । देशस्य बृतत्तमः निवेशकसमवायः यस्य सम्पत्तिः भारतसर्वकास्य विविधयोजनासु विनियुक्ता भवति । अस्याः जीवनविमासंस्थायाः आरम्भः क्रि.श. 1956तमे वर्षे अभवत् । अस्य प्रधानकार्यालयः भारतस्य वित्तीयराजध्यान्यां मुम्बैनगरे अस्ति । देशे 8 आञ्चलिककार्यालयाः 101विभागीयकार्यालयाः, द्विसहस्राधिकशाखाः च विभिन्नराज्येषु सन्ति । अस्य विमानायविक्रयस्य प्रतिनिधयः देशे 10लक्षाधिकाः सन्ति । भारतीयजीविमानिगमः सर्वेषु समवायेषु बृहत्तमः धननिवेशकसमवायः अस्ति । भारतसर्वकारस्य आंशिकस्वामित्वम् अस्मिन् अस्ति । स्वायत्ता स्वतन्त्रा समितिः अस्य प्रशासनं करोति ।
ओरियण्टल् जीवनविमा कम्पनी इति भारतस्य सर्वप्रथमा जीवनविमासमवायः क्रि.श. 1818तमे वर्षे कोलकातानगरे दसगुप्तावर्येण अन्यैः सह मिलित्वा आरब्धः । समकालेन एव बम्बे म्यूचवल् इन्सूरन्स् कम्पनी इति अपि संस्था मुम्बैनगरे आरब्धा । भारतस्य स्वातन्त्र्यात् पूर्वमेव आरब्धाः जीवविमासमवायाः
भारतीयसंसत् क्रि.श. 1956तमवर्षस्य जून् 19दिनाङ्के भारतीयजीवविमाविधेयकम् अङ्ग्यकरोत् । यस्य नियमानुसारं क्रि.श. 1956तमवर्षस्य सेप्टम्बर् मासस्य प्रथमदिने भारतीयजीवविमानिगमः अस्तित्वम् अवाप्नोत् । भारतीयजीवविमानिगमस्य विमाव्यापारस्य राष्ट्रीकरणं क्रि.श. 1956तमवर्षस्य औद्योगिकनित्यनुसारम् अभवत् । | {
"source": "wikipedia"
} |
848 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012 | {
"source": "wikipedia"
} |
शिवसागर-नगरम् शिब्सागर् मण्डलस्य केन्द्रः अस्ति। | {
"source": "wikipedia"
} |
गुलिशङ्कुक्रीडा आङ्ग्लेयानां क्रीडा वर्तते । एषा क्रीडा क्यू दण्डस्य सहायेन क्रीडन्ति । | {
"source": "wikipedia"
} |
पिण्डः प्रच्यवते घट उपजायत इति धर्मपरिणामक्रमः । लक्षणपरिणामक्रमो घटस्यानागतभावाद्वर्तमानभावक्रमः । तथा पिण्डस्य वर्तमानभावादतीतभावक्रमः । नातीतस्यास्ति क्रमः । कस्मात्? पूर्वपरतायां सत्यां समनतरत्वम् । सा तु नास्त्यतीतस्य । तस्माद्द्वयोरेव लक्षणयोः क्रमः । तथावस्थापरिणामक्रमोऽपि । घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते । सा च क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिमापद्यत इति । धर्मलक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति । त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः । धर्मोऽपि धर्मी भवत्यन्यधर्मस्वरूपापेक्षयेति । यदा तु परमार्थतो धर्मिण्यभेदोपचारस्तद्द्वारेण स एवाभिधीयते धर्मस्तदायमेकत्वेनैव क्रमः प्रत्यवभासते । चित्तस्य द्वये धर्माः परिदृष्टाश्चापरिदृष्टाश्च । तत्र प्रत्ययात्मकाः परिदृष्टाः । वस्तुमात्रात्मका अपरिदृष्टाः । ते च सप्तैव भवत्यनुमानेन प्रापितवस्तुमात्रसद्भावाः ।
योगदर्शनम्
पतञ्जलिः
अष्टाङ्गयोगः
अन्ताराष्ट्रिययोगदिवसः
पतञ्जलियोगसूत्रम्
योगसूत्राणि शृण्वन्तु
आङ्ग्लानुवादेन सह योगसूत्रम्
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः | {
"source": "wikipedia"
} |
मुकेशः हिदीभाषायाः चलच्चित्रजगतः प्रसिद्धः नेपथ्यगायकः । विशेषतः अस्य गानं हृदयसंवादि भवति । भारतस्य हिन्दीचलच्चित्रक्षेत्रे अस्य कालः नाम क्रि.श.1950तमवर्षस्य अनन्तरकालः सुवर्णयुगम् इति सङ्गीताभिमानिभिः उक्तः । मन्ना डे, मोहम्मद रफी, तलत् महमूदः इत्यादिषु तत्कालीनख्यातगायकेषु अग्रगण्यः स्वरसाम्राट् मुकेशः आसीत् । एषः द्विशताधिकचलच्चित्राणां गीतानि गीतवान् । चलच्चित्रगीतानि अतिरिच्य एषः भावगीतानि, शेर्गीतानि, भक्तिगीतानि इति अन्यागीतानि अपि गीतवान् । हिन्दीमहाकवेः तुलसीदासस्य रामायणम् अपि अनेन गीतम् अतीवजनप्रियम् अस्ति ।
क्रि.शा.1923तमे वर्षे जुलै मासस्य 22दिनाङ्के पञ्जाबरज्यस्य मध्यमवर्गस्य लघुकुटुम्बे अजायत । देहल्याः अभियन्तृविभागे कार्यं कुर्वाणस्य लाला जोरवर् चन्द मथुरस्य दशापत्येषु षष्टः मुकेशः अस्य माता चान्द राणी इति । अस्य पूर्णं नाम मुकेश चन्द्र माथुरः देहल्यां दशमकक्ष्यापर्यन्तम् अध्ययनं कृत्वा तत्रस्थे सार्वत्रिककर्मकरविभागे सहायकसर्वेक्षकरूपेण 7मासकालं कार्यं कृतवान् । मुकेशः क्रि.श.1946तमे वर्षे सरला त्रिवेदी इत्येषा अनुरागेण परिणीतवान् । एतां स्थलीयाः बची बहन् इति सम्बोधयन्ति स्म । एषा गुजरातीब्रह्मणस्य पुत्री । कुन्तु विवाहकले एतस्य मुकेशस्य निश्चितः अयः स्वीयं गृहं वा नासीत् । तदानीन्तनकाले चलच्चित्ररङ्गस्य वृत्तिम् अनैतिकः उद्योगः इति जानानां भावः आसीत् । एतादृशपृष्ठभूमौ प्रेमिणौ कुटुम्बतः दूरं गत्वा आर्.डि.माथुर् इत्यस्य सहाय्येन मुम्बैप्रदेशस्य कान्दिवलिमन्दिरे विवाहविधिं समपूरयताम् । सर्वविधकष्टकार्पण्यानि अनुभवन् अपि जयशाली भूत्वा स्वस्य 30तमं विवाहवर्षिकोत्सवम् आचरितवन् । एतददन्तनरं क्रि.श. 1967तमे वर्षे जुलै मासस्य 27तमे दिने लता मङ्गेश्करःइत्यनया प्रसिद्धगायिकया सह सङ्गीतकर्यक्रमान् प्रदर्शयितुम् अमेरिकसंयुक्तसंस्थानम् अगच्छत् । मुकेशसरलादम्पत्योः रीटा, नितिन्, नलिनी, मोह्नीश्, नम्रता, नील्, इति षट् अपत्यानि आसन् ।
कश्चित् सङ्गीतशिक्षकः मुकेशस्य गृहम् अगत्य तस्य सहोदरीम् पाठयति स्म । पार्श्वप्रकोष्ठे स्थितः मुकेशः तत्सर्वं श्रुत्वा पश्चात् अभ्यस्यति स्म । एतत् दृष्ट्वा सङ्गीताध्यापकः तस्मिन् मुकेशे भविष्यतः गायकम् अभिज्ञाय स्वस्य सहोदरं परमेश्वरीदासम् अस्य सङ्गीगुरुमकरोत् । तत्पश्चात् मुकेशः यदा देहलीनगरे उद्योगी अभवत् तदा रहसि केषाञ्चनचलच्चित्राणां गानानां ध्वनिमुद्रणम् अकरोत् । तदानितने काले एव मुम्बैनगरं गत्वा चलच्चित्राभिनेता भवितुं चिन्तितवान् अपि । मूकेशं सहोदर्याः विवाहमहोत्सवं गायन्तं दृष्ट्वा तस्य कश्चिद्बन्धुः मोतीललः एतं मुम्बैनगरं नीतवान् । मूकेस्य स्वस्य गृहे एव वासव्यवस्थां सङ्गीतपाठम् अपि प्रकल्पितवान् ।
तदानीन्तनकालस्य प्रसिद्धः अभिनेता गायकः च कुन्दन् लाल् सैगल् इत्याख्यातः कदाचित् मोतिलालस्य गृहस्य पुरतः गच्छन् सुश्राव्यस्वरेण आकृष्टः अस्य गृहं प्रविष्टवान् । प्रथमाट्टे उपविश्य मुकेशस्य गानं शृण्वन् मोतिलालः 'दिहलीतः चलच्चित्ररङ्गे कार्यम् अन्विषन् आगतः' इति सैगलाय मुकेशस्य परिचयं कारितवान् । एषः चलच्चित्रगाने भविष्यति मम स्थानमारोहति इति सैगलः भविष्यवाणी अवोचत् ।
क्रि.श. 1941तमे वर्षे सैगलस्य कश्चित् वयस्यः न्याषनल् स्टुडियो स्वामी ताराहरीशः " निर्दोष् " इति हिन्दीभाषाचलच्चित्रस्य निर्माणस्य सिद्धतायाम् आसीत् । सैगलस्य वचानानुसारेण ताराहरीशः मुकेशं तस्य चलच्चित्रस्य नायकं गायकं चाकरोत् । सिण्डरेल्लयाः कथा इव विमात्रा द्वभ्यां सहोदरीभ्यां हिंसितायै कथानायिकायै नवजीवनं दातुः धनिकयुवकस्य भूमिकां मुकेशः निर्वहति । नलिनी जयवन्त इति ख्यातनायिकायुक्तम् एतत् चलच्चित्रं यशस्वि अभवत् । मुकेशस्य कण्ठेन " दिल् ही बुझा हुआ हो तो " इति गानं जनानां कर्णेषु अनुरणति स्म मुखे खेलति स्म । अनया ख्यात्या रणजित् मूविटो इति समवाये वर्षत्रयं कार्यं कर्तुम् आह्वानं प्राप्तवान् । तेषु त्रिषुवर्षेषु मुकेशः अनेकेषु चलच्चित्रार्थं कार्यं कृतवान किन्तु कानिचन एव लोकार्पितानि । तानि अपि धनादानविषये सफलानि न अभवन । तत्कालीनप्रसिद्धाभिनेत्र्या सह सुख दुःख् इति चलच्चित्रे खलप्रेम्णः भूमिकां कृत्अवान् । करण दिवानस्य नायकत्वं नलिनी जयवन्तस्य नायिकात्वयुक्तं मुकेशस्य पोषकभूमिकायुक्तम् आदब् अर्ज़् चलच्चित्रं परिगण्यं चित्रम् । अस्मिन् समवाये वर्षत्रयं सम्पूर्य नेपथ्यगानस्य विषये अधिकं लक्ष्यं दत्तवान् । क्रि.श.1942-44तमवर्षयोः "मूर्ति ", " उस् पार् " इत्यादिचित्राणां युगलगीतानि गीतवान् । तत्पश्चात् क्रि.श.1945तमे वर्षे "पहली नज़र् " चित्रे " दिल् जल्ता है तो जल् ने दे " इति गानं गीतवान् । अनिल् विश्वास इति ख्यास्वरसंयोजकस्य निदेशकत्वे दर्बारी रागम् अनुसृत्य रचितं गीतं मुकेशस्य चित्ररङ्गंप्रवेशस्य कारणिकस्य मोतिलालस्य च धर्मकर्मसंयोगः इति चित्रीकृतम् । गानम् अपि बहुविश्रुतम् अभवत् ।
क्रि.श. 1948तमे वर्षे "मेला ", क्रि.श.1949तमवर्षस्य "अन्दाज़् " चलच्चित्रे नौशादस्य सङ्गीतसंयोजने स्वीयां विशिष्टां शैलीम् निरूपितवन् । तत्रापि "अन्दाज़् " चलच्चित्रस्य "तु कहे अगर् ", "झूम् झूम् के नाचे आज़् ", "हम आज़् कहीं दिल् खो बैटे", " टूटे न दिल् टूटे न, इत्यादिषु गानेषु मुकेशस्य विशेषता दृश्यते । अस्य चित्रस्य विशेषः इत्युक्ते उपर्युक्तानि गीतानि दिलीपकुमारस्य अभिनययुक्तानि, राजकपूरस्य अभिनयार्थं महम्मद रफी गीतवान् । राजकपूरस्य गानस्वरः मुकेशः इत्येव लोके प्रथितः असीत् । क्रि.श. 1948तमे वर्षे राजकपूरेण निर्मितात् " आग् " इति चलच्चित्रात् एतेयोः युग्मः आरब्धः । अग्रिमे वर्षे राजकपूरः शङ्करः जैकिशनः इति सङ्गीतज्ञयुग्मं स्वस्य गणे योजितवान् । अनेन अस्मिन् चलच्चित्रलोके किञ्चन नूतनयुगमेव प्रवृत्तम् । राजकपूरस्य " आवारा, श्री 420 " इति अग्रिमचित्रयोः मूकेशस्य गानानानि न केवलं भारते रशियायां चीनायां च जनप्रियानि अभवन् ।
"आवारा "चलच्चित्रस्य पश्चात् मुकेशः अभिनये अतीव आसक्तः अभवत् । " भैरवि " इति चलच्चित्रे अभिनीतवान् । किन्तु तत् चित्रम् अपूर्णंम् अभवत् । सुरैया इत्यनेन अभिनीतं " माशुका " इति चलच्चित्रं क्रि.श. 1952तमे वर्षे प्रदर्शितम् । रोशन् इत्यस्य सङ्गीतनिदेशनस्य एतत् चित्रम् अयशस्वि अभवत् । क्रि.श.1956तमे वर्षे मुकेश् फिलम्स् इति लाञ्छनस्य अधः स्वाभिनयस्य उषाकिरणः मृदुला नायिकायुक्तं " अनुरार् " इति चलच्चित्रं निर्मितवान् । अस्य सङ्गीतनिदेशनं गीतरचनम् अपि स्वयं कृतवान् । दौर्भाग्यवशात् धानादाने विफलम् अभवत् । "झूटे बन्दन् " इति चित्रनिर्माणम् उद्घुष्टवान् अपि धनाभावात् निर्मितुं नैव शक्तवान् । क्रि.श. 1953तमे वर्षे लोकार्पितं राजकपूरस्य "आह् " इति चित्रे "छोटी सी यह ज़िन्दगानिरे " इति गीतम् अश्वरथिकस्य भूमिकाम् अभिनीय गीतवान् । एतस्मात् पश्चात् अभिनयात् विमुखः भूत्वा केवलं गायकः अभवत् ।
किन्तु तस्मिन् काले मुकेशेन गानक्षेत्रे स्वस्थनस्य निर्मितव्यम् अभवत् । पञ्जवर्षाणि तावत् अनेन गानस्य अवकाशः न प्राप्तः । अतः आर्थिकी स्थितिः सुस्थिरा नासीत् । क्रि.श. 1958तमे वर्षे दिलीपकुमारस्य अभिनयस्य "यहूदि " इति चलच्चित्रस्य " येह् मेरा दीवानापन् है " इति गानस्य प्रसिद्धेः पश्चात् पुनः गानावकाशः निरन्तरम् आगतः । दिलीपकुमारस्य एव "मधुमति " इति चित्रे सलिल् चौधरी इत्यस्य सङ्गीतसंयोजने गीतानि सर्वगानानि जनप्रियाणि अभवन् । पश्चात् " पर्वरिश् ", " फिर् सुबह होगी "इति चित्रस्य गानैः सह क्रि.श. 1960तमवर्षतः क्रि.श. 1976तमवर्षपर्यन्तम् अत्यन्तं हृद्यगीतैः मुकेशः जनमनांसि रञ्जितवान् । राजकपूरस्य सङ्गीतस्वरः इति सम्बोधितः मुकेशः मनोजकुमारस्य अभिनयार्थम् एव अधिकानि गीतवान् । अस्य अत्यधिकगीतानि कल्याणजी आनन्दजी इति युग्मसङ्गीतज्ञयोः स्वरसंयोजने एव सन्ति ।
मुकेशः गानस्य सन्निवेशस्य विवरणं प्राप्य तस्यां भूमिकायां परकायप्रवेशम् इव कृत्वा तस्य संवेदनं ज्ञात्वा भावम् अनुभूय गायति स्म । यथा.. क्रि.श. 1951तमे काले प्रदर्शितास्य " अफ्साना " चलच्चित्रस्य किस्मत् बिगडी दुनिया बदली इति गीतम् । " यहूदी "चित्रस्य येह् मेरा दिवानापन् है इति गीतम् । देवर् चित्रस्य‘ बहारों ने मेरा चमन् लूट् कर् गीतम् । अपि च "आनन्द् " इति चलच्चित्रस्य " कहीं दूर् जब् दिन् डल् जाये " इति गाने मधुर्येण सह दुःखन्तर्यम् अपि अनुभोक्तुं शक्यते । यथा चित्रस्य नायकः वदति दुःखे अपि सौन्दर्यं अस्ति ।
न केवलं शोकभरितानि अवक्षेपयुतानि च न प्रेमनिवेदनस्य च गीतानि अनेकानि सन्ति । "मन् चली ", इति चलच्चित्रस्य "तन् मन् धन् सब् है तेरा ", देवस्य भजनम् भाव्यमानानि, "शारदा ", चित्रस्य "जप् जप् जप् रे मनवा जप् रे प्रीत् की माला " इत्यादीनि दुर्ललितगीतानि,च अनेन गीतानि । जनैः अधिकतया अश्रुतानि गीतानि यथा "ससुराल् " चित्रस्य " अप्ने उल्फत् पे जमाने का पेहरा होता " इति गीतम्, "मुहब्बत् इस्को कहते हैं " इति चलच्चित्रस्य " इत्ना हुस्न् पे हुज़ूर् न गुरूर् कीजिए ", एक् बार् मुस्कुरादो इति चित्रस्य " चेहरे पे ज़रा आञ्चल् " इत्यादीनि गीतानि वैविध्यस्य उदाहरणानि । क्रि.श. 1959तमे वर्षे लोकार्पितस्य पिर् सुबह होगी चलच्चित्रस्य सामाजिकविडम्बनयुतानि ... गीतानि मुकेशः सामाजस्य परिदेवनायाः वेदनयायुतस्वरेण गीतवान् ।
मुकेशः स्वस्य 53तमं जन्मोत्सवम् आचर्य क्रि.श.1976तमे वर्षे जुलै मासस्य 27तमे दिने लता मङ्गेश्करः इति ख्यातनेपथ्यगायिकया सह अमेरिकासंयुक्तसंस्थानस्य विविधस्थानेषु स्वस्वरमाधुर्येण सङ्गीतरसिकानां मनांसि तर्पितवान् । तत्र मिशिगन् संस्थानस्य डेट्रायिट् इति प्रदेशे वेदिकायाम् आगते सति हृदयवैफल्येन गतासुः अभवत् । पश्चात् अस्य पार्थिवशरीरं मुम्बैनगरम् आनीय अन्त्येष्टिं समाचरन् । एतदग्रिमे वर्षे तस्य कृतकर्माणां "दर्म् वी, अमर् अक्बर् अण्टोनी, खेल् खिलाडी का, चान्दी सोना," इत्यादीनि चलच्चित्राणि लोकार्पितानि । क्रि.श> 1978तमे वर्षे अस्य स्वरयुक्तानि "आहुति, तुम्हारी कसम्, सत्यं शिवं सुन्दरम् " चलच्चित्राणि प्रदर्शितानि । एतत्पश्चादपि क्रि.श.1997तमवर्षपर्यन्तम् अपि अस्य पूर्वे एव गानमुद्रिकायुक्तानि चलच्चित्राणि प्रदर्शनम् प्राप्तानि । अस्य स्वरयुक्तम् अन्तिमं चित्रं चान्द् ग्रहण् इति ।
क्रि.श.1974तमे वर्षे "रजनीगन्ध इति हिन्दीभाषाचलच्चित्रस्य क्यी बार् योंही देखा है गानार्थम् एषा प्रशस्तिः प्रदत्ता । | {
"source": "wikipedia"
} |
एकः विख्यात राजनीतिज्ञः अस्ति। | {
"source": "wikipedia"
} |
ओरिस्साराज्ये स्थितं किञ्चन जनपदम् | अस्य मण्डलस्य केन्द्ं रायगढनगरम् | | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य सप्तदशः श्लोकः ।
सत्त्वात् सञ्जायते ज्ञानं रजसः लोभः एव च प्रमादमोहौ तमसः भवतः अज्ञानम् एव च ॥ 17 ॥
सत्त्वात् ज्ञानं सञ्जायते रजसः लोभः एव च । तमसः प्रमादमोहौ भवतः अज्ञानम् एव च ।
सत्त्वगुणात् विवेकः सम्भवति । रजोगुणात् तृष्णा । तमोगुणात् अज्ञानप्रयुक्तौ मोहप्रमादौ सम्भवतः । | {
"source": "wikipedia"
} |
राजकोटमण्डलम् इत्येतत् गुजरातराज्यस्य किञ्चन प्रमुखं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति राजकोट इति महानगरम् ।
राजकोटमण्डलस्य विस्तारः 11,203 चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य पश्चिमभागे सौराष्ट्रे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सुरेन्द्रनगरमण्डलं, पश्चिमे जामनगरमण्डलम्, उत्तरे कच्छमण्डलं, दक्षिणे जुनागढमण्डलम्, अमरेलीमण्डलं च अस्ति । अस्मिन् मण्डले 600 मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले तिस्रः नद्यः प्रवहन्ति । ताः यथा- भादर, मच्छु, आजी ।
2011 जनगणनानुगुणं राजकोटमण्डलस्य जनसङ्ख्या 37,99,770 अस्ति । अत्र 19,75,131 पुरुषाः 18,24,639 महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 339 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 339 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 19.87% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-924 अस्ति । अत्र साक्षरता 82.20% अस्ति ।
अस्मिन् मण्डले चतुर्दश उपमण्डलानि सन्ति । तानि- 1 धोराजी 2 गोण्डल 3 जामकण्डोरणा 4 जसदण 5 जेतपुरं 6 कोटडासाङ्गाणी 7 लोधिका 8 मालिया 9 मोरबी 10 पडधरी 11 राजकोट 12 टङ्कारा 13 उपलेटा 14 वाङ्कानेर
कार्पासः, कलायः, आम्रफलं, चिकूफलं, बृहज्जम्बीरं, पपितफलं, पलाण्डुः, लसुनं, जीरकः, गन्धद्रव्याणि च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि सस्यानि सन्ति । गुजरातराज्यस्य मण्डलेषु कार्पासस्य उत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । कलायस्य, पलाण्डोः, गन्धद्रव्याणां च उत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । 'एञ्जिनियरिङ्ग्', कर्गजं, 'सिरेमिक्स्', क्षीरोत्पन्नानि, 'इलेक्ट्रोनिक्स्', वस्त्रोत्पादनं, 'फार्मस्युटिकल्स्', रासायनिकोद्यमः च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।
'काबा गान्धि नो डेलो' इत्येतत् 1880-81 वर्षे गान्धिना निर्मापितं गृहम् अस्ति । इदं गृहं राष्ट्रियस्मारकत्वेन उद्घोषितम् अस्ति । वाट्सन्-सङ्ग्रहालये पुरातत्वशास्त्रसम्बद्धवस्तूनि, नैकानि प्राचीनवस्तूनि च रक्षितानि सन्ति । 1870 वर्षे निर्मितं राजकुमार-महाविद्यालये अनेकाः राजकुमाराः, राजसुताः, धनिकाः अधीतवन्तः । शक्ति-उद्यानम् इत्येतत् जनेषु शक्तिविषयकजागरणार्थं संस्थापितम् अस्ति । 'कम्युनिटि' विज्ञानकेन्द्रं, तारालयः च इत्येतत् कयाचित् 'एन् जी ओ' द्वारा स्थापितम् अस्ति । 'रोटरि'-पुत्तिका-सङ्ग्रहालये भारतस्य गुजरातराज्यस्य च सांस्कृतिकाः, पारम्परिकाः च पुत्तिकाः सङ्गृहीताः सन्ति । मुक्तिधाम, रामकृष्णमन्दिरं, स्वामिनारायणमन्दिरम्, आजी-जलबन्धः च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति । | {
"source": "wikipedia"
} |
.
एतत् उदुम्बरफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् उदुम्बरफलम् अपि सस्यजन्यः आहारपदार्थः । इदम् उदुम्बरफलम् आङ्ग्लभाषायां ॥॥॥ इति उच्यते । एतत् उदुम्बरफलम् अकृष्टपच्यम् अपि । | {
"source": "wikipedia"
} |
शाङ्ख्यायनारण्यकम् ऋग्वेदस्य द्वितीयमारण्यकमस्ति । एतस्मिन् कौषीतकि-उपनिषद्, संहितोपनिषद् च अन्तर्भवतः।
एतस्मिन् पञ्चदशाध्यायाः सन्ति । आतृतीयाध्यायम् अत्र षष्ठाध्यायपर्यन्तं कौषीतकि-उपनिषदिति कथ्यते, तथा सप्तमाष्टमावध्यायौ संहितोपनिषदिति कथ्येते । एतद्भिन्नाध्यायेषु अारण्यकस्य मुख्याविषयाणां प्रतिपादनमस्ति ।
प्रथम-द्वितीयाऽध्याययोः महाव्रतस्य वर्णनमुपलब्धमस्ति । वर्षावधी सम्पाद्यमानस्य गवामयन-नामकयज्ञस्य उपान्त्यदिने महाव्रतस्य अनुष्ठानं भवति । तस्मिन्नेव दिने सवनत्रयमपि भवति । अस्मिन्नारण्यके होतृनामकेन ऋत्विजा प्रयुक्तशस्त्राणां वर्णनमस्ति । महाव्रतस्य समग्राऽनुष्ठानिकविधानानां विवरणं शाङ्खायनश्रौतसूत्रे समुपलब्धमस्ति। अस्यानुष्ठानस्य सर्वाधिकमहत्त्वपूर्णमङ्गं महदुक्थस्य अथवा निष्केवल्यशस्त्रस्य सविस्तृतं वर्णनं तत्रैवान्याध्यायेषु उपलब्धो भवति ।
कौषीतकिब्राह्मणोपनिषद् चतुर्षु अध्यायेषु विभक्तो भूत्वा अस्य एवारण्यकस्य अंशोऽस्ति तथा संहितोपनिषद् पुरोभागस्य द्वयोरध्याययोः विद्यमानमस्ति । इमे द्वे उपनिषदौ शाङ्खायनारण्यकस्य अविभाज्यमङ्गमस्ति । नवमाध्याये प्राणस्य श्रेष्ठतायाः वर्णनमस्ति । दशमाध्याये अान्तराग्निहोत्रस्य साङ्गोपाङ्गं वर्णनमस्ति । अस्य अध्यायस्य कथनमस्ति यद् अग्निहोत्रेण सन्तृप्तस्तथा आप्यायितो देवः जीवस्य आभ्यन्तरे एव विद्यमानोऽस्ति । बाह्याग्निहोत्रेण अस्य तृप्तिर्भवति । यो हि साधकः अज्ञात्वैव तत्त्वमिदं केवलं बाह्यहवने एवासक्तो भवति, सः भस्मचये एव जुहोति । मृत्योः अपसारणाय एकस्य विशिष्टयागस्य एकादशतमाध्याये विस्तृतं विवरणं प्रदत्तमस्ति । द्वादशतमाध्याये बिल्वफलेन मणिनिर्माणस्य प्रक्रियायाः, कालस्य तथा स्वरूपस्य च वर्णनमस्ति । यं धृत्वा साधकः शत्रूणामुपरि विजयं लभते । त्रयोदश-चतुर्दशतमाध्याययोः सङ्क्षिप्तेन आत्मनः ब्रह्मणा सहैकत्वस्य प्राप्तेः प्रतिपादनं जीवस्य सर्वोत्तमोपलब्धिः कथ्यते । ‘अात्मावगम्योऽहं ब्रह्मास्मीति' इयमेवोक्तिः अस्यारण्यकस्य सर्वोच्चोपदेशत्वेन स्वीक्रियते।
'ऋचां मूर्धानं यजुषामुत्तमाङ्गम्,
साम्नां शिरोऽथर्वणां मुण्डमुण्डम्।
नाधीतेऽधीत वेदमाहुस्तमज्ञं
शिरस् द्वित्वासौ कुरुते कबन्धम्।।'
पञ्चदशतमाध्याये अाचार्यस्य वंशवर्णनमस्ति । अनेनाध्ययनेन स्पष्टरूपेण प्रतीतो भवति यद् अस्य आरण्यकस्य द्रष्टुः ऋषेः नाम गुणाख्यशाङ्ख्यायनः आसीत्। तस्य गुरोः नाम कहौलः कौषीतकिः इति अासीत् । उभावेतौ अन्तिमाचार्यौ स्तः । अनेनैव कारणेनास्य शाङ्ख्यायनारेण्यकस्य अन्तर्गतोपनिषद् कौषीतकि-नाम्ना ख्याताऽस्ति । | {
"source": "wikipedia"
} |
चत्रामण्डलम् झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं चत्रा नगरम् ।
स्क्रिप्ट त्रुटि: " " ऐसा कोई मॉड्यूल नहीं है।
चत्रामण्डलस्य विस्तारः 3706 चतुरस्रकिलोमीटर्मितः अस्ति ।
2001 जनगणनानुगुणं चत्रामण्डलस्य जनसङ्ख्या 1042304 अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 275 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 275 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 28.98% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-951 अस्ति । अत्र साक्षरता 62.14 % अस्ति । | {
"source": "wikipedia"
} |
एते वस्तुतः पर्षियामूलीयाः । भारतस्य उपरि गुप्तसाम्राज्यस्य काले आक्रमणम् अकुर्वन् । अनन्तरम् अत्रैव शासनम् अकुर्वन् । एते पञ्जाबप्रान्तस्य पश्चिमदिशि अवसन् । भारतीयसंस्कृत्याः पर्षियन्-संस्कृत्याः च मेलनेन इण्डो-सस्सानियसंस्कृतेः जन्म अभवत् । | {
"source": "wikipedia"
} |
स्वामिनारायणसम्प्रदायस्य प्रथमः आचार्यः|शिक्षापत्र्याः भाश्यकारः,हरिलीलाकल्पतरोः रचयिता चासन् रघुवीराचार्यः। | {
"source": "wikipedia"
} |
सुरेन्द्रनगरमण्डलम् इत्येतत् गुजरातराज्यस्य किञ्चन जनपदम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सुरेन्द्रनगरम् इति नगरम् ।
सुरेन्द्रनगरमण्डलस्य विस्तारः 10,489 चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे अहमदाबादमण्डलं, पश्चिमे राजकोटमण्डलम्, उत्तरे कच्छमण्डलं, पाटणमण्डलं च, दक्षिणे भावनगरमण्डलम् अस्ति । अस्मिन् मण्डले 760 मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । भोगावा, सुखभादर, ब्रह्मणी, कनकवती, रूपेण, व्रजभामा, चन्द्रभागः च अस्मिन् मण्डले प्रवहन्त्यः प्रमुखाः नद्याः सन्ति ।
2011 जनगणनानुगुणं सुरेन्द्रनगरमण्डलस्य जनसङ्ख्या 17,55,873 अस्ति । अत्र 9,10,266 पुरुषाः 8,45,607 महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 167 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 167 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 15.89% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-929 अस्ति । अत्र साक्षरता 73.19% अस्ति ।
अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- 1 दसाडा 2 हलवद 3 ध्राङ्गध्रा 4 लखतर 5 मूली 6 वढवाण 7 सायला 8 लीमडी 9 चोटीला 10 चूडा
पपितफलं, बदरफलम्, आम्रफलं, चिकूफलं, कार्पासः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु कार्पासस्य उत्पादने अस्य मण्डलस्य तृतीयं स्थानम् अस्ति । बदरफलस्य उत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । शङ्करनामकस्य कस्यचन कार्पासविशेषस्य उत्पादने समग्रे विश्वे सुरेन्द्रनगरमण्डलस्य प्रथमं स्थानम् अस्ति । वस्त्रोत्पादनं, 'सिरेमिक्स्', आहारसंस्करणं, 'मषीन् टूल्स्', रासायनिकोद्यमः च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।
अस्मिन् मण्डले स्थितं त्रिनेत्रेश्वरमहादेवमन्दिरं प्रसिद्धं वीक्षणीयस्थलम् अस्ति । चोटीला-गिरयः, शीशमहल्, राणकदेवीमन्दिरं, गङ्गाकुण्डः च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति । | {
"source": "wikipedia"
} |
डुब्बो आस्ट्रेलिया देश्स्य एकः नगरं अस्ति । आस्ट्रेलिया एक: महाद्वीप: किञ्चन राष्ट्रं च अस्ति | | {
"source": "wikipedia"
} |
कोकिलसन्देशः /ˈʊəəɛʃəə/) इति उद्दण्डशास्त्रिविरचितं संस्कृतभाषायाः सन्देशकाव्यम् । द्विषष्ट्यधिकशतपद्यात्मकं खण्डकाव्यमेतत् । अस्मिन् काव्ये कोऽपि प्रेमी स्वपत्नीसकाशात् दिव्यमहिलाभिरपहृयते । विरहपीडितेन तेन कोकिलेन प्रेयस्यै सन्देशः प्रेष्यते । एतत् सन्देशकाव्यं कालिदासस्य मेघदूतनाम्नः काव्यस्य अनुसरणं करोति। केरलीयसन्देशकाव्येषु कोकिलसन्देशः अतिप्रसिद्धतां गतोऽस्ति ।
तमिलप्रदेशे पञ्चशताब्दे उत्पत्तिरुद्दण्डशास्त्रिणः । यस्मिन् ग्रामे तस्य उत्पत्तिस्तत्र विद्यातिशयात् कीरा अपि वेदान् पठन्तीति काव्ये उच्यते। उद्दण्डमहोदय आश्रयदातुरन्वेषणस्य कृते पश्चिमं दिङ्मुखं गत्वा केरलप्रदेशे उषितवान् । या जयन्तमङ्गलनगरे कोकिलेन मार्गितव्या, सा नयिका तस्य पत्नीति कैश्चित् पण्डितैरुच्यते । कुक्कुटक्रोडस्थात् समूथिरिराजात् तेनोद्दण्ड इति स्वोपाधिर्लब्धेत्युच्यते । तस्य प्रकृतनामधेयमिरुगुपनाथ इति । अधस्ताद् दत्तस्य श्लोकस्य हेतुरेव कविः उद्दण्ड इति उपाधिं समूथिरिराजात् प्राप्नोदिति उच्यते । उद्दण्डः परदण्डभैरव भवद्यात्रासु जैत्रश्रियोहेतुः केतुरतीत्य सूर्यसरणिं गच्छन् निवार्यस्त्वया । नो चेत् तत्पटसम्पुटोदरलसच्छार्दूलमुद्राद्रवत् सारङ्गं शाशिबिम्बमेष्यति तुलां त्वत्प्रेयसीनां मुखैः ॥
| {
"source": "wikipedia"
} |
वैश्वदेवी।
प्रतिचरणम् अक्षरसङ्ख्या 12
पञ्चाश्वैश्छिन्ना वैश्वदेवी ममौ यौ। केदारभट्टकृत- वृत्तरत्नाकर:3. 64
ऽऽऽ ऽऽऽ ।ऽऽ ।ऽऽ
म म य य।
यति: पञ्चभि: सप्तभि: च।
उदाहरणम् -
धर्मे वा ग्लानि:स्यादधर्मस्य पुष्टिरात्मानं पार्थाहं तदानीं सृजामि। साधूनां रक्षायै वधायासुराणां धर्मस्यास्मिन्विश्वे पुन:स्थापनाय॥ | {
"source": "wikipedia"
} |
11 अक्तूबर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य द्विशताधिकचतुरशीतितमं दिनम् । लिप्-वर्षानुगुणम् द्विशताधिकपञ्चाशीतितमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 81 दिनानि अवशिष्टानि । | {
"source": "wikipedia"
} |
आन्ध्रप्रदेश: दक्षिणभारतस्य कश्चन राज्यम् अस्ति । पूर्वम् आन्ध्रप्रदेशः तमिलनाडुप्रदेश्च मिलित्वा आवर्तेताम् । ततः 1956 तमे वत्सरे नवम्बर्-मासस्य प्रथमदिनाङ्के स्वतन्त्रप्रतिपत्तिं प्राप्य आन्ध्रप्रदेशः इति जातः । आन्ध्रप्रदेशे त्रयोविंशतिः मण्डलानि सन्ति । अत्र अधिकसंख्याकैः 'तेलुगु'भाषा उपयुज्यते । हैदराबाद्नगरम् आन्ध्रप्रदेशस्य राजधानी । राजधान्यां दर्शनीयानि स्थलानि बहूनि सन्ति । तेषु बिर्लामन्दिरं, सालार्जङ्ग्सङ्ग्रहालयः, चार्मिनार्भवनम् इत्यादयः प्रमुखाः । आन्ध्रप्रदेशस्य अन्यत् प्रसिद्धं नगरम् अस्ति विशाखपट्टणम् । अत्रत्यं समुद्रतीरम् अतीव रमणीयम् अस्ति । अत्र विद्यमानाः नौकानिर्माणागारं, तैलशुद्धिकर्मागारम् अयसः कर्मागारं च प्रसिद्धानि सन्ति ।
आन्ध्रप्रदेशे गोदावरी, कृष्णा, तुड्गभद्रा, पिनाकिनी, नागावली, वंशधारा प्रभृतयः प्रसिद्धाः नद्यः प्रवहन्ति । 'नन्दिकोण्डा' इत्येतस्य स्थलस्य समीपे 'नागार्जुनसागरः' निर्मितः । एतेषां कारणतः आन्ध्रप्रदेशः समृद्धः जातः अस्ति । गोदावरीमण्डलं 'भारतदेशस्य धान्यागारम्' इति प्रसिद्धं जातमस्ति ।देवालयेषु 'वरङ्गल्'उपमण्डले विद्यमानः रामप्पदेवालयः चारित्रिकदृष्ट्या अतीव प्राचीनः । अस्मिन् रामायणमहाभारतकथाः अवलम्ब्य चित्राणि निर्मितानि सन्ति ।
अन्ध्रसाम्राज्यस्य उल्लेखाः ऐतरेयब्राह्मणे, महाभारते तथा संस्कृतमहाकाव्येषु च लभ्यन्ते। आन्ध्रीयाणां विवरणं भरतस्य नाट्यशास्त्रेऽपि लभ्यते। ’भट्टिप्रोलुप्रदेशे’ लब्धेषु शिलाभिलेखेषु तेलगुभाषायाः मूलं प्राप्तमस्ति। चन्द्रगुप्तमौर्यस्य शासनकाले आस्थानाय “मेगस्तनीस्” आगतवान् आसीत्। सः एवम् उल्लिखति, दुर्गैः नगराणि आवृतानि आसन् । एवं 100,000 सैनिकाः, 200 अश्वदलः, 1,000 गजाः आन्ध्रप्रदेशस्य साम्राज्ये एते आसन् इति। अस्मिन् समये गोदावरीतटस्य विशालप्रदेशे आन्ध्रप्रदेशस्य साम्राज्यं स्थापितमासीदिति ’बौद्धग्रन्थेषु’ दृश्यते। 13 तमे शिलाभिलेखे आन्ध्रीयाः मम सामन्ताः आसन् इति आशोकः उल्लिखति। शिलाभिलेखानाम् आधारेण आन्ध्रस्य करावळिप्रदेशे साम्राज्यमेकम् आसीत् इति ज्ञातमस्ति। एतस्य साम्राज्यस्य शासकः ’कुबेरकः’ आसीत्। साम्राज्यस्य राजधानी प्रतिपालपुरम् आसीत्।प्रायः इदं साम्राज्यं भारतस्य प्राचीनम् एवं प्रसिद्धञ्च स्यात् इति। अस्मिन् समये ’धरणिकोटम्’ इति मुख्यं स्थलम् आसीत् इति। अत्र गौतमबुद्धः आगतवान् आसीत्। 14 तमे शतमाने आन्ध्रप्रदेशपर्यन्तं मौर्याः स्वसाम्राज्यस्य विस्तारं कृतवन्तः। मौर्यसाम्राज्यस्य अवपातानन्तरं शातवाहनाः स्वतन्त्राः सञ्जाताः। शातवाहनसाम्राज्यस्य अवपातानन्तरम् इक्ष्वाकुशासकाः, पल्लवाः, आनन्दगोत्रिकाः, विष्णुकोन्दिनाः, पूर्वस्य चालुक्याः, चोळाः आन्ध्रप्रदेशं क्रमेण शासितवन्तः। पल्नाडुयुद्धात् पूर्वचालुक्यानां शक्तिः क्षीणा जाता। अनेन परिणामेन काकतीयाः प्रवर्धमानाः सञ्जाताः। देहली सुल्तानः ’फियाजुद्दीन् तुघलक्’ बृहत्सैन्यसहितस्य ’उलुघ् खानस्य’ नायकत्वे आन्ध्रप्रदेशम् आक्रान्तुं स्वसैन्यं प्रेशितवान् आसीत्। ’प्रतापरुद्रं’ युद्धबन्दित्वेन नीतवन्तः। 1326 तमे संवत्सरे देहली सुल्तानेभ्यः मुसुनूरि नायकाः वाराङ्गल् प्रदेशं आक्रान्ताः। इतः 50 वर्षाणि एते शासितवन्तः। अनया प्रेरणया भारतस्य सुप्रसिद्धस्य विजयनगरसाम्राज्यस्य स्थापनम् अबूत् इति। येच काकतीयसाम्राज्यस्य वित्ताधिकारिणौ हरिहरस्य हक्कबुक्कौ एतस्य साम्राज्यस्य संस्थापकौ।“अल्लावुद्दीन् हसन् गङ्गु”इति शासकः देहली सुल्तानानां विरुद्धं युद्धं कृत्वा, बहुमनि इति स्वतन्त्रसाम्राज्यं दक्षिणभारते स्थापितवान्। 16 तम शतमानादरभ्य 17 तम शतमानपर्यन्तं अर्थात्, प्रायः 200शतं वर्षाणि यावत् आन्ध्रप्रदेशं शासितवन्तः इति।
प्रायः आन्ध्रप्रदेशे वातावरणम् उष्णं तथा परिक्लेदयुक्तञ्च भवति। नैरुत्य वर्षमरुतः अस्य राज्यस्य वातावरणस्य निर्धारणे मुख्यपात्रं वहन्ति। अत्रत्य शैत्यकालः हितकरं भवति। अतः यात्रिकाः अस्मिन्नेव काले यान्ति। आन्ध्रप्रदेशे ग्रीष्मकालः मार्चमासादारभ्य जून्मासपर्यन्तं भवति। एषु मासेषु पादरसस्य स्थरः अतीव उन्नतः भवति। करावळिप्रदेशेषु ग्रीष्मकालीनतापमानं प्रायः राज्यस्य इतरप्रदेशानाम् अपेक्षया अधिकमेव भवति। प्रायः तापमानं 20 डिग्रितः 40 डिग्रि परिमितं भवति। केषुचित् प्रदेशेषु ग्रीष्मकाले 45डिग्रि परिमिततापः भवति। जुलैमासादारभ्य सेप्टम्बर्मासपर्यन्तम् आन्ध्रप्रदेशे वर्षाकालः भवति। कदाचित् अक्टोबर् मासे शैत्यकालः राज्यं प्रविशति। अक्टोबर्, नवेंबर्, डिसेंबर्, जनेवरि तथा फेब्रवरिमासेशु आन्ध्रप्रदेशे शैत्यकालः भवति। अस्मिन् राज्ये अधिकस्य करावळिप्रदेशस्य सत्वात् अत्र शैत्यम् अधिकं नभवति। अस्मिन् काले 13 डिग्रि तः 30 डिग्रि पर्यन्तं औष्ण्यं भवति। ग्रीष्मकाले अत्र प्रवासार्थं गच्छन्ति तर्हि ग्रीष्मकालस्य धारणयोग्यानि वस्त्राणि नेतव्यानि।
आन्ध्रप्रदेशे त्रयो विभागाः सन्ति। ते क्रमशः ’करावळिआन्ध्रः’, ’रायलसीमा’ तथा ’तेलङ्गाणा’ भवन्ति। आन्ध्रप्रदेशे 23 जनपदाः सन्ति। आदिलाबाद्, अनन्तपुरम्,चित्तूर्, कडपा, पूर्वगोदावरि, पश्चिमगोदावरि, गुन्टूर्, हैदराबाद्, करींनगरम्, खम्मम्, कृष्ण, कर्नूल्, मेहबूब् नगरम्, मेडक्, नल्गोण्ड,नेल्लूर्, निजामाबाद्, प्रकाशम्, रङ्गारेड्डि, श्रीकाकुलम्, विशाखपट्टणम्, विजयनगरम् तथा वारङ्गल् जनपदाः सन्ति। अस्य आन्ध्रप्रदेशस्य राजधानि हैदरबाद् अस्ति। समीपे विद्यमानेन सिकन्दराबाद् नगरेण सह मिलित्वा हैदराबाद्नगरम् राज्ये अत्यन्तं बृहत् नगरम् अस्ति। विशाखपट्टनम् एकम् समुद्रतीरप्रदेशम् अस्ति। आन्ध्रप्रदेशे द्वितीयं बृहत् नगरं भवति। अत्र भारतस्य नौकासेनायाः केन्द्रमपि अस्ति। विजयवाडा नगरम् प्रसिद्धं वाणिज्यकेन्द्रं भवति। आन्ध्रप्रदेशस्य इतराणि मुख्यनगराणि काकिनाड,वाराङ्गल्,गुण्टूर्,तिरुपतिः, राजमण्ड्रि,नेल्लूरु,ओङ्गोल्, कर्नूल्, अनन्तपुरम्, करीम्नगरम्, निजामाबाद् तथा एलूरु भवन्ति।
हैदराबाद् जनपदे सालार् जङ्ग वस्तुसङ्ग्रहालयः अस्ति। एनं सङ्ग्रहालयं सालार् जङ्ग् शासकः मीर् यूसिफ् अलिखान् एकैनेव निर्मितवान्। एकैनेव संगृहीत बृहत् वस्तुसङ्ग्रहालयम् इति विश्वे प्रसिद्धिरस्ति। पर्षियादेशस्य रत्नकम्बलाः, मोघल शासनकालस्य सूक्ष्म चित्राणि, चीनीयमृत्पात्राणि, जपानदेशस्य सिक्थपात्राणि, युरोपदेशस्य अमृतशिलायाः मूर्तयः इत्यादीनि आकर्षकानि वस्तूनि विराजन्ते।
आन्ध्रप्रदेशस्य आहारे उत पाके अधिकतया गन्धद्रव्याणाम् उपयोगं कुर्वन्ति। देश,जाति तथा सम्प्रदायभेदेन आहारे भेदः दृश्यते। अवलेहिकायाः उपयोगं अधिकतया कुर्वन्ति, एवं जनप्रियञ्च भवति। तेलगुभाषायां “पच्चडि” इति व्यवहारः। बहुविधाः अवलेहिकाः आन्ध्रप्रदेशे जनप्रियाः भवन्ति। तण्डुलः आन्ध्रप्रदेशस्य मुख्यः आहारः भवति। अस्य तण्डुलस्य उपयोगं विविध पाकेषु कुर्वन्ति। दोसा, इडलि इत्यादि अहारविशेषाः अस्मिन् प्रदेशे लभ्यन्ते। यथा सस्याहारे विविधपाकाः लभ्यन्ते, तथैव मांसाहारे विद्यन्ते। 14तमे शतमाने तेलङ्गाणाप्रान्तं यवनाः अक्रान्ताः। तदारभ्य अस्मिन् प्रान्ते मांसाहारस्य प्रभावः अधिकतया विद्यते। अजस्य्, कुक्कुटस्य तथा मत्स्यस्य मांसम् अधिकतया उपयोगं कुर्वन्ति। हैदराबदस्य आहरेषु बिरियानि तथा कबाब् अत्यन्तजनप्रियौ आहारौ भवतः।
आन्ध्रप्रदेशे विद्यमानानां नृत्यप्रकाराणां विषये प्रप्रथमतया जयपसेनानि लिखितवान्। “देसि” तथा “मार्गि” नृत्यप्रकारयोः उल्लेखः “नृत्यरत्नावळि” इति प्रकरणसंस्कृतग्रन्थे दृश्यते। अस्मिन् ग्रन्थे 8 अध्यायाः सन्ति। पेरानि, प्रेंखन, शुद्धनर्तन, कार्करि, रासक, दण्डरासक, शिवप्रिय, कन्दुकनर्तनम्, भन्दिकानृत्यम्, करणनृत्यम्,चिन्दु, गोण्डालि,कोलाटम् इत्यादि जनपदनृत्यप्रकाराः अस्मिन् ग्रन्थे वर्णिताः। मार्गि तथा देसि नृत्ययोः, ताण्डवमं तथा लास्य नृत्ययोः, नाट्यनृत्ययोः प्रकारयोः भेदान् विचारयति प्रथमोऽध्याये। 'अङ्गिकाभिनयस्य', 'कारिणाम्', 'स्थानकानां' तथा 'मण्ड्लानां' विशये 2,3 अध्याये लिखति। 'करणानि', 'अङ्गहाराः', रेचकादिनां विषये 4 अध्याये लिखति। अग्रिमेषु अध्यायेषु देसिनृत्यप्रकाराः वर्णिताः। अन्तिमे अध्याये कलायाः तथा नृत्याभ्यासस्य विषययोः लिखति। आन्ध्रप्रदेशे शास्त्रीयनृत्यं पुरुषाः तथा महिलाश्च कुर्वन्ति। “कूचिपुडि” नृत्यविशेषः राज्यस्य अत्यन्तं सुपरिचितणं शास्त्रीयनृत्यं भवति। ’चेञ्चु भागोतम्’, ’कूचिपुडि’, ’भामकलापम्’, ’बुर्र्कथा’, ’वीरनाट्यम्’, ’बुट्ट् बोम्मलु’, ’दप्पु’, ’तप्पेट गुल्लु’, ’लंबाडि’, ’बोनालु’, ’धिंस’, ’कोलाटं’ ताथा ’चिण्डु’ इत्यादि प्रकाराः अद्यापि दृश्यन्ते।
नन्नय्यः, तिक्कनः, ’यर्राप्रगदः’ त्रयः आन्ध्रीयश्रेष्ठाः कवयः। त्रयः अपि महाभारतं महाकाव्यं तेलगुभाषायाम् अनुवादं कृतवन्तः। बम्मेरपोतनः कविषु अन्यतमः। अयं “श्रीमद् आन्ध्रमहाभागवतम्” अत्युत्कृष्टग्रन्थं रचितवान्। वेदव्यासेन लिखितस्य “भागवतस्य” अनूदितग्रन्थः पूर्वोक्तः। नन्नय्यः आदिकविरिति प्रसिद्धिं प्राप्तवान् आसीत्। राजमहेन्द्रवरस्य साम्राज्यस्य शासकस्य राजनरेन्द्रस्य आश्रयं नन्नय्यः प्राप्तवान् आसीत्। विजयनगरसाम्राज्यस्य चक्रवर्तिः कृष्णदेवरायः “अमुक्तमाल्याद्” इति ग्रन्थं रचितवानासीत्। तात्विकैः पद्यैः कडपप्रदेशस्य तेलगुभाषाकविः वेमनः प्रसिद्धिं प्राप्तवान् आसीत्। ’कन्दकूरि वीरेशलिङ्गस्य’ अनन्तरसाहित्यस्य अधुनिकसाहित्यम् इति व्यवहारः अस्ति। “सत्यवतिचरितम्” इति कादम्बरीं सत्यवतिचरितं लिखितवान्। अधुनिकेषु साहित्यकारेषु “ज्ञानपीठप्रशस्तीम्” प्राप्तेषु ’श्री विश्वनाथः’, ’सत्यनारायणः’ तथा ’डा.सि. नारायणः रेड्डि’ इत्यादयः प्रसिद्धाः भवन्ति। श्री श्रीः तेलुगु साहित्याय नूतनस्य अभिव्यक्तिवादस्य परिचयं कारितवान्। ’श्री पुट्टपर्ति नारायणाचार्युलु’ कविषु अन्यतमः। ’शिवताण्डवम्’, ’पाण्डुरङ्गमाहात्म्यम्’ इत्यादि ग्रन्थान् रचितवान्।
प्रवासोद्यमविभागः भारतस्य “कोहिनूर्” इति आन्ध्रप्रदेशः बिम्बितमस्ति। आन्ध्रप्रदेशे प्रसिद्धानि धार्मिकयात्रास्थलानि सन्ति। श्री वेङ्कटेश्वरस्य तिरुपतिक्षेत्रं जगत्प्रसिद्धम् अस्ति। लक्षाधिकाः जनाः अत्रागत्य दर्शनं स्वीकुर्वन्ति। द्वादशज्योतिर्लिङ्गेषु अन्यतमं ज्योतिर्लिङ्गं श्रीशैलस्य मल्लिकार्जुनः भवति। बौद्धधर्मस्य केन्द्राणि अमरवाती, नागार्जुनकोण्ड, भट्टिप्रोलु, घण्टसाला, नेलकोण्डपल्लि, धूलिकट्ट, भाविकोण्ड, थोट्टकोण्ड, शालिहुण्डम्, पवुरालकोण्ड, शङ्करम्, फणिगिरि तथा कोलन्पाक् इत्यादि भवन्ति। अन्यानि धार्मिकयात्रा स्थानानि यादगिरिगुट्टा – श्री लक्ष्मीनरसिंहस्यक्षेत्रम्। अमरावती - शिवस्यक्षेत्रम्। वाराङ्गल् - सहस्रस्तम्भाणाम् आलयम् अस्ति। विजयवाडा - कनकदुर्गादेवस्थानम् । द्वारकातिरुमला –वेङ्कतेश्वरदेवस्थानम्। श्रीकाकुलम् - सूर्यदेवस्थानम्। अण्णावरम् - सत्यनारायणस्वामी मन्दिरम्। राजधानी - भाग्यनगरम् भाषा - तेलुगु
प्रमुखाणि नगराणि - विशाखापटनम्,विजयवाडा, तिरुपति:, वारङ्गल
चौमॊहल्ला हर्म्यः
चार्मिनाराः
बिर्ला मंदिरः
रामप्पा देवालयः | {
"source": "wikipedia"
} |
भारतीय-कर्मचारिप्रबन्धकमहाविद्यालयः 1956 तमे वर्षे भारतसर्वकारः औद्यमिकसंस्थानां प्रतिनिधयः च मिलित्वा स्वायत्तसंस्थामेकां स्थापितवन्तः । अत्र प्रबन्धनविषये प्रशिक्षणं दीयते । एषः हैदराबाद्नगरे वर्तते । अत्र सर्वकारीयाधिकारिणां सर्वकारीयसार्वजनिकौद्योगिकसंस्थानाम् अधिकारिणां च प्रशिक्षणं भवति । अत्र फ़ोर्ड् संस्थायाः साहाय्येन संशोधनकार्यं मन्त्रणकार्यं च 1973 तमे वर्षे आरब्धम् । | {
"source": "wikipedia"
} |
अष्टवर्षादारभ्य चतुर्दशपर्यन्ता आयुविशिष्टा कुमारी कन्या इत्युच्यते ।
स्मृत्यनुसारं दशवर्षिया कन्या भवेत् । दशवर्षा भवेत् कन्या अत ऊर्ध्वं रजस्वला इति मनुस्मृतिः ।
कन्यते दीप्यते या सा कन्या । । वयस्का कन्या वर्या इत्युच्यते । अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु इति सूत्रेण अनिरोधार्ये वर्याशब्दः निपात्यते । वर्येति स्त्रियां निपात्यते । वर्येति स्त्रियां निपात्यते अनिरोधश्चेद् भवति । अनिरोधः – अप्रतिवन्धः, यथा –शतेन वर्या, सहस्त्रेण वर्या । यः कोऽपि तस्यै विवाहप्रार्थनां कर्त्तुं शक्नोति । एतदर्थं कोऽपि विरोधो नासीत् ।
पतिंवरा कन्याः – महाभाष्यकारस्य समये कन्या स्वयं पतिं वरयति । पतिचयनाय कन्यायाः सम्मतिः आवश्यकी आसीत् । अतएव पतिंवरा कन्या इत्युदाहरणं प्रदत्तं पतञ्जलिना । अथर्ववेदे एतादृशी प्रथा प्रचलिता आसीत् ।
यथा – ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् ।
ऋग्वेदेऽपि- भद्रा वधूर्भवति यत् सुपेशाः, स्वयं सा मित्रं वनुते जने चित् इति मन्त्रः प्राप्यते । या वधूः स्वयमात्मनैव जनेचित् जनमध्येऽवस्थितिमिति मित्रं प्रियमर्जुननलादिकं पतिं वनुते याचते इत्यर्थः कृतः सायणेन । अनेन स्वयंवरविवाहः प्रदर्शितः । अभिरुपस्य वरस्यान्वेषणाय पितरो याचते इत्यर्थः कृतः सायणेन । अनेन स्वयंवरविवाहः प्रदर्शितः। अभिरुपस्य वरस्यान्वेषणाय पितरो यतमाना आसन् । यथाशक्ति आभिरुपतमाय वराय कन्यां प्रदत्तवन्तः । अतः पतञ्जलिना उक्तम् –अभिरुपाय कन्या देयेति न चानभिरुपे प्रवृत्तिरस्ति, तत्र अभिरुपतमायेति गम्यते – । | {
"source": "wikipedia"
} |
जार्जिया एशिया महाद्वीपे देश: अस्ति. अस्य राजधानी तबिलिसि अस्ति. | {
"source": "wikipedia"
} |
విజయనగర జిల్లా
18°07′उत्तरदिक् 83°25′पूर्वदिक् / 18.12°उत्तरदिक् 83.42°पूर्वदिक् / 18.12; 83.42
• सान्द्रता
• 344 /किमी2
• •
• 62.37%• 39.91%
• तीरप्रदेशः
• 28 किलोमीटर
विजयनगरमण्डलम् आन्ध्रप्रदेशराज्ये स्थितमेकं मण्डलम् । अस्य मण्डलस्य केन्द्रं विजयनगरम् ।
कलिङ्गराज्ये अन्तर्भूतमिदं विजयनगरमण्डलम् । शातवाहनैः, विष्णुकुण्डिभिः, विजयनगरराड्भिः परिपालितम् । इदं मण्डलं गोलकोण्डाराजैः वशीकृतं तल्लिकोटयुध्दे 1565 तमे वर्षे फ्रेञ्चदेशसाहाय्येन अधिकारः प्राप्तः, अत्र सलाबज्जङ्गमहारायेन । 1757 तमे वर्षे विजयनगर-बोब्बिलिराजयोः बोब्बिलिमहासङ्ग्रामः समभूत् । फ्रेञ्चसैन्याध्यक्षः बुस्सी आसीत् । बुस्सीसाहाय्येन विजयनगरराजस्य रामराजनामकः बोब्बिलिराजा रङ्गरायं प्रति युध्दं कृत्वा बोब्बिलेः ससैन्यं प्रासादं ध्वस्तवान् । रङ्गरायचरवः अनन्तरकाले रामराजं जघाम ।
1958 वर्षे संवृत्ते चन्दुर्तिसङ्ग्रामे ब्रिटिष् सैन्येन, फ्रेञ्च् सैन्यं पराजितम् । 1768 पर्यन्तम् उत्तरप्रान्ते सर्वाणि मण्डलानि ब्रिटिष् हस्तगतानि । 1890 काले गञ्जाम्विशाखप्रान्तयोः जातीयोद्यमं कार्यमारब्धम् । 1905 समये वङ्गदेशविभाजनं पुरस्कृत्य प्रवृत्तेषु उद्यमेषु स्थानीयाः अतीवासक्त्या भागं गृहीतवन्तः । पश्चात् प्रवृत्तेषु बहुषु उद्यमेषु समधिकोत्साहेन भागम् ऊढवन्तः । 1979 जून् 1 दिनाङ्के अस्य मण्डलस्य आविष्कारः आन्ध्रप्रदेशराज्यावतरणानन्तरम् अभवत् ।
अस्य मण्डलस्य सीमायां प्राग्दक्षिणयोः बङ्गालाखातसमुद्रः, विशाखपट्टनमण्डलं च, पश्चिमोत्तरयोः ओडिष्षाराज्यं च वर्तन्ते । अस्मिन् मण्डले नेल्लिमर्लप्रान्ते माङ्गनीस् विरलतया लभ्यते । वायव्यात् नैरुतिं प्रति पर्वतपङ्कतयः विस्तृताः सन्ति अस्मिन् मण्डले । वर्षपातः नैरुति ऋतुपवनाधारेण मण्डलेस्मिन् 60% कृषिभूमिः वर्तते ।
मण्डलस्य प्रधानसस्यं धान्यम् । सामान्यतया इक्षुः, मरीचिका, कलायः इत्यादिसेद्यं कुर्वन्ति । माच्खण्ड- जलविद्युत्केन्द्रद्वारा विद्युतः योगदानम् अस्ति । आन्ध्रराज्ये जूटोत्पादनम् 50% अस्मात् जनपदात् उपलभ्यते । बोब्बिलिप्रान्ते सङ्गीतपरिकराणां निर्माणं गृहपरिश्रमरुपेण चाल्यते ।
आन्ध्रविश्वविद्यालयपरिधौ अस्मिन् मण्डले महाविद्यालयाः प्रचाल्यन्ते । चारित्रकसङ्गीतसाहित्यकलासांस्कृतिकविशेषैः प्रख्यातिमाप्नोति इदं मण्डलं विजयनगरम्।
पर्याटकेभ्यः मनोरञ्जकः रोचकः च वर्तते बोर्राबिल प्रदेशः । रामतीर्थग्रामे श्रीरामदेवालयः वर्तते। | {
"source": "wikipedia"
} |
समग्रे भारते भारतीयाः उत्सवान् अत्युत्साहेन, आनन्देन, वैभवेन च आचरन्ति । अस्माकं देशे आचर्यमाणानाम् उत्सवानाम् आचरणे सामाजिकं, सांस्कृतिकं, पौराणिकं, वैज्ञानिकम् अथवा ऐतिहासिकं महत्वं वर्तते एव । सुप्रसिद्धाः गुजरातराज्यस्य उत्सवाः परिचयात्मकरूपेण अत्रोल्लिख्यन्ते ।
गुजरातराज्ये नवरात्र्युत्सवः महता वैभवेन आचर्यते । आश्विनमासस्य शुक्लपक्षस्य प्रतिपदा-तः दशमीपर्यन्तम् अस्य उत्सवस्य समायोजनं भवति । अर्थात् 'सेप्टेम्बर्' अथवा 'अक्टोबर्' मासे अस्य उत्सवस्य आचरणं भवति । यद्यपि अन्येष्वपि राज्येषु नवरात्रिसमये देवी आराध्यते, उपास्यते, पूज्यते तथापि राज्येऽस्मिन् किञ्चन वैशिष्ट्यमस्ति यत् गुजराती-जनाः पञ्चदशदिनानि यावत् सायम् आरभ्य प्रातः पर्यन्तं 'दाण्डिया-रास'नृत्यं, 'गरबा'नृत्यं च क्रीडन्ति इति । 'रास'नृत्यस्य बहवः प्रकाराः सन्ति । तेषु 'दाण्डिया-रास' इत्येकः प्रकारः मन्यते । श्रीकृष्णेन सह गोपीनां यः रासः अभवत् स एव गुजरातराज्ये प्रचलितः दृश्यते । हस्तद्वये लघुदण्डिकां गृहीत्वा तयोः दण्डिकयोः परस्परं ताडनं कुर्वन्तः जनाः नृत्यन्ति । 'गरबा'नृत्यं तु गुजरातराज्यस्य विशिष्टं नृत्यम् अस्ति । 'दाण्डियारासगरबा'नृत्ययोः पुरुषाः, महिलाश्च विशिष्टानि, सुन्दराणि, नयनमनोहराणि विभूषणानि, वस्त्राणि च धृत्वा, मिलित्वा नृत्यन्ति ।
यस्मिन् दिने भगवान् सूर्यः मकरराशिं प्रविशति, तस्मिन् दिने भारते मकरसङ्क्रान्त्युत्सवः आचर्यते । सूर्यस्य मकरराशौ प्रवेशः मकरसङ्क्रमणम् इत्युच्यते । अतः मकरसङ्क्रान्तिः इति नाम । मकरसङ्क्रान्तिदिनादारभ्य षण्मासाः उत्तरायणपुण्यकालः भवति । अतः गुजरातराज्ये उत्सवस्यास्य उत्तरायणम् इति व्यवहारः । प्रतिवर्षं 'जनवरी'मासस्य चतुर्दशे दिनाङ्के मकरसङ्क्रान्तिः भवति । अस्मिन् उत्सवदिने तदङ्गत्वेन गुजरातराज्यस्य सर्वकारस्य प्रवासोद्यमनिगमेन काचन विशिष्टा अन्ताराष्ट्रिय-वाताट-उड्डयनस्पर्धा आयोज्यते इतीदं वैशिष्ट्यम् । अस्यां च स्पर्धायां न केवलं भारतस्य विभिन्नेभ्यः राज्येभ्यः, अपि तु नानादेशेभ्यः स्पर्धालवः समागत्य भागं गृह्णन्ति । स्पर्धां द्रष्टुम् अपि अत्यधिकसङ्ख्यायां द्रष्टारः भवन्ति । उत्सवदिने गगने सर्वत्र वाताटाः एव दृश्यन्ते । तस्मिन् दिने आबालवृद्धाः, महिलाः, युवतयश्च आदिनं स्वस्वप्रासादोपरि वाताटान् उड्डाययन्ति ।
गुजरातराज्यस्य मेहसाणामण्डले स्थिते मोढेरा सूर्यमन्दिरे प्रतिवर्षं 'जनवरी'मासे गुजरातराज्यस्य सर्वकारेण मोढेरा-नृत्योत्सवः आयोज्यते । उत्सवदिनेषु विद्युद्दीपैः अलङ्कृतं सत् मन्दिरम् अत्यन्तं रमणीयं, नयनमनोहरं च दृश्यते । देशस्य सर्वेऽपि प्रसिद्धाः नृत्यगणाः अस्मिन् उत्सवे लोकनृत्यप्रदर्शनं कुर्वन्ति ।
कच्छ-उत्सवः कच्छमण्डलस्य जनानाम् एकः सांस्कृतिकः उत्सवः अस्ति ।
गुजरातराज्यस्य जुनागढमण्डलस्य दामोदरकुण्डस्य समीपे विद्यमाने भवनाथमन्दिरे शिवरात्रिदिने भवनाथ-'मेला' भवति । स्थानीयजनाः, नग्नसाधुसन्ताश्च उत्सवेऽस्मिन् भागं गृह्णन्ति । भवनाथ-'मेला' धार्मिकः उत्सवः अस्ति ।
गुजरातराज्यस्य जनजातिजनैः, आदिवासिभिश्च 'मार्च्-एप्रिल्' मासयोः आचर्यमाणेषु उत्सवेषु छोटा-उदयपुरस्य समीपे आचर्यमाणः कवाण्ट-'मेला' इत्ययम् उत्सवः अन्यतमः, सुप्रसिद्धः च अस्ति । कवाण्ट-'मेला' जनजातिजनानाम्, आदिवासिनां च सांस्कृतिकः उत्सवः अस्ति । न केवलं गुजरातराज्यात्, किन्तु मध्यप्रदेशराज्यात् अपि 'राठवा' इति जनजातिजनाः उत्सवेऽस्मिन् भागं गृह्णन्ति ।
चित्र-विचित्र-'मेला' जनजातिजनैः आचर्यते । 'होली'पर्वणः पञ्चदशदिनानन्तरम् अमावास्यायां पोशिनानामकस्य ग्रामस्य समीपे विद्यमाने त्रिवेणीसङ्गमे सहस्रशः जनजातिजनाः एकत्र मिलित्वा उत्सवस्यास्य आचरणं कुर्वन्ति । अस्य स्थलस्य किञ्चित् ऐतिहासिकं वैशिष्ट्यमस्ति यत् महाभारतकाले चित्रवीरविचित्रवीरौ अस्मिन्नेव स्थले स्वकृतपापानां प्रायश्चित्तम् अनुभूतवन्तौ इति । त्रिवेणीसङ्गमस्य समीपे एकं शिवमन्दिरम् अस्ति यत् परितः चित्र-विचित्र-'मेला' भवति ।
डाङ्गमण्डलस्य आहवा इत्यस्मिन् पत्तने, सापुतारा इत्यस्मिन् पत्तने च 'मार्च्-एप्रिल्' मासयोः अयम् उत्सवः आचर्यते । अस्मिन् उत्सवे 'भील', 'कुनबी', 'वारली', 'गामित' इत्यादयः जनजातिजनाः परम्परागतानि वस्त्राणि धृत्वा नृत्यन्ति । जनजातिजनानां वेषाभूषणानि नयनमनोहराणि भवन्ति । गुजरातराज्यस्य सर्वेभ्यः भागेभ्यः उत्सवदर्शनार्थं अत्यधिकसङ्ख्यासु वीक्षकाः गच्छन्ति ।
तरणेतर-'मेला' 'अगस्ट्-सेप्टेम्बर्' मासयोः तरणेतर इत्यस्मिन् ऐतिहासिके तीर्थे आचर्यते । स्थानीयैः इदं तीर्थं गङ्गायाः मूल-उद्गमस्थानत्वेन मन्यते । अत एव अस्मिन् तीर्थे स्नानं गङ्गास्नानसमानम् इति स्थानीयानां मतम् अस्ति । द्रौपद्याः स्वयंवरे अर्जुनस्य विजयस्मरणरूपेणापि तरणेतर-'मेला' आचर्यते । अतः अत्र स्वयंवरोऽपि भवति ।
रवेची-'मेला' कच्छमण्डलस्य 'रापर' इति उपमण्डले आचर्यते । 'आहिर', 'रबारी' इत्यादयः जनजातिजनाः उत्सवेऽस्मिन् भागं गृह्णन्ति । रवेची-माता-मन्दिरम् उत्सवस्यास्य केन्द्रस्थानम् अस्ति ।
गुजरातराज्यस्य वौठा इत्यस्मिन् ग्रामे वौठा-'मेला' आचर्यते । 'नवम्बर्' मासे कार्तिकपूर्णिमायाम् वौठा-'मेला' भवति । प्रमुखतया वौठा-'मेला' व्यापार'मेला' अस्ति । अत्र गवां, वृषभाणां, गर्दभाणाम्, उष्ट्राणां च क्रयविक्रयणं भवति ।
शामलाजी-'मेला' 'अक्टोबर्-नवम्बर्' मासयोः आयोज्यते । कार्तिकपूर्णिमारात्रिः अतीव विशिष्टा वर्तते । राज्यस्य विविधेभ्यः भागेभ्यः यात्रिकाः शामलाजी-मन्दिरं गत्वा भगवतः कृष्णस्य दर्शनं कुर्वन्ति ।
अयम् उत्सवः कच्छमण्डलस्य रणप्रदेशे आचर्यते । अस्य प्रदेशस्य इतिहासवर्णनं, सङ्गीतं, नृत्यं, हस्तकलाप्रदर्शनं च अस्य उत्सवस्य प्रमुखम् आकर्षणम् अस्ति ।
द्वारकायाम् आचर्यमाणा जन्माष्टमी, अम्बाजी इत्यस्मिन् भाद्रपदपूर्णिमायाम् आचर्यमाणः महान् उत्सवः, खेडब्रह्मा-उत्सवः, पावागढनामके ग्रामे आचर्यमाणः 'पार्सी-मेला' उत्सवः, पोरबन्दर इत्यस्य नगरस्य समीपे आचर्यमाणः माधवपुर-'मेला' उत्सवः, अहमदाबाद इत्यस्मिन् महानगरे आचर्यमाणा जगन्नाथरथयात्रा, उनावानामके ग्रामे आचर्यमाणः मीरा-दातर-'मेला' उत्सवः, वडनगरे आचर्यमाणः ताना-रीरी-सङ्गीतोत्सवः इत्यादयः उत्सवाः अपि अस्मिन् राज्ये सानन्देन, वैभवेन च आचर्यन्ते । | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चत्वारिंशत्त्तमः श्लोकः ।
नमः पुरस्तात् अथ पृष्ठतः ते नमः अस्तु ते सर्वतः एव सर्व अनन्तवीर्य अमितविक्रमः त्वं सर्वं समाप्नोषि ततः असि सर्वः ॥ 40 ॥
पुरस्तात् अथ पृष्ठतः ते नमः । सर्व ते सर्वतः एव नमः अस्तु । अनन्तवीर्य ! त्वम् अमितविक्रमः सर्वं समाप्नोषि । ततः सर्वः असि ।
पुरतः पश्चात् च तुभ्यं नमोऽस्तु । सर्वात्मक ! तुभ्यं परितः नमः अस्तु । अपरिमितविक्रम ! त्वम् अगणितपराक्रमः समस्तं व्याप्नोषि । तस्मात् सकलः असि । | {
"source": "wikipedia"
} |
उत्तराखण्डराज्ये किञ्चन मण्डलम् अस्ति उधमसिङ्गनगरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति रुद्रपुरम्। | {
"source": "wikipedia"
} |
मराठा साम्राज्यस्य शासकः। | {
"source": "wikipedia"
} |
सङ्गीतम् इत्येषा कला शब्दैः नादैः शक्त्या च सञ्चाल्यमाना सहजा क्रिया । भावः लयः मेलनं माधुर्यं च उत्तमसङ्गीतस्य मूलन्यासाः भवन्ति । सङ्गीतं मनसि उद्भूयमाना सहजा क्रिया । अतः केनापि नादेन विना अपि मनसि एव सङ्गीतस्य अनुभूतिं कर्तुं समर्थाः मानवाः । यदा एषा क्रिया शास्त्रीशैल्या वाद्यपरिकरैः विशेषकौशलेन प्रदर्शिता भवति तस्याः सङ्गीतकला इति व्यवहारः । सङ्गीतस्य मूलं वेदाः एव । ऋग्वेदादिषु मन्त्राः सस्वराः एव । सङ्गीतं तु स्वरेणनिबद्धम् एव । गानं तु मानवस्य भाषणम् इव स्वाभाविकं भवति । अतः मानवः कदारभ्य गातुम् आरब्धवान् इति निर्णयः दुस्साध्यः एव । किन्तु बहोः कालात् अनन्तरम् अस्य व्यवस्थितं रूपं प्राप्तम् अस्ति । यदा स्वरस्य लयस्य च व्यवस्थितं धारणं भवति तदा कलायाः प्रादुर्भावः भवति ।
मानवः युद्धेषु उत्सवेषु प्रार्थनावसरे, भजनसमये च गानवादसस्य उपयोगं कुर्वन् आगतः । अस्मिन् प्रपञ्चे सर्वजनाङ्गेषु यस्य कस्यचिदपि वाद्योपकरणस्य उपयोगः प्रचलन् अस्ति । यथा वंशीत्यादीनि सुशिरवाद्यानि, कानिचन तन्त्रीवाद्यानि, कानिचन चर्मवाद्यानि, अथवा घनवाद्यानि च । भरतमुनेः पूर्वं भारते गानस्य गीतम् इति वदन्ति स्म । वाद्यैः सह साहित्यं न भवति स्म दाड् दिडदिड इत्यादीनि शुष्कपदानि एव उपयोजनयन्ति स्म । अस्य निर्गीतं अथवा बहिर्गीतं वेति वदन्ति स्म । गीतं वाद्यं तथा नृत्यं त्रयं सङ्गतमुच्यते । इति उक्त्यनुगुणं कालक्रमेण गीतं वाद्यं नृत्यम् इत्यादीनां समतोलितं मिश्रणं सङ्गीतम् इति अवदन् । भारतात् बहिः अन्यदेशेषु केवलं गीतवाद्ये सङ्गीतम् इति वदन्ति । तत्रं नृत्यं काचित् भिन्ना कला । भारते नृत्यं सङ्गीते एव अन्तर्नीतं यतः नृत्येन सह गीतं वद्यं च भवतः एव । स्वरः लयः च गीतन सह सम्मिलन्ति एव । किन्तु नृत्येन सह केवलं लयः एव भवति न तु स्वरः । अतः अत्र सङ्गीतं नाम गीतस्य वाद्यस्य च चिन्तनं क्रियते ।
सङ्गीतस्य आदिमः स्त्रोतः प्राकृर्तिकरवः एव । प्राचीनयुगे मानवः प्रकृत्याः विविधनादान् शृण्वन् अवगन्तुं यतते स्म । प्रकृत्याः सर्वविधनादाः सङ्गीतस्य आधाराः भवितुं नार्हन्ति । अतः येन ध्वनिना भावः उत्पादितः भवति तादृशनादान् परिशील्य सङ्गीतस्य अधारं कुर्वन्तः तान् ध्वनीन् लयेन सह योजयितुं प्रयत्नं कृतवन्तः स्युः । प्रकृत्याः यः नादः मनुष्यस्य मनः संस्पृश्य उल्लासं जनयति सः एव मानवस्य सभ्यतायाः विकासेन सह सङ्गीतस्य साधनम् अभवत् । अस्मिन् चिन्तने मतभेदाः सन्ति एव । दार्शनिकाः परा, पश्यन्ती, मध्यमा, वैखरी इति चतृषु नादप्रकारेषु मध्यमा एव सङ्गीतोपयोगी स्वरः इति वदन्ति । नवदशशतकस्य उत्तररार्धे भरतेन्दुः हरिश्चन्द्रः इति विद्वान् " मानवस्य मानवीयसंवेदनया सह एव सङ्गीतस्य उत्पत्तिः अभवत् " इति अवदत् । अपि च सः सङ्गीतं गीतस्य वादनस्य नृत्यस्य अभिनयस्य समुच्चयः इति अवदत् ।
प्राच्यशास्त्रेषु सङ्गीतस्य उत्पत्तेः विषये कौतुकयुताः कथाः सन्ति । देवेन्द्रस्य सभायां वादाकाः नर्तकाः गायकाः च आसन् । अप्सराः नर्तनं कुर्वन्ति स्म किन्नराः वाद्यं वादयन्ति स्म । अस्याः कलायाः गान्धर्वविद्या इति नाम । गान्धर्वकलायां गीतस्य अतीव प्राधान्यं भवति । आदौ गानम् आगतम् । तदनन्तरं वाद्यं, गीतायाः प्राधन्यं तु आसीदेव । अतः एव गितं नृत्यं वाद्यं वा भवतु तस्य सङ्गीतम् इति अभिधानं दत्तम् । भारतीयसर्वासु भाषासु सङ्गीतम् इति पदं गानम् इति अर्थे एव उपयुज्यते । सङ्गीतम् इति पदं सम् उपसर्गपूर्वकं गै धातुना निष्पन्नम् । ऐङ्ग्लोसैक्सन् भाषायाम् अस्य रूपान्तरम् 'सिङ्गन्' इति अस्ति । अधुनिकाङ्ग्लभाषायां 'सिङ्ग् ' इति रूपम् अवाप्नोत् । ऐस्लेण्ड् इति देशस्य भाषयां अस्य रूपं सिङ्गज इति, डैनिश् भाषयां सैञ्ज् इति, डच् भाषायां त्सिङ्गन् इति, जर्मन्भाषायां सिङ्गन्, अरब्बी भाषायां गाना इति वदन्ति । सर्वप्रथमः सङ्गीतग्रन्थए सङ्गीतरत्नाकरे गायनवदननृत्यानां सङ्गमम् एव सङ्गीतम् इति पदेन व्यवहारः कृतः । वस्तुतः गीतशब्देन सह सम् उपसर्गं योजयित्वा सङ्गीतम् इति पदं निष्पन्नं यस्य अर्थः सम्यक् गीतम् इति । नृत्यवादनैः सह कृतं गानं सङ्गीतं भवति । शास्त्रेषु सङ्गीतं साधना इति अपि उक्तम् । प्रामाणिकरूपेण अवलोकयामः चेत् प्राचीनसभ्यतायाः अवशेषेषु मूर्तिषु, भित्तिचित्रेषु दृश्यते यत् सहस्राधिकवर्षेभ्यः पूर्वम् एव सङ्गीतं परिचितम् आसीत् । देवदेवताः सङ्गीतस्य प्रेरकाः इति न केवलं भारतदेशे किन्तु पाश्चिमात्यदेशेषु अपि एतादृशः विश्वासः अस्ति । यूरोफ् अरब् फारस् इत्यादिषु देशेषु सङ्गितस्य विषये पदानि सन्ति । सङ्गीतार्थं युनानी भाषायां मौसिकी, ल्याटिन् भाषायां मुसिका, फ्रांसीसी भाषायां मुसीक्, पोर्तुगीस् भाषायां मुसिका, जर्मन् भाषायां मूसिक् ,इब्रानी, अरबी, फारसी भाषायां मोसीकी इति पदैः सङ्गीतपदस्य व्यवहारः । सर्वेषु पदेषु अवश्यं साम्यः अस्ति एव । ये सर्वे पश्चिमदेशीयाः शब्धाः युनानी भाषायाः म्यूज़् इति शब्देनैव निष्पन्नाः । युनानी परम्परयां म्यूज़् नाम कव्यसङ्गीतयोः दीवी इति विश्वासः । तेषां कोशे अस्य अर्थः दीपः इति । गनस्य प्रेरणादायिनी देवी इति अस्य विवरणम् । यूनानीजनाः म्यूज़् ज्यौस कन्या इति भावयन्ति । ज्यौस् इति पदं तु संस्कृतभाषायाः द्यौः इत्यस्य रूपन्तरमेव यस्य अर्थः स्वर्गः इति । यूनान्याः ज्यौस्, म्यूज़् च शब्दौ ब्रह्मसरस्वत्योः सदृशौ स्तः ।
भारतीयसङ्गीतस्य जन्म वेदमन्त्राणाम् उच्चारणेन एव ज्ञातुं शक्यते । सङ्गीतस्य प्राचीनतमः ग्रन्थः भरतमुनेः नाट्यशास्त्रं भवति । अन्ये सङ्गीतसम्बद्धाः ग्रन्थाः नाम बृहद्देशी, दत्तिलम्, सङ्गीतरत्नाकरः च भवन्ति ।
एतेषां शुद्धस्वराणाम् उपरि अथवा अधः विकृतस्वरः आगच्छाति । स, प स्वरयोः विकृतस्वरः न भवति । रे,ग,द, नी स्वराः यदा अधः भवन्ति तस्य कोमलस्वराः इति कथयन्ति । म स्वरस्य विकृतस्वरः उच्चः भवति तस्य तीव्रस्वरः इति वदन्ति । समकालीनभारतीये शास्त्रीयसङ्गीते शुद्धाः विकृताः चेति 12 स्वराणाम् उपयोगः भवति । पुरातनकालादेव भारतीयस्वरसप्तकानां संवादसिद्धिः अस्ति एव । महर्षेः भरतस्य एतेषां स्वराणाम् आधारेण 22श्रुतयः प्रतिपादिताः । एषः तु केवलं भारतीयसङ्गीतस्य विशेषः एव ।
भारतीये सङ्गीते प्रथानतयाः त्रयः भेदाः सन्ति ।
अस्मिन् पुनः उपभेदाः भवन्ति एव ।भारतीयशास्त्रीये सङ्गीते प्रधानौ भेदौ स्तः ।
हिन्दुस्तानीसङ्गीतं मुगल् राज्ञां छत्रछायायां विकसितम् । कर्णाटकसङ्गीतं तु मन्दिराणाम् अश्रयेण विवृद्धम् । अतः एव दक्षिणभारतस्य कृतिषु भक्तिरसः अधिकः, हिन्दुस्तानीसङ्गीते शृङ्गारः अधिकः दृश्यते । उपशास्त्रीयसङ्गीते ठुमरि, टप्पा, होरी, कजरी, लावणि, सोभाने, इत्यादयः भावन्ति ।
सुगमसङ्गीते जनसाधारणेषु प्रचलितानि एतानि भवन्ति ।
तबलावाद्यम्
सारङ्गीवाद्यम्
हार्मोनियं वाद्यम्
घटम्
वेणुवाद्यम्
सुमुरलीवाद्यम्
बाहुलीनावाद्याम्
तालवाद्यम्
गोविषाणिकवाद्यम्
रणमुरलीवाद्यम्
दन्तवीणावाद्यम्
वीणावाद्यम्
सितारवाद्यम्
डक्कावाद्यम्
चण्डवाद्यम् | {
"source": "wikipedia"
} |
{
"source": "wikipedia"
} |
|
शून्यं नाम किमपि नास्ति अथवा मौल्यरहितम् इति अर्थः । मौल्यराहित्यं गणितशास्त्रे कथम् प्रमुखं पात्र वहति इति इतिहासे गणितसिद्धान्तानम् अध्ययनं कृतवतां गणितशास्त्रज्ञानाम् आश्चर्यजनकः प्रश्नः ।
पाश्चात्त्यजगतः गणितज्ञानां शून्यम् इत्यस्य परिकल्पनमेव नासीत् । पाश्चात्त्यचिन्तनं तर्कान्तफलं पौर्वात्यचिन्तनं ध्यनान्तफलं च भवतः । अनेन हेतुना एव शून्यस्य अर्थवैशिष्ट्यं पौर्वात्यानाम् एव सुलभम् अभवत् । यतः शून्यस्य परिकल्पनं भारतीयधर्मपरम्परायां सहजम् अस्ति । शून्यं तु निर्गुणब्रह्मणः प्रतीकम् अस्ति इति शास्त्रज्ञाः वदन्ति । इतिहासम् अवलोकते चेत् क्रि.श. 520तमे काले दशमांशपद्धतेः आरम्भः आर्यभटेन सह अभवत् । सः शून्यस्य ख इति स्थानधारकम् उपयुक्तवान् आसीत् । तस्य पश्चात् ब्रह्मगुप्तः शून्यं ब्राह्मीसङ्ख्यापद्धत्यां योजितवान् । अस्य लेखाः यदा अरब् भाषया अनूदिताः तदा शून्यप्रकरणम् अरब्लोकं गतम् । ततः पाश्चात्त्याः तत् प्राप्य इण्डो अरेबिक् सङ्ख्या इति नाम अकुर्वन् । एवं शून्यस्य परिकल्पना क्रि.श. 1200तमे वर्षे पश्चिमदेशान् अगच्छत् । तावत्पर्यन्तम् ऐरोप्यदेशेषु रोमन् सङ्ख्यापद्धतिः अभ्यासे आसीत् । तेषां शून्यस्य परिकल्पना एव नासीत् । सर्वाभवस्य ते नुल्ला इति पदम् उपयोजयन्ति स्म । अभावोऽपि निर्दिष्टसङ्ख्या इति कल्पना तेषां नासीत् । सङ्ख्यानां स्थानमौल्यपद्धतिः ब्याबिलोनियापरम्परायाम् अपि आसीत् । क्रि.पू. 1700तमे वर्षे सेक्साजेसिमल् स्थानमौल्यपद्धतिम् उपयोजयन्ति स्म । किन्तु तत्रापि शून्यस्य परिकल्पनम् एव नासीत् ।
सङ्ख्यानां मध्यबिन्दुः शून्यम् । शून्यस्य दक्षिणभागे धनात्मकसङ्ख्याः अनन्ताः वामे ऋणात्मकाः सङ्ख्याः अनन्ताः । शून्यं धनात्मकपि न ऋणात्मकपि न । अस्माकं गणनस्य आरम्भबिन्दुः शून्यम् एव । पूर्णाङ्कानां गणने शुन्यस्य उपयोगाय निर्दिष्टः नियमः अस्ति । अथवा एतत् शून्यस्य वैशिष्ट्यम् इत्यपि वक्तुं शक्यते । सङ्कलने शून्यं येनकेनापि पूर्णाङ्केन सह योजयति अथवा व्यवकलितं चेत् पूर्णाङ्कः एव तिष्ठति । यं कमपि पूर्णाङ्कं श्यून्येन गुणयति चेत् फलं शून्यं भवति । येन केनापि पूर्णाङ्केन शून्यं भाजयति चेत् भागलब्धं शून्यमेव भवति । किन्तु शून्येय यं कमपि पूर्णाङ्कं भाजयितुं न शक्येते । यतः तस्य भागलब्धिः अनन्ता भवति । शून्यम् तु लघुतमः अनृणात्मकः पूर्णाङ्कः । शून्यं स्थानधरणमैल्ययुतं भवति उदाहरणार्थं 105इति सङ्ख्यायां दशकस्थानं यदा रिक्तं भवति तदा तस्य लेखनं कथम् ? 15इति लिखामः चेत् तस्य मौल्यमेव भिन्नं भवति । अत्र मध्ये स्थितस्य शून्यस्य मौल्यं ज्ञायते कञ्चित् सङ्ख्यां पूर्णाङ्ककरणावसरे शून्यस्य स्थानं महत् भवति । उदाहरणार्थं 8763इति सङ्ख्यां समीपस्थ्पूर्णाङ्कम् आनयनावसरे 8760 शून्यमेव आश्रीयते । बीजगणितस्य विकासे शून्यस्य उपयोगः अतीव महत्त्वयुतं भवति । मानवस्य इतिहासे सङ्ख्या एकतः गणनं सामान्यम् आसीत् । किन्तु अनेकमापनक्रमेषु शून्यम् आरम्भिकबिन्दुः भवति । केल्विन् उष्णतामापनयन्त्रे शून्यं कनिष्ठतमः मापनबिन्दुः । सेल्सियस् मापके शून्यं घनीभवनस्य बिन्दुः । टेट्रान्यूट्रोनियम् इति सैद्धान्तिकमूलवस्तुनः शून्यम् अणुसङ्ख्या इति अभिज्ञातम् । चतुर्णां न्यूट्रान्समूहः एकं मूलवस्तु इति सिद्धान्तः । नाम एतस्मि मूलवस्तुनि कोऽपि प्रोटान् नैव भवति । अस्य केन्द्रे कश्चिदपि विद्युदावेशः न भवति । शून्ये महत् निक्षिप्तम् । | {
"source": "wikipedia"
} |
एकं भौतिकतत्त्वम् अस्ति। | {
"source": "wikipedia"
} |
1658 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012 | {
"source": "wikipedia"
} |
झुञ्झुनुमण्डलं राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति झुञ्झुनुनामकं नगरम् ।
झुञ्झुनुमण्डलस्य विस्तारः 5926 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे हरियाणाराज्यं, पश्चिमे, उत्तरे च चुरूमण्डलं, दक्षिणे सीकरमण्डलम् अस्ति ।
2011 जनगणनानुगुणं झुञ्झुनुमण्डलस्य जनसङ्ख्या 2139658 अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 361 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 361 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 11.81% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-950 अस्ति । अत्र साक्षरता 74.72 % अस्ति ।
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि - | {
"source": "wikipedia"
} |
भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति बहरैचमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति बहरैच | {
"source": "wikipedia"
} |
झारखण्डराज्यं भारतस्य मध्यपूर्वभागे विद्यमानं किञ्चन राज्यम् । बिहारस्य दक्षिणभागतः इदं राज्यं 2000तम वर्षस्य नवेम्बर्मासस्य 15 दिनाङ्के निर्मितम् अस्ति । अस्य राज्यस्य उत्तरदिशि बिहारराज्यं, पश्चिमदिशि उत्तरप्रदेशः छत्तीसगढराज्यं, दक्षिणदिशि ओरिस्साराज्यं, पूर्वदिशि पश्चिमबङ्गालराज्यं च वर्तते । अस्य राज्यस्य विस्तारः 79, 714 च कि मी मितः । औद्योगिकनगरं राञ्ची अस्य राजधानी । जमशेड्पुरम् अस्य राज्यस्य बृहत्तमम् औद्योगिकं नगरम् । अन्यानि प्रमुखानि औद्योगिकनगराणि नाम धनबाद्, बोकारो, हजारीबाग् च । झारखण्डः नाम अरण्यानां प्रदेशः इत्यर्थः । अत्र अधिकतया आदिवासिजनाः निवसन्ति । राज्ये पर्वताः, प्रपाताः, जलपाताः, नद्यः, वनानि च अतीवाकर्षकाणि सन्ति । एतत् राज्यं , इति उक्तवन्तः सन्ति।बेट्ला, हजारीबाग्, पलामु राष्ट्रियोद्यानानि सन्ति । नेतर् हाट् पर्वतधाम अतीवं सुन्दरं प्रेक्षणीयम् स्थानमस्ति । एतत् स्थानं छोटानागपूरस्य राज्ञी इति निर्दिशन्ति । टोप चाञ्ची, दुमाक् इत्यादीनि अत्रत्यविहारस्थानानि सन्ति ।
राञ्ची झारखण्डराज्यस्य राजधानी अस्ति । एतत् उन्नते प्रदेशे अस्ति इत्यतः गिरिधाम इव अस्ति । राञ्चीनगरस्य पर्वतस्य अधोभागे विशालं सरोवरम् अस्ति । राञ्चीनगरे जैनमन्दिरं, हुण्ड्रुजलपातः, ट्यागोर् हिल् राञ्चीजलबन्धः इत्यादीनि दर्शनीयानि सन्ति ।
अस्मिन् नगरे अयसः उद्यमः टाटामहोदयेन स्थापितः अस्ति। एतत् नगरं भारतस्य पिट्सबर्गनाम्ना निर्दिश्यते । राञ्चीप्रदेशे देवगढ्, रावणेश्वरशिवस्य मन्दिरं, राजरप्पदेवालयः, परासनाथपर्वते विद्यामानाः 24 तीर्थङ्कराणां देवालयाः, वैद्यनाथधाम, बोरामदेवालयः च दर्शनीयाः सन्ति । राञ्चीसमीपे जगन्नाथपुरीनामकं क्षेत्रम् अस्ति । पुरी इव अत्रापि रथयात्रा भवति । झारखण्डराज्यं प्रकृतिप्रियाणां साहसिकानां च अतीव प्रियं भवति । अत्र यात्रिकाणां शान्तिः सौन्दर्यम् आनन्दः च अवश्यं लभ्यते इति जनाः वदन्ति । राञ्ची नगरे वसति भोजनादिव्यवस्था कर्तु शक्यते । झारखण्डप्रवासोद्यमनिगमः प्रवासव्यवस्थां करोति ।
राक्साल्, पाटना, गया इत्यादिनगरेभ्यः वाहनव्यवस्था अस्ति ।
गौतमकुमारबेरा, अन्ये च केचन इतिहासकाराः उल्लिखन्ति यत् मगधसाम्राज्यात् पूर्वमपि झारखण्डनामकः कश्चन भूराजनैतिकः सांस्कृतिकः समूहः आसीत् इति । तस्य पुस्तके भविष्यपुराणस्य उल्लेखः अपि क्रियते । मुण्डराजाः इति कथ्यमानाः केचन वनवासिराजाः महत्याः कृषिभूसम्पदः स्वामिनः आसन् । मुघलसाम्राज्यावसरे झारखण्डप्रदेशः कुकरप्रदेशः इति प्रसिद्धः आसीत् ।
झारखण्डराज्यं 2000 तमे वर्षे नवम्बर्मासस्य 15 दिनाङ्के सक्रियं जातम् । ततः पूर्वं पञ्चाशदधिकवर्षाणि एतन्निमित्तं जनानाम् आन्दोलनं सञ्जातम् । इदं भारतस्य 28 तमं राज्यम् । सर्वकारः तस्मिन् प्रदेशे विद्यमानानाम् आदिवासिनाम् अन्येषां च सामाजिक-आर्थिकस्थितीनां समानरीत्या संवर्धयितुम् अशक्तः जातः इत्यतः एव वनवासिनाम् एव पृथक्प्रदेशः करणीयः अभवत् ।1991 तमस्य वर्षस्य जनगणतेः अनुसारम् अस्य राज्यस्य जनसङ्ख्या 2,00,00,000 । एषु 28% वनवासिनः, 12% अनुसूचितजातिजनाः च विद्यन्ते । झारखण्डराज्ये 24 मण्डलानि, 212 विभागाः, 32,620 ग्रामाः च विद्यन्ते । एतेषु 45% ग्रामेषु विद्युद्व्यवस्था विद्यते । 8,484 ग्रामाणां मार्गसम्पर्कः विद्यते । देशे धातुसम्पदः उत्पादकेषु राज्येषु झारखण्डराज्यं द्वितीयस्थाने विद्यते । अयः, अङ्गारः, ताम्रम्, अभ्रकम्, स्फोदिजः, कौकिलेयः, कर्करः, युरेनियम् इत्यादयः धातवः अत्र उपलभ्यन्ते । झारखण्डराज्यं स्वस्य अरण्यसम्पदः निमित्तमपि प्रसिद्धं वर्तते ।
एवं विद्यते चेदपि राज्यस्य सामान्यजनानां जीवने बहु परिवर्तनं न दृश्यते । जनाः राज्यस्य अभिवृद्धै प्रयतमानाः सन्ति, सक्रियाः दृश्यन्ते । तेषां सांस्कृतिकसम्पत्तिः समृद्धा विद्यते - विभिन्नाः भाषाः, विविधाः उत्सवाः, जनपदसङ्गीतं, नृत्यम् अन्याः साम्प्रदायिक्यः कलाः ।
झारखण्डराज्ये 24 मण्डलानि सन्ति ।
राज्यस्य महान् भागः छोटा-नागपुर-शैलप्रस्थभूमौ विद्यते यः कोयल्, दामोदर्, ब्राह्मणि, खार्कै, सुबर्नरेखा इत्येतासां नदीनां स्रोतः वर्तते । बहु भागः अरण्यप्रदेशः इत्यतः व्याघ्राः गजाश्च अधिकसङ्ख्याकाः सन्ति । झार्खण्डराज्यस्य मृत्तिकासु महान् भागः महाशिला-शिलाखण्डानां विघटनेन उत्पन्नः अस्ति । मृत्तिकाः एवं विभक्ताः सन्ति -
सस्यसम्पत्तिः प्राणिसम्पत्तिश्च अस्मिन् राज्ये समृद्धा अस्ति । अत्र विद्यमानेषु राष्ट्रियोद्यानेषु सस्योद्यानेषु च वैविध्यता दृश्यते । लतेहर्मण्डले विद्यमानं 250 चतरस्र कि मी विस्तारयुतं बेट्लाराष्ट्रियोद्यानं बर्वाडितः 8 कि मी दूरे विद्यते । अस्मिन् व्याघ्राः, गवलाः, हरिणाः, वनसूकराः, अजगराः, चित्रहरिणाः, शशाः इत्यादयः विद्यन्ते । सस्तनिजातिप्राणिनः - विविधाः वानराः, नीलवृषभाः, अरण्यसूकराश्च । 1974 तमे वर्षे इदम् उद्यानं व्याघ्ररक्षणप्रकल्पत्वेन घोषितम् ।
एतादृशमेव अन्यदेकं हजारीबाग्-वैल्ड्लैफ्-साङ्क्चुरि-नामकम् उद्यानं राञ्चितः 135 कि मी दूरे प्राकृतिकसौन्दर्येण युक्तं वर्तते । बोकारो-स्टील्-नगरे विद्यमानं जवहरलाल्-सस्यशास्त्रीयोद्यानं झारखण्डराज्ये विद्यमानं बृहत्तमं सस्यशास्त्रीयोद्यानम् । 200 एकर्मिते विस्तारयुते अस्मिन् उद्याने बहु विधाः प्राणिनः पक्षिणश्च विद्यन्ते । अत्र कृतकजलोद्यानं, नौकाविहारः च विद्यते । बिर्सा मुण्डा जैविकोद्यानं राञ्चीतः 16 कि मी दूरे विद्यते । अत्र अधिकाः सस्तनिप्राणिनः विद्यन्ते ।
झारखण्डराज्यस्य जनसङ्ख्या 3,29,60,000 - पुरुषाः - 1,69,30,000 महिलाः - 1,60,30,000 । लिङ्गानुपातः 947 महिलाः : 1000 पुरुषाः । जनसङ्ख्यायां 28% वनवासिनः, 12% अनुसूचितावल्यां विद्यमानाः, 60% अन्ये च । राज्यस्य जनसङ्ख्यानिबिडता अस्ति - चतरस्रकिलोमीटर्मितायां भूमौ 413 जनाः । इयं परिवर्तते - गुम्लामण्डले चतरस्रकिलोमीटर्मितायां भूमौ 148 जनाः धान्बाद्मण्डले चतरस्रकिलोमीटर्मितायां भूमौ 1167 जनाः । जनगणनाविवरणं दर्शयति यत् क्रमशः राज्ये वनवासिनां सङ्ख्या न्यूना जायमाना अस्ति, वनवासिभिन्नानां सङ्ख्या वर्धमाना अस्ति इति । वनवासिनां जननप्रमाणस्य अल्पता, मरणप्रमाणस्य आधिक्यम्, अन्येषाम् अत्र आप्रवासः, इतः वनवासिनां देशान्तराधिवासनम्, औद्योगिकीकरणस्य दुष्परिणामाः, नगरीकरण्म् इत्यादयः अस्य हेतवः । वनवासिनः वदन्ति यत् विवरणमिदं न युक्तम्, वयमेव अधिकसङ्ख्याकाः स्मः इति । स्वातन्त्रप्राप्तेः अनन्तरं देशस्य प्रगत्यर्थं कृतायाः योजनायाः द्वारा एव झारखण्डराज्यस्य जनसङ्ख्यायां महत् परिवर्तनं दृष्टमित्येषः विपर्यासः एव । 1951 तमात् वर्षात् केन्द्रजल-आयोगेन 90 मुख्याः जलबन्धाः, 400 सामान्यजलबन्धाः, 11,878 लघुबन्धाः च निर्मिताः । 79 मुख्यानि औद्योगिककेन्द्राणि कार्यागाराश्च निर्मिताः । एताभिः निर्माणयोजनाभिः औपचरिक-आर्थिकतावलम्बिनां लाभः जातः । किन्तु अनौपचारिक-आर्थिकतावलम्बिनां प्राकृतिकसम्पत्त्यैकावलम्बिनां वनवासिनां जीविकायै महती विपत्तिः आपतिता । 30 लक्षजनाः एतासां योजनानां कारणतः स्थानान्तरिताः अभवन् । तेषु 90% जनाः आसन् वनवासिनः ।
वनवासिषु अधिकांशाः जगदात्मवादस्य सर्णामतस्य अनुयायिनः । इदं मतं हिन्दु-क्रैस्त-यवनमतभिन्नं किञ्चन मतम् । मुण्डरिभाषायां 'सर्णा'इत्यस्य अर्थः 'पवित्रा वनिका' इति । 'सिङ्ग बोङ्ग'नामके विशेषचैतन्ये एतेषां विशेषश्रद्धा । इदं जगत् असङ्ख्यानां विविधविधानां चैतन्यजीविनां वासस्थानम् इति तेषां विश्वासः । एते तैः चेतनैः सह समीपसाङ्गत्येन एव सर्वम् आचरन्ति । सर्णा इति कथ्यमानस्य 'साल् ट्री' अधः एव धार्मिकविधीन् आचरन्ति यत्र 'बोङ्ग' प्रत्यक्षः भवति इति विश्वस्यते । वनवासिनां पुराणकथानुसारं सर्णामतस्य उगमः एवं जातः - कदाचित् मृगयार्थं वनं प्रति गताः वनवासिनः वृक्षस्य अधः विश्रामसुखम् अनुभवन्तः चर्चाम् आरब्धवन्तः - 'अस्माकं सृष्टिकर्ता रक्षकः कः ?' इति । सूर्यः वा ? वायुः वा ? मेघः वा ? अन्ते तैः निर्णीतं यत् बाणं प्रमुञ्चामः, तस्य लक्ष्यीभूतं यद् भवति स एव देवस्य निवासः इति । तथैव आकाशं प्रति तैः बाणः प्रमुक्तः । सः इज्जलवृक्षस्य अधः अपतत् । ततः ते इज्जलवनिकायां सिङ्गबोङ्गस्य आराधनाम् आरब्धवन्तः । 'साल्ट्री'तः निष्पन्नम् इत्यतः 'सर्णा' इति नाम । एवं सर्णामतम् अस्तित्वं प्राप्नोत् । तस्मिन् 'नैके' 'कुडम् नैके' इति कथ्यमानाः अर्चकाः सहार्चकाः च भवन्ति सर्वेषु सन्थाल्ग्रामेषु । 'पहानाः' भवन्ति मुण्डाग्रामेषु । बहवः हिन्दवः विश्वसन्ति यत् इदमपि हिन्दुधर्मे साम्यं भजते यतः हिन्दुधर्मे अपि वृक्षस्य पूजा प्रचलति इति । अपि च तैः आचर्यमाणः 'कर्म'पर्व कर्म-एकादश्यां, 'सर्हुल्'पर्व चैत्रशुक्लतृतीयायां भवति सर्वदा हिन्दुपञ्चागानुसारम् । किन्तु वनवासिषु अधिकांशाः इदम् अर्थहीनं मन्यन्ते यतः तेषु हिन्दुवर्णव्यवस्था न विद्यते । केचन आदिवासिनः आग्रहम् अकुर्वन् यत् भारतस्य जनगणनायां तेषां धर्मः पार्थक्येन उल्लेखनीयः इति । 2011 तमस्य वर्षस्य जनवरिमासस्य 1-2 दिनाङ्कयोः अखिलभारतीय-आदिवासिसम्मेलनम् आयोजितम् आसीत् पश्चिमवङ्गे असन्सोल्मण्डलस्थे बर्नपुरे । अस्मिन् 750 प्रतिनिधयः भागम् अवहन् । तैः कृतस्य मतदानस्य विवरणम् एवमस्ति - सारि धोरोम् - 632, सर्णा - 51, खेर्वालिस्म् - 14, अन्ये धर्माः - 3 । झारखण्डे 32 वनवासिगणाः सन्ति । ते असुर्, बैगा, बञ्जार, बथुडि, बेडिया, बिञ्जिया, बिर्होर्, बिर्जिय, खेरो, चिक्-बारिक्, गोन्द्, गोरैट्, हो, कार्मलि, खरिय, खार्वार्, खोन्द्, किसान्, कोरा, कोर्वा, लोह्रा, माह्लि, माल्-पहारिय, मुण्ड, ओरान्, पर्हाय, सन्ताल्, सौरिय-पहारिय, सवर्, भुम्जि, कोल्, कान्वार् च । झारखण्डराज्यस्य केषुचित् मण्डलेषु वनवासिनः एव अधिकसङ्ख्याकाः ।
राज्यभाषा हिन्दी चेदपि जनाः बहुभिः भाषाभिः व्यवहरन्ति याः गणत्रये योजयितुं शक्याः - मुण्डाभाषाः - सन्ताली, मुन्दरि, हो, खरिय, भूम्जिभाषा च । इण्डो-आर्यन्-भाषाः - बङ्गाली, ओरिया, कोसली, मैथिली, नागपुरी, सद्रि, खोर्थ, कुर्मलि, पञ्चपरगणियभाषा च । द्रविडियन्भाषाः - ओरान्, कोर्वा, पहारिय भाषा च । सेन्तालि, मुण्डरि, हो भाषाः च सहोदर्यः इति कथयितुं शक्यं यतः 80%-90% तासां व्याकरणं समानम् अस्ति ।
वनवासिबहुलराज्यम् इत्यतः अत्रत्यजीवने संस्कृतौ च प्रकृतेः कृते प्रथमं प्राशस्त्यम् । पवित्रवृक्षाणां शाखाः आनीय धार्मिकविधिपूर्वकं प्राङ्गणेषु आरोप्यन्ते । भक्ताः एताः वृक्षशाखाः सम्बद्धाः देवताः च पूजयन्ति । कर्मपूजा, जिटियपूजा, सर्हुल् - इत्यादयः प्रचलन्ति अत्र । पश्चिमवङ्गस्य प्रतिवेशिराज्यम् इत्यतः दुर्गापूजा कालीपूजा च भक्त्या अमितोत्साहेन च आचर्यते । पौषमेला, तुसुमेला च मकरसङ्क्रान्त्यवसरे आचर्यते । सालङ्कृताः जनपददेवताः जनैः नीयन्ते । अयं कृष्युत्सवः इव । तुसु इत्येतद् जनानां विश्वासरूपः उत्सवः, कस्याश्चित् वनवासिलघुबालिकायाः विषयकः देवतासम्बद्धः न । नूतनफलोदयकाले वैभवेन आचर्यते । सर्वे वनवासिनः अस्मिन् पर्वणि आनन्देन भागं वहन्ति ।
सम्बद्धा: विषया: | {
"source": "wikipedia"
} |
केरळराज्ये जातिमतभेदः पराकाष्टतां गते काले नारायणगुरुः इति दार्शनिकः समाजसुधारकः उदीत्य समाजस्य तारमम्यं न्यूनीकर्तुं स्वजीवनं व्यतीतवान् । अनेन प्रतिपादितं तत्त्वं तु जगति एका एव जतिः एकम् एव मतम् एकः एव देवः इति । एषः संस्कृतभाषायाम् अपि पण्डितः आसीत् । केरळले समाजे अस्पृश्यता इति सामाजिकानर्थस्य परिहारं स्वस्य विशेषशैल्या दृष्टवान् । देशसेवा एव ईशसेवा इति उपदेशं दत्तवान् ।
केरळराज्यस्य तीया इति कुलस्य मदन् आसान्, कुट्टि अम्माळ् इति दम्पत्योः पुत्रः नारायणः । तदा केरळराज्ये नैकाः जातयः नैकानि मतानि आसन् । उन्नतजातिः नीचजातिः अस्पृश्यता इत्यादीनि सामाजिकानिष्टानि सर्वत्र जनान् पीडयन्ति स्म । तस्मिन् कालखण्डे एषः नारायणः अस्य समूलं विनाशाय शपथं कृतवान् । भगवतः नाम्नि प्राणिहत्या विरोधितवान् । सामाजिक विरोधाभासान् नियन्त्रितुम् अनेकानि अन्दोलनानि कृतवान् । समाजस्य नीचजातीयजननां मन्दिरप्रवेशनिषेधं विरुध्य आन्दोलनं विप्लवं वा न कृतवान् । किन्तु नूतनदेवालयान् निर्मितवान् यत्र सर्वेषां प्रवेशावकाशः कल्पितः । आकेरळं 60सङ्ख्याधिकानि मन्दिराणि अस्थापयत् ।
अस्य योजनायां प्रथमतया प्रकल्पः लिङ्गप्रतिष्ठापनम् । क्रि.श. 1888 तमे वर्षे अवीपुरम् इति प्रदेशे लिङ्गप्रतिष्ठापनम् अभवत् । क्रि.श. 1921तमे वर्षे अन्यदेकं नूतनविधानं समाजे आनीतवान् । समाजस्य सर्वे बान्धवाः एकत्र मिलित्वा सहभोजनम् । अस्पृश्यान् पश्चवर्तिवर्गं सङ्घटय्य परोपकारः एव स्वस्य जीवनध्येयः इति प्रदर्शितवान् । केचन मतान्तरम् एव परिहारः इति अवदन् किन्तु नारायणः गुरुः एतत् नाङ्गीकृतवान् । अल्वायी इति स्थाने क्रि.श. 1924तमवर्षस्य फेब्रवरिमासे दिनद्वयस्य सर्वमतसम्मेलनम् आयोजितवान् । ब्रह्मविद्यालयः इति संस्थाम् आरभ्य तत्र सर्वधर्ममतानां विषये अध्ययनस्य अवकाशः परिकल्पनीयः इति उत्कटेच्छा आसीत् । किन्तु अस्य जीवितावधौ सा साकारा नाभवत् । गुरोः कालनन्तरं शिष्याः अनुयानिनः च तस्य स्वप्नं साकारम् अकुर्वन् । विश्वस्य विविधदेशानां पर्यटन् कृत्वा विश्वमानवतत्त्वं चाबोधयत् अपारम् अनुभवं च आत्मसात् कृतवान् च । अनेकैः संन्यासिभिः महर्षिभिः च निरन्तरं निकटं सम्पर्कं संरक्षितवान् । देवस्य सेवां करोति चेत् कस्यचिदेकस्य प्रगतिः, किन्तु देशसेवां करोति चेत् अनेकेषां माङ्गल्यं भवति । अतः देशसेवा एव ईशसेवा एतयोः समन्वयः एवजीवनम् इति एतादृश्यः अस्य सदुक्तयः अद्यापि अनुसरणयोग्यानि सन्ति ।
मलयाळपञ्चाङ्गानुगुणं श्रीनारायणगुरुः कोल्लवर्षं 1030 वर्षस्य सिंहमासस्य शतभिषानक्षत्रे अजायत इति स्थलीयानां विश्वासः । एतद्दिनं क्रिस्तीयदिनदर्शिकानुगुणां 28.08.1954 इति निश्चितं भावति । किन्तु केचन क्रि.श. 1854 तमवर्षे इति केचन वदन्ति । क्रि.श. 1955 तमवर्षस्य अगष्टमासस्य 28 तमे दिने इति । इल्युस्ट्रेड् वीक्ली इति पत्रिकायां प्रकासितम् । मलयाळं भाषायाः ज्येष्ठपण्डितः कश्चित् वदति क्रि.श. 1856 तमवर्षे एव इति ।
श्रीनारायणगुरुदेवः कैरल्यां गैर्वाण्याञ्च स्तोत्राणि गीतानि च व्यरचयत् । तेष्वन्यतमं अतिविश्रुतं कुण्डलिनीगीतम् । दैवशतकम्, अद्वैतदीपिका, जननीनवरत्नमञ्जरी, आत्मोपदेशशतकम्, दर्शनमाला, मुनिचर्यापञ्चकम्, ब्रह्मविद्यापञ्चकम् इत्यादयश्च मुख्याः अस्य कृतयः ।
नारयणगुरोः गोपुरम् ।
नारयणगुरोः गोपुरम् ।
शारदादेवी ।
गुरोः विश्रान्तिमन्दिरम् ।
ब्रह्मविद्यालयः।
प्रार्थनामन्दिरम् । | {
"source": "wikipedia"
} |
अयं कुळित्थः भारते वर्धमानः कश्चन धान्यविशेषः । एषः कुळित्थः सस्यजन्यः आहारपदार्थः । एषः आङ्ग्लभाषायां इति उच्यते । अयं कुळित्थः भारते प्रचीनकालात् आरभ्य अद्यपर्यन्तम् अपि औषधत्वेन अपि उपयुज्यते । आयुर्वेदशास्त्रे अपि अस्य कुळित्थस्य उल्लेखः सर्वत्र दृश्यते एव । ताम्रवर्णः, कलावृत्तः, अनिलापहः, कर्पणा, पीतमुद्गः, अलिस्कन्दः, सुराष्ट्रकः इत्यादीनि नामानि सन्ति कुळित्थस्य । कुळित्थेन श्राणां, सारं, क्वथितं, पौलिं, व्यञ्जनं च निर्मान्ति ।
कुळित्थः गुणे अत्यन्तम् उष्णः । रुचौ कषायत्वप्रधानः । पचनार्थं लघुः । जीर्णानन्तरम् आम्लं भवति । अयं कश्चन उत्तमः वातानिलोमकः । कफशामकः अपि । मितिम् अतिक्रम्य उपयोगं कुर्मः चेत् पित्तं वर्धयति, रक्तम् अपि अशुद्धीकरोति । | {
"source": "wikipedia"
} |
दक्षिण 24 परगणा पश्चिमबङ्गराज्ये स्थितम् एकं मण्डलम्। अस्य मण्डलस्यआलिपूर नगरम् ।
| {
"source": "wikipedia"
} |
पञ्च-ब्रह्म -उपनिषत् कृष्णयजुर्वेदीया उपनिषत् । | {
"source": "wikipedia"
} |
आनन्दीबेन पटेल /ˈɑːəːɛə əɛə/) गुजरातराज्यस्य पञ्चदशः मुख्यमन्त्री । एषा गुजरातराज्यस्य प्रप्रथमा महिलामुख्यमन्त्री अस्ति । उत्तरोत्तरं चतुर्वारं गुजरातविधानसभायाः निर्वाचने भारतीयजनतापक्षस्य विजये आनन्द्याः योगदानम् अपि महत्वपूर्णम् आसीत् । 2014 तमस्य वर्षस्य ‘मई’-मासस्य एकविंशतितमे दिनाङ्के नरेन्द्र मोदी इत्यस्य गुजरातराज्यस्य मुख्यमन्त्रित्वेन पदत्यागानन्तरम् आनन्दीबेन गुजरातराज्यस्य मुख्यमन्त्रित्वेन पदारूढा अभवत् ।
1941 तमस्य वर्षस्य 'नवम्बर'-मासस्य एकविंशतितमे दिनाङ्के गुजरातराज्यस्य महेसाणामण्डलस्य विजापुर-उपमण्डलस्य खरोद-ग्रामे आनन्द्याः जन्म अभवत् । तस्याः पितुः नाम जेठाभाई आसीत् । तस्याः पिता जेठाभाई गान्धीवादी शिक्षकः, नेता च आसीत् ।
तस्याः पत्युः नाम मफतलाल पटेल अस्ति । तयोः द्वे अपत्ये स्तः । तयोः नाम क्रमेण अनार, सञ्जय च । तस्याः जामाता जयेशभाई प्रख्यातः समाजसेवकः अस्ति ।
तस्याः पिता जेठाभाई गान्धीवादी नेता आसीत् । अतः सः समाजस्य कुप्रथायाः विरोधी आसीत् । तस्मिन् काले जनाः स्वबालाः पठनाय विद्यालयं न प्रेषयन्ति स्म । परन्तु जेठाभाई स्वपुत्रीं नियततया विद्यालयं प्रेषयति स्म । यस्मिन् विद्यालये आनन्दीबेन पठन्ती आसीत्, तस्मिन् विद्यालये सप्तशतविद्यार्थिषु आनन्दीबेन एकाकिनी विद्यार्थिनी आसीत् । तत्र सप्तमकक्षां यावत् प्राथमिकशिक्षणं समाप्य विसनगरस्य समीपं नूतन नामके विद्यालये सा अष्टमकक्षायां प्रवेशं प्रापत् । आनन्दीबेन पठनेन सह क्रीडा-व्यायाम-योगविषयेषु अपि कुशाग्रा आसीत् । अतः माध्यमिकशिक्षणकाले सा “वीर-बाला” इति पुरस्कारमपि प्रापत् ।
1960 तमे वर्षे ‘एम् जि पञ्चाल विज्ञान’ नामके महाविद्यालये विज्ञानविषयं पठितुं प्रवेशं स्व्यकरोत् । महाविद्यालयस्य प्रथमवर्षस्य कक्षायां सर्वेषु विद्यार्थिषु सा एकाकिनी एव विद्यार्थिनी आसीत् । ततः सा विसनगरस्य एकस्मिन् महावद्यालये बी एस् सी इत्यस्य अन्तिमवर्षस्य अभ्यासं पूर्णम् अकरोत् ।
1962 तमस्य वर्षस्य ‘मई’-मासस्य षड्विंशतितमे दिनाङ्के अष्टाविंशतितमे वयसि आनन्द्याः विवाहः सरसपुर आर्ट्स् एण्ड् कॉमर्स् महाविद्यालयस्य प्राध्यापकेन मफतलाल इत्यनेन सह अभवत् । वर्षत्रयं यावत् महेसाणा-पत्तने स्थित्वा 1965 तमे वर्षे तौ सहपरिवारं कर्णावती-महानगरम् अगच्छताम् ।
विवाहानन्तरम् अपि सा अध्ययनं नास्थगयत् । कर्णावती-महानगरे सा अनुस्नातकस्य अभ्यासं प्रारभत । ततः तया शिक्षाशास्त्रिणः, शिक्षाचार्यस्य च पदवी प्राप्ता । शिक्षाचार्यपदव्या सह तया सुवर्णपदकम् अपि प्राप्तम् ।
आनन्दीबेन इत्यनया प्रप्रथमा वृत्तिः महिलाविकासगृह इत्याख्यायां संस्थायाम् आरब्धा । सा संस्था विधवामहिलानां सशक्तीकरणस्य कार्यं करोति स्म । ततः 1970 तमे वर्षे मोहिनीबा कन्या विद्यालये शिक्षकात्वेन तया कार्यं प्रारब्धम् । तस्मिन् विद्यालये सा विद्यार्थिनः विज्ञान-गणित-समाजशास्त्रादिविषयान् पाठयति स्म । ततः तस्मिन् विद्यालये पाठयन्ती सा स्वप्रतिभया प्रधानाचार्यस्य पदं व्यभूषयत् । सततं त्रिंशत् वर्षाणि सा तस्य विद्यालयस्य विद्यार्थिनां मार्गदर्शनम् अकरोत् । त्रिंशद्वर्षाणि मोहिनीबा कन्या विद्यालयस्य प्रधानाचार्यस्य कार्यम् अकरोत् । ततः तया स्वैच्छिकनिवृत्तिः स्वीकृता ।
आनन्दीबेन यदा मोहिनीबा कन्या-विद्यालये प्रधानाचार्या आसीत्, तदा 1987 तमे वर्षे सा शैक्षणप्रवासार्थं नर्मदानद्याः समीपम् एकं स्थलं गतवती आसीत् । तस्मिन् शैक्षणिकप्रवासे एका घटना घटिता । ततः तस्याः राजनैतिकप्रवासः आरब्धः । तस्याः घटनायाः उल्लेखः अधः कृतः ।
1987 तमे वर्षे यदा मोहिनीबा कन्या विद्यालयस्य विद्यार्थिनः नीत्वा कर्णावती-महानगरात् नर्मदायाः समीपम् एकं स्थलं सा शैक्षणिकप्रवासार्थम् अगच्छत्, तदा एका विद्यार्थिनी नर्मदायाः प्रवाहे अपतत् । नद्यां प्रवाहः अतिवेगवान् आसीत् । विद्यार्थिन्याः प्राणं रक्षितुं आनन्दीबेन अपि विद्यार्थिन्याः पृष्ठे नद्याम् अकूर्दत् । तया तस्याः विद्यार्थिन्याः प्राणः अपि रक्षितः । तस्याः घटनायाः अनन्तरं राज्यसर्वकारेण आनन्दीबेन इत्यस्याः वीरता-पुरस्कारेण सम्मानः अपि कृतः ।
तस्मिन् काले आनन्दीबेन इत्यस्याः पिता जेठाभाई भारतीयजनतापक्षस्य सक्रियनेता आसीत् । सः तस्याः परिचयं नरेन्द्र मोदी, शङ्करसिंह वाघेला इत्येताभ्यां सह अकारयत् । तौ आनन्दीबेन इत्येनां न्यवेदयेताम् यत्, “भवत्याः पुरुषार्थस्य, पराक्रमस्य अस्माकं पक्षे आवश्यकता अस्ति । भवती पक्षे महिलानां सशक्तीकरणे स्वयोगदानं ददाति चेत्, महती कृपा भविष्यति” इति । ततः सा भारतीयजनतापक्षस्य गुजरातप्रदेशस्य महिलाविभागस्य अध्यक्षत्वेन दायित्वं स्वयकरोत् ।
राजनीतिप्रवेशस्य सप्तवर्षानन्तरं 1994 तमे वर्षे सा प्रप्रथमवारं गुजरातराज्यात् राज्यसभायाः संसद्सदस्यत्वेन चिता । ततः 1998 तमे वर्षे गुजरातविधानसभायाः निर्वाचने माण्डलप्रदेशस्य जनसामान्यैः सा विधायकत्वेन चिता । तस्मिन् वर्षे केशुभाई पटेल रचिते मन्त्रिमण्डले सा शिक्षणमन्त्रिपदं व्यभूषयत् । राजनैतिककार्ये तया पक्षस्य अपेक्षया देशस्य कृते अधिकं ध्यानं प्रदत्तम् । यतो हि नरेन्द्र मोदी सदृशः देशभक्तनेता तस्याः मार्गदर्शकः आसीत् । 2001 तमे वर्षे केशुभाई पटेल इत्यस्य पदभ्रष्टतायाः काले आनन्दीबेन नरेन्द्र मोदी इत्यस्य विचारैः सम्मता आसीत् । अतः सा स्वसमर्थनं तस्मै अयच्छत् । मोदी इत्यस्य सर्वकारे अपि आनन्दीबेन शिक्षणमन्त्रित्वेन दायित्वम् अवहत् । ततः नरेन्द्र मोदी तस्यै नगरविकास-राजस्वमन्त्रित्वेन कार्यभारम् अयच्छत् । राज्यसर्वकारस्य अतिमहत्त्वपूर्णसमितीनाम् अध्यक्षत्वेन अपि सा कार्यम् अकरोत् ।
अनुशासनप्रिया आनन्दीबेन कठोरप्रशासिका अस्ति । समयपालनं, स्वच्छता, कर्मठता तस्याः व्यवाहरेणैव ज्ञायते । अतः सा सहकार्यकर्तृभ्यः अपि तादृशीम् अपेक्षां धरते । सा मितव्ययिनी, मितभाषिणी व्यक्तिः अस्ति । विना कारणं हसनं, वचनं तस्यै न रोचते । कार्यकर्तृभिः सह चर्चाकाले सा गभीरतया विषयोपस्थापनं करोति । अतः आनन्दीबेन कार्यकर्तॄणां मित्रं नास्ति इति तस्याः आलोचना अपि भवति । परन्तु सा वदति यत्, “मम मुखे हास्यं दृष्ट्वा कार्यकर्ता कार्यं न करोति, अपि तु मम कथने तस्य, देशस्य च हितम् अस्ति इति दृष्ट्वा सः कार्यरतः भवति" इति ।
तस्याः स्वभावस्य विषये नरेन्द्र मोदी अवदत् –
आनन्दीबेन इत्यस्याः स्वभावविषये तस्याः पुत्री अनार पटेल वदति यत्, “मम माता यदा राजनीतिक्षेत्रे सक्रिया नासीत्, तदा सा स्वभ्रातृजस्य बाल्यविवाहम् अस्थगयत् । पुरा पटेल-समाजे बाल्यविवाहस्य कुप्रथा आसीत् । अतः मम मातुलः देवचन्दभाई तस्य पुत्रस्य बालविवाहस्य आयोजनम् अकरोत् । परन्तु “बालविवाहं मा कारयतु” इति मम माता तम् अबोधयत् । तथापि मम मातुलः तस्याः कथनं नाशृणोत् । अन्ततो गत्वा मम माता आरक्षकाणां साहाय्येन विवाहस्य दिने एव विवाहम् अस्थगयत् । पटेल-समाजस्य जनानाम् उपरि तस्याः निर्णयस्य अधिकः प्रभावः अभवत् । ते अपि बालविवाहस्य विरोधं प्रारभन्त । शनैः शनैः सा प्रथा पटेल-समाजात् अपाभवत्” इति ।
अनार पटेल अग्रे अवदत्, “मम मातुः उपरि मम मातामहस्य अधिकः प्रभावः अस्ति । सः गान्धीवादी आसीत् । यस्मिन् ग्रामे सः निवसति स्म, तस्य ग्रामस्य 'पञ्चायत' अनेकवारं तस्मै ग्रामनिर्वासनस्य दण्डं प्रादात् । यतो हि सः अस्पर्शतायाः, जातिवादस्य च विरोधी आसीत् । तस्याः गुणाः एव मम मातरि सन्ति” इति ।
स्वमातुः स्वभावस्य विषये वदन्ती अनार पटेल अवदत्, “मम माता यावन्ती अनुशासनप्रिया अस्ति, तावन्ती सरला अपि अस्ति । तस्यै पक्षिणः अतीव रोचते । वृक्षाणां, सस्यानां च संरक्षणे तस्याः अधिका रुचिः अस्ति । सा अधुना यस्मिन् सर्वकारगृहे निवसन्ती अस्ति, तस्य गृहस्य उद्याने तया 'ऑर्गेनिक्' फलानि, शाकानि वपितानि सन्ति । मम गृहे, मम भ्रातुः गृहे च यानि फलसस्यानि, शाकसस्यानि च सन्ति, तानि तया एव प्रेषितानि सन्ति” इति ।
2014 तमस्य वर्षस्य ‘मई’-मासस्य एकविंशतितमे दिनाङ्के गुजरातराज्यस्य राज्यपालः कमला बेनिवाल आनन्दीबेन इत्यनया मुख्यमन्त्रिपदस्य शपथम् अकारयत् । 2016 तमस्य वर्षस्य अगस्त-मासस्य प्रथमे दिनाङ्के फेसबुकमाध्यमेन ://../?=87868 त्यागपपत्राय निवेदनं कृतवती ।
नरेन्द्र मोदी
नर्मदानदी
मुख्यमन्त्री | {
"source": "wikipedia"
} |
तदेतद्धारणाध्यानसमाधित्रयमेकत्र संयमः—एकविषयाणि त्रीणि साधनानि संयम इत्युच्यते । तदस्य त्रयस्य तान्त्रिकी परिभाषा संयम इति ॥4॥
योगदर्शनम्
पतञ्जलिः
अष्टाङ्गयोगः
अन्ताराष्ट्रिययोगदिवसः
पतञ्जलियोगसूत्रम्
योगसूत्राणि शृण्वन्तु
आङ्ग्लानुवादेन सह योगसूत्रम्
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः | {
"source": "wikipedia"
} |
सः यादवकुलस्य राजा आसीत् ।
| {
"source": "wikipedia"
} |
भारते निर्मीयन्ताम् /ˈɑːəɛ ɪːəɑː/) उत मेक् इन् इण्डिया इति कश्चन प्रकल्पः वर्तते । भारतसर्वकारस्य सुतरां महत्त्वपूर्णस्य प्रकल्पस्यास्य आरम्भः 2014 तमस्य वर्षस्य सितम्बर-मासस्य पञ्चविंशतितमे दिनाङ्के अभवत् । समग्राभियानस्य मूलप्रेरणास्रोतः पण्डितः दीनदलायः उपाध्यायः अस्ति । भारते निर्मीयन्ताम् इत्याकारकस्य प्रकल्पस्य आरम्भं कुर्वन् श्रीनरेन्द्रः अवदत्,
2014 तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे दिनाङ्के स्वस्य भाषणे श्रीनरेन्द्रः अघोषयत्, शीघ्रं हि वयं मेक् इन् इण्डिया इत्याकारकस्य प्रकल्पस्य आरम्भं करिष्यामः इति । तस्याः घोषणायाः एकमासानन्तरमेव 2014 तमस्य वर्षस्य सितम्बर-मासस्य पञ्चविंशतितमे दिनाङ्के देहली-महानगरस्थिते विज्ञानभवने श्रीनरेन्द्रेण प्रकल्पस्यास्य घोषणा कृता । 2014 तमस्य वर्षस्य दिसम्बर-मासस्य एकोनत्रिंशत्तमे दिनाङ्के प्रकल्पसम्बद्धायाः कार्यशालायाः आयोजनम् अभवत् । तस्याः कार्यशालायाः आयोजनं भारतसर्वकारस्य "औद्योगिकी नीतिः संवर्धनं च" इत्याख्यः विभागः अकरोत् । तस्यां कार्यशालायां श्रीनरेन्द्रस्य आध्वर्यवे केन्द्रियमन्त्रिमण्डलं, सर्वेषां राज्यानां मुख्यमन्त्रिणः, अनेके उद्योगपतयः च भागं निरवहन् ।
उक्तेषु सर्वेषु क्षेत्रेषु भारते निर्मीयन्ताम् इति प्रकल्पेन क्रान्तिः भूयात् इति आशा अस्ति । अनेन भारतस्य आर्थिकवृद्धेः, करराजस्वस्य च स्थितिः सुदृढा भविष्यति इत्यपि मन्यते । सामान्यतः विकासस्य कालक्रमेण सह पर्यावरणस्य स्थितिः अति दयनीया, अवहेलिता च भवति । परन्तु प्रकल्पेऽस्मिन् पर्यावरणसंरक्षणस्यापि प्रावधानम् अन्तर्भवति ।
1. आर्थिकवृद्धिः
2. विदेशिनिवेशकानां भारते निर्माणकार्यारम्भः
3. भारतीयनिवेशक्षेत्रे वृद्धिः
4. नूतनप्रौद्योगिकीनाम् आगमनम्
5. कौशलविकासस्य अवसराः
6. मध्यमावधेः तुलनायां विनिर्माणस्य क्षेत्रे 12-14 प्रतिशतं वृद्धिः
7. भारते स्वदेशीयनिर्माणस्य सहभागिता 2022 पर्यन्तं 16 तः 25 प्रतिशतं भवेत्
8. 2022 पर्यन्तं भारते विनिम्राणक्षेत्रेण दशकोटिः नूतनाजीविकानां निर्माणम्
भारते निर्मीयन्ताम् इत्यस्मिन् प्रकल्पे सर्वे सुलभरीत्या निवेशं कर्तुं प्रभवेयुः इत्युद्देशेन भारतसर्वकारेण अनेके नवीननियमाः उद्घोषिताः । अधिकारपत्रस्य निर्माणम् अन्तर्जालमाध्येन आरब्धम् । अधिकारपत्रस्य वैधतायाः समयसीमां वर्धयित्वा वर्षत्रयं निर्धारितम् । अनेके अन्ये नियमाः अपि निवेशकेभ्यः अनुकूलिताः भारतसर्वकारेण ।
2014 तमस्य वर्षस्य अगस्त-मासे भारतीयमन्त्रिपरिषदा प्रत्यक्षविदेशिनिवेशस्य ) नियमेषु अनेकानि परिवर्तनानि कृतानि । रक्षाक्षेत्रे 49 प्रतिशतं, रेल-मार्गक्षेत्रे 100 प्रतिशतं च प्रत्यक्षविदेशिनिवेशाय अनुमतिः प्रदत्ता ।
2015 तमस्य वर्षस्य जनवरी-मासे स्पाइस् इत्याख्या संस्था अकथयत्, सा स्वजङ्गमदूरभाषयन्त्रस्य निर्माणकार्याय एकस्याः कार्यशालायाः आरम्भम् उत्तरप्रदेशराज्येषु करिष्यति इति । तस्यै कार्यशालायै 500 कोटिरूप्यकाणां निवेशं करिष्यति सा संस्था । सहमतिज्ञापकपत्रे
हस्ताक्षरं कृत्वा पक्षद्वयेन अर्थात् स्पाइस्-संस्थया, उत्तरप्रदेशस्य सर्वकारेण च कार्यशालायाः निर्माणप्रक्रियायै कटिबद्धता प्रदर्शिता ।
2015 तमस्य वर्षस्य जनवरी-मासे सैम्सङ्ग-संस्थायाः प्रशासकः ह्युंगचिंग होंग कालराज मिश्र-महोदयश्च एम् एस् एम् ए इत्यस्य सहभागित्वं स्वीकृत्य 10 "- "-शालानां भारते आरम्भविषयिणीं मीमांसां कर्तुम् अमिलताम् । फरवरी-मासे सैमसङ्ग-संस्थायाः प्रतिनिधिः अवदत्, उत्तरप्रदेशराज्यस्य नोयडा-महानगरे वयं 'सैमसङ्ग झेड् 1'-जङ्गमदूरवाण्याः निर्माणाय कार्यशालायाः आरम्भं करिष्यामः इति ।
2015 तमस्य वर्षस्य फरवरी-मासे हिटाचि-आख्या संस्था प्रत्यजानात्, अस्माकं संस्था भारते 10,000 तः 13,000 सङ्ख्याकान् वृत्त्यवसरान् उद्भाविष्यति । 2013 तमे वर्षे भारतात् अस्माकं संस्थायाः आयः 100 अर्बुदम् आसीत्, तस्मिन् वृद्धिं कृत्वा वयं 210 अर्बुदं करिष्यामः । 2016 तमे वर्षे ओटो-कोम्पोनट्स्-कार्यशाला अस्माभिः चेन्नै-महानगरे आरप्स्यते ।
2015 तमस्य वर्षस्य फरवरी-मासे बेङ्गळुरु-महानगरे "संशोधनम् एवं निर्माणकार्यम्" इत्याख्यायाः कार्यशालायाः आरम्भं हौरी-नामिका संस्था अकरोत् । तस्यै कार्यशालायै सा संस्था 170 कोट्यात्मक धनराशिं व्ययीकृतवती ।
फरवरी-मासे 'मरिन् प्रोट्यूस् एक्स्पोर्ट् टेवलोपमेन्ट् ऑथोरिटि'-संस्थया उद्घोषितम् यत्, वयं भारतीयेभ्यः जलवृश्चिकस्य अण्डान् दातुम् उद्युक्ताः स्मः इति ।
2015 तमस्य वर्षस्य मार्च-मासे सोनि-संस्थायाः अध्यक्षः केनिचिरो हिबि अवदत्, वयम् अस्माकम् एकां जङ्गमदूरभाषयन्त्रस्य निर्माणकार्यशालां भारते स्थापयिष्यामः इति ।
भारते निर्मीयन्ताम् | {
"source": "wikipedia"
} |
डॉ मेघनाद साहा /ˈɛɡəɑːə ɑːɑː/) भारतस्य प्रख्यातः वैज्ञानिकः, शिक्षकश्च । डॉ मेघनादः स्वाध्ययनं 1913 तमे वर्षे समापयत् । तस्मात् वर्षात् आजीवनं सः विज्ञानस्य सेवायै सातत्येन कार्यमकरोत् । 1913 तमे वर्षे सः 'इण्डियन् साइंस कॉङ्ग्रेस् एसोशिएशन्'-संस्थायाः स्थापनायां महत्त्वपूर्णं योगदानम् अकरोत् । 1925 तमे वर्षे सः 'साइंस कॉङ्ग्रेस'-संस्थायाः गणित-भौतिक-विभागयोः अध्यक्षः अभवत् । 1934-35 मध्ये डॉ मेघनादस्य प्रयत्नैः 'नेशनल् इंस्टीट्यूट् ऑफ् साइंस'-संस्थायाः स्थापना अभवत् । 1937 तः 1939 पर्यन्तं सः तस्याः संस्थायाः सभापतिः आसीत् । सः महेन्द्रलालसर्वकारीयप्रयोगशालायाः पुनारचनाम् अकारयत् । ततः सा प्रयोगशाला 'इंडियन् एसोशिएशन् फॉर द कल्टीवेशन् ऑफ् साइंस' इति प्रसिद्धा अभवत् । 1944 तमे वर्षे, 1946 तमे वर्षे च क्रमेण मन्त्रित्वेन, अध्यक्षत्वेन च तस्यां संस्थायां कार्यरतः आसीत् । 1953 तमे वर्षे भारतसर्वकारः डॉ मेघनादं 'साइंस एसोशिएशन्'-संस्थायाः निदेशकत्वेन न्ययुङ्क्त । तस्मिन् पदे सः मृत्युपर्यन्तं स्वदायित्वम् अवहत् ।
मेघनादः अमेरिका-देशस्य, फ्रांस-देशस्य च फैला इत्यत्वेन चितः । सः अनेकवारं विदेशेषु भारतस्य नेतृत्वम् अकरोत् । सः 1952 तमे वर्षे लोकसभायाः निर्वाचने निर्दलीयसदस्यत्वेन बहुमतेन विजयी अभवत् । ततः तेन संसदि विज्ञानविकासस्य अनेके अंशाः उद्घोषिताः ।
1893 तमस्य वर्षस्य अक्तूबर-मासस्य षष्ठे दिनाङ्के पूर्ववङ्गप्रदेशस्य ढाका-मण्डलस्य शेबडाताली-नामके ग्रामे मेघनादस्य जन्म अभवत् । कनसाइ-नद्याः तीरे विकसितः सः ग्रामः । मेघनादः अत्यन्ते निर्धने परिवारे लब्धजन्मः । तस्य पितुः, मातुश्च नाम क्रमेण जगन्नाथः, भुवनेश्वरीदेवी च । जगन्नाथः धान्यापणिकः आसीत् । ग्रामस्थस्य तस्य आपणस्य स्थितिः अतिदरिद्रा आसीत् । भुवनेश्वरीदेवी अभावग्रस्तं तद्गृहम् अति प्ररिश्रमेण सञ्चालयति स्म । गृहसञ्चालननिपूणायाः तस्याः गृहे वस्तूनाम् अभावे सत्यपि बालकानां पालने अभवास्य स्थितिः कदापि न भवति स्म । जगन्नाथस्य न्यूनायेन परिवारः दरिद्रजीवनं यापयति स्म । तयोः अष्टौ अपत्यानि आसन् । मेधनादः तयोः पञ्चमः सन्तानः आसीत् । 1918 तमे वर्षे मेघनादस्य विवाहः अभवत् । मेघनादस्य पत्न्याः नाम राधारानी आसीत् । तयोः त्रयः पुत्राः, चतस्रः पुत्र्यश्च आसन् ।
यतो हि जगन्नाथस्य अष्टौ अपत्यानि आसन्, अतः सर्वेभ्यः शिक्षणव्यस्थां कर्तुं दरिद्रः सः असमर्थः आसीत् । दरिद्रे वातावरणे बालमेघनादस्य प्राथमिकशिक्षणं ग्रामस्य सर्वकारीयशालायाम् आरब्धम् । पादत्राणस्य अभवात् सः नग्नपद्भ्यां शालां गच्छति स्म । यदा कदापि सः पाठशालायाः मुक्तः भवति स्म, तदा आपणे स्थित्वा स्वपितुः साहाय्यं करोति स्म । धनाभावे सत्यपि अध्ययने बालमेघनादः परिश्रमी आसीत् । तस्य बुद्धिचातुर्येण, परिश्रमेण च विद्यालयस्य सर्वेऽपि शिक्षकाः प्रभाविताः आसन् । बालमेघनादः यत्किमपि पठति स्म, तत् सः कदापि न विस्मरति स्म । तस्य स्मरणशक्तिः अपि अति विचक्षणा आसीत् । परीक्षायाम् अखिलमण्डले तस्य प्रप्रथमस्थानम् आसीत् ।
ग्रामस्थे विद्यालये प्राथमिकशिक्षणं प्राप्य सः 7 माइल् दूरे स्थिते सिमुलिया-ग्रामं माध्यमिकशिक्षणं प्राप्तुं गच्छति स्म । प्रतिदिनं 14 माइल् पद्भ्यां कठिनयात्रात्वात् बालमेघनादस्य अध्ययनप्रक्रिया अति कठिना आसीत् । दीर्घकालं यावत् सः प्रतिदिनं 14 माइल् यात्रां करोति स्म, परन्तु अनुजस्य पीडां दृष्ट्वा तस्य अग्रजः जयनाथः सिमुलिया-ग्रामे बालमेघनादस्य निवासाय व्यस्थाम् अकारयत् । ततः सिमुलिया-ग्रामे अनन्तकुमाराख्यस्य कस्यचित् वैद्यस्य गृहे निवस्य बालमेघनादः अध्ययनं प्रारभत । यतो हि बालमेघनादः जानाति स्म यत्, तेन वैद्येन तस्योपरि महान् उपकारः कृतः, अतः बालमेघनादोऽपि गृहकार्येषु साहाय्यं करोति स्म । गोप्रेमी बालमेघनादः नित्यं गोसेवां करोति स्म ।
प्राथमिकशिक्षणे मेधावी बालमेघनादः माध्यमिकशिक्षणेऽपि चमत्कारम् अकरोत् । गणितविषयः तस्मै अति रोचते स्म । अतः सः विद्यालयस्य शिक्षकैः बहुवारं प्रोत्साहितः । 1905 तमे वर्षे दशमीकाक्षायां बालमेघनादः सम्पूर्णे ढाकामण्डले प्रप्रथमं स्थानं प्राप्य उत्तीर्णः अभवत् । तेन कृतस्य परिश्रमस्य फलश्रुतिः सर्वेभ्यः आनन्दस्य विषयः आसीत् । सर्वकारेणापि तस्मै छात्रवृत्तिः दत्त्वा तस्य साहाय्यं कृतम् । एवं बालमेघनादेन स्वाध्ययनस्य महान् धनविघ्नः स्वयमेव अपाकृतः ।
1905 तमे वर्षे मेघनादः त्रयोदशवर्षीयः अपि नासीत् । तावति अल्पवयसि सः ढाका-महानगरस्य कॉलेजियेट्-विद्यालयं प्रविष्टः । तत्रापि तस्य परिश्रमेण सर्वेऽपि प्रसन्नाः आसन् । स्वाध्ययनक्षमतया तेन तस्मिन् विद्यालयेऽपि छात्रवृत्तिः अर्जिता । तस्य शिक्षामूल्यम् अपि क्षम्यम् अभवत् । 1905 तमः वर्षः राष्ट्रियान्दोलनेभ्यः अपि महत्त्वपूर्णः आसीत् । यतो हि तस्मिन् वर्षे एव भारते वङ्गभङ्गस्य आन्दोलनं जायमानम् आसीत् । सर्वेऽपि नागरिकाः, विद्यार्थिनः च सर्वकारस्य विरोधाय असहोयगान्दोलनम् अकुर्वन् । आन्दोलनकाले वङ्गप्रदेशस्य राज्यपालः सर्वेषां विद्यालयानां, महाविद्यालयानां च निरीक्षणाय गतः । सर्वकारं प्रति विरोधदर्शनाय सर्वेऽपि विद्यार्थिनः कक्षाम् एव न गताः । विद्यार्थिनाम् आचरणेन क्रुद्धः राज्यपालः मेघनादसदृशानाम् अनेकेषां विद्यार्थिनां छात्रवृत्तिम् अस्थगयत् । अनुपस्थितान् विद्यार्थिनः राज्यपालः विद्यालयात्, महाविद्यालयात् च बहिष्कृतवान् । राज्यपालस्य निर्णयेन मेघनादस्य अध्ययने अवरोधः समुत्पन्नः । किङ्कर्तव्याकर्तव्यमूढः मेघनादः बहुदिनानि इतस्ततः अभ्रमत् । परन्तु सर्वकारीयनिर्णयस्य विरोधाय ढाका-महागरस्य किशोरिलाल-जुबली-विद्यालयः मेघनादाय प्रवेशेण सह छात्रवृत्तिः अपि अयच्छत् । अग्रजः जयनाथः अपि मेघनादस्य आर्थिकसाहाय्यम् अकरोत् । ततः विद्यालयस्य, अग्रजस्य च साहाय्येन मेघनादः स्वाध्ययनं पुनरारम्भत ।
इतिहास-संस्कृत-विज्ञान-ज्योतिषां ज्ञानार्जनस्य उद्देशेन मेघनादेन विविधानां सम्प्रदायानाम् अध्ययनं प्रारब्धम् । तेन हिन्दु-बौद्ध-जैन-ईसाई-इस्लाम्-धर्माणाम् अभ्यासः कृतः । ‘बप्टिस्ट् मिशन’-संस्थया आयोजिते वङ्ग-बाइबल-परीक्षायां मेघनादः प्रप्रथमस्थानी आसीत् । तस्याः परीक्षायाः पुरस्कारत्वेन मेघनादः बाइबल-ग्रन्थं, शतं रूप्यकाणि च अलभत । मेघनादस्य स्मरणशक्त्या सर्वेऽपि चकिताः आसन् । 1909 तमे वर्षे मेट्रिक्यूलेशन-परीक्षायां मेघनादः आवङ्गप्रदेशं प्रप्रथमस्थाने उत्तीर्णः अभवत् । संस्कृत-आङ्ग्ल-बङ्गाली-गणित-विषयेषु मेघनादः सर्वाधिकाङ्कान् अर्जयत् । 1911 तमे वर्षे ढाका-विश्वविद्यलयान्तर्गततया ढाका-महाविद्यालात् भौतिक-रसायन-विज्ञान-गणित-जर्मनभाषा-दिविषयैः सह इण्टरमीडिएड्-परीक्षा प्रथमश्रेण्या मेघनादेन उत्तीर्णा । तस्यां परीक्षायां मेघनादः गणित-रसायन-विषययोः प्रप्रथमे स्थाने आसीत् । यद्यपि सः तयोः विषययोः प्रप्रथमः आसीत्, परन्तु सर्वेषां विषयाणाम् अङ्कान् आहत्य सः तृतीयं स्थानं प्रापत् । जर्मनभाषा मेघनादेन डॉ. नागेन्द्रनाथात् अधीता । डॉ. नागेन्द्रनाथः ढाका-महाविद्यालये रसायन-विषयस्य प्राध्यापकः आसीत् । गणितविषयः मेघनादेन के पी बसु-महोदयतात् अधीतः । ढाका-महाविद्यालयस्य प्रधानाचार्यः आर्चीबाल्ड इत्येषः अपि मेघनादस्य अनेकवारं साहाय्यम् अकरोत् । ढाकामहाविद्यालयात् उत्तीर्णः मेघनादः यदा कोलकाता-महानगरम् अगच्छत्, तदापि तयोः पत्रव्यवहारः अनर्गलतया भवति स्म ।
ढाका-महाविद्यालयात् मेघनादः कोलकाता-महानगरस्य प्रेसीडेंसी-महाविद्यालयम् उच्चिशिक्षणं प्राप्तुम् अगच्छत् । 1913 तमे वर्षे मेघनादः गणितविषयम् अधिकृत्य बी. एस्. सी ऑनर्स् इत्येनम् उपाधिं प्रप्रथमश्रेण्यां प्रापत् । कोलकता-विश्वविद्यलये तस्य द्वितीयः क्रमः आसीत् । तस्मिन् महाविद्यालये मेघनादस्य सहपाठिनः कालान्तरे प्रख्यातप्राध्यापकाः अभूवन् । तेषु सत्येन्द्र बोस, निखल रञ्जन सेन, जे सी घोष, जे एन् मुकर्जी इत्येते अन्तर्भवन्ति । प्रशान्त चन्द्र महालनबीस, नील रतन धर इत्येतौ मेघनादस्य ज्येष्ठसहपाठिनौ आस्ताम् । शरत् चन्द्र बोस इत्येषः मेघनादस्य सहपाठी आसीत् । नेताजी सुभाष चन्द्र बसु इत्यस्मात् महाभागात् मेघनादः वर्षत्रयात् प्राच्यः आसीत् । 1915 तमे वर्षे कोलकाता-विश्वविद्यालयात् गणितविषयम् अधिकृत्य एम् एस् सी इत्येषः उपाधिः अर्जितः मेघनादेन । एम् एस् सी इत्यस्य परीक्षायाम् अपि प्रप्रथमश्रेण्या मेघनादः उत्तीर्णः अभवत् । तस्मिन् वर्षेऽपि मेघनादः आविश्वविद्यालयं द्वितीयस्थानं प्रापत् ।
मेघनादः यदा कोलकाता-विश्वविद्यालये पठति स्म, तदा अनेके विश्विविख्याताः जनाः तस्य अध्यापकाः आसन् । तेषु जगदीशचन्द्र बसु, प्रफुल्लचन्द्र राय, डी एन् मल्लिक इत्येते अन्तर्भवन्ति । परिवारस्य आर्थिकस्थितेः निर्बलतायाः कारणेन विश्वविद्यालयात् शिक्षां प्राप्य निर्गतः मेघनादः वृत्त्योपार्जनाय निर्णयम् अकरोत् ।
उच्चशिक्षणं प्राप्य निर्गतः मेघनादः यदा वृत्त्युपार्जनाय उचितं स्थानम् अन्विषन् आसीत्, तदा तस्य ध्याने भारतीयवित्तसेवायाः परीक्षा आगता । परन्तु क्रान्तिकारिभिः मेघनादस्य सम्बन्धत्वा आङ्ग्लसर्वकारेण भारतीयवित्तसेवायाः परीक्षायै मेघनादाय अनुमतिः न प्रदत्ता । मेघनादस्य यैः क्रान्तिकारिभिः निकटतमसम्बन्धः आसीत्, तेषु मुख्यौ डॉ. राजेन्द्र प्रसाद, नेताजी सुभाषचन्द्र बसु इत्येतौ आस्ताम् । आङ्ग्लसर्वकारस्य दमनेन अप्रभावितः मेघनादः कोलकाता-महानगरस्य भवानीपुराख्यं क्षेत्रं बालकान् पाठयितुं गच्छति स्म । तस्मात् विशेषवर्गात् धनोपार्जनं कृत्वा मेघनादः परिवारपोषणम् आरभत । विशेषवर्गात् अधिकधनस्योपार्जनं न भवति स्म, अतः धनं रक्षितुं प्रतिदिनं मेघनादः पद्भ्यां, द्विचक्रिकया वा पाठयितुं गच्छति स्म । एकवर्षं यावत् सः विशेषवर्गमाध्यमे धनोपार्जनम् अकरोत् ।
1916 तमे वर्षे कोलकाता-विश्वविद्यालयस्य उपकुलपतिः प्रो. आशुतोष मुकर्जी इत्येषः गणितविभागस्य प्रवक्तृत्वेन मेघनादस्य नियुक्तम् अकरोत् । परन्तु गणितविभागस्य अध्यक्षेण सह मेघनादस्य सम्बन्धः सामान्यः नासीत्, अतः उपकुलपतिः मेघनादस्य स्थानान्तरं भौतिकीविभागे अकरोत् । भौतिकीस्नातकः मेघनादः अविरतपरिश्रमेण स्नातकोत्तरछात्रान् पाठयित्वा शीघ्रं हि भौतिकीविषयस्य उत्तमाध्यापकत्वेन ख्यातः अभवत् । भौतिकीविषयस्य प्राध्यापकत्वेन मेघनादेन भौतिकीविषये अधिकं संशोधनम् आरब्धम् । जर्मनभाषायाः ज्ञाता मेघनादः ऐन्स्टैन् इत्यस्य आपेक्षिकतायाः विशिष्टसिद्धान्तः इत्येतस्य विषयस्य अध्ययनम् अकरोत् । ततः सत्येन्द्र-महोदयेन सह मिलित्वा तं सिद्धान्तम् आङ्ग्लभाषया अनूद्य प्रकाशयत् । आपेक्षिकतायाः विशिष्टसिद्धान्तः इत्येतस्य विषयस्य आङ्ग्लानुवादः प्रप्रथमं 1919 तमे वर्षे कोलकाता-विश्वविद्यालेन प्रकाशितः ।
भौतिकीविषयस्य योग्यरीत्या अध्यापनस्य प्रयासं कर्तुं मेघनादः संशोधनस्य रसिकः अभवत् । भौतिकीविषयस्य विभिन्नविषयाणाम् अध्ययनं कुर्वन् चतुर्विंशतिवर्षीयः मेघनादः 1917 तमे वर्षे “मैक्सवेल स्ट्रेसेज्” इत्येतस्मिन् विषये शोधपत्रम् अलिखत् । ‘फिलॉसॉफिकल मैगजीन’ इत्याख्यायां विज्ञानक्षेत्रस्य सर्वोच्चपत्रिकायां तच्छोधपत्रं प्राकाशितम् । शोधपत्रप्रकाशनानन्तरं तु मेघनादस्य ज्ञानं विश्वव्याप्तम् अभवत् । ततः मेघनादः सूक्ष्मग्राह्युपकरणस्य निर्माणम् अकरोत् । तस्य सूक्ष्मग्राह्युपकरणस्य प्रयोगावसरे मेघनादः असिद्धयत् यत्, यदा प्रकाशः कस्मिँश्चित् सूक्ष्मवस्तूनि पतति, तदा तस्मिन् वस्तूनि भारः भवति इति । मेघनादः तं भारम् अमापयत् । तस्य प्रयोगेण प्रकाशभारसिद्धान्तः सिद्धः अभवत् । ततः मेघनादेन विकिरणभारस्य विद्युदीयाकर्षणसिद्धान्तस्योपरि शोधप्रबन्धः लिखितः । मेघनादस्य प्रकाशभारसिद्धान्तस्य, विद्युदीयाकर्षणसिद्धान्तस्य च कार्येण सर्वेऽपि विज्ञानिनः मुग्धाः अभूवन् । 1918 तमे वर्षे कोलकाता-विश्वविद्यालयः मेघनादाय डी. एस्. सी. इति उपाधिम् अयच्छत् । तस्मिन् समये मेघनादः पञ्चविंशतिवर्षीयः आसीत् ।
1919 तमे वर्षे मेघनादः कोलकाता-विश्विद्यालयात् ‘प्रेमचन्द रायचन्द’-छात्रवृत्तिं, गुरुप्रसन्नपर्यटनस्य फैलोशिप् च प्रापत् । फैलोशिप्, छात्रवृत्तिश्च मेघनादेन ‘हारवर्ड् क्लासिफिकेशन् ऑफ् स्ट्रेलर् स्प्रेक्ट्रा’ इत्यस्मिन् विषये शोधप्रबन्धं लिखित्वा अर्जिता । छात्रवृत्तिं प्राप्य सः 1919 तमस्य वर्षस्य अन्तिमेषु मासेषु यूरोप-देशम् अगच्छत् । यस्मिन् पोते सः यात्रां कुर्वन् आसीत्, तस्मिन्नेव पोते अपरः भारतीयवैज्ञानिकः, आचार्यश्च प्रफुल्लचन्द राय इत्येषः महोदयः यात्रां कुर्वन् आसीत् । यात्रां समाप्य यदा मेघनादः यूरोप-देशं प्रापत्, तदा तस्य स्नेहमयाख्यस्य मित्रस्य परामर्शानुसारं सः इम्पीरियल्-महाविद्यालस्य प्राध्यापकेन फाउलर-महोदयेन सह मन्त्रणाम् अकरोत् । फाउलर्-महोदयः वर्णक्रमिकी-विषयस्य प्रख्यातः वैज्ञानिकः आसीत् । मेघनादः विभिन्नेषु विषयेषु फाउलर्-महोदयेन सह, जे जे टाम्सन्-महोदयेन सह, प्रो. नेर्न्स्ट-महोदयेन सह च विचारविमर्शम् अकरोत् ।
“मैक्सवेल स्ट्रेसेज्” इत्येस्मिन् विषये मेघनादेन शोधपत्रं प्राकाशितम् । ततः वर्षद्वयाभ्यान्तरे एव मेघनादेन ‘तापीयावेशः’ इत्यस्मिन् विषये गहनं संशोधनं कृतम् । मेघनादेन साधितं यत्, सूर्ये वायूनां परमाणुषु असाधारणोष्मा, असाधारणभारश्च भवति, तेन ऊष्मा-भारौ आवेशितौ भवतः । सः प्रक्रमः तापीयावेशः उच्यते । स्वसंशोधनस्य आधारेण मेघनादः तन्तौ तत्त्वानाम् उपस्थितिं ज्ञातुं मार्गं प्रादर्शयत् । 1920 तमे वर्षे मेघनादस्य ‘तापीयावेशसिद्धान्तः’ लन्दन-महानगरस्य ‘फिलॉसॉफिकल मैगजीन’ मध्ये प्रकाशितः । मेघनादस्य सः सिद्धान्तः अद्य इति प्रसिद्धः अस्ति ।
1921 तमे वर्षे कोलकाता-विश्वविद्यालयस्य उपकुलपतिः आशुतोष-महोदयः मेघनादाय एकं पत्रम् अलिखत् । तस्मिन् पत्रे सः उदलिखत्, भवान् भारतं प्रत्यागत्य पुनः कोलकाता-विश्वविद्यालये भौतिकीं पाठयतु इति । भवतः कृते विश्वविद्यालये संशोधनस्यापि व्यवस्था कृता इत्यपि तस्मिन् पत्रे लिखितम् आसीत् । उपकुलपतिना सम्मानितः मेघनादः कोलकाता-महाविद्यालयस्य भौतिकप्राध्यापकत्वेन वर्षद्वयं कार्यम् अकरोत् ।
अलीगढविश्वविद्यालयः, बनारसविश्वविद्यालयः च मेघनादं स्वप्रयोगशालायां नियुक्तं कर्तुं सज्जः आसीत् । परन्तु कोलकाता-विश्वविद्याले अधिकसाधनानाम् अभावं दृष्ट्वा मेघनादः कालोकता-महाविद्यालये एव अविरतं कार्यम् अकरोत् । भारतीयवातावरणविज्ञानविभागस्य निदेशकः सर गिलबर्ट् वाकर् इत्येषोऽपि कोडाईकनाल-वेधशालायां सूर्यरङ्गावल्याः विषये संशोधनं कर्तुं मेघनादं न्यवेदयत् । परन्तु अधिकवेचनस्य, अधिकसुविधायाः च लोभं त्यक्त्वा मेघनादः आङ्ग्लसर्वकारीयपदं नाङ्ग्यकरोत् ।
1923 तमे वर्षे कोलकाता-विश्वविद्यालयं त्यक्त्वा मेघनादः इलाहाबाद-विश्वविद्यालये भौतिकीविभागाध्यक्षस्य पदम् अगृह्णात् । तत्पदं सः पञ्चदश वर्षाणि स्वगौरवं व्यभूषयत् । इलाहाबाद-विश्वविद्यालये विद्युत्समस्या, प्रयोगशालासमस्या, उपकरणसमस्या, ऊष्णजलवायुसमस्या च आसीत् । यद्यपि इलाहाबाद-विश्विद्यालये तादृश्यः अनेकाः समस्याः आसन्, तथापि मेघनादस्य अध्यक्षतायां तस्य विश्वविद्यालयस्य भौतिकीविभागः अत्युन्नतिम् अकरोत् । मेघनादस्य काले इलाहाबाद-विश्वविद्यालयस्य प्रयोगशाला विश्वविख्याता आसीत् ।
1927 तमे वर्षे इटली-देशस्य महानतमस्य वैज्ञानिकस्य वोल्टा इत्यस्य जन्मशताब्द्यां डॉ. मेघनादः उपस्थितः । ततः 1933 तमे वर्षे अमेरिका-देशस्य हार्वर्ड-विश्वविद्यालयस्य शताब्दी-समारम्भेऽपि मेघनादः ससम्मानम् उपस्थितः । इलाहाबाद-प्रयोगशालायाः आर्थिकस्थितिः अपि निर्बला आसीत् । 1927 तमे वर्षे डॉ. मेघनादः ‘रॉयल् सोसाइटी’ इत्याख्यायाः संस्थायाः फैलो इति चितः । डॉ. मेघनादाय अभिनन्दनं पाठयितुम् उत्तरप्रदेशराज्यस्य राज्यपालः सर विलियम् मॉरिस् इत्येषः किञ्चन पत्रम् अलिखत् । राज्यपालं प्रत्युत्तरं लिखन् मेघनादः स्वार्थिकाऽक्षमतायाः उल्लेखम् अकरोत् । अतः सर् विलियम् मॉरिस् इत्येषः मेघनादाय पञ्च सहस्ररूप्यकाणि प्रैषयत् । ततः 1935 तमे वर्षे रॉयल् सोसाइटी इत्येषा संस्था अपि मेघनादस्य द्वि सहस्ररूप्यकाणां साहाय्यम् अकरोत् । तेन धनेन डॉ. मेघनादः तापीयावेशक्षेत्रे संशोधनम् अकुर्वन् । ततः सः आयनमण्डलक्षेत्रेऽपि संशोधनमारभत । डॉ. मेघनादस्य आध्यक्ष्ये इलाहाबाद-विश्वविद्यालयस्य भौतिकीविभागात् अनेके योग्याः संशोधकाः संशोधनम् अकुर्वन् । तेषु संशोधकेषु डॉ. गोविन्दराम तोषनीवाल, डॉ. रामनिवास राय, डॉ. कल्याण बक्श माथुर, डॉ. रामरत्न वाजपेयी इत्यादयः महत्त्वपूर्णानि अनुसंधानानि अकुर्वन् ।
डॉ. मेधनादः 1934 तमे वर्षे भारतीयविज्ञानकॉङ्ग्रेस-संस्थायाः अध्यक्षत्वेन निर्वाचितः । 1937-38 तमे वर्षे सः राष्ट्रियविज्ञानसंस्थानस्य अध्यक्षत्वेन नियुक्तः । 1936 तमे वर्षे ‘कार्नेगी टैवलिंग फैलोशिप’ इत्येतत् अपि डॉ. मेघनादः प्रापत् ।
पञ्चदश वर्षाणि इलाहाबाद-विश्वविद्यालये कार्यं कृत्वा 1938 तमे वर्षे डॉ. मेघनादः कोलकाता-विश्वविद्यालये भौतिकी-प्राध्यापकत्वेन नियुक्तः अभवत् । सः भौतिक्याः तारकनाथ-पालित-पीठिकायाम् आरूढः अभवत् । इलाहाबाद-विश्वविद्यालयं त्यक्त्वा कोलकाता-विश्वविद्यालये नियुक्तः डॉ. मेघनादः मध्ये जर्मनीविज्ञान-अकादमी-संस्थायाः सदस्यः अभवत् । कोलकाता-विश्वविद्यालये पुनर्नियुक्तः डॉ. मेघनादः स्वसंशोधनस्य दिशाम् एव पूर्णतया पर्यवर्तयत् ।
डॉ. मेघनादः परमाणुविज्ञानक्षेत्रे यत् नाभिकीयभौतिकीत्वेन प्रसिद्धम् अस्ति, तस्मिन् विषये स्वानुसन्धानम् आरभत । विश्वविद्यालये अन्तरिक्षकिरणानुसन्धानप्रयोगशलां निर्मिय डॉ. मेघनादः परमाण्वनुसन्धानस्य प्रप्रथमं सोपानं पूर्णम् अकरोत् । डॉ. मेघनादः स्वछात्रौ दार्जिलिंग-प्रदेशस्य 2100 मी. उन्नतं पर्वतम् अन्तरिक्षकिरणमापनाय प्रैषयत् । तौ छात्रौ डॉ. एन् दासगुप्त, पी सी भट्टाचार्य च आस्ताम् । नाभिकीयभौतिकीक्षेत्रे अनुसन्धानाय आवश्यकं ‘साइक्लोट्रॉन्’ इत्यस्य स्थापनायै जवाहरलाला नेहरू इत्येषः, कोलकाता-विश्वविद्यालयः, केचन उद्योगपतयः, टाटा एण्ड सन्स्-संस्था इत्यादयः डॉ. मेघनादस्य आर्थिकसाहाय्यम् अकुर्वन् । साइक्लोट्रॉन् इत्यस्य स्थापनायै डॉ. नागचौधरी, बी एम् बनर्जी, डॉ. अजीतकुमार साहा, कमलेश राय इत्यादयः नवयुवानः डॉ. मेघनादस्य साहाय्यम् अकुर्वन् ।
साइक्लोट्रॉन् इत्यस्मात् रेडियो-कैल्शियम्, रेडियो-फास्फोरस् इत्यादीनां कृत्रिमतत्त्वानां निर्माणं शक्यते । तानि कृत्रिमतत्त्वानि चिकित्साक्षेत्रे उपयुज्यन्ते । डॉ. मेघनादस्य आग्रहेण ‘इण्डियन् स्कूल ऑफ् ट्रापिकल मिडिसन्’ इत्येषा संस्था स्वरोगिणः डॉ. मेघनादस्य प्रयोगशालां प्रेषयति स्म । साइक्लोट्रॉन् इत्यस्य संशोधनस्य कृते शक्तिशालिसूक्ष्मदर्शिणः अपि आवश्यकता अनुभूता डॉ. मेघनादेन । यतो हि एतादृशे संशोधने तत्त्वानि कैंसर, ल्यूकोमिया, ट्यूमर इत्यादिभिः रोगैः ग्रस्तानि अपि भवन्ति स्म । तादृशैः तत्त्वैः युक्तानां रोगिणां शरीरे रक्तपरिवर्तनं, जीवाणूनां जन्म च भवति । रक्ते जायमानं परिवर्तनं, जीवाणूनाम् अभ्यासः च शक्तिशालिसूक्ष्मदर्शिना एव ज्ञातुं शक्यते ।
एकलक्षरूप्यकमूल्यात्मकं तत् इलेट्रॉन्-सूक्ष्मदर्शियन्त्रं भारते कुत्रापि उपलब्धं नासीत् । तथा च भारते कोऽपि तादृशं यन्त्रं सञ्चालयितुम् अपि न जानाति स्म । परन्तु डॉ. मेघनादेन तस्य यन्त्रस्य क्रयणनिश्चयः कृतः । यन्त्रं क्रेतुं डॉ. मेघनादस्य साहाय्यं केन्द्रसर्वकारः, वङ्गसर्वकारः, उद्योगपतयः इत्यादयः अकुर्वन् । 1945 तमे वर्षे डॉ. एन् दासगुप्त इत्येनम् अमेरिका-देशं सम्प्रेष्य स्टैनफोर्ड-विश्वविद्यालयस्य मार्टेन इत्याख्यस्य प्राध्यापकस्य साहाय्येन डॉ. मेघनादः इलेक्ट्रॉन्-सूक्ष्मदर्शियन्त्रस्य परिकल्पनां निर्मापितवान् । तथा च तस्य यन्त्रस्य अनेके अवयवाः तस्मिन् स्टैनफोर्ड-विश्वविद्यालये एव निर्मापितानि । प्रयोगशालायाः कार्येण सह डॉ. मेघनादः सर्वकारीयकार्येषु अपि सँल्लग्नः आसीत् । 1949 तमे वर्षे डॉ. सर्वपल्ली राधाकृष्णन्-महोदयस्य अध्यक्षतायां निर्मितस्य विश्वविद्यालयायोगस्यापि सः सदस्यः आसीत् ।
डॉ. मेघनादस्य प्रयासाः 1950 तमे वर्षे फलीभूताः । 1950 तमे वर्षे कोलकाता-विश्वविद्यालयस्य ‘यूनिवर्सिटी कॉलेज् ऑफ् साइंस्’ इत्यस्यां संस्थायां ‘इंस्टीट्यूट् ऑफ् न्यूक्लियर फिजिक्स्’ इत्यस्याः संस्थायाः स्थापना अभवत् । ततः तस्याः संस्थायाः नाम परिवर्तितं सत् ‘साहा इंस्टीट्यूट् ऑफ् न्यूक्लियर फिजिक्स्’ इत्येयत् अभवत् । तस्याः संस्थायाः विधिवदुद्घाटनं 1950 तमस्य वर्षस्य जनवरी-मासस्य एकादशे दिनाङ्के अभवत् । ‘साहा इंस्टीट्यूट् ऑफ् न्यूक्लियर फिजिक्स्’-संस्थायाः उद्घाटनं नॉबेल-पुरस्कारविजेत्री आइरीन् जोलियो क्यूरी इत्येषा अकरोत् । डॉ. मेघनादः आजीवनं तस्याः संस्थायाः अवैतनिकनिदेशकपदं व्यभूषयत् । ततः तेन नाभिकीयभौतिकी-न्यूट्रॉन्-भौतिकी-नाभिकीयरसायन-कण-त्वरित्रादिक्षेत्रेषु गभीरानुसन्धानं प्रारब्धम् । तेन सह स्नातकोत्तस्य अध्ययनाध्यापनं च प्रारब्धम् । एवं डॉ. मेघनादेन द्वयोः अदम्यविभागयोः स्थापना कृता । प्रथमः नाभिकीयभौतिकी, अपरः जीवभौतिकी च ।
1952 तः 1956 पर्यन्तं कोलकाता-विश्वविद्यालये भौतिक्या निवृत्तप्राध्यापकत्वेन कार्यम् अकरोत् । 1950-1956 इंस्टीट्यूट ऑफ् न्यूक्लियर् फिजिक्स्-संस्थायाः संस्थापकस्य, निदेशकस्य च पदे आसीत् । 1955-1956 मध्ये ‘इण्डियन् एसोसिएशन् फॉर् द कल्टीवेशन् ऑफ् साइंस’ इत्यस्याः संस्थायाः निदेशकः आसीत् ।
डॉ. मेघनादः संशोधनक्षेत्रे अनेकानि कार्याणि अकरोत् । तेषां कार्याणाम् अन्तर्गततया मेघनादस्य मतानि, विचाराः, अन्यजनैः सम्पर्काः च आसन् । तस्य प्रसिद्धेः कारणेन तस्य जीवनस्य अनेके प्रसङ्गाः उपलभ्यन्ते ।
रदरफोर्ड्, बोर इत्येतयोः सिद्धान्तयोः उपयोगं कृत्वा तारकीयवर्णक्रमाणां भेदं ज्ञातुं प्रप्रथमः प्रयासः डॉ. मेघनादेन कृतः । ताराणां वर्णक्रमाणां स्रोतसां प्राकृतिकस्पष्टीकरणं प्रस्तुत्य तस्य विषयस्य जटिलताम् अपाकरोत् सः । अनेकेषां वैज्ञानिकानां मते तारकीयवर्णक्रमक्षेत्रे डॉ. मेघनादस्य संशोधनं मौलिकं, स्वाभाविकं च आसीत् । ऊष्णपदार्थानां शनैः शनैः जायमानायाः विभाजनप्रक्रियायाः स्मरणं कृत्वा पदार्थः वायुत्वेन परिवर्तितः भवति । तस्य वायोः अणवः पदार्थत्वेन परिणमन्ति । ततः ते अणवः क्रमेण घटकतत्त्वेषु, अणुतत्त्वेषु, परमाणुतत्तवेषु च परिणमन्ति । अतः डॉ. मेघनादः अवदत्, "अधिके तापमाने 6000 ° उत तस्मात् अधिके तापमाने यदि तारा भवति, तर्हि तारायाः अनेके घटकपरमाणवः स्वबाह्योपग्रहीयविद्युदणुं त्यजति" इति । डॉ. मेघनादस्य मौलिकसंशोधनं तस्मै अन्ताराष्ट्रियख्यातिम् अयच्छत् । तस्य सिद्धान्तः 'नक्षत्राणां रश्मिचित्राणां भौतिकसिद्धान्तः' इति प्रसिद्धः ।
अग्रे विविधवायूनां गतिजसिद्धान्तानां, तापगतिकीयसिद्धान्तानां च विविधवायुषु परीक्षणं कर्तुम् इच्छति स्म डॉ. मेधनादः । इलेक्टॉन्-आयन-परमाणूनां वायुमिश्रितेषु गतिजसिद्धान्तेषु सङ्ख्यात्मकसूत्राणां प्रयोगं कृत्वा मेघनादः प्रामाणयत्, "यस्य कस्यापि तत्त्वस्य परमाणूनां खण्डनम् उत आवेशीकरणम् उच्चतापमानादेव न, अपि तु निम्नभारेणापि शक्यम् अस्ति । यावत् पर्यन्तं कस्यचित् परमाणोः विभाजनस्य, पुनर्मिलनस्य च गतिः सन्तुलिता न भवति, तावत् उच्चतापमाने उत उच्चभारे कस्यचित् परमाणोः इलैकट्रॉन् इत्यस्य, खण्डितभागानां च विभाजनप्रक्रिया स्वतः सातत्येन प्रचलति" इति । उक्तविषयस्य सिद्धये डॉ. मेघनादस्य समीकरणम् एकमात्रं गणितीकरणम् आसीत् । तस्य सिद्धान्तेन कस्यचित् तारकीयवायुमण्डले आवेशीकरणस्य गणनां कर्तुं शक्यते । डॉ. मेघनादः प्रप्रथमवारं कस्यचित् तारकस्य, परमाणोः च गहनसम्बन्धम् उपास्थापयत् । डॉ. मेघनादस्य स एव सिद्धान्तः ताराभौतिक्याः आधारः अभवत् ।
सामान्यपरिप्रक्ष्ये डॉ. मेघनादस्य तारा-परमाण्वोः सिद्धान्तः मनुष्यजीवनस्य कृते अनुपयोगी प्रतिभाति । परन्तु आवेशीकरणस्य सिद्धान्तः अस्माकं नित्य-नैमित्तिककार्येषु अत्यधिकोपयोगी अस्ति । यथा – रेडिया-तरङ्गाणां प्रेक्षणं, ज्वालामूखिनां संवहनं, विस्फोटकप्रतिक्रियाणां निर्माणम् इत्यादिषु ।
1938 तमे वर्षे डॉ. मेघनादः कोलकाता-विश्वविद्यालयस्य 'बोस रिसर्च इंस्टीट्यूट्'-संस्थायाः निदेशकः अभवत् । तस्मिन् पदे आसीनः सन् सः अनेकान् आविष्कारान् अकरोत् । तेषु मुख्याः 1. तापमानसिद्धान्तः 2. नॉपजन 3. वर्णपटविज्ञानम् 4. परमाणोः रचना 5. 'डाइरेक्' इत्यस्य परमाणुसिद्धान्तः । उक्ताध्ययनैः डॉ. मेघनादः ज्योतिभौतिकविज्ञानक्षेत्रे अनेकानि संशोधनानि अकरोत् । तस्य सर्वं संशोधनं मौलिकम् आसीत् । ज्योतिर्भौतिकविज्ञाने आकाशीय-पिण्डानां भौतिकावस्थितिः, प्रकाशः, तापक्रमः, वायुमण्डलरचना इत्यादयः डॉ. मेघनादस्य अध्ययनविषयाः आसन् ।
भारतीयनदीनां समस्याः परिहर्तुं डॉ मेघनादेन अनेके उपायाः निर्दिष्टाः । 1913 तमे वर्षे वङ्गप्रदेशस्य दामोदरनद्यां भयङ्करे आप्लवे जाते, डॉ मेघनादेन अनेकेषां शिबिराणाम् आयोजनं कृतम् आसीत् । ततः 1923 तमे वर्षे वङ्गप्रदेशस्य उत्तरदिग्भागेऽपि आप्लवे सञ्जाते डॉ मेघनादः शिबिराणाम् आयोजनम् अकरोत् । तेषु वर्षेषु तस्य यः अनुभवः आसीत्, तस्य आधारेण स्वसंशोधनं कृत्वा डॉ. मेघनादः 'मॉर्डन् रिव्यू' इत्यादिषु समाचरापत्रेषु लेखान् अपि अलखित् । 1913 तः 1940 पर्यन्तं डॉ. मेघनादेन नदीसमस्यानां यत् किमपि संशोधनं कृतम् आसीत्, तेन आधारेण तेन नदीसमस्यानां काचित् व्याख्या उपस्थापिता ।
नदीसमस्यानां व्याख्यां कुर्वन् सः उदलिखत्, जर्मनी-अमेरिका-रूस-देशानां वैज्ञानिकप्रयोगशालासु नदीनियन्त्रणसम्बद्धाः प्रयोगाः भवन्ति । तेषां प्रयोगाणाम् आधारेण ते नदीनियन्त्रणस्य कार्यं सुचारुरीत्या कुर्वन्ति । अतः डॉ मेघनादस्य इच्छा आसीत् यत्, भारतेऽपि नदीसंशोधनस्य प्रयोगशालाः भवेयुः इति । तेन नदीसंशोधनशालायाः स्थापनायाः विचाराः अनेकासु पत्रिकासु अपि प्रकाशिताः । तैः लेखैः डॉ मेघनादः सर्वकारस्य ध्यानं नदीप्रयोगशालां प्रति आक्रष्टुम् इच्छति स्म ।
1942 तमे वर्षे तस्य प्रयासाः सफलाः अभूवन् । तस्मिन् वर्षे वङ्गप्रदेशे "नद्यनुसन्धानसंस्थान"स्य स्थापना अभवत् । 1943 तमे वर्षे पुनः दामोदरनद्यां आप्लवे सञ्जाते सति सर्वकारः आप्लवनिवारणयोजनासमितेः अध्यक्षपदे डॉ मेघनादस्य नियुक्तिम् अकरोत् । आप्लवनिवारणसमितेः अध्यक्षो भूत्वा सः दामोदरनदीम् उपलक्ष्य अनेकाः योजनाः अरचयत् । सः अमेरिका-देशस्य 'टेनिसी वैली अथॉरिटी'-संस्थावत् 'दामोदर वैली कॉरपोरेशन्'-संस्थायाः रचनाम् अकरोत् । तस्याः संस्थायाः निरीक्षणे दामोदरनद्याः तटे अनेकेषां योजनानां क्रियान्वयः अभवत् ।
डॉ मेघनादः भारतीयज्योतिश्शास्त्रेऽपि रुचिमान् आसीत् । यदा सः जयपुरस्य महाराजा-महाविद्यालयं पाठयितुम् अगच्छत्, तदा सः आविश्वं प्रसिद्धं जन्तरमन्तरवेधशालाम् अपि अगच्छत् । 'कौंसिल ऑफ् साइंटिफिक् एंड इंडस्ट्रियल् रिसर्च'-संस्थायाः आग्रहेण डॉ. मेघनादः 1952 तमे वर्षे पञ्चाङ्गसंशोधनसमितेः अध्यक्षः अभवत् । वर्षत्रयानन्तरं 1955 तमे पञ्चाङ्गसंशोधनप्रबन्धः तेन यूनेस्को-संस्थायाः सम्मुखम् उपस्थापितः । तस्मिन् प्रबन्धे डॉ मेघनादेन यत् संशोधनं कृतम् आसीत्, तेन सर्वेऽपि अति प्रसन्नाः आसन् । सः भारतसर्वकाराय अपि काँश्चन परामर्शान् अयच्छत् । ततः भारतसर्वकारेणापि नवीनपञ्चाङ्गस्य स्वीकारः कृतः ।
बाल्याकालात् निर्धनतायाम् अध्यापितः डॉ मेघनादः स्वसामर्थ्येन अनेकासां संस्थानां संस्थापकः, सहस्थापकः, अध्यक्षः च अभवत् । तस्य ज्ञानेन, कार्यैः च भारतं गर्वान्वितम् आसीत् । 1952 तमे वर्षे यदा लोकसभायाः निर्दलीयसदस्यत्वेन डॉ मेघनादः निर्वाचने भागम् अवहत्, तदा सः बहुभिः मतैः निर्वाचने विजयी अभवत् । सः कोऽपि राजनेता नासीत्, अपि तु सः सत्तायाः उपयोगं कृत्वा भारते विज्ञानविकासं कर्तुम् इच्छति स्म । अतः तेन संसदि ये केऽपि अंशा उद्घोषिताः, तेषु अधिकाः विज्ञानसम्बद्धाः आसन् । 1954 तमस्य वर्षस्य मई-मासस्य दशमे दिनाङ्के संसदि परमाणूर्जायाः शान्तिपूर्णोपयोगे वादः आरब्धः । डॉ मेघादस्य प्रयासैः तस्य वादस्य आरम्भः आसीत् । डॉ. मेघनादः संसदि बहुधा भारते प्रयोगशालायानाम् आधुनिकीकरणस्य विषयान् उपस्थापयति स्म । यतो हि तस्य मतम् आसीत् यत्, भारतीयप्रयोगशालाः आधुनिकोपकरणैः, पुस्तकालयैः च समृद्धाः स्युः इति ।
1950 तमे पूर्ववङ्गप्रदेशात् विस्थापितानां साहाय्यार्थं डॉ मेघनादः साहाय्यशिबिरस्य निर्माणम् अकरोत् । यद्यपि सः स्वयम् उच्चरक्तचापेन, आंशिकपक्षाघातेन च पीडितः आसीत्, तथापि सः तेषां साहाय्यार्थं गच्छति स्म । सः असमराज्यस्य, त्रिपुराराज्यस्य विस्थापितानाम् अपि साहाय्यार्थं गच्छति स्म ।
1956 तमस्य वर्षस्य फरवरी-मासस्य त्रयोदशे दिनाङ्के मेघनादः संसदः आयव्ययसत्रे भागं वोढुं सः देहलीम् अगच्छत् । तत्र तेन विस्थापितानां समस्याः, अनुद्योगितायाः, नदीनियन्त्रणस्य च अंशाः चर्चिताः ।
1956 तमस्य वर्षस्य फरवरी-मासस्य षोडशे दिनाङ्के डॉ मेघनादः महत्त्वपूर्णानि प्रलेखनानि नीत्वा राष्ट्रपतिभवनं गच्छन् आसीत । परन्तु मार्ग एव सः मूर्छितः अभवत् । मूर्छितं डॉ मेघनादं कश्चन सज्जनः चिकित्सालयम् अनयत् । परन्तु तावता डॉ मेघनादः देहं त्यक्तवान् आसीत् । डॉ मेघनादस्य संस्मरणे विज्ञानक्षेत्रे विशिष्टानुसन्धानकृद्भ्यः प्रतिवर्षं 'डॉ मेघनाद साहा स्मारक'-पुरस्कारः प्रदीयते ।
यद्यपि डॉ. मेघनादः संशोधनकत्वेन स्वजीवनं समार्पयत्, ताथापि सः आदिनं प्रयोगशालायां स्थित्वा संशोधनं न करोति स्म । सः बर्नाल्, हाल्डेन्, जूलियट् क्यूरी इत्यादिवत् स्वसहयोगिभिः सह स्थित्वा तान् विज्ञानस्य सामाजिकोद्देशान् प्रति कर्तव्यभावं प्रबोधयति स्म । तस्य मतम् आसीत् यत्, स्वतन्त्रभारते वैज्ञानिकानां कार्येण अर्थव्यवस्थाविकासः भवतु । प्रत्येकस्मिन् स्तरे तान्त्रिकज्ञानं व्यापकं स्यात् इति । अत एव सः स्वजीवनस्य अन्तिमेषु वर्षेषु शिक्षा-औद्योगिकीकरण-राष्ट्रियायोजन-नदीयोजना-समाजवाद-कृषि-इत्यादीनां कृते कार्यं कृतवान् । शिक्षादीनां विकासे विज्ञानस्य बाहुल्येन उपयोगः एव तस्य लक्ष्यम् आसीत् । अतः तेन तेषां विषयाणां समस्याः निवारयितुं स्वपूर्णं ध्यानं योजितम् ।
1935 तमात् वर्षात् सः 'साइंस् एण्ड कल्चर्'-पत्रिकायां प्रतिमासं विभिन्नानां समाजोपयोगिविषयाणां सम्पादनं करोति स्म । तेषु विषयेषु मुख्यत्वेन देशविकाससम्बद्धाः अंशाः भवन्ति स्म । भारतीयोद्योगपतिभिः, वैदेशिकधनिकैः च यद्धनं भारतात् बहिः गच्छति स्म, तस्य विरोधाय सः स्वपत्रिकासु पौनःपौन्येन लिखति स्म । डॉ. मेघनादः भारते औद्योगिकोन्नतिम् इच्छति स्म, येन भारतीयसमाजः आधुनिकव्यावहारिकविज्ञानेन लाभान्वितः स्यात् । तस्य इच्छा आसीत् यत्, भारतं शीघ्रातिशीघ्रं सुखि, समृद्धं च भवेत् ।
भारतीयानां मार्गदर्शनावसरे सः सोवियतसङ्घस्य उदोहरणं दत्त्वा वदति स्म यत्, यथा सोवियतसङ्घवासिभिः भारतात् अपि अधिकानां समस्यानां प्रतीकारं कृत्वा स्वस्य सामन्तवादी, कृषिप्रधानः च देशः समृद्धः कृतः, तथैव अस्माभिः स्वदेशे करणीयम् । आधुनिकविज्ञानेन, तान्त्रिकसाहाय्येन च निर्धनदेशोऽपि समृद्धः भवितुम् अर्हति इति । अतः डॉ. मेघनादः वैज्ञानिकानां प्रतिभाविकासम् अपि समृद्धभारताय विभिन्नमार्गेषु मुख्यमार्गत्वेन परिगणयति स्म । वैज्ञानिकानां प्रतिभाविकासाय कार्यं कर्तुं सः स्वयम् अपि उत्सुकतापूर्वकं कार्यं करोति स्म । सः जानाति स्म यत्, निर्धनतायाः कारणेन कथं प्रतिभायाः विकासः अवरुणद्धि ? इति । यतो हि सः स्वयं निर्धनतायाः कारणेन अनेकानि कष्टानि असहत ।
स्वबाल्यकालस्य स्मरणं कृत्वा सः तं वैद्यं प्रति स्वकृतज्ञतां प्रदर्शयति स्म, यस्य साहाय्यनेन सः अपठत् । 1935 तमे वर्षे वैज्ञानिकज्ञानस्य प्रसाराय डॉ. मेघनादेन 'साइंस एण्ड कल्चर्'-पत्रिकायाः आरम्भः कृतः । तस्यां पत्रिकायां सः शताधिकान् लेखान् अलिखत् । तेषु शतष्षु राष्ट्रिययोजना-वैज्ञानिकशिक्षा-उद्योग-भूभौतिकी-आप्लव-अदुष्कालनियन्त्रण-परमाणुभौतिकी-पुरातत्वादीनां स्वानुसन्धानम् अलिखत् । तेषु विषयेषु तस्य असाधारणज्ञानस्य, व्यापकदृष्टेः च पूर्णतया बोधः भवति ।
1938 तमे वर्षे भारतीयराष्ट्रियकॉङ्ग्रेस-दलस्य कस्याँञ्चित् सभायां सुभाषचन्द्रस्य भाषणे समाप्ते सति डॉ मेघनादः तं पृष्टवान् । सः अपृच्छत्, किं स्वतन्त्रे भारते पारम्परिकसंसाधनैः कृषिः भविष्यति ? अर्थात् शकटाधारितानां कृषिसाधनानाम् उपयोगेन उत आधुनिकयन्त्राणाम् उपयोगेन कृषिः भविष्यति ? इति । ततः सः स्वमतम् अपि उपास्थापयत्, "यदि भारम् उन्नतिं कर्तुम् इच्छति, तर्हि भारते व्यापकतया विशुद्धं, व्यावहारिकं च अनुसन्धानम् आवश्यकम् । सर्वैः वैज्ञानिकैः मिलित्वा शिक्षायाः, अनुसन्धानस्य च राष्ट्रिययोजना निर्मिय तस्याः क्रियान्वयः करणीयः" इति ।
1938 तमे वर्षे पण्डितः यदा राष्ट्रिययोजानासमितेः अध्यक्षः आसीत्, तदा ईन्धनस्य, शक्तेः च उपसमित्याध्यक्षः डॉ मेघनादः आसीत् । तस्मिन् काले तेन भारते नदीनां समस्याः गाम्भीर्येण परिलक्षिताः । ततः राष्ट्रियोजनासमितेः सिञ्चनस्य, जलमार्गाणां च उपसमितेः अपि सः अध्यक्षपदं व्यभूषयत् । 1940 तमे वर्षे डॉ मेघनादः डॉ शान्तिस्वरूपस्य अध्यक्षतायां भारतसर्वकारस्य 'कौंसिल ऑफ् साइंटिफिक एण्ड् इंडस्ट्रियल् रिसर्च'-संस्थायां सदस्यः अभवत् । सर्वेषु पदेषु डॉ मेघनादस्य कार्यं भारतविकासस्य लक्ष्यं प्रति सवेगम् आसीत् । तस्य वरदहस्तैः अनेकेषां नवीनानां प्रयोगाणां शिलान्यासः अभवत् । सः विद्यार्थिनः पौनःपुन्येन वदति स्म यत्, "परिश्रमेण कार्यं कुर्वन्तः भवन्तु, प्रतिष्ठां स्वतः प्राप्स्यन्ति" इति ।
प्रसिद्धः ज्योतिश्शास्त्री सर एण्डिक्टन् इत्येषः अवदत्, ज्योतिश्शास्त्रे गैलिलियो इत्यस्मात् अद्य पर्यन्तं ये आविष्काराः अभूवन्, तेषु भारतस्य महतः वैज्ञानिकस्य डॉ मेघनादस्य आविष्काराः अपि महत्त्वपूर्णाः सन्ति इति । | {
"source": "wikipedia"
} |
गीतमिदं बङ्किमचन्द्र चटर्जी महोदयेन रचितम् । 1870 तमे वर्षे ब्रीटिशजनाः "गाड सेव द क्वीन" गीतम् सर्वैः गातव्यम् इति नियमं कृतवन्तः । आङ्ग्लजनैः कृतस्य एतस्य आदेशस्य कारणातः बङ्किमचन्द्रस्य मनसि महान् रोषः उत्पन्नः । सः तस्मिन् काले ब्रिटिशसर्वकारे कार्यरतः आसीत् । प्रायः रोषस्य कारणतः सः वन्दे मातरम् गीतस्य रचनां "गाड सेव द क्वीन" गीतस्य विकल्परूपेण 1876 तमे वर्षे कृतवान् ।
प्रारम्भे एतस्मिन् गीते पङ्क्तिद्वयम् आसीत्, तत् अपि संस्कृते एव । 1882 तमे वर्षे यदा सः आनन्दमठः नाम्ना वङ्गभाषया कादम्बरीं लिखितवान्, तदा वन्दे मातरम्-गीतस्य अपि विस्तारं कृत्वा योजितवान् । विस्तारावसरे अस्मिन् वङ्गशब्दाः अपि योजिताः अभवन् । आनन्दमठे क्रूरैः मुस्लिमराजैः संन्यासिनां विरोधः यः प्रदर्शितः तस्य कथा अस्ति । एतस्यां कादम्बर्यां संन्यासिनः वन्दे मातरं गीत्वा उत्साहं प्राप्य युद्धं कृतवन्तः ।
वन्दे मातरम्सुजलां सुफलां मलयजशीतलाम्
सस्य श्यामलां मातरं .शुभ्र ज्योत्स्ना पुलकित यामिनीम्
फुल्ल कुसुमित द्रुमदलशोभिनीम्,सुहासिनीं सुमधुर भाषिणीम् .सुखदां वरदां मातरम् .. वन्दे मातरम्
सप्त कोटि कण्ठ कलकल निनाद करालेनिसप्त कोटि भुजैर्ध्रुत खरकरवाले
के बोले मा तुमी अबलेबहुबल धारिणीं नमामि तारिणीम्रिपुदलवारिणीं मातरम् .. वन्दे मातरम्
तुमि विद्या तुमि धर्म,तुमि हृदि तुमि मर्मत्वं हि प्राणाः शरीरे
बाहुते तुमि मा शक्ति,हृदये तुमि मा भक्ति,तोमारै प्रतिमा गडि मंदिरे मंदिरे .. वन्दे मातरम्
त्वं हि दुर्गा दशप्रहरणधारिणीकमला कमलदल विहारिणी
वाणी विद्यादायिनी,नमामि त्वाम्नमामि कमलां अमलां अतुलाम्सुजलां सुफलां मातरम् .. वन्दे मातरम्
श्यामलां सरलां सुस्मितां भूषिताम्धरणीं भरणीं मातरम् .. वन्दे मातरम् | {
"source": "wikipedia"
} |
पणजी /ˈəəɡː/) नगरं गोवाराज्यस्य उत्तरगोवामण्डलस्य केन्द्रमस्ति । एतत् नगरं माण्डवीनद्याः तीरे विकसितमस्ति । गोवाराज्यस्य तृतीयं बृहत्तममेतन्नगरम् गोवाराज्यस्य राजधानी अस्ति ।
पणजी-नगरस्य इतिहासः बहु पुरातनः अस्ति । कदम्बवंशीयः सत्यदेवनामकः राजा अस्य नगरस्य निर्माणं कारयित्वा अस्य पहजनीखली इति नामकरणं कृतवान् । कोङ्कणी-पुर्तगालीभाषयोः भिन्नोच्चारणत्वात् नगरस्यास्य पोन्नजी, पोङ्गीम इत्येते नामान्तरे स्तः । पणजी इति नाम तु संस्कृतापभ्रंशशब्दः । पहजनी, खली इत्येताभ्यां संस्कृतशब्दाभ्यां व्यत्पुनः पञ्जखली इति मूलशब्दः कदम्बवंशीयस्य त्रिभुवनमल्ल इत्यस्य राज्ञः शासनकाले लिखितताम्रपत्रेषु उल्लिखितः अस्ति । तयोः शब्दयोः अर्थः पहजनी = नौ, खली = कुल्या च भवति । पुर्तगालीजनाः गोवाराज्यं यदा स्वाधीनं कृतवन्तः, तदा 1843 तमस्य वर्षस्य ‘मार्च्’-मासस्य द्वाविंशतितमे दिनाङ्के नामपरिवर्तने सति अस्य नाम ‘नोवा गोवा’ इति अभूत् । 1961 तमे वर्षे महाराष्ट्रात् भिन्ने सति अस्य नगरस्य नाम पणजी इति जातम् ।
वास्को द गामा इत्यस्मिन् नगरे स्थितं 'डाबोलिम'-विमानस्थानकम् पणजी-तः त्रयोविंशतिः कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गोवाराज्याय वायुयानानि सन्ति ।
भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः पणजी-नगराय धूमशकटयानानि सन्ति । मुख्यतः अहमदाबाद-मुम्बई-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।
भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः पणजी-नगराय 'बस्'यानानि अपि सन्ति । मुख्यतः मडगांव-मुम्बई-वास्को द गामा -आदिनगरेभ्यः 'बस्'यानानि सन्ति ।
://../ .. | {
"source": "wikipedia"
} |
पोतेंज़ा इटली देशस्य एकः नगरं अस्ति । इटली यूरोप दक्षिणे एक: प्राचीन क्षेत्र अस्ति । | {
"source": "wikipedia"
} |
बन्नेरुघट्ट-राष्ट्रिय उद्यानवनं भारतदेशस्य कर्नाटकराज्ये बेंगलूरुमहानगरस्य दक्षिणभागे 22 कि.मि.दूरे अस्ति । बेंगलूरुतः प्रायः सार्धएकहोराप्रयाणकालः अपेक्षितः भवति । पशुविशेषाणां रक्षणार्थं अत्यन्तश्रेष्ठपर्वतप्रदेशविशेषः। 25,000 परिमिते प्रदेशे पशुशास्त्रीय उद्यानं अस्य नगरस्य यत्रिकाणां अत्यन्तं रमणीयस्थलं भवति।
बन्नेरुघट्ट्-पशुसंरक्षणाऽभयारण्यं भारतीय श्वेतव्याघ्रान्, व्याघ्रान् ,सिंहान्, अन्ये सस्तनिजन्तुविशेषान् च संरक्षितमस्ति। के.एस्.टि.डि.सि एषा संस्था धनसहायं रक्षणंच करोति। भारतीय अरण्यविभागेन प्रमाणितं भवति ।
1192 संवत्सरे बिल्ल नामकलघुबालकः व्याघ्रेण मारितः । अरण्यविभागीय जानानां निर्लक्षेण एषा घटना घटिता। एषा घटना रक्षणाविषये निर्वहणविषयेशु च प्रश्नानां उद्गमने कारणीभूता।दुर्घटनायाः समये स्वकीय यानानां क्रुते व्याघ्रवासस्थलपर्यन्तं गमनार्थं अनुमतिरासीत् । येन यानेन बालकः प्रयाणं कुर्वन् आसित्,तस्य यानस्य चालकः अस्यैव पिता आसीत् । बालस्तु पितामहस्य अङ्के उपविष्टः आसीत् । अज्ञानवशात् कार् यानं याघ्रस्य समीपे एव आसीत् । य्वाघ्रं दर्शयितुं वातायनस्य काचकम् अधः कृतवान् । ते अधिकं शब्दं कुर्वन्तः आसन् । तदा कुपितः व्याघ्रः बलेन ताडितः। अतः सः बालः सपदि म्रुतः। अस्याः दुर्घटनायाः अनन्तरं व्याघ्रवासस्थलपर्यन्तं गमनार्थं निशेधः कृतः। सध्यः व्याघ्रवासस्थलपर्यन्तं गमनार्थं लघुबस्स यानानि सन्ति ।
औन्नत्यम् – समुद्रतः 1245 तः 1634 मीटर् उन्नतप्रदेशे वर्तते ।संदर्शनसमय़ः – प्रातः9 तः सायं 5 ।विरामदिनानि – मङ्गलवासर: ।वीक्षणार्थं उत्तमसमयः –सेप्टम्बर् मासादारभ्य जनेवरिमास पर्यन्तं ।मार्गः – मेजेस्टिक् तः 365, मार्केट् तः 366, शिवाजिनगरतः 368,ब्रिगेड् मार्गतः -4 |
मृगालये एकः लघुवस्तुसंग्रहालयः अस्ति । तत्र प्राणिविज्ञानसंबन्धितवस्तूनां प्रदर्शनं भवति । अस्मिन् आकर्शणीये मृगालये रिप्टैल् उद्यानवनम्, एवं लघु चलनचित्रमन्दिरमपि अस्ति । प्रदर्शनस्य निर्वहणा विशये मृगालय़ः तदातदा विमर्शितः भवति । मङ्गलवासरेशु मृगालयस्य विरामः भवति ।
मृगालयस्य दर्शनार्थं सप्ताहान्तेषु दिनेषु एवं अन्येषु दिनेषु भिन्न् भिन्न् प्रवेशशुल्कः भवति । सध्यः कालीनः प्रवेशशुल्कः एवमस्ति – य़त्र व्याघ्र्-सिंह्-बल्लूकाद्यन्य जन्तूनां वासस्थलपर्यन्तं गमनार्थं सप्ताहान्त दिनेषु प्रवेशशुल्कः रु.135, अन्यदिनेषु रु.100 भवति । उद्यानवने अटितुं शुल्कः रु.35 भवति । व्याघ्र-सिंह्-बृहत्कायमार्जालादीनां वासस्थलं द्रष्टुं बहु रमणीयं भवति, प्रवेशशुल्कस्तु बहु न्यूनं इत्यतः,यात्रिकाः सुलभतया गन्तुं प्रभवन्ति । छायाग्रहणार्थं अधिकं शुल्कं रु.20 देयं भवति । विरामेषु मे मासेषु रु.110 शुल्कः भवति । भारतीय छात्राणां कृते अस्मिन् मे मासे विरामः भवति । बन्नेरुघट्टस्य राष्ट्रीय उद्यानस्य एषा सम्पर्क संख्या भवति +91-80-27828540 ।
भारतदेशस्य प्रथमं पतङ्गोद्यानम् बन्नेरुघट्टस्य सस्यशास्त्रीय उद्याने स्थापितमस्ति । एतत् उद्यानवनं 25-11-2006 शनिवासरे, केन्द्रीयविज्ञान-तन्त्रज्ञानविभागीय मन्त्रिवर्येण कपिल् सिग्बाल् महोदयेन उद्घाटितमस्ति । पतङ्गोद्यानं 7.5 परिमिते प्रदेशे व्यापृतमस्ति । अस्मिन् प्रदेशे पतङ्गानां संरक्षणास्थलं,वस्तुसंग्रहालयः,श्रव्यदृश्यप्रकोष्ठोऽपि सन्ति । पतङ्गानां संरक्षणास्थलं एकं पालिकार्बोनेट् धातुयुक्तम् आच्छादनं भवति ।अयं प्रदेशः 10.000 . विस्तृतमस्ति । गोलाकारे निर्मिते अस्मिन् प्रदेशे 20 त्यधिकाः विभिन्नजातीयाः सन्ति । अस्मिन् प्रदेशे समशीतोऽष्णस्य रक्षणार्थं सम्पूर्णं आर्द्रवातावरणं कर्तुं एकं कृतकं जलपातं निर्मितमस्ति। गमनार्थं लघुसेतुबन्धोऽपि अस्ति । पतङ्गानां कृते अहारार्थं योग्यसस्यान् एवं पोटरान् अपि स्थापितानि । इयं संरक्षणास्थलं प्रथम, द्वितीय गृहम्प्रति नयति । प्रथमे वस्तु सङ्ग्रहालयः अस्ति । तत्र अतीव सुन्दरपतङ्गान् प्रदर्शितं भवति । अन्तिमे लघुचित्रमन्दिरं अस्ति। कर्नाटकसर्वकारस्य प्राणिसङ्ग्रहालय विभागः, अशोक ट्रश्ट् फार् रीसर्च इन्न् एकालजि अन्ड एन्विरान्मेन्ट्, कृशि- विश्वविद्यालय़ादयः सहयोगं कुर्वन्ति ।
उद्यानस्यपरितः विद्यमान जैविकाभयारणयप्रदेशः अरण्यविभागीयः भवति । अयञ्च प्रदेशः एतेषां गजादीनां,व्याघ्राणां,हरिणाद्यन्यप्राणीनाञ्च वासस्थलं भवति । एतत् अभयारण्यं गजानां विहारस्थलं भवति। सत्यमङ्गलारण्यस्य बन्नेरुघट्टपर्वतगमनाय वेनाडुतः सम्पर्कः कल्पितमस्ति । विशेष सूचनाप्रकारं प्रयाणसमये जैविकाभयारण्यस्य परितः बन्नेरुघट्ट-आनेकल्ल् मार्गेषु गजाः अटन्तः भवन्ति इति । एकदा पाटषालायाः दिनत्रयात्मकः विरामः आसीत्, तदा एकः चित्रकः तस्य शिशुभिः सः सञ्चरन् असीत् इति वार्ता प्रकटिता आसीत् । | {
"source": "wikipedia"
} |
31 अक्तूबर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य त्रिशताधिकचतुर्थं दिनम् । लिप्-वर्षानुगुणम् त्रिशताधिकपञ्चमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 61 दिनानि अवशिष्टानि । | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य सप्तमः श्लोकः ।
रजः रागात्मकं विद्धि तृष्णासङ्गसमुवम् तत् निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ 7 ॥
कौन्तेय ! तृष्णासङ्गसमुवं रजः रागात्मकं विद्धि । तत् कर्मसङ्गेन देहिनम् निबध्नाति ।
अर्जुन ! अप्राप्ते वस्तुनि अभिलाषः तृष्णा, प्राप्ते वस्तुनि अभिलाषः सङ्गः । आभ्यां यो रागः सम्भवति तदात्मकः अयं रजोगुणः । अयं च आत्मानं कर्मसु प्रवर्तयति । प्रवृत्तश्च सः तत्र बद्धो भवति । | {
"source": "wikipedia"
} |
हरियाणाराज्यस्य किञ्चन मण्डलम् अस्ति सोनीपत् मण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति सोनीपत् नगरम्। | {
"source": "wikipedia"
} |
— —
नील एकः वर्णः अस्ति। | {
"source": "wikipedia"
} |
51 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012 | {
"source": "wikipedia"
} |
अथ चैनं नित्यजातम् ) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः शोकस्य सर्वथा अयोग्यतां वर्णयति । पूर्वेषु त्रिषु श्लोकेषु आत्मनः नित्यतायाः सिद्धान्तम् उपस्थाप्य अत्र तस्य सिद्धान्तस्य अभावेऽपि शोको न करणीयः इति कथयति । सः कथयति यद्, हे महाबाहो ! यदि त्वम् एनं देहिनं नित्यजातत्वेन, नित्यमृतत्वेन चापि अङ्गीकरोषि, तर्ह्यपि त्वया शोकः न करणीयः एवेति ।
अथ, च, एनम्, नित्यजातम्, नित्यम्, वा, मन्यसे, मृतम् । तथा, अपि, त्वम्, महाबाहो, न, एवम्, शोचितुम्, अर्हसि ॥
महाबाहो ! अथ च एनं नित्यजातं नित्यं वा मृतं मन्यसे तथापि त्वम् एवं शोचितुं न अर्हसि ।
हे अर्जुन ! यदि पुनः त्वम् अयम् आत्मा सर्वदा जायते इति सर्वदा म्रियते इति वा मन्यसे तथापि एवं शोकम् अनुभवितुं नार्हसि ।
'अथ चैनं... शोचितुमर्हसि' – अत्र भगवान् पक्षान्तरस्यापि 'अथ च', 'मन्यसे' इत्येतयोः पदयोः उपस्थापनं करोति । यद्यपि वास्तविकता एषा एवास्ति यद्, देही अजन्मा, सनातनः च अस्ति इति, तथापि यदि त्वं तं सिद्धान्तम् अङ्गीकर्तुं नेच्छसि, तर्हि अपि ते शोकस्य विषयः नास्ति । किञ्च यः प्राप्तजन्मा, सः मरिष्यत्येव । यः प्राप्तमृत्युः, सः जनिष्यत्येव । तं नियमं परिवर्तयितुं न कोऽपि समर्थः । यदि बीजं भूमौ वपामः, तर्हि सः अङ्कुरं यच्छति । सः अङ्कुरः क्रमशः वृद्धः सन् वृक्षरूपी भवति । एतस्यां प्रक्रियायां सूक्ष्मतया चिन्तयामः चेत्, किं तद् बीजं क्षणमात्रम् अपि एकरूपम् अतिष्ठत् ? भूमौ तद् प्रप्रथमं कठोररूपं त्यक्त्वा मृदु अभवत् । ततः मृदुतां त्यक्त्वा अङ्कुरः अभवत् । ततश्च अङ्कुररूपं त्यक्त्वा वृक्षः अभवत् । अन्ततो गत्वा आयुष्ये समाप्ते शुष्कं जातम् । अनेन क्रमेण बीजम् एकस्मिन् क्षणेऽपि एकरूपं नातिष्ठत्, प्रत्येकं क्षणं तद् परिवर्तनशीलम् आसीत् । यदि तद् बीजम् एकक्षणम् अपि एकरूपम् अस्थास्यत्, तर्हि शुष्कवृक्षपर्यन्तस्य यात्रां पूर्णां नाकरिष्यत् । प्रथमस्य स्वरूपस्य त्यागोत्तरं द्वितीयरूपधारणं तस्य मृत्योः उत्तरं जन्म उच्यते । एवं तद्बीजं प्रतिक्षणं जन्म, मृत्युं च प्राप्नोति स्म । बीजवदेव शरीरम् अस्ति । सूक्ष्मतया पश्यामश्चेत्, वीर्यस्य रजन्या सह संयोगे सति गर्भः अभवत् । गर्भस्य विकासे क्रमशः बालरूपं प्रत्यक्षं समुद्भूतम् । ततः शरीरं जन्मोत्तरं क्रमशः वृद्धिं प्राप्य अन्ते मृतम् । तस्यां प्रक्रियायां शरीरम् एकक्षणम् अपि स्थिरं नातिष्ठत् । प्रत्येकं क्षणं तज्जन्म, मृत्युं च प्राप्नोत् । अतः भगवान् कथयति यद्, यदि त्वं शरीरवच्छरीरिणम् अपि जन्ममृत्युसहितं मन्यसे, तथापि शोकाय तु अवकाशः नास्ति इति ।
आत्मनः अनित्यत्वमभ्युपगम्य इदमुच्यते -
अथ च इति अभ्युपगमार्थः। एनं प्रकृतमात्मानं नित्यजातं लोकप्रसिद्ध्या प्रत्यनेकशरीरोत्पत्ति जातो जात इति मन्यसे तथा प्रतितत्तद्विनाशं नित्यं वा मन्यसे मृतं मृतो मृत इति तथापि तथाभावेऽपि आत्मनि त्वं महाबाहो न एवं शोचितुमर्हसि जन्मवतो नाशो नाशवतो जन्मश्चेत्येताववश्यंभाविनाविति।।
औपचारिकरूपेण आत्मनः अनित्यतां स्वीकृत्य अग्रे कथयति यद् –
'अथ', 'च' इत्येतयोः अव्यययोः औपचारिकताबोधकत्वं स्वीकर्तव्यम् । यद्यपि त्वम् एनम् आत्मानं सर्वदा जन्यमानम् अङ्गीकरोति, अर्थात् लोकप्रसिद्ध्यानुसारं प्रत्येकेषां शरीराणां जन्मना सह आत्मनः अपि जन्म भवति, तथा च शरीरे मृते आत्मा अपि म्रियते इति मन्यसे, तथापि नित्यं जन्ममृत्य्वोः चक्रे विद्यमानस्य आत्मनः कृतेऽपि हे महाबाहो त्वया शोकः न कर्तव्यः । किञ्च प्राप्तजन्मनः मृत्युः, मृतस्य च जन्म निश्चितम् अस्ति इति ।
अथ नित्यजातं नित्यमृतं देहम् एव एनम् आत्मानं मनुषे न देहातिरिक्तम् उक्तलक्षणं तथापि एवम् अतिमात्रं शोचितुं न अर्हसि। परिणामस्वभावस्य देहस्य उत्पत्तिविनाशयोः अवर्जनीयत्वात्।
यदि सर्वदा जन्ममानं, म्रियमाणं च शरीरमेव त्वम् आत्मत्वेन स्वीकरोषि, आत्मा शरीराद्भिन्नः उपर्युक्तैः लक्षणैः युक्तः इति यदि न स्वीकरोषि च, तर्ह्यपि त्वया एतादृशः अतिमात्रः शोकः अनुचितः । यतो हि परिवर्तनशीलस्य शरीरस्य उत्पत्तिः, विनाशश्च अनिवार्यौ स्तः ।
1) तं तथा कृपयाविष्टम्... 2) कुतस्त्वा कश्मलमिदं... 3) क्लैब्यं मा स्म गमः पार्थ... 4) कथं भीष्ममहं सङ्ख्ये... 5) गुरूनहत्वा हि महानुभावान्... 6) न चैतद्विद्मः कतरन्नो गरीयो... 7) कार्पण्यदोषोपहतस्वभावः... 8) नहि प्रपश्यामि ममापनुद्याद्... 9) एवमुक्त्वा हृषीकेशं... 10) तमुवाच हृषीकेशः... 11) अशोच्यानन्वशोचस्त्वं... 12) न त्वेवाहं जातु नासं... 13) देहिनोऽस्मिन्यथा देहे... 14) मात्रास्पर्शास्तु कौन्तेय... 15) यं हि न व्यथयन्त्येते... 16) नासतो विद्यते भावो... 17) अविनाशि तु तद्विद्धि... 18) अन्तवन्त इमे देहा... 19) य एनं वेत्ति हन्तारं... 20) न जायते म्रियते वा कदाचिन्... 21) वेदाविनाशिनं नित्यं... 22) वासांसि जीर्णानि यथा विहाय... 23) नैनं छिन्दन्ति शस्त्राणि... 24) अच्छेद्योऽयमदाह्योऽयम्... 25) अव्यक्तोऽयमचिन्त्योऽयम्... 26) अथ चैनं नित्यजातं... 27) जातस्य हि ध्रुवो मृत्युः... 28) अव्यक्तादीनि भूतानि... 29) आश्चर्यवत्पश्यति कश्चिदेनम्... 30) देही नित्यमवध्योऽयं... 31) स्वधर्ममपि चावेक्ष्य... 32) यदृच्छया चोपपन्नं... 33) अथ चेत्त्वमिमं धर्म्यं... 34) अकीर्तिं चापि भूतानि... 35) भयाद्रणादुपरतं... 36) अवाच्यवादांश्च बहून्... 37) हतो वा प्राप्स्यसि स्वर्गं... 38) सुखदुःखे समे कृत्वा... 39) एषा तेऽभिहिता साङ्ख्ये... 40) नेहाभिक्रमनाशोऽस्ति... 41) व्यवसायात्मिका बुद्धिः... 42) यामिमां पुष्पितां वाचं… 43) कामात्मानः स्वर्गपरा… 44) भोगैश्वर्यप्रसक्तानां... 45) त्रैगुण्यविषया वेदा... 46) यावानर्थ उदपाने... 47) कर्मण्येवाधिकारस्ते... 48) योगस्थः कुरु कर्माणि... 49) दूरेण ह्यवरं कर्म... 50) बुद्धियुक्तो जहातीह... 51) कर्मजं बुद्धियुक्ता हि... 52) यदा ते मोहकलिलं... 53) श्रुतिविप्रतिपन्ना ते... 54) स्थितप्रज्ञस्य का भाषा... 55) प्रजहाति यदा कामान्... 56) दुःखेष्वनुद्विग्नमनाः... 57) यः सर्वत्रानभिस्नेहः... 58) यदा संहरते चायं... 59) विषया विनिवर्तन्ते... 60) यततो ह्यपि कौन्तेय... 61) तानि सर्वाणि संयम्य... 62) ध्यायतो विषयान्पुंसः... 63) क्रोधाद्भवति सम्मोहः... 64) रागद्वेषवियुक्तैस्तु... 65) प्रसादे सर्वदुःखानां... 66) नास्ति बुद्धिरयुक्तस्य... 67) इन्द्रियाणां हि चरतां... 68) तस्माद्यस्य महाबाहो... 69) या निशा सर्वभूतानां... 70) आपूर्यमाणमचल... 71) विहाय कामान्यः सर्वान्... 72) एषा ब्राह्मी स्थितिः पार्थ... | {
"source": "wikipedia"
} |
भारतस्य केन्द्रशासितप्रदेशः अस्ति अण्डमाननिकोबारद्वीपसमूहः । बङ्गालोपसागरे विद्यमाने अस्मिन् द्वीपसमूहे त्रीणि मण्डलानि सन्ति । तेषु त्रिषु मण्डलेषु अन्यतमम् अस्ति । दक्षिण-अण्डमानमण्डलम् । अस्य केन्द्रशासितप्रदेशस्य राजधानी पोर्ट ब्लेयर एव अस्य मण्डलस्य केन्द्रम् अस्ति नगरम् ।
एतस्य मण्डलस्य निर्माणं 2006 तमवर्षस्य आगष्टमासस्य 18 दिनाङ्के अभवत् ।
अत्र त्रीणि उपमण्डलानि सन्ति । तानि -
अस्य मण्डलस्य विस्तारः 3,181 चतुरस्रकिलोमीटर् मितम् ।
2011 तमे वर्षे कृतायाः जनगणनायाः अनुसारम् उत्तरमध्य-अण्डमानमण्डलस्य जनसङ्ख्या 237,586 । | {
"source": "wikipedia"
} |
अर्णोराजस्य तुरुष्काणां च यस्मिन् स्थाने युद्धं जातम् आसीत्, तस्य स्थानस्य परिशुद्ध्यै अर्णोराजः तत्र तडागस्य निर्माणम् अकारयत् । इन्दुनद्याः जलेन सः तडागः पूरितः । सः तडागः सद्यः अन्नासागरतडागत्वेन प्रसिद्धः अस्ति । | {
"source": "wikipedia"
} |
वेलावदर राष्ट्रियोद्यानम् गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे स्थिते भावनगरमण्डले अस्ति । इदं राष्ट्रियोद्यानं भावनगरात् 72 किलोमीटर्दूरे, अहमदाबाद् इत्यस्मात् महानगरात् 140 किलोमीटर्दूरे अस्ति । इदं राष्ट्रियोद्यानं 34.52 चतुरस्रकिलोमीटर् परिमितं विस्तृतम् अस्ति । वेलावदर राष्ट्रियोद्यानस्य 'सवन्ना'-सदृशहरितभूमौ 'ब्ल्याक्बक्'/'इण्डियन् एण्टिलोप्' अधिकसङ्ख्यायां दृश्यन्ते । अस्मिन् उद्याने अस्य प्राणिविशेषस्य महत्समूहाः एव दृश्यन्ते । इदम् उद्यानं भारतीयवृकस्य सन्तानोत्पत्तिकेन्द्रमस्ति । अस्मिन् उद्याने नीलगाय:, वन्यबिडालकः, शृगालः इत्यादयः प्राणिनः अपि दृश्यन्ते । वेलावदर राष्ट्रियोद्यानं पक्षिभ्यः अपि प्रसिद्धम् अस्ति । 'स्टोलिक्स्कास् बुश्चेट्', सारसबकः इत्यादयः विरलपक्षिणः अत्र दृश्यन्ते । शैत्यकाले इदम् उद्यानम् महत्सङ्ख्याकानां 'ह्यारियर् रूस्ट्' नामकविदेशीयपक्षिणाम् आवासस्थानं भवति । | {
"source": "wikipedia"
} |
हिन्दुधर्मः • इतिहासः
त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः
ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः · अर्थः · कामः · मोक्षः
आस्तिकवादाः साङ्ख्यम् · योगः न्यायः · वैशेषिकम् पूर्वमीमांसाउत्तरमीमांसा /वेदान्तः
नास्तिकवादाःचार्वाकवादः बौद्धवादः जैनवादः
ऋग्वेदः • यजुर्वेदः सामवेदः • अथर्ववेदः विभागाःसंहिता, ब्राह्मणः,आरण्यकः, उपनिषत्
आयुर्वेदः • धनुर्वेदः गान्धर्वेदः • स्थापत्यवेदः
शिक्षा · छ्न्दः · व्याकरणम्निरुक्तः · कल्पः · जौतिषम्
ऋग्वेदीयःऐतरेयायुजुर्वेदीयाःबृहदारण्यकः · ईशवास्यःतैत्तरीयः · कठः · श्वेताश्वतरः सामवेदीयाः छान्दोग्यः · केनःअथर्ववेदीयाःमुण्डकः · माण्डूक्यः · प्रश्नः
ब्रह्मसम्बद्धानिब्रह्मपुराणम् · ब्रह्माण्डपुराणानिब्रह्मवैवर्तपुराणम्मारकाण्डेयपुराणम् · भविष्यपुराणम्विष्णुसम्बद्धानिविष्णुपुराणम् · भागवतपुराणम्नारदपुराणम् · गरुडपुराणम् · पद्मपुराणम्शिवसम्बद्धानिशिवपुराणम् · लिङ्गपुराणम्स्कन्दपुराणम् · अग्निपुराणम् · वायुपुराणम्
रामायणम् · महाभारतम्
भगवद्गीताधर्मशास्त्रम् · मनुस्मृतिःअर्थशास्त्रम् · योगवासिष्ठःसूत्राणि · स्तोत्राणि · तन्त्राणियोगसूत्राणि
हिन्दूसाहित्यम्
पूजाः · जपः · भजनम्तपः · ध्यानम्यज्ञम् · होमःतीर्थस्थानानि · नैवेद्यम्हैन्दवमन्दिराणि · विग्रहः · भक्तिः
· गर्भाधानसंस्कारः · पुंसवनसंस्कारः · सीमन्तोन्नयनसंस्कारः · जातकर्मसंस्कारः · नामकरणसंस्कारः · कर्णवेधसंस्कारः · निष्क्रमणसंस्कारः · अन्नप्राशनसंस्कारः · चूडाकर्मसंस्कारः · उपनयनसंस्कारः · वेदारम्भसंस्कारः · केशान्तसंस्कारः · समावर्तनसंस्कारः · विवाहसंस्कारः · विवाहाग्निपरिग्रहसंस्कारः · अन्त्येष्टिसंस्कारः
वर्ण्यव्यवस्थाब्राह्मणः · क्षत्रियःवैश्यः · शूद्रःआश्रमव्यवस्थाब्रह्मचर्याश्रमः · गृहस्थाश्रमःवानप्रस्थाश्रमः · सन्यासाश्रमः
नवरात्रोत्सवः विजयदशमी दीपावली · शिवरात्रिः · होलीविशु · बिहु · · गणेशचतुर्थी · ओणम्रामनवमी · कृष्णजन्माष्टमीरक्षाबन्धनम्
प्राचीनाःगौतमः · जैमिनिः · कणादः · कपिलः · मार्काण्डेयः · पतञ्जलिः · वाल्मीकिः · व्यासः
मध्यकालीनाःशङ्कराचार्यः · बसवेश्वरः · चैतन्यमहाप्रभुः · जयन्तभट्टः · कबीरदासः · कुमारिलभट्टः · मधुसूदनसरस्वती स्वामिनः · विद्यारण्यः · नामदेवः · निम्बार्कः · प्रभाकरः · रामानुजाचार्यः · वेदान्तदेशिकः · सन्त तुकारामः · तुलिसीदासः · वाचस्पतिमिश्रः · वल्लभाचार्यः
आधुनिकाःश्री अरविन्दः · दयनन्दसरस्वती · महात्मागान्धी · कृश्णानन्दः · नारायणगुरुः · प्रभुपादः · श्रीरामकृष्णपरमहंसः · रमणमहर्षिः · सर्वपल्ली राधाकृष्णन् · स्वामी शिवानन्दसरस्वती · विवेकानन्दः · योगानन्दः
राष्ट्रानुगुणं सनातनधर्मःसनातनधार्मिकता • सनातनपञ्चाङ्गम्हैन्दवनियमाः • सनातनमूर्तिशिल्पः • हिन्दुत्वम्सनातनतीर्थस्थानानि सनातनधर्मस्य समस्याः • सनातनटीकासनातनः निघण्टुः
प्रवेशद्वारम्:सनातनधर्मःप्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः
सृष्ट्यां मानवः सर्वोत्कृष्टो मन्यते । तस्य जीवनस्य उद्देश्यम् आत्मसाक्षात्कारो वर्तते । विधिपूर्वकं संस्कृतो मानवो दिव्यज्ञानमर्जित्वा आत्मसाक्षात्कारं कर्तुं प्रभवति । मानवस्य सम्पूर्णजीवनं संस्काराणां क्षेत्रं वर्तते । संस्काराणां प्रमुखं लक्ष्यं शरीरस्य शुध्दिः पवित्रता चास्ति । एते संस्कारा वस्तुतः गर्भस्याधानादेव प्रारभन्ते । अधिकांशगृह्यसूत्राणि गर्भाधानादेव संस्काराणां प्रारम्भं निर्दिशन्ति । प्रजननमपि मानवजीवनस्य् अङ्गभूतम् । धर्मशास्त्रानुसारम् अत्र काऽप्यशुचिता नास्ति । अस्मिन् विषये मनुराह –
अस्यायमर्थो यद् वेदमूलत्वात् वैदिकैः पुण्यैः शुभैः मन्त्रप्रयोगादिभिः कर्मभिः द्विजातीनां गर्भाधानादिः शरीरसंस्कारः कर्तव्यः । यतोहि एष शरीरसंस्कारो न केवलम् इहलोके परलोके चापि पुनाति । एवम् उक्तप्रकारेण गर्भाधानादिभिः संस्कारकर्मभिः पापं शमं याति । गर्भाधानं परिभाषमाणो जैमिनिराह –
शौनकोऽपि प्रत्यपादयत् यत् यस्मिन् कर्मणि पुरुषेण निषिक्तो गर्भः स्त्रियां धार्यते तत् गर्भालम्भनं गर्भाधानं वेत्युच्यते –
मनुयाज्ञवल्क्यादयः आचार्याः इदमेव कर्म निषेक् इत्यभ्यदधुः ।
आवैदिकग्रन्थेभ्यः आधर्मशास्त्रं गर्भाधानसंस्कारस्य परिचयः उपलभ्यत एव । परन्तु प्राचीनकालेऽस्य स्वरुपस्य, विशिष्य सम्पादनविधेः विषये स्पष्टता नासीत् । प्राचीनसाहित्यस्य अनुशीलनेनैतत् स्फुटं भवति यत् संस्कारोऽयं क्रमबध्दं विकासं प्राप्य वर्तमानस्वरुपे प्रतिष्ठितोऽभवत् । तैत्तिरीयसंहिताया एनां श्रुतिमव्लोकयामः –जायमानो वै ब्रह्मणस्तिभिऋणवान् जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः । एष वा अनृणो यः पुत्रो यज्वा ब्रह्मचारी वासीइति । वैदिककाले पुत्रः ऋणच्युतः इत्यभिधीयते स्म । ‘ऋणच्युत’ इतिसम्बोधनात् मुक्तेः कश्चन बोधो भवति । मनुरपि प्रतिपादयति
अर्थात् ऋषि –ऋणं, देव-ऋणं, पितृ –ऋणञ्च अपाकृत्यैव मानवो मोक्षार्थं प्रयतेत । स ब्रह्मचर्येण ऋषीणां, यज्ञेन देवानां, सन्यत्या च पितृणाम् ऋणम् अपाकुर्यात् । पितृणाम् ऋणस्य पूर्तये पुत्रोत्पादनमावश्यकम् लक्ष्यते । इत्थं सन्ततेः प्राप्तिः प्रत्येकमानवस्य अनिवार्यं पावनं च कर्तव्यमभिमन्यते ।
अधीत्य विधिवद्वेदान् पुत्रांश्चोत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् । अनिष्ट्वा चैव यज्ञैश्च मोक्शमिच्छन् व्रजत्यधः ॥
ऋग्वेदे प्रजाधारणाय विधीयमाना प्रार्थना उपलभ्यते । यथा –
प्रजां च धत्तम्, द्रविणं च धत्तम् ।वैदिका भाष्यकारा अस्मिन् मन्त्रे प्रयुक्तस्य ‘प्रजा’ शब्दस्य अर्थ सन्तानं, पुत्रो वेत्येव गृह्णन्ति । अथर्ववेदो गर्भाधानविषयकान् प्रसङ्गानुपस्थापयन् पुत्रस्य स्वरुपादिकं सुस्पष्टं वर्णयति । गर्भाधानस्य प्रयोजनमनेन सूक्तद्वयेन ज्ञातुं शक्यते यत्र पतिः विविधान् देवान् प्रार्थयति –
धातः श्रेष्ठेन रुपेणास्या नार्या गवीन्योः । पुमांसं पुत्रमा धेहि दशप्ते मासि सूतवे ॥ त्वष्टः श्रेष्ठएन रुपेणास्या नार्या गवीन्योः । पुमांसं पुत्रमा धेहि द्शमे मासि सूतवे ॥ सवितः श्रेष्ठेन रुपेणास्या नार्या गवीन्योः। पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥ प्रजापते श्रेष्ठेन रुपेणास्या नार्या गवीन्योः । पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥
अत्र धातुः, त्वष्टुः, सवितुः,प्रजापतेश्च समक्षमेव प्रार्थनाया विशिष्टमेकं कारणमस्ति । ऋग्वेदे कारणमेतत् इत्थं स्पष्टीक्रियते यत् गर्भशयनिर्माणाय विष्णोरभ्यर्थनम्, पत्नीरुपसंवर्धनाय त्वष्टृदेवस्याभ्यर्थनम्, बीजाधानाय प्रजापतेरभ्यर्थनम्, भ्रूणस्य संस्थापनाय धातुर्ब्रह्मणः सरस्वत्याश्च अभ्यर्थनम्, भ्रूणस्य प्रतिष्ठापनाय चाश्विनीकुमारयोः अभ्यर्थनं सम्पादनीयम्
अत्र एकः प्रश्नः उदेति यत् संस्कारोऽयं गर्भसंस्कारोऽथवा क्षेत्रसंस्कारः? अर्थात् अयं गर्भसंस्कारः उतवा गर्भधारिण्या भार्यायाः संस्कारः ? तत्रोभयविधं वचनमुपलभ्यतेअ । यज्ञवल्क्यः ‘निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः’ इत्युक्त्वा गर्भस्यैव संस्कारं निरुपयति ।मनुरपि तथैव प्रतिपादयति-
अनेन आचार्यो मनुः प्रतिपादयति यत् मानवीयेऽस्मिन् धर्मशास्त्रे अध्ययने श्रवणे च तस्यैवाधिकारो यस्य कृते गर्भाधानादारभ्य अन्त्येष्टिसंस्कारपर्यन्तः समन्त्रकोऽनुष्ठानविधिः निरुपितो वर्तते । तदभिन्नस्य अन्यस्याधिकारस्तत्र नास्ति । अतः संस्कारोऽयं गर्भसंस्कार एव । अपि च, शौनकः प्रतिपादयति
स्नातायाः सुकृतायाश्च ऋतुमत्याः समेऽहनि । दक्षिणस्यां नासिकायां सिञ्चेद् दूर्वारसं पतिः ॥ जायाया दक्षिणे नासारन्ध्रे सिञ्चेत्तु तद्रसम् ॥
अर्थात् भार्याया नासिकाया दक्षिणे रन्ध्रे दूर्वारसं सिञ्चेदिति भार्यायाः संस्कार्यता लक्ष्यते ।
आश्वलायनो निर्दिशति यत् गर्भाधानस्य अकरणात् तस्याम् अर्थात् भार्यायां जातस्तु दुष्यति । तेन गर्भाधानस्य व्स्तुतः क्षेत्रसंस्कारत्वमेव युक्तं, न तु गर्भसंस्कारत्वम् । अन्यच्च, ‘गर्भ आधीयते येन’ इति करणव्युत्पत्त्या दूवा –अश्वगन्धादिरसस्य सेचनेन संस्कृताया भार्यायाः सङ्गमनस्यैव गर्भाधानत्वेन भार्यायाः संस्कारतैव युक्ता प्रतीयते । अपिच, आचार्याः प्रतिगर्भं गर्भाधानसंस्काराय नादिशन्ति- “ ऋतुमत्यां प्राजापत्यमृतौ प्रथमे” । अनेनापि एतदेव प्रमाणीभवति यत् संस्कारोऽयं क्षेत्रसंस्कारः स्त्रीशुध्दयै एव वर्तते । क्षेत्रसंस्कारस्य समर्थका आचार्या अभिमन्यन्ते यदेकवारं पवित्रीकृतं क्षेत्रं भाविनं प्रत्येकं गर्भं पुनाति ।
स्मृतयः ऋतुसङ्गमनम् आवश्यकमिति प्रतिपादयन्त्यो लक्ष्यन्ते । तत्र वस्तुतः विविधेभ्य ऋणेभ्यो मुक्तिः प्रधानकारणत्वेनाभिमन्यते । यथा पूर्वमेवोक्तम् यत् जायमानो वै ब्रह्मणस्त्रिभिऋणवान् जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः । एष वा अनृणो यः पुत्रो यज्वा ब्रह्मचारी वासी इति । अत्रैतदवधेयं यदेष श्रुतेः एकपुत्रोत्पादनविषयः । आचार्यो मनुरपि मतमिदं समर्थयन् प्रतिपादयति यन्मानवो ज्येष्ठेन जातमात्रेण पुत्री भवति, अर्थात् स तेनैव सर्वेभ्य ऋणेभ्यो मुच्यते ।
ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । पितृणामनृणश्चैव स तस्मात् सर्वमर्हति ॥
मनोरनुसारम् एष एव धर्मजः पुत्रः अन्ये पुत्रास्तु कामजा उच्यन्ते ।
यस्मिन्नृणं सन्नयति येन चानन्त्यमश्नुते । स एव धर्मजः पुत्रः कामजानितरान् विदुः ॥
श्रुत्यन्तरे पुत्रिणो मानवस्य महत्त्वं प्रतिपादितमस्ति –
अपि च, काचन स्मृतिरपि “ अनन्ताः पुत्रिणो लोका भवन्त्यत्र न संशयः” । इत्युक्त्वा सन्ततेः उत्पादनस्य महत्त्वमुपवर्णयति ।
गर्भाधानस्य कालविषये धर्मशास्त्राचार्यैः द्विविधः कालविचारः प्रस्तुतो वर्तते । एकः ऋतुकालसम्बध्दः, अपरश्च तिथिनक्षत्रादीनां प्राशस्त्याद् उल्लिखितोऽस्ति ।ऋतुसम्बध्दः कालः – ऋतुसम्बध्दे काले “ गर्भाधानमृतौ कुर्यात् सवनं स्पन्दने शिशोः” इत्युच्यते । श्रुतिरपि “ ऋतौ भार्यामुपेयात्” इति परामृशति । अस्य अयमाशयो यदृतुकाले स्त्रीणां शरीरावरणविशेषं गर्भग्रहणसामर्थ्यं भवति । स च कालो रजोदर्शनमारभ्य षोडशनिशापरिमितो भवति । तस्मिन्नृतौ पुत्रार्थी समासु, कन्यार्थी च विषमासु निशासु संविशेत् । मनुः अस्मिन् सन्दर्भे कथयति –
याज्ञवल्क्यः प्रतिपादयति यत् पर्वदिनेषु मनुष्यो ब्रह्मचारी एव तिष्ठेत् । वृध्दमनुः अपि श्राध्दादिदिनेषु श्राध्दकर्तारं ब्रह्मचर्यमाचरितुं निर्दिशति, यस्य परिपालनाभावे सोऽनिष्टं फलमादिशति । आचार्यः आश्वलायनस्तु मातापित्रोः मृत्यौ संवत्सरं यावत् ब्रह्मचर्यस्य विधानं करोति । माधवादय आचार्या अप्येतदेव अनुमोदयन्ति । तस्मात् श्राध्दादौ समापतिते ऋतुकाले सत्यपि नोपेयादित्येव धर्मशास्त्रसम्मतं मतं वर्तते ।
गर्भाधानसंस्कारस्य अपरं नाम ऋतुगमनम् । येन विधिविहितकर्मणा गर्भः संधार्यते तद् गर्भधानम् । अर्थात् गर्भः आधीयते येन कर्मणा तद गर्भाधानम् । स च संस्कारः ऋतावेवानुष्ठीयते । इयर्त्ति गच्छति गर्भधारणं सम्पादयति इति ऋतुः । तस्य कालः षोडशरात्रयः । रजोदर्शनादारभ्य षोडशनिशापरिमितकालः ।मानवस्य सम्पूर्णं जीवनं संस्कारस्य क्षेत्रम् अस्ति । प्रजननम् अपि तत्रैव आगच्छति । धर्मशास्त्रानुसारम्, अनेन सह अशुचितायाः भावः नास्ति । अतः विशेषतह् गृह्यसूत्रेषु एवं स्मृतिग्रन्थेषु गर्भाधानेन एव संस्काराणाम् आरम्भः दर्शितः । स्त्रीपुरुषयोः सम्मेलनेन पुरुषरजसा च गर्भाधानं भवति । एषः संस्कारः शुभमुहूर्ते शुभनक्षत्रे भवति । धर्मशास्त्रानुसारम् एषः संस्कारः रात्रौ एव करणीयः । भगवतः विष्णोः प्रजापतेः सरस्वत्याः च स्तवनम् अत्रावसरे करणीयम् । भोजनस्य अपि विधिः दर्शिता अस्ति । मातुः पितुः उत्तमविचारैः मन्थनेन च तेजस्वी पुत्रस्य उत्पत्तिः भवति । | {
"source": "wikipedia"
} |
20 फरवरी-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य एकपञ्चाशत्तमं दिनम् । एतस्मात् दिनात् वर्षान्ताय 314 दिनानि अवशिष्टानि । | {
"source": "wikipedia"
} |
590 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012 | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य त्रिंशत्तमः श्लोकः ।
यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति ततः एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ 30 ॥
यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति ततः एव च तदा विस्तारं ब्रह्म सम्पद्यते ।
यदा पुरुषः भिन्नत्वेन दृश्यमानान् स्थावरजमान् सर्वान् प्रलयकाले एकस्यामेव प्रकृतौ भवन्तीति पर्यालोचयति, यदा च सृष्टिकाले पुनः तस्या एव प्रकृतेः एते भिन्नाः स्थावरजमाः सम्भवन्ति इत्यपि पर्यालोचयति तदा स अहं प्रकृतितोऽतिरिक्तः इति जानन् ब्रह्मत्वं प्राप्नोति । | {
"source": "wikipedia"
} |
352 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012 | {
"source": "wikipedia"
} |
{
"source": "wikipedia"
} |
|
संस्कृतभाषायाम् अव्ययानि नितरां प्राधान्यं भजन्ते। यथा प्रायः सर्वेपि शब्दाःतत्तद्विभक्त्यनुगुणं,तत्तत्पुरुषानुगुणं,तत्तद्वचनानुगुणं वा परिवर्तन्ते तथा एतानि अव्ययानि न परिवर्तन्ते।तन्नाम सर्वेषु वचनेषु,सर्वेषु पुरुषेषु,सर्वासु विभक्तिषु च एतेषाम् अव्ययानां रूपं समानं भवति। तदेव उच्यते-
यत् सर्वेषु लिङ्गेषु सर्वसु विभक्तिषु सर्वेषु वचनेषु न परिवर्तते तत् अव्ययम् ।
संस्कृतभाषायाम् अव्ययानि बहूनि सन्ति। अत्र कतिपयाव्ययानि एव दर्शितानि।
अथ,अपि,अलम्, इति,इव, उच्चैः, एव, कदा, कुतः, क्व, खलु, चित्, चेत्, तूष्णीम्, नूनम्, पुरा, मा, मिथ्या, इतस्ततः, अत्र तत्र, यथा तथा, यदा तदा, यद्यपि, यदि तर्हि, यावत्, वरम् वा विना सहसा हि ह्यः | {
"source": "wikipedia"
} |
20 जनवरी-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य विंशतितं दिनम् । एतस्मात् दिनात् वर्षान्ताय 345 दिनानि अवशिष्टानि । | {
"source": "wikipedia"
} |
पञ्चतन्त्रस्य कथामुखम् एव पञ्चतन्त्रस्य सर्वासां कथानाम् उद्भवकारणम्। एतस्याः कथायाः आरम्भात् पूर्वं पञ्चतन्त्रकारः इष्टान्, श्रेष्ठान्, देवान् च नमस्कुर्वन् मङ्गलाचरणम् आचरति। एतस्याः कथायाः मुख्यपात्राणि क्रमेण विष्णुशर्मा, अमरशक्तिः, बहुशक्तिः, उग्रशक्तिः, अनन्तशक्तिः, सुमतिः च सन्ति। एतस्यां कथायां दक्षिणदेशे स्थितस्य महिलारोप्याख्यस्य नगरस्यापि उल्लेखः अस्ति, यस्मिन् अमरशक्त्याख्यः राजा शास्यमाणः आसीत्।
अथ विष्णुशर्मा-आख्यः कश्चन राजनीतिनिपुणः सर्वेषां नीतिशास्त्राणां सारतत्त्वम् अधीत्य तत्त्वभूतं ज्ञानं पञ्चभिः तन्त्रैः गुम्फितस्य पञ्चतन्त्राख्यस्य रमणीयस्य राजनीतिशास्त्रस्य आरम्भं करोति। ग्रन्थकर्ता ग्रन्थस्य निर्विघ्नतापरिसमाप्त्यै आशीर्वादात्मकेन मङ्गलाचरणेन ग्रन्थस्य आरम्भं करोति। त्रिदेवेभ्यः, स्कन्द-वरुण-यम-अग्नि-इन्द्र-कुबेर-चन्द्र-आदित्येभ्यः, सरस्वत्यै, समुद्र-पर्वत-नदी-पृथिवी-सर्प-वायुभ्यः, अश्विनाभ्यां, श्रियै, सिद्धेभ्यः, दित्यै, देवेभ्यः, चण्डिकादिमातृभ्यः, वेद-तीर्थ-यज्ञेभ्यः, शिवगणेभ्यः, वसु-मुनि-ग्रहेभ्यः च सर्वदा रक्षणस्य प्रार्थनां करोति। ततः ग्रन्थकारः मनुस्मृतिकार-बृहस्पति-शुक्राचार्य-व्यास-पराशर-चाणक्यादिभ्यः नीतिशास्त्रप्रणेतृभ्यः अपि नमस्करोति ।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः॥
विन्ध्यश्च पारियात्रश्चसप्तैते कुलपर्वताः ॥ 19.3 ॥ ब्रह्मपुराणम्/अध्यायः 19
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा॥
वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः॥ 3,19.7 ॥ ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः 19
नमः सूर्याय चन्द्राय मङ्गलाय बुधाय च ।गुरुशुक्रशनिभ्यश्च राहवे केतवे नमः॥
कर्णपरम्परया श्रूयते यत्, दक्षिणदेशस्य कस्यचित् जनपदस्य महिलारोप्य-नगरे दानी, रूपवान्, नरोत्तमः, सर्वकलानिपुणः अमरशक्ति-आख्यः राजा आसीत्। तस्य राज्ञः त्रयः राजकुमाराः आसन्। तेषां नामानि क्रमेण बहुशक्तिः, उग्रशक्तिः, अनन्तशक्तिः च। ते राजकुमाराः दुर्बुद्धयः आसन्।
राजकुमाराणां शास्त्रविमुखतायाः खिन्नः राजा सचिवान् अवदत्, "मम पुत्राः अविवेकिनः, शास्त्रविमुखाः च सन्ति इति भवन्तः जानन्ति। तेन एतावद् बृहत् राज्यम् अपि मह्यं सुखं दातुं न शक्नोति" इति। ततः राजा मूर्खपुत्रेण कियत् कष्टं भवति इति निरूपयति।
सः राजा कथयति – मूर्खपुत्रः जीवनपर्यन्तं कष्टाय भवति। रूपवान्, धनवान्, भाग्यवान् च अविद्वान् पुत्रः अनुत्तमः भवति। यः पुत्रः विद्वान्, भक्तिमान् च नास्ति, तेन कोऽपि लाभः न भवति। विद्वत्सभायां पितुः लज्जायाः कारणमेव भवति सः मूर्खपुत्रः। विद्वज्जनानां गणनायाः काले यस्याः पुत्रस्य गणना न भवति, सा माता तु वन्ध्या एव परिगण्यते इति।
मद् वृत्तिं प्राप्नुवन्तः पञ्चशतं विद्वांसः अत्र उपस्थिताः सन्ति। एते मे पुत्राः विद्वांसः कथं भवेयुः इति उपायं चिन्तयन्तु भवन्तः । तेषु कश्चन पण्डितः अवदत्, देव ! द्वादशवर्षाणि व्याकरणस्य अध्ययनानन्तरं धर्मशास्त्र-अर्थशास्त्र-कामशास्त्राणाम् अध्ययनं श्रूयते। ततः एव ज्ञानप्राप्तिः भवति इति।
कश्चन सुमतिर्नामकः सचिवः अवदत् – अनेकानि शास्त्राणि सन्ति, मानवदेहोऽयम् अपि अशाश्वतः। अतः ज्ञानप्राप्त्यै कोऽपि लघुमार्गं चिन्तयतु। सारहीनविषयान् त्यक्त्वा केवलम् उपयुक्तानां विषयाणाम् एव अध्ययनं करणीयम् । अतः अत्र उपस्थिताय विष्णुशर्मा-आख्याय ब्राह्मणाय स्वपुत्रान् यच्छतु। सर्वेषु शास्त्रेषु निपुणः सः तान् शीघ्रं हि ज्ञानवतः करिष्यति इति।
ततः राजा विष्णुशर्मणम् अवदत्, हे भगवन् ! मयि अनुग्रहं कृत्वा मे पुत्रान् सर्वश्रेष्ठविदुषः कुरु। अहं शतग्रामाणाम् अधिपतित्वेन तव नियुक्तिं करिष्ये इति। राज्ञः वचनं श्रुत्वा विष्णुशर्मा प्रत्युदतरत्, देव ! तथ्यवदनं मे शृणु। शतग्रामाणाम् आधिपत्ये प्राप्ते सत्यपि विद्याविक्रयणं न करिष्याम्यहम्। शृणु मे सिंहनादं यत्, अद्यतनं दिनं लिख। इतः षण्मासाभ्यान्तरे ते पुत्रान् शास्त्रज्ञान् करिष्ये। यदि इत्थं कर्तुम् असमर्थो भविष्यामि, तर्हि स्वनामत्यागं करिष्यामि इति।
ब्राह्मणस्य असम्भाव्यां प्रतीज्ञां श्रुत्वा चकितः राजा स्वराजकुमारान् तस्मै समर्प्य निश्चिन्तः अभवत्। पञ्चतन्त्रस्य रचनां कृत्वा विष्णशर्मा तान् राजकुमारान् अपाठयत्। षण्मासेषु ते राजकुमाराः नीतिशास्त्रज्ञाः अभूवन्, तदारभ्य बालान् अवबोधयितुं पञ्चतन्त्राख्यं नीतिशास्त्रं जगति प्रवृत्तम् अभवत्। मित्रभेद-मित्रप्राप्ति-काकोलूकीय-लब्धप्रणाश-अपरीक्षितकारकाणि यः पठति, तस्य तिरस्कारम् इन्द्रः अपि कर्तुं न शक्नोति इति। | {
"source": "wikipedia"
} |
उत्तराखण्डराज्ये किञ्चन मण्डलम् अस्ति उधमसिङ्गनगरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति रुद्रपुरम्। | {
"source": "wikipedia"
} |
12-13 शतकयोः अरब्बाः, तुर्काः, आफ्घन्नाः च भारतस्य कतिपयप्रदेशान् आक्रम्य देहल्यां सुल्तानराज्यस्य स्थापनम् अकुर्वन् । कालान्तरे गुलामसाम्राज्यम्, उत्तरभारतस्य बहून् प्रदेशान् वशीकृतवन्तः । अनन्तरं यद्यपि खिल्जिसाम्राज्येण मध्यभारतस्य आक्रमणं कृतं तथापि ते सम्पूर्णस्य उपखण्डस्य वशीकरणे असफलाः अभवन् । देहल्यां राज्यस्थापनम् अकुर्वन् इति कारणात् एते देहलीसुल्तानाः इति प्रसिद्धाः अभवन् । | {
"source": "wikipedia"
} |
कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति दावणगेरेलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति हरिहरविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या 105। हरिहरविधानसभाक्षेत्रं मण्डलदृष्ट्या दावणगेरेमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या दावणगेरेलोकसभाक्षेत्रे अन्तर्भवति । हरिहरविषये अधिकविवरणार्थं हरिहर इति पृष्टं पश्यन्तु । | {
"source": "wikipedia"
} |
112 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012 | {
"source": "wikipedia"
} |
एषः दीर्घः स्वरः। स्वरवर्णेषु द्वादशः वर्णः अस्ति ।उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य ।अस्य उच्चारणस्थानं कण्ठोष्ठम् अस्ति ।
“ओकारस्तु भवेद्ब्रह्मा”- एकाक्षरकोशःब्रह्मा"ओ सम्बोधन आह्वाने स्मरणे चानुकम्पने” – मेदिनीकोशः | {
"source": "wikipedia"
} |
आणन्दमण्डलम् इत्येतत् गुजरातराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति आणन्द इति नगरम् ।
आणन्दमण्डलस्य विस्तारः 2,951 चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य मध्यभागे वर्तते । अरब्बीसमुद्रे विद्यमानस्य 'गल्फ् आफ् खम्भात्' इत्यस्य समीपे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे वडोदरामण्डलं, पश्चिमे अहमदाबादमण्डलम्, उत्तरे खेडामण्डलं, दक्षिणे भरुचमण्डलम् अस्ति । अस्मिन् मण्डले 777 मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले चतस्रः नद्यः प्रवहन्ति । ताः यथा- साबरमतीनदी, महीसागरः, सेढी, नविदा ।
2011 जनगणनानुगुणम् आणन्दमण्डलस्य जनसङ्ख्या 20,90,276 अस्ति । अत्र 10,88,253 पुरुषाः 10,02,023 महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 631 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 631 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 12.57% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-921 अस्ति । अत्र साक्षरता 85.79% अस्ति ।
अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- 1 आणन्द 2 आङ्कलाव 3 बोरसद 4 खम्भात 5 पेटलाद 6 तारापुरं 7 सोजीत्रा 8 उमरेठ
न केवलं गुजरातराज्ये अपि तु समग्रे भारते क्षीरोत्पादने आणन्दस्य प्रथमं स्थानम् अस्ति । अत्र प्रमुखं कारणम् अमूल । गुजरातराज्यस्य मण्डलेषु कृषिक्षेत्रे इदं मण्डलम् अन्यतमम् अस्ति । कदलीफलोत्पादने गुजरातराज्यस्य मण्डलेषु अस्य मण्डलस्य तृतीयं स्थानम् अस्ति । कदलीफलं, पपितफलं, आम्रफलम्, आलुकम्, आम्लकी, पलाण्डुः, कपिशाकम्, कार्पासः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । क्षीरोत्पादनम्, आहारसंस्करणं, कृषिः, 'एञ्जिनियरिङ्ग्', रासायनिकोद्यमः, 'सिमेण्ट्', नौनिर्माणोद्यमः इत्यादयः अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।
'फ्लो-आर्ट्-ग्यालरी' इत्यत्र हस्तकलाप्रदर्शिनी अस्ति । आणन्दमण्डले विद्यमानः अमूल क्षीरोत्पन्नसहकारिसङ्ग्रहालयः प्रसिद्धं वीक्षणीयस्थलम् अस्ति । करमसदे विद्यमानं सरदार् वल्लभभाई पटेलस्मारकं, वीरविठ्ठलभाई पटेलस्मारकं च सुन्दरं वीक्षणीयस्थलम् । एतत् स्मारकं परितः रमणीयम् उद्यानम् अस्ति । आणन्द इत्यस्मात् नगरात् षष्ठिकिलोमीटर् दूरे खम्भात अस्ति । अत्र उपलभ्यमानानि कौशेयवस्त्राणि गुजरातराज्ये प्रसिद्धानि सन्ति । एकादशे शतके निर्मितः स्तम्भन-पार्श्वनाथ-जिनालयः आनन्दमण्डले विद्यमानं प्रसिद्धं जैनमन्दिरम् अस्ति । स्वामिनारायणमन्दिरं, दरबार घाट्, बी डी राव् कोलेज् सङ्ग्रहालयः च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति । | {
"source": "wikipedia"
} |
गुजरातराज्यं /ˈɡʊʒəɑːəɑːʒə/) भारतस्य पश्चिमे स्थितं किञ्चन राज्यम् । गान्धीनगरम् अस्य राज्यस्य केन्दम् । कर्णावती-सुरत-वडोदरा-राजकोट-महानगराणि राज्यस्मिन् प्रमुखनगराणि सन्ति । अस्य राज्यस्य बृहत्तमं नगरं कर्णावती-महानगरम् अस्ति । श्रीकृष्णस्य द्वारका, द्वादशज्योतिर्लिङ्गेषु अन्यतमः सोमनाथश्च अत्र राराजते । भारतस्य शिल्पी सरदार वल्लभभाई पटेल, भारतस्वतन्त्रतान्दोलननेता मोहनदास करमचन्द गान्धी, भारतीयान्तरिक्षकार्यक्रमस्य पितामहः विज्ञानी विक्रम साराभाई, महान् वैज्ञानिकः होमी भाभा, भारतीयोद्योगस्य पितामहः जमशेदजी ताता, भारतीयचलच्चित्रस्य पितामहः दादासाहेब फाळके, नवभारतस्य स्वप्नद्रष्टा धीरूभाई अम्बाणी, कन्दुकक्रीडायाः अभूतपूर्वक्रीडकः रणजीतसिंहः, बालशिक्षाक्षेत्रे क्रान्तिजनकः गिजुभाई बधेका, भक्तशिरोमणिः नरसिंह महेता इत्यादयः महान्तः व्यक्तयः गुजरातराज्यस्य पवित्रभूमौ जन्म अधन्त । भारतगणराज्यस्य वर्तमानप्रधानमन्त्री विजय रुपाणी त्रयोदशवर्षाणि गुजरातराज्यस्य मुख्यमन्त्री आसीत् ।
गुजरातराज्यं भारतस्य पश्चिमे अरबीसमुद्रस्य तटे स्थितम् अस्ति । पश्चिमसमुद्रतटवर्तिराज्यस्यास्य उत्तरदिशि पाकिस्थानदेशसीमा, राजस्थानराज्यञ्च, पूर्वदिशि मध्यप्रदेशराज्यं, दक्षिणदिशि महाराष्ट्रराज्यं चास्ति । अस्य पश्चिमदिशायाः भागः, दक्षिणदिशायाः कश्चन भागश्च अरबीसमुद्रतटे अस्ति । दक्षिणदिशि केन्द्रशासितप्रदेशाः अपि सन्ति, यथा – दीव, दमण, दादरा, नगर हवेली इत्यादयः । प्राकृतिकसौन्दर्येण परिपूर्णम् एतत् राज्यं स्वेतिहास-परम्परा-संस्कृतिभिः सह गौरवेण स्थितमस्ति । भारतस्य लम्बतमः समुद्रतटविस्तारः गुजरातराज्ये एवास्ति ।
गुजरातराज्यस्य त्रयः मुख्यविभागाः सन्ति । ते कच्छ, काठियावाडप्रदेशः, मुख्यगुजरातं चेति ।
गुजरातराज्यस्य वायव्यदिशः विशालभागः कच्छप्रदेशान्तर्गतः अस्ति । अत्र भुज इति मुख्यनगरम् । अत्र कच्छसमुद्रकुक्षेः दक्षिणे गिरयः सन्ति । कच्छलघुमरुप्रदेशः पूर्वे, मरुप्रदेशश्च उत्तरेऽस्ति । मरुप्रदेशयोः विस्तारः 23,000 च.कि.मी. अस्ति । मरुभूमित्वात् क्षारयुक्तः प्रदेशः एषः । अतः अत्र कृषिः कूपजलेनैव भवति । अत्रस्थेषु 'भरवाड’जनेषु हस्तकलायाः उच्चकोटिज्ञानम् अस्ति । कच्छप्रदेशस्य सूचीकला मुख्यतः सोढाराजपुताः, मेघवालाः, झाटाः, मुठवाः इत्येतासु जनजातिषु दृश्यते । कच्छप्रदेशस्य सूचीकला गुजरातराज्ये एव न, अपि तु समग्रे भारते प्रसिद्धाऽस्ति ।
सौराष्ट्र इति काठियावाडप्रदेशस्य नामान्तरम् । एतस्य प्रदेशस्योत्तरे कच्छलघुमरुप्रदेशः, वायव्ये कच्छसमुद्रकुक्षिः, नैऋत्ये अरबीसमुद्रः, पूर्वे खम्भातसमुद्रकुक्षिः चास्ति । अत्र राजकोटमहानगरं, भावनगरं च मुख्यकेन्द्रम् अस्ति, यत् आर्थिक-व्यापारक्षेत्रयोः प्रसिद्धम् अस्ति । अत्र समुद्रतटवर्तिप्रदेशः, गिरिप्रदेशः, समतलभूभागश्च वर्तते । गोरखनाथ-इत्याख्यस्य गुजरातराज्यस्य उन्नततमस्य शिखरस्य धाता गिरनारपर्वतः एतस्मिन् प्रदेशेऽस्ति । एषः पर्वतः 1,117 मी. उन्नतः । अत्र यवन-जैन-हिन्दु-बुद्धपन्थानां दरगाह-जिनालय-मन्दिराणि च सन्ति । अस्य पर्वतस्य समीपे एव गीर अभयारण्यम् अस्ति । एतदभयारण्यं 'सासण गीर' इत्यपि प्रसिद्धम् । इदम् 'एशिया’खण्डस्य-सिंहानां निवासः । अत्रस्था भूमिः शुष्कास्ति । अतः कृषिः वर्षाकाले एव भवति ।
मुख्यगुजरातप्रदेशस्य भौगोलिकस्थानवर्णने स्वल्पानि स्थानानि सन्ति, परन्तु तानि गुजरातराज्यस्य मुख्यस्थानानि सन्ति । मुख्यगुजरातप्रदेशे उत्तरस्य समभूमिः, दक्षिणस्य लघुपर्वतमाला चान्तर्भवति । अपि चात्र गुजरातराज्यस्य व्यापारोद्योगयोः मुख्यकेन्द्राणि, अहमदाबाद-वडोदरा-सुरतमहानगराणि सन्ति । लघुपर्वतमालायाम् आदिवासिनः निवसन्ति । दक्षिणे वर्षायाः आधिक्यत्वात् कृषिः विपुलतया भवति । वर्षाकाले अत्र कृषिक्षेत्रे उच्चगुणवत्तायाः मृत्तिका लभ्यते । एषा मृत्तिका कृषिक्षेत्रम् अधिकं फलदं करोति ।
गुजरातराज्यस्य अन्यरीत्यापि विभागाः कृताः सर्वकारेण । परन्तु ते विभागाः केवलं व्यवस्थादृष्ट्या, न तु भौगोलिकद्ष्ट्या । ते अत्र चित्रमाध्यमेन ज्ञायन्ते । यथा – उत्तरगुजरातं, मध्यगुजरातं, दक्षिणगुजरातं, सौराष्ट्रं इति ।
भारतदेशे तु ऋतुत्रयं सर्वत्र दरीदृश्यते । एवमेव गुजरातराज्येऽप्यस्ति । अत्र सामान्यतः 'मार्च्’-तः 'मे’-पर्यन्तं ग्रीष्मर्तुः, 'जून्’-तः 'सेप्टेम्बर्’-पर्यन्तं वर्षर्तुः, 'नवम्बर्’-तः 'फेब्रुवरी’-पर्यन्तं शिशिरर्तुः भवति । 'जनवरी’, 'मे’ च क्रमेण शीततमः, ऊष्णतमश्च भवति । अत्र 'अक्टोबर्’-मासेऽपि कदाचित् ऊष्णता भवति, कारणम् एतस्मिन् मासे वातावरणम् आर्द्रयुक्तवर्षर्तोः परिवर्त्य शीत-शुष्कशिशिरर्तोः अनुकूलं भवति । गुजरातराज्यं भिन्नलक्षणयुक्तान् प्रदेशान् स्वस्मिन् धरते । अतः प्रदेशानुसारं वातावरणमपि भिन्नं-भिन्नं भवत्यत्र । अत्र ग्रीष्मर्तौ तापमानं 250 तः 430 पर्यन्तं भवति । परन्तु 'मे’-मासे 480 पर्यन्तं तापमानं भवितुमर्हति । शिशिरर्तौ तापमानं 120 तः 270 पर्यन्तं भवति । वर्षर्तोः मुख्यप्रभावस्तु नैऋत्ये एवाधिकः । सर्वाधिकवृष्टिपातः 1,500 मि.मी. नैऋत्यस्थेषु मण्डलेषु भवति । सर्वापेक्षया न्यूनः वृष्टिपातः कच्छप्रदेशे 250 मि.मी. भवति । गुजरातराज्यस्य अन्यभागेषु समवर्षा भवति ।
गुजरातराज्यस्य पश्चिमदिशि, दक्षिणदिशि च क्रमेण कच्छसमुद्रकुक्षिः, खम्भातसमुद्रकुक्षिः चास्ति । एते समुद्रकुक्षी अरबीसमुद्रस्य मुखे स्तः । कच्छ-सौराष्ट्रयोः मध्ये स्थिता कच्छसमुद्रकुक्षिः 180 कि.मी. लम्बमाना स्यात् । वर्षर्तौ एतस्याः समुद्रकुक्षेः जलं कच्छमरुभूमिपर्यन्तम् आगच्छति । तत् स्थानं समुद्रियराष्ट्रियोपवनम्, समुद्रियराष्ट्रियाभयारण्यम् इत्याभ्यां प्रख्यातमस्ति । सौराष्ट्रस्य दक्षिणदिशि स्थितास्ति खम्भातसमुद्रकुक्षिः । दक्षिणदिशि यत् वर्षाधिक्यम् अस्ति, तेन अत्र वेगेन जलं सागरं प्रति गच्छति । तत् जलं नर्मदादीनां नदीनां जलेन अधिकवेगवत् भवति ।
नर्मदा-साबरमती-मही-ताप्तीनद्यः गुजरातराज्यस्य प्रमुखाः नद्यः । नर्मदाताप्त्योः प्रवाहः मध्यप्रदेशात् खम्भातसमुद्रकुक्षिपर्यन्तमस्ति, अर्थात् पूर्वात् पश्चिमं प्रति । भारते एते द्वे नद्यौ एव स्तः, ये अरबीसमुद्रे लीने भवतः । भारते नर्मदानद्याः माहात्म्यमधिकं वर्तते । नर्मदायाः उद्गमस्थानम् अमरकण्टकनामकशिवक्षेत्रमस्ति । अतः शिवात् अस्याः नद्याः उद्भवः इति लोकमतम् । उत्तरात् दक्षिणं प्रति वहन्ती साबरमतीनदी पुरा खम्भातसमुद्रकुक्षौ एव लीना भवति स्म । परन्तु कालान्तरे साबरमतीनदी शुष्का जाता । ततः परं नर्मदायोजनान्तर्गतं कुल्यानां निर्माणमभूत् । अथ नर्मदायाः जलं कुल्यामाध्यमेन साबरमतीं प्रति प्रवहति । अतः साबरमतीनद्यां नर्मदाजलं वहत्यधुना ।
कर्णावती-महानगरं साबरमतीनद्याः तीरे विकसितमस्ति । गुजरातराज्यस्य अहमदाबादमण्डलस्य केन्द्रमेतन्महानगरम् । गुजरातराज्यस्य बृहत्तममेतन्नगरं भारतस्य महानगरेषु पञ्चमम् अस्ति । अस्य जनसङ्ख्या 5,570,585 अस्ति । अत्र यन्त्रशालानां, व्यापारीकरणस्य च विकासः अधिकः । अस्य विकासस्य गणना राष्ट्रियस्तरेऽपि भवति । पुरा कर्णावती-महानगरं गुजरातराज्यस्य राजधानी आसीत् । पश्चात् 1980 तमे वर्षे सर्वकारः कर्णावतीमहानगरस्य एकं भागं पृथक्कृत्वा गान्धिनगराख्यं नवीननगरं निर्मापितवान्, तदेव राजनधानी इति अघोषयच्च । तथापि गुजरातराज्यस्य आर्थिकराजधानी तु कर्णावती एव ।
सुरतमहानगरं ताप्तीनद्याः तीरे स्थितं महानगरमस्ति । गुजरातराज्यस्य द्वितीयं बृहत्तममेतन्महानगरं सुरतमण्डलस्य प्रशासनिककेन्द्रम् । अस्य जनसङ्ख्या 7,573,733 अस्ति । आङ्ग्लकाले एतन्महानगरं व्यापारस्य मुख्यकेन्द्रमासीत् । तदा विदेशं वस्तूनां प्रेषणाय अस्य समुद्रतटस्यैवोपयोगं भवति स्म । सद्यः वस्त्र-वज्रयोः उद्योगाय गुजरात-भारतयोः एव न, अपि तु विश्वप्रख्यातमस्ति एतन्महानगरम् । विश्वस्य 90-95% वज्रविपणिं एतत् महानगरमेव चालयति । अतः एतन्महानगरं वज्रनगरम् इति प्रख्यातम् ।
वडोदरामहानगरं गुजरातराज्यस्य तृतीयं बृहत्तमं महानगरमस्ति । अस्य जनसङ्ख्या 25,21,000 अस्ति । विश्वामित्रीनद्याः तीरे विकसितम् एतन्महानगरम् । वडोदरामहानगरस्य वटपुरम्, बरोडा इत्यपि नामान्तरे स्तः । वटपुरस्य सुवर्णेतिहासः अस्य महता शिक्षणप्रियराज्ञा ‘सयाजीराव गायकवाड’ इत्यनेन सुप्रसिद्धः अस्ति । यदा यदा वडोदरामहानगरस्य नामोल्लेखः भवति, तदा तदा ‘सयाजीराव गायकवाड’-राज्ञः अपि स्मरणं भवत्येव । अतः तस्य नाम्ना विश्वविद्यालयस्य स्थापनापि कृतास्ति अत्र । तस्य विश्वविद्यालयस्य नाम 'महाराजा सयाजीराव गायकवाड' विश्वविद्यालयः इति । एतन्महानगरं अग्नितैल-यन्त्रनिर्माणविद्या-वस्त्रोद्योगेभ्यः प्रख्यातमस्ति ।
राजकोटमहानगरं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रेआजीनद्याः तीरे स्थितमस्ति । सौराष्ट्रस्य बृहत्तमम् एतन्महानगरम् गुजरातराज्यस्य महानगरेषु चतुर्थमस्ति । एतन्महानगरं राजकोटमण्डलस्य प्रशासनकेन्द्रमस्ति । अस्य जनसङ्ख्या 3,804,558 अस्ति ।
पौराणिककाले गुजरातराज्यम् अनर्तदेश नाम्ना प्रसिद्धम् आसीत् । गिरनार-सोमनाथयोः उल्लेख: पुराणेषु अस्ति । पुराणकाले सरस्वतीनद्या: प्रवाह: गुर्जरराज्यपर्यन्तम् आसीत् इति जनानाम् अनुमानम् । महाभारतकाले भगवता श्रीकृष्णेन गुर्जरराज्यस्य पश्चिमे तटे द्वारकानगरी निर्मापिता इति पुराणे उल्लेखोऽस्ति । अज्ञातवासे पाण्डवा: यत्र निवासं कृतवन्त:, सा विराटनगरी अद्यतने कच्छप्रदेशे एव कुत्रचित् आसीत् इत्यनुमीयते । महर्षिः याज्ञवल्क्यः नर्मदाया: तटे वासम् अकरोत् । सद्यः साबरमतीनद्याः तीरे साबरमती आश्रमः अस्ति, तत्रैव दधीचिर्षेः आश्रमः आसीत् इति संशोधकानां मतम् ।
पद्मपुराणे नारदभक्त्योः संवादः सम्प्राप्यते। तत्र गुर्जरदेशस्य चर्चा जाता अस्ति। यदा नारदः भक्तिं पृच्छति स्वदुःखकारणं, तदा सा प्रत्युत्तरे स्ववेदनां वदति। सा वेदना बहुषु श्लोकेषु वर्णिता। तेषु श्लोकेषु एव गुर्जरदेशस्य उल्लेखः सम्प्राप्यते -
स्थिता किञ्चिन्महाराष्ट्रे गुर्जरे जीर्णतां गता।
तत्र घोरकलेर्योगात्पाखण्डैः खण्डिताङ्गता।।
भविष्यपुराणे कृष्णांशावतारस्य चर्चायाः काले सूतः गुर्जरदेशस्य उल्लेखं करोति। यथा -
वत्सराजो ययौ देशे गुर्जरे च मदालसाम्।
स सुतां च समादाय दिने तस्मिन्समागतः ।। 22 ।।
सर्वदेशानां, राज्यानाञ्च इतिहासः भवति । परन्तु सर्वेषाम् इतिहासस्य पुष्टता भवति इति तु अशक्यमेव । कारणम् इतिहासस्य बह्व्यः घटनाः किंवदन्तिरूपेण, काल्पनिकघटनारूपेण वा भवन्ति । काश्चन घटनाः सत्यभूताः स्युरेव, तथापि तासां प्रमाणं न प्राप्नुवन्ति संशोधकाः । गुजरातराज्यस्य इतिहासविषये एवं नास्ति । 5000-5400 वर्षपुरापि यः इतिहासः आसीत्, तस्य पुष्टतां स्वयं गुर्जरभूमिरेव करोति । देशे, विदेशे च सर्वत्र चर्चा भवति यत् भारतस्य संस्कृतिः अति प्राचीना इति । पूर्वम् एतस्याः चर्चायाः तर्काः आसन्, परन्तु 1988 तमे वर्षे हरप्पासंस्कृतेः अवशेषे प्राप्ते सति प्रमाणमपि प्राप्तम् । कच्छसमुद्रकुक्ष्याः 30 कि.मी. दूरस्थात् मोरबी इतस्मात् नगरात् प्राप्ताः हरप्पासंस्कृतेः अवशेषाः गुजरात-भारतयोः इतिहासस्य प्रमाणमस्ति । भारतीयग्रन्थास्तु भारतस्य इतिहासं वर्णयन्ति एव, परन्तु गुजरात-महाराष्ट्र-पञ्जाब-हरियाणा-जम्मूकाश्मीर-राजस्थानराज्येषु हरप्पासंस्कृत्याः अवशेषे प्राप्ते सति ग्रन्थानां कथनं प्रमाणीभूतं जातम् । भारतस्य पूर्वाङ्गयोः अफ्घानिस्थान-पाकिस्थानयोः अपि हरप्पासंस्कृतेः अवशेषाः प्राप्ताः । गुजरातस्य लोथल-सुरकोतदा-रोजडी-मालवड-देसलपुर-धोळावीरा-रङ्गपुरेभ्यः हरप्पासंस्कृतेः मुद्रण-कला-भाषा-नगरादीनां विषये प्रमाणानि प्राप्तानि ।
गुजरातराज्यस्य लिखितेतिहासे वर्णितमस्ति यत् मौर्यवंशस्य आधिपत्यं गुजरातराज्ये आसीत् । मगधस्य नन्दवंशस्य नाशं कृत्वा, गणराज्यपरम्परां समाप्य, भारतस्य चक्रवर्तिराजा चन्द्रगुप्तः ई.स. 322 तमे वर्षे सौराष्ट्रं जित्वा गिरनारपर्वते स्वकीयं पुष्पमित्रनामकम् उपराजत्वेन न्ययुङ्क्त । अत्र मौर्यवंशस्य प्रख्यातः राजा अशोकः बुद्धधर्मस्य आदेशप्रसाराय शिलालेखस्य स्थापनां चकार । मौर्यवंशस्य अन्ते सति गुजरातराज्यस्य विभाजनं प्रारब्धम् । 130 तः - 390 पर्यन्तं सीदीवंशीयराजानाम् आधिपत्यमासीत् । गुप्तवंशस्य राज्यं 415 तः - 470 पर्यन्तमासीत् । मैत्रकवंशस्य राज्यं 473 तः - 788 पर्यन्तमासीत् । एतस्मिन् काले जैनधर्मस्य प्रचारः अधिकः जातः । 8-9 शताब्दे अत्र 'गुज्जर’वंशस्य राज्यम् आसीत् । एतस्मात् वंशात् एव अस्य प्रदेशस्य नाम गुजरात इति । सोलङ्कीवंशस्य शासनकालः गुजरातराज्यस्य सुवर्णकालः आसीत् । अस्य वंशस्य काले गुजरातराज्यम् आधुनिकव्यवस्थानाम् उपभोक्तृ अभवत् । नवीनकलाभिः निर्मितानि वस्तूनि, सूर्यकिरणैः चलन्ति साधनानि च एतस्मिन् काले विकसितानि आसन् । साहित्य-कला-व्यापार-स्थापत्यविद्यादीनां विपुलप्रसारः जातः । पाटणपत्तने 'पटोळा' कलायाः विकासः एतस्मिन् काले एव जातः ।
यवनानां लक्ष्यमासीत् भारतस्य विपुलसम्पत्तेः हरणम् । अतः ते वारंवारं भारतस्य मन्दिराणाम् आक्रमणं कृत्वा धनम् अलुण्ठन् । 12, 13, 14 शताब्दे भारतस्य केन्द्रे यवनानां शासनमेवासीत् । 1026 तमे वर्षे 'महमद गजनी' नामकः यवनराजा सोमनाथमन्दिरम् अलुण्ठत्, मन्दिरं ध्वस्तञ्च अकरोत् । तथा च असङ्ख्याकानां यात्रिकानां वधं कृत्वा, अन्ते मन्दिरं अग्निसादकरोत् । एवम् अनेकवारम् आक्रमणेन भारतीयसंस्कृतेः हानिः जाता । 1573 वर्षपर्यन्तं 'मुजाफ्फरदीन'वंशस्य शासनम् आसीत् । तस्य वंशस्य काले एव 1411 तमे वर्षे 'अहमद्’ नामकः राजा अहमदाबाद-महानगरस्य स्थापनां चकार । पश्चात् 16 शताब्दे मुघलवंशीयः राजा ‘अक्बर्’ गुजरातराज्यस्य अधिपतिः जातः ।
'वास्को-द-गामा’-नामकः कश्चन पुर्तगाली 1498 तमे वर्षे भारतं प्राप्तवान् । सः दीव-दमणप्रदेशौ स्वाधीनं कृतवान् । क्रमेण 'डच्’-‘ब्रिटिश'-‘फ्रेञ्च्’-जनाः भारतं प्राप्तवन्तः । सर्वे स्वस्वार्थं सिद्धं कुर्वन्तः भारतं लुण्ठितवन्तः । 17 शताब्दे मुघलसाम्राज्यस्य राज्ञैः 'ईस्ट् इण्डिया कम्पनी’ इत्यनेन सह व्यापारसन्धिः कृता । ततः आङ्ग्लाः व्यापारमाध्यमेन भारतस्य अर्थतन्त्रोपरि स्वामित्वं स्थापितवन्तः । व्यापारे तेषाम् एकाधिकारेण पुर्तगालीजनाः पराजिताः । अतः सुरतमहानगरम् आङ्ग्लानाम् आधिपत्ये आगतम् । ततः मुम्बई, दीव, दमण अपि ते स्वाधीनं कृतवन्तः । तस्मिन्नेव समये 1753 तमे वर्षे मराठाप्रदेशसैनिकौ दामजीगायकवाड-रघुनाथौ कर्णावतीमहानगरं स्वाधीनं कृत्वा मुघलसाम्राज्यस्य विनाशं स्पष्टं कृतवन्तौ । तौ वडोदरामहानगरं स्वराजधानीम् अघोषयताम् । परन्तु 19 शताब्दस्य आरम्भे गुजरातस्याधिपत्यं 'ग्रीक्’-‘ईष्ट् इण्डिया कम्पनी’ इत्यनयोः मध्ये विभजितं जातम् ।
स्वव्यापारस्य माध्यमेन पूर्वमेव आङ्ग्लाः भारतस्य अर्थतन्त्रस्योपरि स्वाधिपत्यं स्थापितवन्तः आसन् । 1818 तमे वर्षे 'ईस्ट इण्डिया कम्पनी'जनाः मराठाशासकेभ्यः गुजरातराज्यं बलात् नीतवन्तः । तस्मात् कालात् आराभ्य 1915 वर्षपर्यन्तं आङ्ग्लाः अस्य सञ्चालनं दृढतया कृतवन्तः । यद्यपि 1857 तः वर्षद्वयं यावत् भारतीयैः आङ्ग्लानां प्रबलविरोधः कृतः आसीत्, तथापि आङ्ग्लाः स्वाधिपत्यं निश्चितं कृतवन्तः । एवं भारतस्य सर्वप्रथमाङ्ग्लप्रदेशरूपेण गुजरातप्रदेशस्य गणना जाता । 19-20 शताब्दे गुजरातराज्यं व्यापार-गृहनिर्माण-समाजसेवाक्षेत्रेषु स्वविकासम् अकरोत् । गुजरातराज्यस्य अहमदाबाद-सुरत-वडोदरामहानगरेषु बहूनां यन्त्रशालानां निर्माणं जातम् इति अस्य प्रख्यातमुदाहरणम् । 20 शताब्दस्य प्रारम्भात् भारतस्य काश्चन संस्थाः भारतस्वतन्त्रतायाः विचारं प्रारभन्त । 1915 तमे वर्षे महात्मना कोचरब-आश्रमस्थापनापर्यन्तम् आङ्ग्लैः निग्रहरूपेण सञ्चालनं कृतम् । परन्तु आश्रमस्य स्थापना आङ्ग्लशासकेभ्यः सूचनासीत् यत् "युष्माकं शासनसमाप्तेः समयः आगतः" इति । एवं गुजरातराज्ये भारतस्वतन्त्रतान्दोलनस्य आरम्भः अभूत् ।
गुजरातराज्यस्य बहवः नेतारः भारतस्वतन्त्रान्दोलने स्वयोगदानं कृतवन्तः । यथा – सरदार् वल्लभभाई पटेलः, महादेवभाई देसाई, मोहनदासकरमचन्दगान्धिः इत्यादयः । तेषां अमूल्ययोगदानेनैव भारतस्य जनाः स्वतन्त्राः सन्ति । 1947 तमे वर्षे 'अगस्त्’-मासस्य 15 दिनाङ्के भारतस्वतन्त्रतोल्लासः भारतीयानां हृदि आसीत् । परन्तु आङ्ग्लजनितेन अन्तःकलहेन हिन्दु-यवनयोः साम्प्रदायिकहिंसा प्रारब्धा जाता । यवनानां प्रस्तावः आसीत् यत् भारतस्य विभाजनं भवेत्, यवनानां कृते पाकिस्थान इति नवराष्ट्रस्य निर्माणञ्च भवेत् इति । एवं भारतस्य मस्तकः भारतात् भिन्नः जातः । स्वतन्त्रतोत्तरं गुजरातप्रदेशः बोम्बे-राज्यस्य भागः जातः । ततः 1956 तमे वर्षे कच्छ-सौराष्ट्रे अपि बोम्बे-राज्ये अन्तर्भूते जाते । तस्मिन्नेव समये महागुजरातान्दोलनं गुजरातराज्यस्य हितार्थम् आरब्धम् । अस्यान्दोलनस्योद्देशः स्पष्टः आसीत् यत् "गुजारतीभाषावक्तॄणां भिन्नं राज्यं भवेत्” इति । आन्दोलनफलत्वेन 1960 तमे वर्षे 'मे’-मासस्य 1 दिनाङ्के नवगुजरातराज्यस्य स्थापना जाता । गुजरातराज्यस्य कच्छमरुभूमिः भारतस्य सशस्त्रसेनायाः सीमाक्षेत्रमस्ति । 1965 तमे वर्षे उभयतः युद्धविरामभङ्गे सति कच्छमरुभूमौ भारत-पाकिस्थानयोः युद्धमभूत् । तत्रस्था 90% भूमिः विवादितभूमित्वेन गण्यते अधुना । अतः सद्यः अपि हिन्दुनद्याः तीरे स्थितस्य 'सरक्रीक’ग्रामस्य समीपे भारत-पाकिस्थानयोः युद्धविरामभङ्गस्य वार्ता श्रूयते ।
भारतस्य महत्वपूर्णा गुजरातराज्यस्यार्थव्यवस्था कृषिक्षेत्रे, उद्योगक्षेत्रे च स्वयोगदानं ददाति । गुजरातराज्यं कृषिक्षेत्रे कार्पास-कलाय-खर्जूर-इक्षु-दुग्ध-दुग्धवस्तूनाञ्च योगदानं करोति । उद्योगक्षेत्रे अश्मचूर्ण-अग्नितैलक्षेत्रयोः गुजरातराज्यस्य महत्वपूर्णं योगदानमस्ति । विश्वस्य बृहत्तमः पोतभङ्गशाला भावनगरस्य समीपे अलङ्गक्षेत्रेऽस्ति । धीरूभाई अम्बाणीद्वारा स्थापितायाः 'रिलायन्स् इण्डस्ट्रीस् लिमिटेड्’ इत्यस्याः संस्थायाः जामनगरस्य समीपे तैलशुद्धीकरणशाला अस्ति । एषा तैलशुद्धीकरणशाला विश्वस्य बृहत्तमा 'ग्रास् रूट् रिफाइनरि’ अस्ति । - इत्यस्मिन् क्षेत्रे गुजरातराज्यस्य प्रप्रथमस्थानमस्ति । भारतस्य विद्युत्-विपण्याः कृते गुजरातराज्यस्य 8% योगदानमस्ति । भारते अणुना या विद्युत् उत्पाद्यते, तस्यां गुजरातराज्यस्य 1% योगदानमस्ति । अणुविद्युदुत्पादने गुजरातराज्यस्य द्वितीयं स्थानम् । भारतस्य सर्वेभ्यः राज्येभ्यः गुजरातराज्यस्य आयः सर्वाधिकः अस्ति । विश्वेऽस्मिन् त्रिप्रकारकाः देशाः भवन्ति । यथा – विकसितदेशाः, विकासशीलदेशाः, अविकसितदेशाश्च । भारतं तु विकासशीलदेशः । इत्यस्याः संस्थायाः 2012 इति संशोधनपत्रानुसारं विश्वस्य 142 उत्तमराज्येषु गुजरातराज्यस्य स्थानं 15 तमम् अस्ति । एतस्मिन्नेव शोधपत्रे उल्लिखितमस्ति यत्, तेषु 142 उत्तमराज्येषु विकसितदेशानां कतिचन एव राज्यानि स्थानं प्राप्तुं समर्थानि अभूवन् इति । अतः विकासशीलदेशस्य राज्यं सत् अपि गुजरातराज्यम् अत्र स्थानं प्राप्तवत् इति तु महत्साधनमेव ।
गुजरातराज्योच्चन्यायालयस्य स्थापना 1960 तमे वर्षे अभूत् । 'बोम्बे’-राज्यात् भिन्ने जाते सति अस्य उच्चन्यायालयस्य संस्थापनं - , 1960 अन्तर्गतमभूत् । सद्यः अत्र 42 न्यायाधीशाः सन्ति । एषः न्यायालयः अहमदाबाद-महानगरस्य सोलाक्षेत्रे स्थितः अस्ति ।
गुजरातीभोजनं शाकाहारी एव भवति । 'गुजरातीथाली' इत्यस्यां मिष्ठान्नं, शाकं, सूपः, रोटिका, भाखरी, द्विदलः, तक्रम्, अवलेहः च भवति । अत्र चणकेन निर्मितं खाद्यमधिकं लभ्यते । यथा – 'खमण', 'ढोकळा’, 'फाफडा’, 'दाबेली' इत्यादयः । अत्र उत्तरभारतीय-दक्षिणभारतीय-पूर्वभारतीयभोजनमपि लभ्यते । अत्र 'फरसाण' इति भोजनप्रकारः अपि बहु प्रचलितः अस्ति । महात्मनः विचारेण प्रेरिते गुजरातराज्ये मदिरापानं वर्ज्यमस्ति ।
गुजरातराज्यस्य भूगोलस्य वैशिष्ट्यकारणात् अत्र अनेकानां वन्यप्राणिनां, पक्षिणां च संरक्षणकेन्द्राणि सन्ति । गुजरातराज्यस्य वायव्ये दिशि कच्छमरुभूमिः अस्ति । अत्र केचन वन्यप्राणिविशेषाः सन्ति, ये विश्वे अन्यत्र कुत्रापि न दृश्यन्ते । एवमेव गुजरातराज्यस्य आग्नेये दिशि विद्यमाने डाङ्गमण्डले आर्द्रारण्यानि सन्ति, येषु विविधप्राणिपक्षिविशेषाः दरीदृश्यन्ते । अत एव वन्यप्राणिषु, पक्षिषु च ये आसक्ताः, तेभ्यः गुजरातराज्ये विद्यमानानि अभयारण्यानि, पक्षिधामानि, राष्ट्रियोद्यानानि च आकर्षणीयानि प्रेक्षणीयस्थलानि इत्यत्र न कश्चन संशयः । यथा - नळसरोवरपक्षिधाम, कच्छलघुमरुभूमिः, कच्छहरितभूमिः, गीर राष्ट्रियोद्यानम् अभयारण्यञ्च, वेलावदर राष्ट्रियोद्यानम् इति ।
गुजरातराज्यपरिवहननिगमः गुजरातराज्यस्य परिवहनव्यवस्थां पश्यन्ती संस्थास्ति । प्रारम्भिके काले 7 विभागाः, 76 'बस्’स्थानकानि, 7 कार्यशालाः, 1,767 'बस्’यानानि च आसन् । सद्यः 16 विभागाः, 126 'बस्’स्थानकानि, 226 कार्यशालाः, 8,000 'बस्’यानानि सन्ति । 50,000 कार्यकर्तारः सेवारताः सन्त्यत्र ।
विशिष्टलक्षणैः, विशिष्टवातावरणेन, विशिष्टोद्योगैः च युक्ता गुजरातभूमिः विशिष्टव्यक्तीनामपि जन्मदात्री अस्ति । यथा –
लोहपुरुषः_भारतस्य_शिल्पी_सरदार् वल्लभभाई पटेलः
भारतस्वतन्त्रतान्दोलननेता_मोहनदासकरमचन्दगान्धिः
भारतीयान्तरिक्षकार्यक्रमस्य_पितामहः_विज्ञानी_विक्रम साराभाई
महान्_वैज्ञानिकः_होमी भाभा
भारतीयोद्योगस्य_पितामहः_जमशेदजी ताता
भारतीयचलचित्रस्य_पितामहः_दादासाहेब फाळके
नवभारतस्य_स्वप्नद्रष्टा_धीरूभाई अम्बाणी
कन्दुकक्रीडायाः_अभूतपूर्वक्रीडकः_रणजीतसिंहः
बालशिक्षाक्षेत्रे_क्रान्तिजनकः_गिजुभाई बधेका
स्वामी दयानन्दसरस्वती
भक्तशिरोमणिः_नरसिंह महेता
सोमनाथमन्दिरं, नागेश्वरः, द्वारका, मोढेरा सूर्यमन्दिरम्, अडालजनी वाव, अक्षरधाममन्दिरम् इत्यादीनि गुजरातराज्यस्य वीक्षणीयस्थलानि सन्ति ।
कर्णावती-महानगरम्
सूरत-महानगरम्
वडोदरा-महानगरम्
राजकोट-महानगरम्
एकतामूर्तिः
सरदार वल्लभभाई पटेल
://..//__ .. गुजरातप्रवासनसंस्था- गुजरातराज्यम् | {
"source": "wikipedia"
} |
श्रीनिवासः रामानुजन् अतीव प्रसिद्धः महान् गणितज्ञः आसीत् । सः आधुनिकयुगस्य महानतमगणितज्ञेषु गण्यते। स गणितशास्त्रे न तथा विशेषप्रशिक्षणं प्राप्तवान् तथापि विश्लेषणं तथा संख्यासिध्दान्तक्षेत्रे अस्य महत्वपूर्णं योगदानमासीत्। विलक्षणप्रतिभासंपन्नः रामानुजः न केवलं गणितक्षेत्रे अभूतपूर्वम् आविष्कारः कृतः अपितु भारताय अतुलनीयं गौरवं प्रदत्तः।
सः बाल्यादेव विलक्षणः प्रतिभासंपन्नः आसीत्। स स्वयमेव गणितम् अधीतवान्। स्वजीवने गणितस्य 3884 प्रमेयानां संकलनं कृतम्। एतेषु अधिकांशाः प्रमेयाः सिध्दीकृताः। सः गणितस्य सहजज्ञानं तथा बीजगणितस्य प्रकलनस्य अद्वितीयप्रतिभाबलेन मौलिकान् अपारम्परिकान् परिणामान् आविष्कृतवान् येषां अद्यापि शोधकार्यं प्रचलन् अस्ति। तमिळनाडुराज्यस्य ईरोडमण्डले अजायत। द्वादशवयसि त्रिकोनमितिं सम्पूर्णतया अवगम्य अस्मिन् विषये स्वाभिप्रायान्, आविष्कारादिकञ्च निरूप्य शिक्षकान् अपि आश्चर्यचकितान् अकारि। 1898 तमे संवत्सरे कुम्भकोणस्थ प्रौढशालां प्रविष्टवान् आसीत्। गणीते सम्पूर्णाङ्कान् प्राप्नोतिस्म। अन्येषु विषयेषु अस्य आसक्तिः नासीत्। अतः अयं विश्वविद्यालये अधिकवर्षाणि नासीत् इति। भारतीय शोधपत्रिकासु सः स्वशोधप्रबन्धान् प्रकटितवान्। समनन्तरमेव युरोपदेशस्य केचन गणीतज्ञाः अस्य विषये आसक्तिं प्रदर्शितवन्तः। 1903 तमे संवत्सरे इङ्ग्लण्डदेशस्य प्रसिद्धाय गणीतज्ञाय जि एच् हार्डि कृते एकं पत्रं लिखितवान् आसीत्। तस्मिन् पत्रे नैकान् सिद्धान्तान् मण्डितवान् आसीत्। पत्रं दृष्ट्वा आदौ अविश्वासं प्रदर्शितवान् आसीत्, किन्तु कालान्तरे अस्य प्रतिभादिकं ज्ञात्वा स्वदेशाय आगन्तुम् आह्वानं दत्तवानासीत्। हार्डि रामानुजौ मिलित्वा नैकानि संशोधनकार्याणि कृतवन्तौ । “हार्डि” कालान्तरे सन्दर्शने एकवारं रामनुजं प्रसिद्धिपथे आनीतवान् इदमेव मम गणितजीवनस्य मुख्यसंशोधनम इति स्वयम् एवम् उक्तवान् आसीदिति। अस्य जीवनम् अनारोग्यमयम् आसीदिति। लण्डन् गमनानन्तरम् अस्य आरोग्ये इतोऽपि व्यत्यासः जातः इति। जीवसत्वस्य न्यूनत्वात् क्षयरोगाच्च पीडितः एषः 1919 तमे संवत्सरे भारतं प्रति आगतवान्। केषु चित् दिनेषु एव कुम्भकोणे मृतवान्। अस्य पत्नी जानकी अम्माळ् चेन्नैनगरस्य समीपे वासः आसीत्। एषा 1994 तमे संवत्सरे मरणं प्राप्तवती।
भारते यदा आसीत् तदा स्वविचारान् टिप्पणीस्वरूपे लिखतिस्म। स्वचिन्तितस्य विषयस्य केवलं फलितांशान् लिखित्वा स्थापयतिस्म। त्रीणि पुस्तानि पूरितानि आसन्। प्रत्येकस्मिन् पुस्तके 200 तः 350 पृष्ठानि आसन्। एषु पुस्तकेषु निबद्धाः टिप्पण्यः अद्यापि गणीतज्ञेभ्यः नूतनसंशोधनानां सामग्रीन् यच्छन्ति। अस्य रामानुजस्य संशोधनकार्यक्षेत्राणि | {
"source": "wikipedia"
} |
भारतस्य विभजनं नाम स्वान्त्र्योत्तरं भारतस्य द्विधा विभागः । आङ्ग्लसर्वकारस्य दास्यस्य विमोचनानन्तरं भारतम् पाकिस्थानम् इति विभक्तः अयं देशः । अपि च बङ्गालः पञ्जाबः च विभक्तौ पूर्वपाकिस्थानं पश्चिमपाकिस्थानम् इति अन्यदेशस्य उदयः अभवत् ।
भारतस्य विभजनस्य बीजः स्वातन्त्र्यप्राप्तेः पूर्वमेव अङ्कुरितः । भारतस्य राष्ट्रियवादिनां वैरुध्यस्य कारणात् अयं बीजः उप्तः । हैन्दवानां सङ्ख्याबाहुल्यात् भीताः मुसल्मनाः, तान् राष्ट्रनायकाः सन्त्वयन्तीति हैन्दवानाम् असन्तोषः । मुस्लिम् लीग् क्रि.श.1906तमे वर्षे ढाकानगरे भारतीयराष्ट्रियकङ्ग्रेस्पक्षस्य विषये असन्तुष्टैः मुसल्मानैः सृष्टं इस्लामिसङ्घटनम् । पृथक् मुसल्मानराष्ट्रस्य अपोक्षां प्रथमम् अल्लम इक्बाल् दर्शितवान् । क्रि.श.1935तमे वर्षे एव सिन्ध् विधानपरिषत् एतादृशं निर्णयम् अङ्ग्यकरोत् । इक्बाल् अन्ये नायकाः च हिन्दुमुसल्मनयोः एकतां साधयितुं यतमानं मोहम्मद् अलि जिन्नाइत्येनं स्वपक्षे निलीनं कर्तुं सफलाः अभवन्त्। तेषाम् आलम्बनेन चोदितः सः प्रत्येकतावादिनां नेता अभवत् । राष्ट्रनायाकानां पुरतः हिदुमुसल्मानयोः आचारवैपरीत्यं प्रदर्श्य मुसल्मानानां पृथक् राष्ट्रस्य आवश्यकतां ज्ञापितवान् । किन्तु जात्यतीतवादिनः काङ्ग्रेस् नायकाः मतस्य आधारेण देशविभजनचिन्तनं व्यरुन्धन् । अनेकवर्षाणि [[महात्मा गन्धिः} अन्ये च नायकाः मुसल्मानजनानां पक्षत्यागं नियन्त्रितवन्तः । एतेन हैन्दवमुसल्मानेषु इतोऽपि अतृप्तिः अवर्धत । एतस्मात् उद्भूतज्वालया क्रि.श.1946तमे वर्षे कोलकता नगरे प्रत्यक्षं प्रक्रिया इति नम्ना सम्भूते विप्लवे 5000 जनाः मारिताः । उत्तरभारते बङ्गाले च मतीयविप्लवाः समभवन् । एतेन देशविभागस्य ध्वनिः पुष्टिता अभवत् ।
मौण्ट् ब्याट्न् योजना इति नाम्ना भारतदेशस्य द्विधा विभागस्य कार्यं प्राचलत् । भरतपाकिस्तानयोः सीमारेखां निश्चेतुं ब्रिटिष् सर्वकारनियोजितः सिरिल् राड् क्लिप् आगतवान् । भौगोलिकलक्षणानुगुणं पाकिस्तानम् राज्यद्वययुक्तम् अभवत् । क्रि.श.1947तमे वर्षे जुलै मासस्य 18दिनाङ्के बिटिष् संसदि भारतस्य स्वातन्त्र्यशासनम् अङ्गीकृतम् । ब्रिटिष् प्रशासने नान्तर्गतानां राज्यानां संयोजनम् उभयराष्ट्रयोः यत्रकुत्रापि भवितुमर्हरि इति निर्णयः कृतः । जुनागढ्, हैदराबाद्, काश्मीरराज्यानि विविदग्रस्ताः अभवन् ।
भारतपाकिस्तानयोः विभजनात् परं महाप्रमाणेन जनानां देशन्तरम् उपक्रन्तम् ।1.5कोटिशः जानाः स्वमतीयान् अनुसरन्तः देशान्तरं गतवन्तः । क्रि.श.1951तमे वर्षस्य जनगणनानुगुणं भारतात् 72लक्षमुसल्मानाः पाकिस्तानं, पाकिस्तानतः 72लक्ष सङ्ख्याकाः हैन्दवः सिख्खाः च भारतम् आगताः । उभयत्र विप्लवस्य कारणेन हिंसा रक्तपातः हनमं चाभवन् । किन्त नूतनसर्वकाराभ्यां एतानि नियन्त्रितुम् अशक्यम् अभवत् । अस्मिन् महाविप्लवे मृतानां सङ्ख्या तु उपदशलक्षम् इति ऊहा ।
विपर्यासः इत्युक्ते पाकिस्तानदेशे प्रायः पूर्णतया मुसल्मानाः एव वसन्ति । किन्तु भारते परिगणनीयसङ्ख्यया मुसल्मानाः सन्ति । इण्डोनोशिया अनन्तरं भारतम् एव अत्यधिकमुसल्मानयुक्तं राष्ट्रम् अभवत् । नाम्ना जात्यातीतराष्ट्रम् इति अस्ति किन्तु केन्द्रसर्वकार्स्य बह्व्यः योजनाः इस्लां मतीयानां सौकर्यम् अनुकूलं च परिगणय्य एव प्रचालिताः भवन्ति । पाकिस्तानात् देशन्तरिताः जनाः पञ्जाबराज्ये देहल्यां च आश्रयं प्राप्नुवन् । हिन्दुसिन्धिजनाः समग्रे भारतदेशे विकीर्णाः किन्तु गुजरात्राज्ये महाराष्ट्रे च अधिकतया न्यवसन् । पूर्वपाकिस्तनतः आगताः हैन्दवः भारतस्य पूर्वदिशायाम् अधिष्ठिताः । पूर्वपाकिस्तानदेशान्तरिणः अद्यतनराजकीयवलये प्रमुखपात्रं वहन्तः सन्ति । भारतस्य प्रधानमन्त्री मनमोहन सिंहः पञ्जाबस्य सिख्खकुटुम्बसदस्यः । भूतपूर्वप्रधानमन्त्री इन्द्रकुमार् गुज्राल् पाकिस्तानस्य झेलं नगरे जातः पञ्जाबी हैन्दवः । भारतीयजनतापक्षस्य ज्येष्ठः नेता लालकृष्णः अड्वाणी कराच्यां जातः सिन्धिजनः। पश्चिमबङ्गालराज्यस्य भूतपूर्वमुख्यमन्त्री ज्योति बसु पूर्वबङ्गालतः देशान्तरितः कुटुम्बसदस्यः। पाकिस्तानं गताः पञ्जाबस्य मुसल्मानाः तत्रविद्यमाने मतीयेषु लीनाः अभवन् । किन्तु उत्तरप्रदेशात् मध्यप्रदेशत् बिहारात् गताः मुसल्मानाः पृथक् भूत्वा महाजिर् इति सम्बोधिताः भवन्ति ।
लक्ष्मी बाई · तात्या टोपे · बेगम हज़रत महल · बहादुरशाह ज़फ़र · मङ्गल पाण्डेयः · नाना साहेब | {
"source": "wikipedia"
} |
भगवान् शङ्करः सर्वेषां जीविनां कल्याणार्थं तीर्थक्षेत्रेषु लिङ्गरूपेण वसति इति उक्तम् अस्ति शिवपुराणे । यत्र यत्र भगवद्भक्ताः रक्षणार्थं भगवन्तम् आहूतवन्तः तत्र सर्वत्र भगवान् शिवः आविर्भूतः सन् ज्योतिर्लिङ्गरूपेण स्थितः । तादृशानि अगणितसंख्याकानि शिवस्थानानि सन्ति अस्माकं देशे । तादृशेषु असंख्येषु शिवस्थानेषु द्वादश ज्योतिर्लिङ्गानि सर्वप्रधानानि । तानि शिवपुराणानुसारम् एवं सन्ति :
एतेषां द्वादश ज्योतिर्लिङ्गानां माहात्म्यं वर्णनातीतम् । प्रतिदिनं प्रातःकाले ये एतानि ज्योतिर्लिङ्गानि स्मरन्ति तेषां सप्तजन्मकृतं पापं विनश्यति इति शिवपुराणे वर्णितम् अस्ति । न केवलं शिवपुराणे अपि तु रामायणे, महाभारते, इतरेषु अपि धर्मग्रन्थेषु ज्योतिर्लिङ्गानां वर्णनं कृतम् अस्ति । स्कन्दपुराणान्तर्गते काशीखण्डे, सेतुबन्धखण्डे, रेवाखण्डे, अवन्तीखण्डे, केदारखण्डे च क्रमेण काश्याः, रामेश्वरस्य, ओङ्करेश्वरस्य, महाकालस्य, केदारेश्वरस्य च वर्णनम् अस्ति । तैत्तरीयोपनिषदि ब्रह्मा, माया, जीवः, मनः, बुद्धिः, चित्तम्, अहङ्कारः, आकाशः, अग्निः, वायुः, जलं, पृथ्वी इत्येतानि द्वादश तत्त्वानि एव द्वादश ज्योतिर्लिङ्गानि इति उक्तम् । द्वादश आदित्यानां प्रतीकानि द्वादश ज्योतिर्लिङ्गानि इत्यपि भावयन्ति कुत्रचित् । इदानीं सुप्तावस्थायां विद्यमानानां ज्वालामुखीनाम् उद्रेकस्थानानि एव द्वादश ज्योतिर्लिङ्गानि इति अभिप्रायः विज्ञानिनाम् । भारतस्य सांस्कृतिक-ऐक्यसाधने एतेषां ज्योतिर्लिङ्गानां योगदानं महदेव अस्ति ।
सोमनाथः - सौराष्ट्रम्
मल्लिकार्जुनः - श्रीशैलम्
महाकालः - उज्जयिनी
ओङ्कारेश्वरः - अमलेश्वरम्
वैद्यनाथः - परली
भीमशङ्करः - डाकिनी
रामेश्वरः - रामेश्वरम्
नागेश्वरः - द्वारका
विश्वेश्वरः - काशी
त्र्यम्बकेश्वरः - नासिक्
केदारेश्वरः - केदारम्
घुश्मेश्वरः - एल्लोरा | {
"source": "wikipedia"
} |
नेप्चून् कश्चन ग्रहः भवति। नेप्चून् इति निर्दिश्यमानः ग्रहः भारतीयचिन्तनाक्रमे वरुणः इति कथ्यते । 1846 तमे वर्षे अन्विष्टः अयं ग्रहः इन्द्रः इव हरिद्वर्णीयः । अस्य ग्रहस्य द्वौ उपग्रहौ - ट्रैटन्, नेरैड् च । स्वस्य परिभ्रमणाय अयं ग्रहः 26 निमेषोत्तर 18 घण्टाः स्वीकरोति । सूर्यं परितः भ्रमणाय 164.8 वर्षाणि स्वीकरोति । अयं सौरमण्डले अष्टमः। सूर्यात् दूरे विद्यमानः ग्रहः । व्यासानुगुणम् अयं चतुर्थः महान् ग्रहः । द्रव्यराश्यनुगुणं तृतीयः महान् ग्रहः । भूमेः द्रव्यराशेः अपेक्षया 17 गुणितम् अधिकमस्ति अस्य द्रव्यराशिः। अयं ग्रहः सूर्यात् 30.07 खगोलमानदूरे अस्ति। सामान्यतः अस्य दूरं 2,793,000,000 विदूरम्, 2816 मिलीयमैलुपरिमितम् अस्ति। अदूरं 2798 मिलिय मैलुपरिमितम् अस्तीति। अस्य पथः अल्पदीर्घवृत्तो भवति। तत् पथः भू पथाय 1 डिग्रि 47 निमेषाः अभिनतः अस्ति। अयं वरुणः लघुग्रहः न। गात्रे भूमेः अपेक्षया 72 भागः बृहत् भवति। भारे केवलं 17 भागः आधिक्यमस्य इति।
अस्य ग्रहस्य रचना अरुण ग्रहवत् अस्तीति ऊहा। अरुणग्रहवत् हरितनीलवर्णाभ्याम् अयं ग्रहः मिलितः अस्ति। अस्य ग्रहाय सूर्यरश्मीः अतिशयतया प्रतिफलन शक्तिः अस्ति। किन्तु सूर्यात् अस्य स्थानं गणयामश्चेत् अस्य प्राप्तेः शाखप्रकाशौ न्यूनौ इति। भूमौ एकचदर गजविस्ताराय यावत् शाखप्रकाशौ आगच्छतः, तेषु सहस्रेषु एको भागः सूर्यात् वरुणस्य एकचदरगात्रपरिमिते आगतं स्यात्। एतदपेक्षया सूर्यगोलकः तत्र विद्यमान जन्तुविशेषेभ्यः नक्षत्रगात्रे दृश्यते। अस्य गोलकस्योपरि, भूमौ उषःकाले यावान् प्रकाशः भवति तावान् प्रकाशः सूर्यात् प्रायः लभ्येत। वरुणग्रहे पूरित अनिलाः गुरुशनिग्रहयोः वस्तुने सदृशाः भवन्ति। मिथेन्,अमोनिया अनिलौ अस्मिन् वरुणवातावरणे अधिकतया दृश्यतः इति। उक्तान् विहाय भूमौ अविद्यमानाः केचन धातवः अस्मिन् सन्तीति ज्ञातमस्ति। अस्य ग्रहस्य 41,000 कि.मि. व्यासपरिमितगोलकः भवति। अयं ग्रहः स्वपथे 29 डिग्रि अभिनतः अस्ति। 15 घण्टाः,40 निमेषाय एकवारं परिक्रमति। स्ववृत्ते एकवारं संपूर्णं परिक्रमणार्थं 194 वर्षाणि 280 दिनानि अपेक्षन्ते। अर्थात वरुणस्य एकवर्षाय अस्माकं 195 वर्षाणि समानानि भवन्ति। अथः तत्र विद्यमान वातावरण, शीतादीनां कल्पना अस्माकं गणनायां यान्ति इति।
भूमिः चन्द्रयोः मध्ये विद्यमानान्तर दूरे,वरुणस्य परितः परिक्रम्यमाणस्य चन्द्रस्य अस्तित्वं 1849 तमे संवत्सरे ज्ञातमिति। विलियं लासेल् इत्यनेन अस्य शोधं कृतवान्। अयं ग्रहकेन्द्रात् 320,000 कि.मि. दूरे अस्ति। मातृग्रहाय 5 दिनानि, 20 घण्टाः, 2 निमेषाः, 38 क्षणात्मक समये एकवारं परिक्रमणं कृत्वा आगच्छति। वरुणस्य पथाय 35-40 डिग्रि अभिनतः भूत्वा संचरतः चन्द्राय “ट्रैटन्" इति नाम। अस्यैव ग्रहम् आश्रितः अन्यः चन्द्रः भवति। अस्यैव नाम “नेरैड्” इति। अस्य अन्वेषणं 1949 तमे संवत्सरे डच्चदेशीय विज्ञानि जिरार्ड क्यूपर् कृतवान्। | {
"source": "wikipedia"
} |
494 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012 | {
"source": "wikipedia"
} |
पूर्वसिक्किममण्डलं सिक्किमराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं गङ्गटोक इत्येतन्नगरम् ।
पूर्वसिक्किममण्डलस्य विस्तारः 964 च.कि.मी.मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि भूतानदेशः, पश्चिमदिशि दक्षिणसिक्किममण्डलम्, उत्तरदिशि उत्तरसिक्किममण्डलं, दक्षिणदिशि पश्चिमबङ्गालराज्यम् अस्ति । मण्डलेऽस्मिन् 3894 मि.मी.मितः वार्षिकवृष्टिपातः भवति । पर्वतीयप्रदेशः एव अस्ति एषः ।
दक्षिणसिक्किममण्डलस्य जनसङ्ख्या 2,83,583 अस्ति । अस्मिन् 1,51,432 पुरुषाः, 1,32,151 महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे 297 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 297 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 15.73% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-873 अस्ति । अत्र साक्षरता 83.85 % अस्ति । मण्डलेऽस्मिन् 56.81% जनाः ग्रामेषु निवसन्ति ।
कृषिः एव अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । तण्डुलः, किणः, बाजरी, क्षुज्जनिका, चायं, काफीबीजं, रबर, सोयाबीन, नारङ्गफलम् इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । पशुपालनं, वने फल-काष्ठान्वेषणं, मत्स्यव्यवसायः अपि जनैः उपजीविकात्वेन क्रियते ।
अत्रस्था कृषिः, कृष्यवलम्बितसमाजः, मठायतनानि, निसर्गसौन्दर्यं च विशेषाः सन्ति । कृषिः, कृष्यवलम्बितव्यवसायाः, पर्यटनव्यवसायश्च अत्रस्थप्रमुखोपजीविकासाधनानि । सिक्किमराज्ये प्रसिद्धेषु स्थानेषु अन्यतमं 'गङ्गटोक' इत्येतन्नगरं राज्य-उद्योगकेन्द्रत्वेन वर्तते । अतः पर्यटनव्यवसायार्थम् अनुकूलवातावरणं वर्तते अत्र ।
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि - | {
"source": "wikipedia"
} |
चरखा इति तन्तुकरणयन्त्रम् । | {
"source": "wikipedia"
} |
रजतम् एकः श्वेतः प्रदीप्तः धातुः अस्ति। अनेन आभरणानि नाणकानि दर्पणानि पात्राणि चित्रपलकानि विद्युत तंत्री च सज्जीक्रियन्ते । अस्य चिह्नम् अस्ति ।
कैलासाद्रिसम्भूतं सहजम् । हिमाचलादिकूटेषु खनिभ्यः आहृतं परमं रसायनम् । वङ्गं यत्र रूप्यताम् गतं तत्कृत्रिमम् ।
रजतं
नागेन टङ्कने नैव पाटितं शुद्धिमृच्छति । रजतभस्म बहूपयोगकारि । | {
"source": "wikipedia"
} |
केरळपाणिनिरिति सुविज्ञातः आ॰ रा॰ राजराजवर्मा 1035 तमे कोलम्बवर्षे कुम्भमासे नवमे दिने पूर्वाभाद्रपदनक्षत्रे केरळेषु चङ्ङनाश्शेरि नाम्नि देशे लक्ष्मीपुरस्थराजमन्दिरे जातोऽभूत् । षट्पञ्चाशे वयसि स्वर्गमगात् ।
1 गणपत्यष्टकम् 2 देवीमङ्गळम्3 श्री विशाखसिंहासनारोहाभिनन्दनम्4 चित्रनक्षत्रमाला5 कादम्बरीसङ्ग्रहः6 पञ्चाशतपूर्तिपञ्चाशिका7 राजनीत्यष्टकम्8 वीणाष्टकम्9 भृङ्गविलापः10 विटविभावरी11 मेघोपालम्भ्यः12 विमानाष्टकम्13 पितृप्रलापः14 प्रसादमाला
1 देवीदण्डकम्2 श्रीमूलषष्टिपूर्तिदण्डकम्
1 रुक्मिणीहरणम्
1 तुलाभारः2 अष्टबन्धाष्टबन्धः
1 गैर्वाणीविजयः
1 आङ्गलसाम्राज्यम्
1 कैरळीचरितम्2 मलयाळभाषाया आधुनिकावस्था3 अर्धेकारः
1 मलयविलासः
1 केरळवर्मावलियकोयित्तम्पुरान्
1 मेघदूतम्
1 भाषाकुमारसम्भवः2 रघुवंशः
1 उद्दालचरितम्2 मलयाळशाकुन्तळम्3 माळविकाग्निमित्रम्4 चारुदत्तः5 स्वप्नवासवदत्तम्
1 मयूरसन्देशव्याख्यानम्2 ऋग्वेदव्याख्यानम्3 नळचरितव्याख्यानम्
1 केरळपाणिनीयम्2 शब्दशोधिनी3 प्रथमव्याकरणम्4 मध्यमव्याकरणम्
1 मणिदीपिका
1 लघुपाणिनीयम् - प्रथमोभागः2 लघुपाणिनीयम् - द्वितीयोभागः
1 साङ्केतिकपदनिघण्टुः2 आङ्गलेय-मलयाळानिघण्टुः
1 भाषाभूषणम्
1 वृत्तमञ्जरी
1 साहित्यसाह्यम्
1 ज्योतिप्रकाशकम्
1 हैन्दवज्यौतिषम्2 केरळज्यौतिषम्3 कालगणनम्
| {
"source": "wikipedia"
} |
उस्मानाबादमण्डलं महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् उस्मानाबाद् इत्येतन्नगरम् । तुळजापुर इति तीर्थस्थानार्थं प्रसिद्धमिदं मण्डलम् ।
उस्मानाबादमण्डलस्य विस्तारः 7,512 च.कि.मी. मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि लातूरमण्डलं, पश्चिमदिशि सोलापुरमण्डलम्, उत्तरदिशि बीडमण्डलं, दक्षिणदिशि कर्णाटकराज्यम् अस्ति । अस्मिन् मण्डले 600 मि.मी. मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले माञ्जरा, तेरणा, बोरी, बाणगङ्गा, मन्याड, तावरजा, सीना इत्येताः नद्यः सन्ति ।
अस्य मण्डलस्य 80.13% जनसङ्ख्या कृषिकार्ये रता दृश्यते । यवनालः, कार्पासः, इक्षुः, कलायः, गोधूमः, तूर, माषः, चणकः 'अळशी' इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति ।
उस्मानाबादमण्डलस्य जनसङ्ख्या 16,60,311 अस्ति । अस्मिन् 8,61,535 पुरुषाः 7,96,041 महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. मिते क्षेत्रे 221 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. 221 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 11.69% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-920 अस्ति । अत्र साक्षरता 76.33% अस्ति ।
अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि-
मण्डलेऽस्मिन् बहवः जनाः कृष्यवलम्बिनः सन्ति । मण्डलेऽस्मिन् मराठी, कन्नड, ऊर्दू च इत्यादयाः भाषाः आधिक्येन व्यवहाररूढाः । मण्डलेऽस्मिन् सुविधा-अभावात् उद्यमानां विकासः न जातः । अतः जनानां जीवनपद्धतिः ग्रामीणा दृश्यते । अत्रस्थाः केचन जनाः उपजीविकारूपेण पर्यटनव्यवसायम् आचरन्ति यतो हि मण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति पर्यटनस्थानेषु तुळजापुर इति अन्यतमम् ।
मण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । यथा -1 तुळजाभवानी-मन्दिरम् 2 सन्त गोरोबा-मन्दिरम् 3 धाराशिव-लयनानि4 नळदुर्गः5 परान्दा-दुर्गः6 कुन्थलगिरी-जैनमन्दिरम् | {
"source": "wikipedia"
} |
वासिष्ठेन दृष्टं साम = वासिष्ठम् साम ।
वसिष्ठ अर्थवदधातुरप्रत्यः प्रातिपदिकम् । पा. 1.2 इति सूत्रेण वसिष्ठ
वसिष्ठ + टा
इति स्थितम् । अत्र विवक्षानुसारम् 'दृष्टं साम' । 4.2.7 पा. सूत्रेण
वसिष्ठ + टा + अण्
हलन्त्यम्। इति ण् वर्णस्य इत्संज्ञा, तस्य लोपः। इति लोपे, अदर्शनम्
वसिष्ठ + टा + अ इति स्थितम् । अत्र अण् प्रत्ययस्य तद्धितसंज्ञा अस्ति। ( तद्धिताः। पा. 4
वसिष्ठ + अ इति स्थितम् । तदन्तरम् अत्र यस्मात्प्रत्ययविधिस्तदादि प्रत्यये∫ङ्गम् । इति
वासिष्ठ + अ अत्र यचि भम् । पा. 1.4. इति सूत्रेण अप्रत्यये परे वसिष्ठ इत्यस्य भसंज्ञा ।
वासिष्ठ् + अ = वासिष्ठ तदनन्तरम् प्रातिपदिकसंज्ञायाः द्वितीयमपि फलम् प्राप्यते । तच्च
वासिष्ठ + सु
वासिष्ठम् | {
"source": "wikipedia"
} |
संयुक्त राज्य अमेरिका देशस्य प्रदेश: अस्ति.
अलाबामा | अलास्का | आरिज़ोना | अर्कान्स | कालिफ़ोर्निया | कोलोराडो | कनेक्टिकट् | डेलावेर् | फ्लोरिडा | जार्जिया | हवाई | ऐडहो | इलिनाई | इन्डियाना | अयोवा | केन्सास | केन्टकी | लूइसियाना | मेन | मेरील्यान्ड् | मासचुसेट्स | मिशिगन | मिनेसोटा | मिसिसिपी | मिसूरी | मान्टाना | नेब्रास्का | नेवाडा | न्यू हेम्पशायर | न्यू जर्सी | न्यू मेक्सिको | न्यू यार्क् | नार्थ केरोलैना | नार्थ डेकोटा | ओहायो | ओक्लाहोमा | ओरेगन् | पेन्सिल्वेनिया | रोड ऐलैंड | साउथ केरोलैना | दक्षिण डकोटा | टेनेसी | टेक्सास् | यूटाह | वर्मांट | वर्जिनिया | वाशिङ्टन् | वेस्ट वर्जिनिया | विस्कान्सिन् | वायोमिङ् | वाशिङ्ग्टन् डि सि | {
"source": "wikipedia"
} |
अन्नं प्राश्यते येन कर्मणा तदन्नप्राशनम् । षष्ठे मासि अथवा कुलधर्मत्वेन माङ्गल्यकालविशेषे मासेऽन्नप्राशनं करणीयमिति मनुना प्रोक्तम् । 'षष्ठे मासेऽन्नप्राशनम्' इति पारशगृह्यसूत्रम् । घृतोदनं तेजस्कामः दधिमधु घृतमिश्रमन्नं प्राशयेत्' इति आश्वलायनगृह्यसूत्रम् । सामान्यतः दधिमधुघृतमिश्रितमन्नं शिशवेऽन्नप्राशनाय प्रदीयते । काठकगृह्यसूत्रानुसारेण शिशोः दन्तजननानन्तरमन्नप्राशनं विधेयम् । तस्मिन् दिवसे सिध्दं सुमिष्टं चान्नमिष्टदेवेभ्यः उत्सर्गीकृत्य पिता पुत्रं मन्त्रपाठपूर्वकं भोजयेत् ।
अन्नस्य प्राशनं भोजनं यस्मिन् तत्। अन्न + प्र + अश + भावे ल्युट्।
षष्ठे मासि अष्टमे वा बालकस्य पञ्चमे मासि सप्तमे वा बालिकायाः प्रथमान्नभक्षणरूपसंस्कारः।अवलम्बः स्मृतिः॥ तस्य क्रमः। शोभनदिने कृतस्नानः कृतवृद्धिश्राद्धः पिता शुचिनामानमगि्न ंसंस्थाप्यविरूपाक्षजपान्तां कुशण्डिकां समाप्य प्रकृतकर्मारम्भे प्रादेशप्रमाणां घृताक्तां समिधं तूष्णीमग्नौहुत्वा महाव्याहृतिहोमं कुर्यात्। ततः आज्येन तत्तन्मन्त्र्ौ पञ्चाहुतीर्जुहुयात्। ततः पञ्चप्राणानां होमः।ततो महाव्याहृतिहोमं कृत्वा प्रादेशप्रमाणां घृताक्तां समिधं तूष्णीमग्नौ हुत्वा प्रकृतं कर्म समाप्यउदीच्यं शाट्यायन होमादिवामदेव्यगानान्तं कर्म निर्वर्त्य मन्त्र्ोण कुमारस्य मुखे अन्नं दद्यात्।ततः कर्मकारयितृब्राह्मणाय दक्षिणां दद्यात्।अवलम्बः भवदेवभट्टः॥ तस्य विहितदिनादि यथा-
"ततोऽन्नप्राशनं षष्ठे मासि कार्यं यथाविधि।अष्टमे वाथ कर्तव्यं यद्वेष्टं मङ्गलं कुले"॥षष्ठ इति मुख्यः कल्प प्रागुक्तन्यायात्। कृत्यचिन्तामणौ।"अन्नस्य प्राशनं कार्यं मासि षष्ठेऽष्टमे बुधैः।स्त्रीणान्तु पञ्चमे मासि सप्तमे प्रजगौ मुनिः॥द्वादशीसप्तमीनन्दारिक्तासु पञ्चपर्वसु।बलमायुर्यशो हन्यात् शिशूनामन्नभक्षणम्"॥भुजबलभीमे।"षष्ठे मासि निशाकरे शुभकरे रिक्तेतरे वा तिथौसौम्यादित्यसितेन्दुजीवदिवसे पक्षे च कृष्णेतरे।प्राजेशादिति पौष्णवैष्णवयुगैर्हस्तादिषट्कोत्तरै-राग्नेयाप्पतिपित्र्यभैश्च नितरामन्नादिभक्षं शुभम्"॥युगैरिति प्राजेशादौ प्रत्येकं सम्बध्यते। तथात्रापि तिथ्यादिविद्धमृक्षं-विवर्जयेत्।"वृषद्वन्द्वधनुर्म्मीनकन्यालग्नेऽन्नभक्षणम्।त्रिकोणाष्टकयूकान्त्यग्रहा यद्वत्तथाफलम्॥दुष्टः शशधरो लग्नात् षष्ठाष्टस्थोऽन्नभक्षणे"।मार्कण्डेयः।"देवता पुरतस्तस्य पितुरङ्कगतस्य च।अलङ्कृतस्य दातव्यमन्नं पात्र्ो च काञ्चने॥मध्वाज्यकनकोपेतं प्राशयेत् पायसं ततः।कृतप्राशनमुत् सङ्गे मातुर्बालन्तु तं न्यसेत्॥देवाग्रतोऽथ विन्यस्य शिल्पभाण्डानि सर्वशः।शास्त्राणि चैव शस्त्राणि ततः पश्येत्तु लक्षणम्॥प्रथमं यत् स्पृशेद्बालः शिल्पभाण्डं स्वयं तथा।जीविका तस्य बालस्य तेनैव तु भविष्यति"॥अवलम्बः ज्योतिस्तत्त्वम्॥
मदनरत्ने नारदः -
षष्ठे वाप्यष्टमे मासि पुंसां स्त्रीणां तु पंचमे । सप्तमे मासि वा कार्यं नवान्नप्राशनं शिशोः ॥
पिता सपत्नीकः कृताभ्यंगस्नानः आचम्य देशकालौ स्मृत्वा ममास्य शिशोर्बींजगर्भसमुद्भवैनोविनाशद्वारा बलायुर्वर्चोभिवृद्ध्यर्थं अन्नप्राशनाख्यं कर्म करिष्ये । तदंगतयादौ गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं च करिष्ये इति संकल्प्य गणेशपूजनादिनांदीश्राद्धांतं कृत्वा पीठे प्रतिमासु पूगीफलेषु वा नाममंत्रैर्देवताः स्थापयेत् ।
यथा - इंद्राय नमः इंद्रमावाहयामि । अग्नये न0 यमाय न0 निऋतये0 वरुणाय न0 वायवे0 सोमाय0 ईशानाय0 आकाशाय0 भूम्यै0 चंद्राय0 सूर्याय0 वासुदेवाय0 गगनाय0 वराहाय0 पृथिव्यै नमः पृथिवीमावाहयामि एवं संस्थाप्य तथैव तत्र - ब्रह्मणे न0 शंकराय न0 विष्णवे0 कुलदेवतायै0 प्राच्यै0 अग्नेय्यै0 दक्षिणायै0 नैऋत्यै0 प्रतीच्यै0 वायव्यै0 उदीच्यै0 ईशान्यै न0 । इत्यावाह्य इंद्राद्यावाहितदेवताभ्यो नमः इति षोडशोपचारैः संपूज्य पूर्वोक्तप्रकारेण शंखादिमंगलनिस्वनैः सूर्याद्यवलोकनादिप्रार्थनाश्लोकपठनांतं निष्क्रमणकर्म कृत्वा ततो देवताग्रे शिशूपवेशनकर्म प्रागुक्तप्रयोगप्रकारेण कृत्वा अन्नप्राशनं कुर्यात् । अत्र होमः कृताकृतः । होमपक्षे उपवेशनकर्म कृत्वा अद्येत्यादि0 अस्य शिशोः अन्नप्राशनहोमं कर्तुं स्थंडिलादि करिष्ये इति संकल्प्य स्थंडिले शुचिनामानमग्निं प्रतिष्ठाप्यान्वादध्यात् । समिव्दृयमादाय देशकालौ स्मृत्वा क्रियमाणे अन्नप्राशनहोमे देवतापरिग्रहार्थमित्यादि चक्षुष्यंतमुक्त्वा अत्र प्रधानं - अग्निं इंद्रं प्रजापतिं विश्वेदेवान् ब्रह्माणं च एता देवता एकैकयाऽऽज्याहुत्या यक्ष्ये शेषेणेत्यादि होमं सामाप्यान्नं प्राशयेत् । तद्यथा - देवतापुरस्तस्य धात्र्युत्संगगतस्यालंकृतस्य शिशोः प्राड्मुखस्थं कांचने नवे कांस्यपात्रे वा दधिमधुघृतमिश्रमन्नं गृहीत्वा सुवर्णहस्तोऽन्नपात्रात् किंचिदादाय प्राशनं कारयेत् । तत्र मंत्रः - नमोस्त्वन्नपते तुभ्यमस्य बालस्य संततम् । तेजः पुष्टिं श्रियं चान्नं देह्यारोग्यायुषी बलम् ॥ इति मंत्रेण प्राशयित्वा तांबूलं दत्त्वा तदग्रे रत्नमणिभाजन - हेमभाजन - पुस्तक - शस्त्र - वस्त्र - शिल्पादीनि निधाय यब्दालः स्वेच्छया स्पृशेत्साऽस्य जीविकेति परीक्षेत् । ततो द्विजान्संपूज्य दक्षिणां दत्त्वाऽऽशिषो गृहीत्वा यथाशक्ति ब्राह्मणेभ्यः आमान्नानि दत्त्वा कर्मेश्वरार्पणं कृत्वा सुह्रद्युतो भुंजीत ॥
॥ इति कृत्यदिवाकरेऽन्नप्राशनप्रयोगः ॥ | {
"source": "wikipedia"
} |
अयं मनमोहन अत्तावरः कश्चन विशिष्टः विज्ञानी । अयं कृषिम् अपि उद्यमत्वेन पर्यवर्तयत् । एषः 1932 तमे वर्षे भारतदेशस्य कर्णाटकराज्यस्य उडुपिमण्डलस्य कार्कळ इति प्रदेशे जन्म प्राप्नोत् । 1959 तमे वर्षे धारवाडस्य कृषिविश्वविद्यालयतः कृषिपदवीं, 1961 तमे वर्षे स्नातकोत्तरपदवीं च प्राप्नोत् । तदनन्तरम् अमेरिकादेशं गत्वा सस्यानां वंशशास्त्रे नैपुण्यं प्राप्य 1965 तमे वर्षे भारतं प्रतिनिवृत्तः । आधुनिकानां तन्त्रज्ञानानाम् आधारेण वैज्ञानिकरीत्या फल पुष्पाणां बीजानां तथा सस्यानाम् उत्पादनार्थं बेङ्गळूरुनगरे "इण्डो अमेरिकन् हैब्रिड् सीड्स्” नामिकायाः संस्थायाः आरम्भम् अकरोत् अपि ।
अनेन मनमोहन अत्तावरेण उत्पादितस्य वार्तक्याः वंशस्य "कर्णाटकम्” इति, महामरीचिकायाः वंशस्य च "क्याप्सिकं भारतम्” इति च तदानीन्तना भारतस्य प्रधानमन्त्रिणी श्रीमती इन्दिरा गान्धिः नामकरणम् अकरोत् । 1966 तमे वर्षे सस्योत्पादनाय एव अत्याधुनिक–आनुकूल्यसहितं वायुनियन्त्रितं "हरितगृहम्” अपि निरमापयत् । 1988 तमॆ वर्षे समग्रे एष्याखण्डे एव महतः "जैविकतन्त्रज्ञान”स्य विभागम् आरब्धवान् । तस्य विभागस्य द्वारा एव अद्यापि अत्यधिकस्य फलोदयस्य शाकानां, फलानं, पुष्पाणां च निर्यातः प्रचलति ।
"" | {
"source": "wikipedia"
} |
राजा राममोहन राय /ˈɑːʒɑː ɑːəʊəə ɑː/) इत्ययम् “आधुनिकभारतस्य जनकः” इति कथ्यते । सः समाजसेवकः आसीत् । राममोहन राय इत्यस्य वैचारिकदृष्टिकोणः आधुनिकः आसीत् । अतः तेन आधुनिकतया सह परम्परां सञ्योजितुं प्रयासाः कृताः । तेन धर्मनिरपेक्षता-आध्यात्मिकता इत्येतयोः समन्वयः प्रस्थापितः ।
राममोहन राय इत्यस्य जन्म 1772 तमस्य वर्षस्य मई-मासस्य 22 तमे दिनाङ्के पश्चिमबङ्गाल-राज्यस्य हुगलि-मण्डलस्य राधानगरे अभवत् । तस्य माता तारिणीदेवी, पिता रमाकान्तः च आसीत् । राममोहनस्य माता ‘फूल ठकुरानी’ इति नाम्ना ख्याता आसीत् ।
रमाकान्तेन त्रिवारं विवाहः कृतः । तस्य प्रथमा पत्नी सुभद्रादेवी, द्वितीया तारिणीदेवी, तृतीया रमणीदेवी च आसीत् । 1772 तमे वर्षे ‘ईस्ट् इण्डिया कम्पनी’ इत्यस्याः संस्थायाः भारतस्य बृहत्तमेषु भागेषु आधिपत्यम् आसीत् । समाजे अपि कुरीतयः आसन् । शिक्षणस्य अभावः अपि आसीत् । यः कोऽपि जनः तासां कुरीतीनां विरोधं करोति, तस्मै दण्डः प्रदीयते स्म । तेन कारणेन कोऽपि जनः विरोधं न करोति स्म ।
रमाकान्तस्य पितुः नाम विनोदराय आसीत् । रमाकान्तस्य षड्भ्रातरः आसन् । अतः विनोदराय इत्यस्य मृत्योः अनन्तरं तस्य सम्पूर्णसम्पत्तिः सप्तभ्रातृसु विभक्ता जाता । रमाकान्तः स्वस्य भागं गृहीतवान् । रमाकान्तेन 1792 तमे वर्षे लङ्गूरपारा-नामके ग्रामे नूतनगृहं निर्मापितम् । तत्रैव कुटुम्बिजनैः सह निवसति स्म ।
राममोहनस्य अग्रजः जगमोहनः आसीत् । तयोः द्वयोः माता तारिणीदेवी आसीत् । किन्तु रामलोचन अपि एकः भ्राता आसीत् । तस्य माता रमणीदेवी आसीत् । त्रयाणां भ्रातॄणाम् एका एव भगिनी आसीत् ।
राममोहनस्य प्रपितामहस्य नाम कृष्णचन्द्रः बन्द्योपाध्यायः आसीत् । सः तत्रस्यस्य राज्ञः सेवां करोति स्म । राज्ञा तस्मै ‘राय’ इति उपाधिः प्रदत्तः आसीत् । तावतैव सर्वेऽपि कौटुम्बिकाः ’राय’ इति उपाधिं तन्नाम्ना सह संयोज्य ते सम्बोधयन्ति स्म । सः मूर्शिदाबाद-मण्डलस्य शांफसा-ग्रामे निवसति स्म । सः अत्यन्तः मेधावी आसीत् । शांफसा-नगरं त्यक्त्वा सः राधानगरं निवासाय गतवान् आसीत् । कृष्णचन्द्रस्य त्रयः पुत्राः आसन् । अमरचन्द्र, हरिप्रसाद, ब्रजविनोद च । तेषु ब्रजविनोदः धनिकः, धार्मिकः, परोपकारी च आसीत् । सिराजुदौला-राज्ञा मुर्शिदाबाद-नगरे ब्रजविनोदाय उच्चपदं प्रदत्तम् । किन्तु ब्रजविनोदः तस्मिन् पदे सानुकूलं न अनुभवति स्म । तस्य प्रति सर्वेषां व्यवहारः अन्यायपूर्णः आसीत् । अतः सः वृत्तिम् अत्यजत् ।
ब्रजविनोदस्य सप्त पुत्राः आसन् । तेषु पञ्चमः पुत्रः रमाकान्तः आसीत् । श्याम भट्टाचार्यस्य पुत्र्या तारिण्या सह रमाकान्तस्य विवाहः अभवत् । तयोः एका पुत्री, द्वौ पुत्रौ च आस्ताम् । पुत्र्याः नाम अज्ञातम् अस्ति । प्रथमपुत्रः जगमोहनः, अपरः राममोहनः च आसीत् । पुत्र्याः विवाहः श्रीधरमुखोपध्यायनामकेन केनचित् विदुषा सह अभवत् ।
राममोहनः बाल्यकालादेव मेधावी आसीत् । तस्य प्रारम्भिकं शिक्षणं स्वगृहे एव अभवत् । ततः परं ग्रामस्य कस्याँञ्चित् शालायां राममोहनः अधीतवान् । पाठशालायां तस्य आदर्शं चरित्रम् आसीत् ।
नववर्षदेशीये लघुवयसि एव तेन बङ्गला-भाषा, फारसी-भाषा च अधीता । ततः परं सः संस्कृत-भाषां, अरबी-भाषां च अपि अधीतवान् । तस्य पिता रमाकान्तः सैद्धान्तिकः आसीत् । राममोहनः पटना-नगरे अध्येतुम् इच्छति स्म । अतः तस्य पिता रमाकान्तः राममोहनम् उच्चशिक्षणार्थं पटना-नगरं प्रेषितवान् । पटना-नगरे राममोहनेन अरबी-फारसी-भाषयोः अध्ययनं कृतम् ।
राममोहनेन पटना-नगरे अरस्तू, यूक्लिड् इत्येतयोः विश्वविख्यातयोः दार्शनिकयोः पुस्तकानां गहनाध्ययनं कृतम् आसीत् । राममोहनः ताभ्यां प्रभावितः जातः । विवाहानन्तरं सः वाराणसी-नगरीं गतः । तत्र गत्वा राममोहनेन वेदस्य, उपनिषदाम् इत्यादीनां हिन्दुग्रन्थानाम् अध्ययनं कृतम् ।
पटना-नगरात् राममोहनः पुनः स्वग्रामम् आगतवान् । तदा तस्य स्वभावः विकसितः जातः । राममोहनेन पटना-नगरे यदध्ययनं कृतम् आसीत्, तेन कारणेन सः मूर्तिपूजां न स्वीकरोति स्म । सः दृष्टवान् यत् – “भारतस्य जनाः मूर्तेः पूजां कुर्वन्तः सन्ति” । किन्तु राममोहनः तन्न स्वीकरोति स्म । तेन उक्तं यत् – “ईश्वरस्य न किमपि स्वरूपम् । स तु निराकारः एव” । सः मूर्तिपूजायां, धर्मानुष्ठानेषु विश्वासं न करोति स्म । तस्य पिता चिन्तामग्नः आसीत् यत् – “तस्य पुत्रस्य विचारधारा भिन्ना” इति नोचितम् । अतः रमाकान्तेन राममोहनस्य विवाहः कारितः । उमादेवी इत्याख्यया सह तस्य विवाहः जातः । रमाकान्तः विचारयति स्म यत् – “विवाहानन्तरं तस्य पुत्रः धर्मस्य विरोधं न करिष्यति । सः धर्माय कार्याणि करिष्यति” इति । किन्तु विवाहानन्तरम् अपि तस्य विचाराः न परिवर्तिताः । विवाहानन्तरं सः वाराणसीं गतः । तत्र तेन शास्त्राणां गहनतया अध्ययनं कृतम् ।
राममोहनस्य त्रिवारं विवाहः अभवत् । तस्य प्रथमा पत्नी लघुवयसि एव मृता । तस्मिन् समये राममोहनः नववर्षदेशीयः एव आसीत् । अनन्तरं पुनः तस्य द्वौ विवाहौ जातौ । तस्य लघुपत्न्याः नाम उमादेवी आसीत् । उमादेव्याः पितृगृहं कोलकाता-मण्डलस्य भवानीपुर-ग्रामे आसीत् । सा मदनमोहन चट्टोपध्याय इत्याख्यस्य अग्रजा भगिनी आसीत् ।
ई. स. 1803 तमे वर्षे राममोहनः ईस्ट् ईण्डिया कम्पनी इत्यस्यां संस्थायाम् एकम् अधिकारिपदम् अलङ्कृतवान् ।
टॉमस् वुडफॉर्ड् इत्याख्यः ईस्ट् इण्डिया कम्पनी इत्यस्याः संस्थायाः एकः अधिकारी आसीत् । टॉमस् वुडफॉर्ड् इत्यस्मात् परिचयकारणादेव राममोहनः तत्र वृत्तिं प्रापत् । राममोहनः टॉमस् वुडफॉर्ड् इत्यस्य अधीनस्थः अधिकारी आसीत् । प्रथममेलने एव टॉमस् वुडफॉर्ड् इत्याख्यः राममोहनाय वृत्तिम् अददात् । किञ्चित् समयान्तरे एव राममोहनस्य पितुः मृत्युः अभवत् । तेन सः बहुसमयं यावत् दुःखी आसीत् । एकवर्षानन्तरं वुडफॉर्ड् इत्याख्यस्य कार्यस्थानं परिवर्तितं जातम् । सः मुर्शिदाबाद-नगरे पञ्जिकाधिकारीपदे कार्यं कुर्वन् आसीत् । राममोहनस्य अपि तेन सह एव कार्यस्थानं परिवर्तितं जातम् । मुर्शिदाबाद-नगरे अपि तेन एकवर्षं यावदेव कार्यं कृतम् ।
राममोहनः भारतस्य विभिन्नभाषाः ज्ञातुम् इच्छति स्म । सः आधुनिकभारतस्य निर्माणाय प्रयासरतः आसीत् । स्वस्य मातृभूम्यै उच्चस्थाने नेतुम् उपयुक्तानां विचारधाराणाम् आवश्यकता वर्तते । अतः राममोहनेन आङ्ग्लसंस्कृतौ प्रवेशः कृतः । यतः तस्मिन् समये आङ्ग्लसंस्कृतिः भारतीयसंस्कृतेः अपेक्षया उन्नतिशीला आसीत् ।
ई.स. 1805 तमस्य वर्षस्य अगस्त-मासस्य वुडफॉर्ड् इत्ययं स्वस्य पदस्य त्यागपत्रम् अददात् । अतः राममोहनेन अपि त्यागपत्रं प्रदत्तम् । ताभ्यां द्वाभ्यां मुर्शिदाबाद-नगरं त्यक्तुं विचारः कृतः । तदैव सर्वकारेण राममोहनः सूचितः यत् – सर्वकारेण राममोहनाय लिपिकपदं दातुं निर्णयः कृतः ।
किञ्चित् दिवसानन्तरं राममोहनस्य स्थानान्तरणम् अभवत् । रामगढ-ग्रामे तस्य स्थानान्तरणं जातम् । राममोहनः स्वाभिमानी, न्यायप्रियः च आसीत् । जॉन् डिगबी-इत्याख्यः तस्य अधिकारी आसीत् । वृत्तेः निश्चित्यानन्तरं राममोहनः डिगबी-इत्यस्मात् एकं शपथम् अकारयत् । शपथे डिगबी-इत्यनेन लिखितं यत् – “यदि राममोहनः कस्मैचित् अपि कार्याय आमन्त्रितः भविष्यति, तर्हि तस्मै आसन्दाय निवेदनं कुर्यात् । एवं च राममोहनं प्रति अपमानजनकः व्यवहारः न भवेत्” इति । ततः परं सः निष्ठया स्वस्य कार्यं कुर्वन् आसीत् । डिगबी-इत्याख्यः राममोहनात् प्रभावितः जातः । केषुचित् दिनेषु एव डिगबी राममोहनस्य कार्यक्षमताम्, उत्साहं च ज्ञातवान् । समयान्तरे द्वयोः गाढमित्रता अपि अभवत् । आजीवनं तयोः मित्रता आसीत् ।
राममोहनः डिगबी इत्यस्य अधीनस्थे लिपिकपदे कार्यं कुर्वन् आसीत् । तदा सः आङ्ग्लभाषां ज्ञातुम् अवसरं प्रापत् । यतः तस्य कार्यालयस्य अधिकारिणः सम्यक्तया आङ्ग्लभाषां जानन्ति स्म ।
ई.स. 1809 तमे वर्षे डिगबी इत्ययं रङ्गपुर-ग्रामं गच्छन् आसीत् । तदा राममोहनः अपि तेन सह गन्तुं सज्जः अभवत् । सः डिगबी इत्यस्य लिपिकः आसीत् । वृत्त्या सह आङ्ग्लभाषायाः अध्ययनम् अपि करोति स्म । यदा डिगबी इत्यनेन राममोहनस्य आङ्ग्लभाषायाः शुद्धोच्चारणं श्रुतं, तदा डिगबी इत्याख्यः राममोहनात् प्रभावितः अभवत् । डिगबी इत्यस्य मनसि राममोहनाय सम्माननम् अपि वर्धितम् ।
डिगबी इत्याख्यः सार्वजनिकपत्राणि पठति स्म । राममोहनः अपि तानि सार्वजनिकपत्राणि पठति स्म । कस्याँञ्चित् सभायामपि राममोहनः आङ्ग्लभाषायाम् एव भाषणं करोति स्म । वैदेशिकान्, राजनैतिकान् च गतिविधीन् ज्ञातुं राममोहनः उत्सुकः आसीत् । अतः सः आङ्ग्लभाषायाः समाचारपत्राणि जिज्ञासया पठति स्म । यावत् पर्यन्तं सः सम्पूर्णानि समाचारपत्राणि न पठेत्, तावत्पर्यन्तम् अन्यानि कार्याणि न करोति स्म । समाचारपत्राणां माध्यमेन सः युरोपीयदेशानां राजनैतिकम्, आर्थिकं च विवरणं प्राप्नोति स्म ।
यदा राममोहनः आङ्ग्लभाषायां वदति स्म, तदा सर्वे जनाः तम् उत्साहेन शृण्वन्ति स्म । आङ्ग्लाधिकारिणः अपि तस्य प्रशंसां कुर्वन्ति स्म । तदा ‘जेरेमी बैन्थम्’ नामकः एकः दार्शनिकः आसीत् । अपरं च ‘सिल्फ् बकिङ्घम्’ कोलकाता-नगरस्य सम्पादकः आसीत् । जेरेमी बैन्थम्, सिल्फ् बकिङ्घम् इत्येतौ द्वौ अपि तस्य प्रशंसकौ आस्ताम् । बकिङ्घम् इत्यनेन लन्दन्-महानगरस्य एकस्याः पत्रिकायाः सम्पादकं प्रति लेखः प्रेषितः यत् – “अहम् आश्चर्यम् अनुभवामि यत् – राममोहनस्य भाषाशुद्धता अतिविशिष्टा वर्तते । एतादृशी आङ्ग्लभाषायाः शुद्धता मया कस्यापि भारतीयस्य भाषायां न दृष्टा । राममोहनः येषाम् आङ्ग्लशब्दानां प्रयोगं करोति, ते शब्दाः आङ्ग्लजनैः पठितव्याः । अहं निश्चयेन वदामि यत् – राममोहनः सुन्दरतया आङ्ग्लभाषायां भाषणं कर्तुं शक्नोति” ।
एकस्मिन् दिने राममोहनस्य गृहे एका दुःखदघटना अभवत् । तस्य भ्राता मृतः जातः । तेन कारणेन सम्पूर्णे गृहे जनाः विलापं कुर्वन्तः आसन् । तदा राममोहनस्य वयः लघुः आसीत् । स्वस्य भ्रातुः पार्थिवं शरीरं दृष्ट्वा तस्य मनसि विचाराः प्रस्फुटिताः जाताः । अतः सः पितरम् अपृच्छत् यत् – “किमर्थं भ्राता भूमौ सुप्तः” । तदा पिता अवदत् – “इदानीं भवतः भ्राता अस्माकं समीपे नास्ति । स अस्मद् दूरं गतवान् । पुनः कदापि न आगमिष्यति” इति । पितुः वचनं श्रुत्वा सः अपि रुदन् आसीत् । तेन प्रथमवारं शवः दृष्टः आसीत् । गृहस्य अन्ततः स्त्रियः भ्रातृपत्न्यै शृङ्गारं कुर्वन्त्यः आसन् । तद्दृष्ट्वा राममोहनः आश्चर्यचकितः जातः । कारणं बहिः भ्रातुः शवः आसीत् । गृहस्य अन्ततः भ्रातृपत्नी शृङ्गारैः सज्जा आसीत् । स न जानाति यत् – समाजः भ्रातुः शवेन सह भ्रातृपत्न्याः अपि दाहनं करिष्यति ।
गृहात् शवयात्रा निष्कासिता । शवयात्रायां पुरुषैः सह स्त्रियः अपि आसन् । पुरुषाः तस्य भ्रातुः शवं नयन्ति स्म । स्त्रियः तस्य भ्रातृपत्नीं दाहनार्थं नयन्ति स्म । तस्य भातृपत्नी चितायां दग्धुं नेच्छति स्म । तथापि कोऽपि तस्य इच्छां श्रोतुं नेच्छति स्म । अन्ते बलादेव समाजेन तस्य भ्रात्रा सह भ्रातृपत्न्याः अपि दाहसंस्कारः कृतः । अस्याः कुप्रथायाः प्रभावः राममोहनस्योपरि अभवत् ।
उपर्युक्तां घटनां दृष्ट्वा राममोहनेन मनसि समाजस्य सतीप्रथाम् अपाकर्तुं सङ्कल्पः कृतः । यथा यथा तस्य वयः वर्धते स्म, तथैव तस्य सङ्कल्पः अपि दृढः भवति स्म । इतः परं सः समाजस्य सर्वाः अन्धश्रद्धाः अपाकर्तुं प्रतिबद्धः जातः । समाजेन जनेषु ये अत्याचाराः भवन्ति स्म, तेन ब्रिटिश्-सर्वकारः बलवान् भवति स्म । ब्रिटिश्-सर्वकारस्य मूलादेव नाशं कर्तुं राममोहनः तासां कुप्रथानां नाशम् इच्छति स्म ।
समाजस्य प्रारूपस्य परिवर्तनं कठिनम् आसीत् । तथापि सङ्कल्पानुसारं तेन कार्यस्य आरम्भः कृतः । सः समाजस्य बालविवाहप्रथायाः, बहुविवाहप्रथायाः, सतीप्रथायाः च विरोधं कृतवान् । अज्ञानता एव अन्धविश्वासस्य प्रमुखं कारणम् अस्ति इति मन्यते । “यदि समाजः शिक्षितः भवेत् तर्हि अन्धविश्वासस्य स्वयमेव नाशः भविष्यति” इति राममोहनेन उक्तम् ।
सर्वकारेण शिक्षणार्थं किमपि न कृतम् । पाठशालायां यज्ज्ञानं दीयते स्म, तज्ज्ञानं भविष्यत्संरक्षणाय पर्याप्तं नासीत् । अतः राममोहनेन एकां पाठशालां स्थापयितुं विचारः कृतः ।
राममोहनः सर्वधर्मान् समानदृष्ट्या एव पश्यति स्म । अतः तेन सर्वेषां धर्माणां शास्त्राणाम् अध्ययनं कृतम् आसीत् । तेन एकस्मिन् भाषणे उक्तम् आसीत् यत् – “भारतवासिभिः हिन्दीभाषा तु ज्ञातव्या किन्तु अन्याः भाषाः अपि ज्ञातव्याः इति आवश्यकम् अस्ति । तेन वयं देशविदेशयोः समाचारान् ज्ञातुं शक्नुमः । यदि वयम् इच्छेम तर्हि आङ्ग्लानां पुस्तकैः अपि पठितुं शक्नुमः । किन्तु यदा वयं निष्ठया पठामः, तदैव शक्यम् अस्ति ।
राममोहनस्य विज्ञाने अपि अभिरूचिः आसीत् । सः भारते वैज्ञानिकशिक्षणपद्धतिं स्थापयितुम् इच्छति स्म । अतः सः प्रयासरतः आसीत् । “भारतस्य शिक्षणक्षेत्रे प्रगतिः भवेत्” इति आङ्ग्लसर्वकारः नेच्छति स्म । बहवः आङ्ग्लाः राममोहनस्य विशिष्टविचारैः प्रभाविताः जाताः । तेषु डेविड् हेयर् इत्ययम् आसीत् । डेविड् इत्यनेन सह राममोहनः गोष्ठीं चकार । गोष्ठ्यां नूतनविद्यालयस्य स्थापनाय विचारविमर्शाः अभवन् । तदनन्तरं राममोहनेन कोलकाता-नगरे एकः विद्यालयः प्रस्थापितः ।
तस्मिन् विद्यालये छात्राः पठनार्थं गच्छन्ति स्म । विद्यालयस्य शिक्षणकार्यं श्रेष्ठतया प्रचलत् आसीत् । किञ्चित् समयान्तरे कैश्चित् विरोधिभिः तस्य विद्यालस्य विरोधः कृतः । किन्तु विरोधाय सर्वाः योजनाः विफलाः जाताः । अस्मात् विरोधात् बहव्यः समस्याः समुद्भूताः । महत्त्वपूर्णाः व्यक्तयः विद्यालयस्य समितेः निर्गतवन्तः । तदा राममोहनः स्वयमेव समितेः निर्गतवान् । तेन विरोधिनः शान्ताः जाताः । विद्यालस्य सञ्चालनम् अन्ये सदस्याः कुर्वन्तः आसन् । गुप्तरीत्या एव राममोहनः विद्यालयाय साहाय्यं कुर्वन् आसीत् ।
जनाः तस्य बहुविरोधं कुर्वन्तः आसन् । तथापि राममोहनः निर्धारिताय लक्ष्याय एव कार्यं कुर्वन् आसीत् । सः इच्छति स्म यत् – “भारतवासिभ्यः उच्चशिक्षायाः व्यवस्था भवेत्” । अतः तेन एकः अन्यः विद्यालयः प्रस्थापितः । तस्य नाम “एङ्ग्लो-हिन्दु-स्कूल” इति आसीत् ।
राममोहनः मूर्तिपूजायां विश्वासं न करोति स्म । जनाः गृहे मूर्तिपूजां कुर्वन्ति स्म । किन्तु राममोहनः तस्य विरोधं करोति स्म । यतः सः विचारयति स्म यत् – “मूर्तिपूजायाः धर्मस्य च मध्ये कः सम्बन्धः”? अतः सः मूर्तिपूजां न मन्यते । राममोहनस्य एतादृशं व्यवहारं दृष्ट्वा तस्य पिता आश्चर्यचकितः जातः । सः दुःखी आसीत् । किञ्चिद्दिवसानन्तरं पितृपुत्रयोः मध्ये मतभेदाः समुदभवन् ।
राममोहनस्य विचाराः आधुनिकाः आसन् । अतः तेन कारणेन सः मूर्तिपूजायाः विरोधं करोति स्म । तदा सर्वत्र राममोहनस्य प्रचारः अभवत् । जनानां दृष्ट्या सः एकः विवादकः आसीत् । यदा तेन सतीप्रथायाः, विधवासु अत्याचारस्य च विरोधः कृतः, तदा जनाः राममोहनस्य अधिकं विरोधं कुर्वन्तः आसन् ।
रमाकान्तेन अपि राममोहनस्य विरोधः कृतः । किन्तु सः तस्य पिता आसीत् । अतः स्वस्य पितुः कर्त्तव्यं स्मृत्वा राममोहनाय आर्थिकं साहाय्यम् अकरोत् । रमाकान्तः राममोहनाय कुप्यति स्म । तथापि राममोहनस्य उपरि पितुः कोपस्य कोऽपि प्रभावः न जातः । सर्वे जनाः राममोहनस्य विरोधं कुर्वन्तः आसन् । तथापि राममोहनेन अन्यायं प्रति निरन्तरं सङ्घर्षः कृतः । राममोहनेन धर्मशास्त्रस्य, राजनीतेः, विज्ञानस्य, अर्थशास्त्रस्य इत्यादीनां महत्त्वपूर्णविषयाणाम् गहनाध्ययनं कृतम् आसीत् । सः प्रत्येकं विषयं जिज्ञासया पठति स्म । सः समाजस्य बहूनां क्षेत्राणां स्थितिं समीकर्तुं प्रयासान् अकरोत् ।
ई. स. 1800 तमे वर्षे कोलकाता-महानगरे फॉर्ट् विलियम् महाविद्यालस्य स्थापना अभवत् । तदा सः हर्षम् अनुभवति स्म । विलियम् कैरी इत्याख्यः प्रसिद्धः शिक्षाशास्त्री आसीत् । विलियम् कैरी इत्याख्यः एव तस्य महाविद्यालस्य प्रधानाचार्यत्वेन कार्यरतः आसीत् ।
तस्मिन् विद्यालये ‘ईस्ट् इण्डिया कम्पनी’ इति संस्थायाः कर्मचारिभ्यः प्रमुखाणां भाषाणां शिक्षा प्रदीयते स्म । समयान्तरे तत्र भारतीयविद्वांसः, युरोपीयविद्वांसः च संलग्नाः अभवन् । तत्र द्वयोः संस्कृत्योः समावेशः जातः ।
राममोहनेन महाविद्यालयं गत्वा स्वस्य व्यवहारकुशलतायाः परिचयः प्रदत्तः । तस्य कुशाग्रमतेः अनुभवं कृत्वा सर्वे शिक्षकाः तस्मात् प्रभाविताः अभवन् । सर्वे राममोहनेन सह मित्रवत् आचरन्ति स्म । राममोहनेन एकेश्वरवादविषये ग्रन्थः रचितः ।
राममोहनेन स्वस्य प्रथमः ग्रन्थः फारसी-भाषायां लिखितः । तस्य ग्रन्थस्य नाम – “तुह फातूल मुवाहिदीन” इति आसीत् । तस्य हिन्दीभाषायाम् अर्थः भवति यत् – “एकेश्वरवादियों के लिए उपहार” इति ।
ये जनाः धर्मं गतानुगतिकतया आचरन्, ते सर्वे तस्य ग्रन्थस्य विरोधम् अकुर्वन् । किन्तु राममोहनः निश्चिन्तः आसीत् । जनानां विरोधेन क्रान्तिकारिकार्याणां प्रेरणा प्राप्यते ।
राममोहनः मूर्तिपूजायाः विरोधं कुर्वन् आसीत् । किन्तु कोऽपि धार्मिकपुरुषः तन्न स्वीकरोति स्म । राममोहनः कथयति स्म यत् – “मूर्तिपूजया विना अपि ईश्वरप्राप्तिः शक्या” ।
राममोहनः सतीप्रथायाः अपि विरोधं करोति स्म । सः कथयति स्म यत् – “पत्युः मृत्योः अनन्तरं पत्न्याः दाहः न करणीयः । यतः तदपि पापं कथ्यते । स्त्रीपुरुषाभ्यां समानाधिकाराणां प्राप्तिर्भवेत् । यतः स्त्री एव पुरुषाणां जननी अस्ति । अस्माभिः स्त्रीणां सन्मानः कर्त्तव्यः” इति ।
ये जनाः विरोधं कुर्वन्तः आसन्, तेषां समीपे राममोहनस्य प्रश्नानाम् उत्तराणि नासन् । तथापि ते विरोधं कुर्वन्ति स्म । राममोहनस्य कथनेषु तर्काः आसन् ।
एकदा राममोहनः स्वस्य मित्रेण काशीरामेण सह कुत्रचित् उपविष्टः आसीत् । तदा एकः जनः समीपम् आगतः । तस्य हस्ते एकः शङ्खः आसीत् । तयोः समीपं गत्वा सः जनः अवदत् – “अयम् एकः विशिष्टः शङ्खः वर्तते । अहम् इमं शङ्खं विक्रीणामि । अस्य मूल्यं 500 रूप्यकाणि अस्ति । यः कोऽपि इमं शङ्खं स्वीकरिष्यति, तस्मै सर्वसुखानां प्राप्तिर्भविष्यति” ।
काशीरामः तस्मात् जनात् प्रभावितः अभवत् । अतः सः राममोहनं पृष्टवान् – “अहम् इमं शङ्खं क्रेतुम् इच्छामि । भवतः अभिप्रायः कः”?
राममोहनेन स्मितेन उक्तं यत् – “काशीराम ! इमं जनं पश्य । अयं जनः धनिकः नास्ति । यदि अयं शङ्खः इमं जनं धनिकं कर्तुं न शक्नोति, तर्हि भवते सर्वसुखानि कथं दातुं शक्ष्यति ? अयं जनः शङ्खं विक्रेतुं वाण्याः प्रयोगं कुर्वन् अस्ति । तथापि भवतः इच्छा अस्ति चेत् क्रेतुं शक्नोति । किन्तु अनेन शङ्खेन भवतः निर्धनतायाः नाशः न भविष्यति” ।
राममोहनस्य कथनं श्रुत्वा सः जनः ततः निर्गतवान् आसीत् । ततः परं द्वे मित्रे हसती आस्ताम् । अनेन प्रसङ्गेन ज्ञायते यत् – राममोहनः आडम्बरं विरुध्य कार्याणि करोति स्म । तेन जनाः जागृताः भवेयु इति राममोहनः इच्छति स्म ।
हिन्दुसमाजे जनाः विभिन्नदेवतानां पूजां कुर्वन्ति स्म । साम्प्रतम् अपि हिन्दुसमाजे तादृशी स्थितिः एव अस्ति । हिन्दुजनः एकस्मिन् भगवति विश्वासं न करोति । अतः हिन्दुसमाजे बहवः सम्प्रदायाः सन्ति । सर्वे पृथक्-पृथक् देवतानां पूजां कुर्वन्ति । राममोहनः कथयति स्म यत् – “ईश्वरः एकः एव, तदा पृथक्-पृथक् देवतानां पूजा किमर्थम्” ?
राममोहनेन अयम् अन्धविश्वासः मन्यते । सः अन्धविश्वासः मूलतः एव निष्कासयितुम् इच्छति स्म । अतः सः जनेषु ज्ञानस्य प्रदानाय प्रयासान् करोति स्म ।
तस्मिन् समये आङ्ग्ल-भाषायाः महत्त्वम् आसीत् । सा भाषा आधुनिकभाषा इति कथ्यते स्म । अतः राममोहनेन आङ्ग्लभाषायाः अध्ययनं कृतम् आसीत् । सः आङ्ग्लभाषायाः समाचारपत्रम् अपि पठति स्म । यथा आङ्ग्लाः आङ्ग्लभाषायां वार्तालापं कर्तुं शक्नुवन्ति स्म, तथैव राममोहनः अपि व्यवहारं कर्तुं समर्थः आसीत् । समाचारपत्रस्य पठनेन राममोहनः विदेशस्य समाचारान् अपि प्राप्नोति स्म । आङ्लानाम् अपेक्षया भारतीयानां प्रगति मन्दा आसीत् इति राममोहनः अनुभवति स्म । भारतीयाः विदेशे प्रचलितानि कार्याणि ज्ञातुम् असमर्थाः आसन् । यतः अज्ञानतायाः कारणेन भारतीयाः पठितुं न शक्नुवन्ति स्म ।
राममोहनः देशस्य जनानां मनसि नूतनविचारधारां स्थापयितुम् इच्छति स्म । सः जानाति स्म यत् – “भारतीयाः अन्धविश्वासे मग्नाः, लीनाः च सन्ति” । ये जनाः कथयन्ति यत् – नदीषु स्नानेन सर्वाणि पापानि नश्यन्ति, ते सर्वे मूर्खाः सन्ति । नदीषु स्नानेन कदापि मुक्तिः न प्राप्यते । ते गतानुगतिकतया जीवन्ति । ते धार्मिकतायाः कारणेन स्वेषां हिताहितयोः अपि विचारं न कुर्वन्ति ।
“यस्याः परम्परायाः कोऽपि वैज्ञानिकाधारः न स्यात् । सा परम्परा निकृष्टा कथ्यते” इति राममोहनः कथयति स्म । काश्चित् परम्पराः एतादृश्यः आसन्, याभिः मनुष्यजीवनम् अन्धकारमयं जायमानम् आसीत् । राममोहनः तादृशीनां परम्पराणां विरोधं करोति स्म । सः अन्येभ्यः जनेभ्यः अपि तासां परम्पराणां विरोधं कर्तुं प्रेरयति स्म ।
यदि कोऽपि जनः कस्मिंश्चित् धर्मे संलग्नः भवति, तर्हि तेन तस्य धर्मस्य परम्परायाः पालनम् आवश्यकं भवति । अस्याः प्रथायाः अपि राममोहनः विरोधं करोति स्म । ये जनाः आडम्बरं न मन्यन्ते, ते एव राममोहनस्य आधुनिकविचारधारां ज्ञातुं शक्नुवन्ति स्म ।
ई.स. 1815 तमे वर्षे राममोहनः अन्यैः मित्रैः सह मिलित्वा कोलकाता-महानगरे “आत्मीय सभा” नामिकायाः संस्थायाः स्थापनां चकार । तस्यां सभायां सतीप्रथाम् अवरोद्धुं चर्चा क्रियते स्म । सतीप्रथायाः एकं निकृष्टं कर्म आसीत् यत् – “विधवाः स्वयमेव पत्युः शवेन सह दग्धुं नेच्छन्ति स्म । किन्तु समाजः बलात् ताः विधवाः दाहयति स्म” इति । याः विधवाः विरोधं कुर्वन्ति स्म, ताः ताडयन्ते स्म । मद्यपानं कारयित्वा पत्युः शवेन सह बद्ध्वा दाहयन्ते स्म । यतः काश्चिदपि विधवाः पत्युः सम्पत्तीनां विभागं न कुर्युः ।
अतः राममोहनेन एतस्याः प्रथायाः विरोधाय आन्दोलनानि आरब्धानि । सः सतीप्रथायाः नाशं कृत्वा विधवाभ्यः स्वस्याः अधिकारान् प्रदातुम् इच्छति स्म । अस्मिन् सङ्कल्पे प्रगतिशीलजनाः राममोहनस्य साहाय्यं कर्तुं सज्जाः आसन् । तैः राममोहनस्य सम्पूर्णसाहाय्यं कृतम् । प्रारम्भे अल्पजनाः एव आसन् । किन्तु समयान्तरे जनानां सङ्ख्यायां वृद्धिः जाता ।
बहवः जनाः गुप्तरीत्या अपि राममोहनस्य समर्थनं कुर्वन्ति स्म । तेषु केचन धार्मिकाः नेतारः अपि आसन् । ते नेतारः सम्पूर्णतया राममोहनस्य समर्थनं कुर्वन्ति स्म । केचन विचारयन्ति स्म यत् – “राममोहनः धर्मस्य विरोधं कुर्वन् अस्ति” । किन्तु ते न जानन्ति स्म यत् – “राममोहनः धर्मस्य न, अपि तु धर्मे निहितानाम् आडम्बराणां विरोधं करोति स्म” । सः धर्मस्य विरोधं कर्तुं नेच्छति स्म ।
आत्मीय सभायां नियमितरूपेण वेदपाठः भवति स्म, तस्य व्याख्या अपि क्रियते स्म । सभायाः प्रमुखोद्देश्यम् आसीत् यत् – “जनेभ्यः उचितज्ञानस्य प्राप्तिर्भवेत् । राममोहनः कदापि कस्यापि सम्प्रदायस्य सहयोगं न करोति स्म । येषां धर्माणां नियमाः योग्याः आसन्, ते नियमाः एव स्वीकृताः । अतः बहूनां धर्माणाम् अनुयायिनः आत्मीय-सभायाः सदस्यतां प्राप्तवन्तः ।
केचन जनाः धर्मात् भीताः आसन् । अतः धर्मभयादपि सभायां संलग्नाः भवितुं न शक्नुवन्ति स्म । अतः इमां स्थितिं दृष्ट्वा राममोहनेन नूतना परम्परा आरब्धा । तस्यां परम्परायां कोऽपि जनः सामाजिकस्य, धार्मिकस्य च विषयेषु स्वस्य प्रश्नान् लिखित्वा दातुं शक्नोति स्म । तेषां प्रश्नानाम् उत्तराणि राममोहनः स्वयमेव ददाति स्म । अनेन कारणेन सार्वजनिकवादविवादस्य स्थितिः उद्भूता । तथापि सः नूतनान् विचारान् जनेषु सम्प्रेषयति स्म ।
अस्यां पत्रपरम्परायां ‘उत्सवानन्द विद्या वागीश’ इत्याख्येन एव राममोहनाय पत्रम् अलिख्यत् । तस्मिन् पत्रे ‘उत्सवानन्द विद्या वागीश’ इत्यनेन बहवः गहनप्रश्नाः पृष्टाः । तदा राममोहनेन तेषां प्रश्नानां योग्यानि उत्तराणि प्रदत्तानि । तावदेव पत्रव्यवहारस्य व्यवस्था प्रचलिता जाता । बहुदिनानि यावत् इयं प्रथा प्रचलिता । तदा चतसॄणां लघुपुस्तिकानां प्रकाशनं कृतम् । तासु पुस्तिकासु उत्सवानन्दस्य प्रश्नाः, राममोहनस्य उत्तराणि च लिखितानि आसन् । सर्वप्रथमं येन लेखकेन राममोहनस्य जीवनचरित्रं लिखितम् । तेन लेखकेन तस्मिन् जीवनचरित्रे स्पष्टं लिखितम् आसीत् यत् – “राममोहनस्य उत्तराणि प्राप्य उत्सवानन्देन अद्वैतवादः स्वीकृतः आसीत्” ।
ये राममोहनस्य विचारान् श्रुण्वन्ति, ते सर्वे तस्य प्रशंसां कुर्वन्ति स्म । उत्सवानन्दः अपि तस्य विचाराणां प्रशंसां करोति स्म । राममोहनस्य सङ्कल्पः जनान् प्रेरयति स्म ।
भारतीयसमाजे अनेकाः कुप्रथाः प्रचलिताः आसन् । तासां प्रथानां निवारणार्थम् बहूनि आन्दोलनानि जातानि । तैः आन्दोलनैः बह्वीनां संस्थानां स्थापना अभवत् । तासु “ब्रह्म समाज” नामिका अपि एका संस्था आसीत् । 1818 तमे वर्षे राममोहनः तां संस्थां स्थापितवान् । ब्रह्मसमाजस्य अनुयायिनः वेदानाम्, उपनिषदां च प्रचारं कुर्वन्ति स्म ।
ब्रह्मसमाजः बहुविवाह, बालविवाह, सतीप्रथादीनां विरोधं करोति स्म । अयं समाजः विधवाविवाहस्य, स्त्रीणां शिक्षणस्य च समर्थनं करोति स्म । धार्मिकपक्षपातस्य, अन्धविश्वासस्य च निवारणार्थं संकीर्तनसमूहानां रचना कृता । समूहस्य सदस्याः नगरे भ्रमन्तः ईश्वरस्य प्रार्थनां कुर्वन्ति स्म । ते जनाः ब्रह्मसमाजस्य प्रचारं कुर्वन्ति स्म । तैः पत्रिकाणां, पुस्तकानां च माध्यमेन प्रचारः कृतः ।
ई. स. 1821 तमे वर्षे राममोहनस्य साहाय्येन “यूनिटेरियन्-संस्थाया” स्थापना जाता । एकदा राममोहनः सहयोगिभिः सह संस्थातः गृहं गच्छन् आसीत्, तदा मार्गे ‘चन्द्रशेखर देव’, ‘ताराचन्द चक्रवर्ती’ इत्याख्यौ अमिलिताम् । द्वाभ्याम् उक्तं यत् – अस्माभिः आङ्ग्लानां प्रार्थनाभवनं न गन्तव्यम् । अस्माकं पृथक् प्रार्थनाभवनं भवेत् इति आवश्यकम् ।
राममोहनेन द्वे युक्ती स्वीकृते । राममोहनः गृहं गत्वा सहयोगिभिः सह चर्चा कृतवान् । तदा निश्चयं कृतवान् यत् – “भाटकेन एकं भवनं स्वीकुर्यात् । तस्मिन् भवने एव प्रार्थनासभा भवेत्” इति । त्रयोदशवर्षाणि यावत् तस्मिन् भवने एव प्रार्थनासभा प्रचलन्ती आसीत् । तस्मिन् भवने एव 1818 तमे वर्षे ब्रह्मसमाजस्य नामकरणम् अभवत् । ब्रह्मसमाजस्य सदस्येभ्यः एकं पुस्तकं प्रकाशितम् । तस्य नाम “ब्रह्मोपासना” इति ।
तस्मिन् काले “युनिटेरियन्-संस्थायाः” सञ्चालनम् एडम् नामकः अधिकारी करोति स्म । तस्यां संस्थायां भारतीयाः, आङ्ग्लाः च सम्मिलिताः आसन् । एडम् इत्ययं राममोहनस्य सहयोगी मन्यते स्म ।
राममोहनः ब्रह्मसमाजस्य स्थापनां चकार । अत एव सः आधुनिकभारतस्य जनकः कथ्यते । ब्रह्मसमाजः भारतस्य सर्वासां कुप्रथानां विरोधाय आन्दोलनानि कुर्वन् आसीत् । तेन कारणेन एव ई. स. 1829 तमे वर्षे सतीप्रथाम् अवरोद्धुं नियमाः निर्मिताः । ब्रह्मसमाजेन हिन्दुसमाजस्य स्पर्शास्पर्शस्य भावनां दूरीकर्तुं प्रयासाः कृताः ।
“समाज-सुधार-आन्दोलनस्य” प्रमुखेण नेत्रा राजनारायण बोस् इत्याख्येन “राष्ट्रीय-भावना-उन्नति-समाजस्य” स्थापना कृता । तस्य समाजस्य उद्देश्यम् आसीत् यत् – “व्यायाममाध्यमेन भारतीययुवकानां स्वास्थ्यं समीचिनं भवेत्” इति ।
वेदाः, उपनिषदः हिन्दुधर्मस्य मूलाधारः मन्यन्ते । वेदः केवलं भारतस्य न, अपितु सम्पूर्णविश्वस्य मानवजातेः प्रथमः ग्रन्थः अस्ति । हिन्दुधर्मस्य अपरः ग्रन्थः उपनिषद् अपि अस्ति ।
राममोहनेन वेदेषु अपि पुस्तकानि लिखितानि आसन् । तेषां पुस्तकानां प्रकाशनम् अपि अभवत् । तेषां पुस्तकानां माध्यमेन कुरीतीनां विरोधः कृतः । राममोहनेन वेदानां, शास्त्राणां च सरलभाषायाम् अनुवादः कृतः । राममोहनः पुस्तकमाध्यमेन वेदज्ञानं जनेभ्यः प्रेषितवान् । राममोहनः वेदानां बङ्ग्लाभाषायाम् अपि अनुवादं कृतवान् आसीत् । तेन जनेषु मह्त्वपूर्णः प्रभावः अभवत् । ब्राह्मणवर्गः तस्य विरोधं करोति स्म । यतः राममोहनः सर्वेभ्यः वर्गेभ्यः प्रचारं कुर्वन् आसीत् ।
1818 तमे वर्षे राममोहनः वेदान्तस्य हिन्दीभाषायां, बङ्ग्लाभाषायां संक्षिप्तानुवादं कृतवान् । तत्पुस्तकं वेदान्तसारः इति नाम्ना प्रकाशितं जातम् । अस्य ग्रन्थस्य प्रकाशनेन पण्डिताः, ब्राह्मणाः राममोहनस्य विरोधं कुर्वन्तः आसन् ।
वेदान्तसारस्य भाषा सरला आसीत् । अतः जनाः सरलतया ज्ञानं प्राप्तुं शक्नुवन्ति स्म । तेन कारणेन राममोहनस्य ख्यातिः अपि वर्धिता जाता । जनानां मनसि राममोहनाय सम्माननम् वर्धितम् ।
युरोपीयजनाः वेदान् न जानन्ति स्म । अतः ते राममोहनस्य आलोचनां कुर्वन्ति स्म । पुनः राममोहनेन वेदस्य आङ्ग्लभाषायाम् अनुवादः कृतः । तदनन्तरं राममोहनः वेदानुवादस्य प्रकाशनं विदेशेषु अपि कृतवान् । अनुवादं पठित्वा युरोपीयजनाः अपि प्रभाविताः अभवन् । ये युरोपीयजनाः प्राचीनप्रथाः मन्यन्ते स्म । तेऽपि तासां कुरीतीनां विरोधं कृतवन्तः ।
समाजे आडम्बरस्य विरोधे एका नूतना परम्परा उद्भभूता । तेन कारणेन पाषण्डाः ताः परम्पराः अवरोद्धुम् असमर्थाः अभवन् । ये जनाः धर्मपूजायाम् अन्धाः अभवन्, तेभ्यः राममोहनेन वेदान्तसारे लिखितम् आसीत् यत् – “ अहं वेदान्तसारस्य आङ्ग्लभाषायाम् अनुवादं कृतवान् । अहं मे युरोपीयमित्राणि बोधयितुम् इच्छामि यत् याभिः कुप्रथाभिः हिन्दुधर्मः विकृतः अभवत्, ताभिः कुप्रथाभिः सह वेदान्तसारस्य कोऽपि सम्बन्धः नास्ति । अहं ब्राह्मणोऽस्मि । अतः सर्वे ब्राह्मणाः मम विरोधं कुर्वन्तः सन्ति । मे ईष्टजनाः अपि विरोधं कुर्वन्त सन्ति । ये जनाः मम विरोधं कुर्वन्ति, ते मम विचाराणाम् अनर्थं कुर्वन्ति । ते इच्छन्ति यत् मम इतोऽपि अधिकः विरोधः भवेत् । मम विरोधिभिः मयि आक्रमाणि अपि कृताणि । समाजे अन्धविश्वासस्य महत्त्वं न्यूनीकर्तुम् एव मया वेदान्तसारस्य महत्त्वम् आङ्ग्लभाषायां परिवर्तितम् । तेन समाज-सुधार-आन्दोलनस्य महत्त्वं वर्धिष्यति” ।
राममोहनः नास्तिकः अस्ति इति विरोधिनः वदन्ति स्म । तदा राममोहनेन एकम् एव उत्तरम् उक्तं यत् – “मया केवलम् अन्धविश्वासस्य, धर्मान्धतायाः एव विरोधः कृतः, न तु हिन्दुधर्मस्य । अतः ये जनाः मम विरोधं कुर्वन्ति, ते प्रमाणानि यच्छन्तु” ।
जनाः विरोधं कुर्वन्तः आसन् । तथापि राममोहनः समाज-सुधार-आन्दोलनं न त्यक्तवान् । तस्य विचारेभ्यः देशविदेशानां विद्वज्जनाः प्रभाविताः अभवन् । वेदान्तसारं पठित्वा जनानां भावनाः परिवर्तिताः जाताः ।
1816 तमस्य वर्षस्य फरवरी-मासस्य 1 दिनाङ्के एकं वार्तापत्रस्य प्रकाशनम् अभवत् । तस्मिन् पत्रे लिखितम् आसीत् यत् – “वेदान्तसारनामकं पुस्तकम् अत्यन्तं रोचकं वर्तते । इदं केनचित् निर्भीकजनेन लिखितम् अस्ति इति निष्कर्षः भवति” ।
वेदान्तसारस्य प्रकाशनेन युरोपीयजनाः राममोहनाय विश्वासं कृतवन्तः । राममोहनस्य मौलिकविचारैः अमेरिकादेशस्य निवासिनः अपि प्रभाविताः अभवन् । बहवः विद्वांसः वेदान्तसारे विचारविमर्शं कृतवन्तः । अन्ते निष्कर्षः जातः यत् – “विशुद्धाद्वैतवादः ब्रह्मवादे निहितः अस्ति” । अमेरिका-देशस्य थोरो, इमर्सन् च इत्येतौ विद्वांसौ अपि वेदान्तसारस्य प्रशंसां चक्रतुः ।
वेदान्तसारस्य माध्यमेन पाश्चात्त्यदेशेभ्यः ज्ञानस्य सन्देशः प्रेषितः आसीत् । तस्मिन् सन्देशे भारतस्य वास्तविकतायाः वर्णनं कृतम् । तत्पूर्वं वैदेशिकाः भारतं सर्पाणां, सर्पविदां च देशः इति मन्यन्ते स्म । किन्तु वेदान्तसारं पठित्वा तेषां विचाराः अपि परिवर्तिताः ।
समाचारपत्राणां माध्यमेन राममोहनः जनेषु ज्ञानस्य प्रचारं कर्तुं प्रयासाः करोति स्म । राममोहनः “संवाद कौमुदी” इत्याख्यं साप्ताहिकं समाचारपत्रं प्रकाशितं करोति स्म । तत्पत्रं बङ्ग्ला-भाषायां प्रकाशितं भवति स्म । किन्तु “मिरातुल अखबार” फारसी-भाषायां प्रकाशितं भवति स्म ।
एकदा राममोहनेन समाचारपत्रे इङ्ग्लैण्ड्-देशस्य आलोचनां चकार । यदा राममोहनः आयरलैण्ड्-देशस्य अकालात् पीडितेभ्यः साहाय्यधनराशिं प्रेषितवान्, तदा आङ्ग्लसर्वकारः तस्मात् खिन्नः जातः ।
1823 तमे वर्षे राममोहनेन एकं मुद्रणालयं सर्वकारं ययाच । तस्मिन् समये केवलं शासनस्य निष्ठावद्भ्यः जनेभ्यः एव मुद्रणालयाय अधिकारः प्राप्तः आसीत् । राममोहनस्य मुख्योद्देश्यम् आसीत् यत् – “समाचारपत्रं समाजस्य प्रत्येकस्मिन् स्थाने प्रेषणीयम् । तेन समाजाय देशविदेशाणां ज्ञानं भवेत्” ।
राममोहनः भारतस्य प्रगतिम् इच्छति स्म । तस्मै प्रयासाय जनानां साहाय्यम् आवश्यकम् आसीत् । शिक्षणमाध्यमेन राममोहनः जनानां विचारधाराः परिवर्तयितुम् इच्छति स्म । तस्मिन् समये हिन्दुजनानां कृते पठन-पाठनाय संस्कृतपाठशालाः आसन् । तासु पाठशालासु प्राचीनपरम्पराणाम् आधारेण शिक्षणं प्रदीयते स्म ।
इदं शिक्षणं संस्कृतभाषायै एव परिमितम् आसीत् । अतः देशस्य प्रगतिः भवितुं न शक्नोति स्म । तासु पाठशालासु संस्कृतभाषायाः एव अध्ययनं भवति स्म । केचित् जनाः विज्ञानस्य पठन-पाठनं पापं मन्यते स्म । किन्तु विज्ञानेन देशस्य प्रगतिः भवितुं शक्नोति स्म ।
राममोहनेन निर्णयः कृतः यत् – “येन विषयेण समाजस्य कल्याणं भवेत्, तस्य विषयस्य एव शिक्षणं दातव्यम् । अस्मिन् कार्ये अपि जनाः राममोहनस्य विरोधं कुर्वन्तः आसन् । तेन कारणेन राममोहनः आङ्ग्लविदुषः, हिन्दुविदुषः च आकृष्टवान् ।
तेषां साहाय्येन राममोहनः कोलकाता-नगरे एकं सङ्घटनं स्थापितवान् । अनेन सङ्घटनेन तत्र एकस्य महाविद्यालस्य स्थापना कृता । तस्मिन् विद्यालये विज्ञानस्य, गणितस्य, राजनीतेः च शिक्षणं प्रदीयते स्म ।
मातृभूमेः गरिमाणं मनसि निधाय एव राममोहनः प्रत्येकं कार्यं करोति स्म । तस्मिन् विद्यालये आङ्ग्लभाषायाः, संस्कृतभाषायाः, बङ्ग्लाभाषायाः च अपि शिक्षणं प्रदीयते स्म । यः कोऽपि जनः शिक्षणविषये तर्कं करोति स्म । तदा राममोहनः उत्तरं ददाति स्म यत् – “युरोपीयजनाः ग्रीक-भाषया, लैटिन-भाषया च सह गणित-विज्ञानयोः अपि सन्मानं कुर्वन्ति स्म । यदि गणित-विज्ञानयोः शिक्षणं तेभ्यः आवश्यकं भवेत्, तर्हि अस्मभ्यं किमर्थम् आवश्यकं नास्ति” ?
राममोहनस्य प्रश्नानाम् उत्तराणि कोऽपि दातुं न शक्नोति स्म । राममोहनस्य अगाधज्ञानेन विद्वांसः प्रभाविताः भवन्ति स्म । राममोहनस्य हिन्दुधर्मः आसीत् । तथापि मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च अपि ज्ञानम् आसीत् । तस्य अनेकासु भाषासु प्रभुत्वम् आसीत् । धर्मविषयिणीनां शङ्कानां शीघ्रतया समाधानं करोति स्म ।
राममोहनेन बाइबिल-इत्यस्य सम्यक्तया अध्ययनं कृतम् आसीत् । सः ज्ञातुम् इच्छति यत् – “बाइबिल-इत्यस्मिन् ये नियमाः लिखिताः अस्ति, तेषां नियमाणां पालनम् ईसाई-धर्मानुयायिनः कुर्वन्ति वा न ? इति” । अनेन विचारेण राममोहनः ईसाई-धर्मस्य सम्पर्कं कृतवान् । तेन सः ईसाई-धर्मस्य विचारान् निकटतया ज्ञातुम् अवसरं प्राप्तवान् । श्रीरामपुर-नगरं गत्वा राममोहनेन ईसाई-धर्मानुयायिभिः चर्चा कृता । तदा तयोः घनिष्ठसम्बन्धः अभवत् । सः सम्बन्धः द्वाभ्यां लाभकरः अभवत् ।
तत्रत्यानाम् ईसाई-जनानां सामूहिकप्रार्थनायां राममोहनः अधिकतरः सम्मिलितः भवति स्म । प्रार्थनासभायां भगवतः ईसामसीह इत्याख्यस्य उपदेशानां व्याख्या क्रियते स्म । तया व्याख्यया राममोहनः मुग्धः भवति स्म । अतः ईसामसीह इत्याख्यस्य उपदेशानाम् आधारेण राममोहनः “दि परसेप्ट्स् ऑफ् जीसस्” इति नामकं पुस्तकं रचितवान् ।
ईसाई-धर्माय राममोहनस्य गहनरूचिं दृष्ट्वा ईसाई-जनाः प्रसन्ना अभवन् । अतः ईसाई-जनाः राममोहनाय ईसाई-धर्मं स्वीकर्तुम् उक्तवन्तः । ईसाई-जनाः मन्यन्ते यत् – “राममोहनः सरलतया ईसाई-धर्मं स्वीकरिष्यति” इति । किन्तु ते न जानन्ति यत् – “राममोहनस्य हिन्दुधर्मे सम्पूर्णनिष्ठा आसीत्” । राममोहनः उक्तवान् – “अहं हिन्दुः अस्मि । भवन्तः कथं वक्तुं शक्नुवन्ति यत् अहं हिन्दुधर्मं त्यक्त्वा ईसाई-धर्मं स्वीकरिष्यामि ? ईसाई-धर्माय मे मनसि सम्माननं वर्तते । किन्तु तं स्वीकर्तुं न शक्नोमि । अतः क्षमां याचे । श्रेष्ठधर्मे ये गुणाः भवन्ति, ते गुणाः मे धर्मे अपि सन्ति” इति ।
राममोहनस्य उत्तरं श्रुत्वा ईसाई-जनाः कुपिताः अभवन् । अतः ते राममोहनस्य विरोधं कृतवन्तः । तदा राममोहनेन उक्तं यत् – भवन्तः मे विरोधं मा कुरुत । यदि इच्छन्ति, चेत् समाजस्य अन्धश्रद्धानां, कुरीतीनां विरोधं कुर्वन्तु । तेन विरोधेन जनानां हितं भवति । यदि ईसाई-धर्मे अपि कुप्रथा भवेत्, तर्हि तस्याः प्रथायाः अपि अहं विरोधं करिष्यामि । अहं कदापि कस्यापि धर्मस्य विरोधं न करिष्यामि । धर्मे निहितानाम् अन्धश्रद्धानाम् एव विरोधं करिष्यामि” इति ।
राममोहनस्य विचारान् ईसाई-जनाः ज्ञातुम् असमर्थाः आसन् । अतः ते अपि राममोहनस्य विरोधं कृतवन्तः । किन्तु राममोहनः विरोधस्य चिन्तां न करोति स्म । ईसाई-जनाः राममोहनस्य विचारैः सन्तुष्टाः नासन् । यदि हिन्दु-जनाः एव राममोहनं ज्ञातुम् असमर्थाः आसन्, तर्हि ईसाई-जनाः कथं ज्ञातुं शक्नुवन्ति स्म । तदा ईसाई-जनैः ‘फ्रेण्ड् ऑफ् इण्डिया’ नामकं साप्ताहिकं पत्रं प्रकाशितम् । तस्मिन् पत्रे ईसाई-जनैः राममोहनं ‘लक्ष्य का दुश्मन’ इति नाम्ना सम्बोधितः आसीत् । तैः राममोहनाय नास्तिकतायाः दोषः प्रस्थापितः ।
अस्य दोषस्य आरोपणानन्तरं राममोहनेन पुनः “एन् अपील् टू द क्रिश्चियन् पब्लिक्” इति नामकम् एकं पुस्तकं प्रकाशितम् । तस्मिन् पुस्तके राममोहनेन आरोपितनां दोषाणां प्रत्युत्तराणि प्रदत्तानि आसन् । तेन ईसाई-जनाः मौनम् अभजन् ।
तदनन्तरं राममोहनः ईसाई-धर्माधन्तायाः अपि विरोधं कुर्वन् आसीत् । डॉ. लैण्ट् कारपेण्टर् इत्याख्यः राममोहनेन रचितम् ईसाई-धर्मस्य पुस्तकद्वयं पठितवान् । पुस्तके पठित्वा डॉ. लैण्ट् इत्यनेन उक्तम् – “राममोहनेन गभीरतया ग्रन्थानाम् अध्ययनं कृत्वैव तयोः पुस्तकयोः रचना कृता अस्ति । तेन कुशाग्रबुद्ध्या धर्मांधजनानाम् आलोचना कृता अस्ति । राममोहनेन एतयोः पुस्तकयोः माध्यमेन विरोधिनां स्थितिः शिथिला कृता” । राममोहनः प्रायः सर्वान् विषयान् जानाति स्म । अतः कस्मिँश्चित् अपि विषये सः वक्तुं लेखितुं वा सक्षमः आसीत् ।
राममोहनेन पुस्तकमाध्यमेन यः विरोधः कृतः, ईसाई-जनैः तस्य पुनर्विरोधः कृतः । किन्तु ईसाई-धर्मे ये विद्वांसः आसन्, तैः राममोहनस्य विचाराणां समर्थनं कृतम् आसीत् । तेन कारणेन राममोहनस्य उत्साहः वर्धितः जातः ।
प्रभावितैः ईसाई-जनैः राममोहनाय पत्राणि प्रेषितानि । तेषु पत्रेषु सर्वैः समर्थनं कृतम् । 1821 तमस्य वर्षस्य जुलाई-मासे राममोहनः एकं पत्रं प्राप्तवान् । तत्पत्रं ‘कोलकाता जनरल’ इत्यस्मिन् समाचारपत्रे प्रकाशितम् । तस्मिन् पत्रे लिखितम् आसीत् यत् – “राममोहनेन ‘दी सेकण्ड् अपील् टू क्रिश्चियन् पब्लिक्’ इति नामकं यत् द्वितीयं पुस्तकं रचितं, तस्य यावती प्रशंसा भवेत्, तावती अल्पा एव । राममोहनस्य विषये वयं यावदधिकं ज्ञास्यामः, तावदधिकम् अस्माकं मनसि राममोहनाय सम्माननं वर्धिष्यते । राममोहनस्य विचाराः सत्याधारिताः भवन्ति । अतः जनाः तस्मै श्रद्धां प्रकटयन्ति । राममोहनस्य कस्मिँश्चिदपि कथने दम्भः न दृश्यते । तस्य व्यक्तित्त्वं दर्पणः इव स्वच्छम् अस्ति” इति ।
राममोहनः यदा हिन्दु-धर्मस्य कुरीतीनां विरोधार्थं लेखाः लिखति स्म, तदा सः मिशन्-मुद्रणालये पुस्तकानां मुद्रणं कारयति स्म । किन्तु यावत् सः ईसाई-धर्मस्य कुरीतीनां विरोधं कुर्वन् आसीत्, तावत् मिशन्-मुद्रणालयस्य अधिकारिणा राममोहनस्य साहाय्यं न कृतम् । यतः मिशन्-मुद्रणालयः ईसाई-जनानाम् आसीत् । तदनन्तरं राममोहनेन स्वस्य मुद्रणालयाय योजना कृता ।
पुरा राममोहनः मिशन्-मुद्रणालयस्य सम्पूर्णसाहाय्यं प्राप्तवान् आसीत् । मिशन्-मुद्रणालयस्य साहाय्यं विना राममोहनः अल्पे समये एव स्वस्य विचारान् प्रसारयितुं न शक्नोति स्म । ईसाई-जनानां व्यवहारे अपि परिवर्तनं जातम् । किन्तु राममोहनः तेभ्यः याचनां न कृतवान् । तस्य निर्णयः दृढः आसीत् । ई. स. 1823 तमे वर्षे राममोहनेन ‘यूनिटेरियन्-मुद्रणालयस्य’ स्थापना कृता । प्रारम्भे तेन स्वस्य पुस्तकस्य प्रकाशनं कृतम् । तेन राममोहनस्य आत्मविश्वासः वर्धते स्म । यदा ईसाई-जनाः यूनिटेरियन्-मुद्रणालस्य सन्देशं प्राप्तवन्तः, तदा ते अधिकाः कुपिताः जाताः ।
ईसाई-धर्मस्य एकः युवा अधिवक्ता राममोहनस्य विचारैः प्रभावितः अभवत् । प्रभावितेन अधिवक्त्रा धर्मः परिवर्तितः । सः अद्वैतवादस्य धर्मं स्वीकृतवान् । तेन प्रसङ्गेन राममोहनस्य सार्थकता दृश्यते स्म । राममोहनः ईसाई-धर्मानुयायिनाम् अपेक्षया बाइबिल्-इत्यस्य माहात्म्यम् अधिकं जानाति स्म । अतः एव ईसाई-जनानां मनसि राममोहनाय ईर्ष्या आसीत् ।
ईसाई-जनाः राममोहनस्य विरोधे अविवेकिनः अभवन् । ते हिन्दुधर्मः असत्यः इति जल्पन्ति स्म । किन्तु राममोहनः तैः आरोपितानां दोषाणां खण्डनं कृतवान् । राममोहनेन ‘फाईनल् अपील्’ नामकस्य पुस्तकस्य भूमिकायां लिखितं यत् – “वयं तेभ्यः रक्षिताः भवेम, ये अस्मासु दोषाणाम् आरोपणं कुर्वन्तः सन्ति । तेषां विषये अस्माभिः सत्यम् अनाच्छादितं करणीयम् एव” ।
यासां परम्पराणां कोऽपि आधारः नास्ति, यासु परम्परासु धर्मान्धता एव अस्ति, तासां परम्पराणां राममोहनः विरोधं करोति स्म । सः एकः निर्भीकः सामाजिककार्यकर्ता आसीत् ।
राममोहनेन यथा हिन्दुधर्मे निहितायाः मूर्तिपूजायाः विरोधः कृतः, तथैव मुसलिम्-धर्मे निहितानां धर्मजाड्यस्य अपि विरोधः कृतः आसीत् ।
तस्मिन् समये हिन्दुधर्मे बहवः मतभेदाः आसन् । तावन्तः मतभेदाः अन्येषु केषुचिदपि धर्मेषु नासन् । हिन्दुधर्मे प्रत्येकं जनः पृथक्-पृथक् देवतानाम् उपासकः आसीत् । ते सर्वे देवतानां शक्तयः अपि भिन्नाः एव इति मन्यन्ते । राममोहनः हिन्दुधर्मे अद्वैतवादस्य प्रचारं कर्तुम् इच्छति स्म । निर्णितं लक्ष्यं प्राप्तुं राममोहनेन 1825 तमे वर्षे वेदान्त-महाविद्यालस्य स्थापना कृता । महाविद्यालस्य स्थापनाविषयकं सन्देशं प्राप्य राममोहनस्य मित्रम् एडम् इत्याख्यः प्रसन्नः अभवत् । एडम् इत्याख्येन राममोहनस्य प्रशंसा कृता ।
राममोहनेन निष्ठापूर्वकम् अस्य अद्वैतवादिनः संस्थानस्य साहाय्यं कृतम् । राममोहनः इच्छति यत् – “तस्मिन् महाविद्यालये यूरोपीयविज्ञानस्य, ईसाई-अद्वैतवादस्य च अपि शिक्षणं दद्यात्” इति ।
राममोहनस्य साहाय्येन संस्थायाः प्रतिदिनं विकासः जायमानः आसीत् । समयान्तरे अस्याः संस्थायाः आधारेण एव ‘ब्रह्मसमाजस्य’ स्थापना जाता । ब्रह्मसमाजस्य प्रमुखम् उद्देश्यम् आसीत् यत् – “ईश्वरः एकः एव अस्ति” ।
ब्रह्मसमाजस्य उत्कृष्टविचारेभ्यः बहवः नूतनाः जनाः आकृष्टाः अभवन् । नूतनैः जनैः ब्रह्मसमाजस्य सदस्यता अपि प्राप्ता । 1828 तमे वर्षे राममोहनेन एकं नूतनं गृहं क्रीतम् । तस्मिन् गृहे अद्वैतवादिनः उपासनां कुर्वन्ति स्म । तद्गृहं धर्मकार्यार्थमेव समर्पितम् आसीत् ।
किञ्चिद्दिवसानन्तरं हिन्दुधर्मस्य नेतृभिः “धर्मसभा” नामिका एका संस्था स्थापिता । राममोहनस्य विरोधः एव तस्याः संस्थायाः मुख्योद्देश्यम् आसीत् । धर्मसभायां धार्मिककार्याणि अल्पानि भवन्ति स्म । किन्तु दोषाणाम् आरोपणम् अधिकं भवति स्म । तस्याः सभायाः सदस्यान् दृष्ट्वा राममोहनः दुःखी अभवत् । यतः ते सदस्याः धर्मस्य अपप्रचारं कुर्वन्तः आसन् ।
विश्वस्य बहूनां देशानां विद्वांसः राममोहनस्य विचारधाराणां समर्थनं कुर्वन्ति स्म । किन्तु भारतीयाः राममोहनस्य विचाराणां विरोधं कुर्वन्ति स्म । सः जनान् बोधयति स्म यत् – “ईश्वरः एकः अस्ति, अतः ईश्वरस्य विभागाः न कर्त्तव्याः । एकस्य ईश्वरस्य एव उपासनां कुर्युः” ।
ब्रह्मसमाजेन भारतीयसमाजस्य परिवर्तने साहाय्यं कृतम् आसीत् । अनेन समाजेन बालविवाहस्य विरोधः, विधवा-विवाहस्य समर्थनं च कृतम् । यदा ब्रह्मसमाजस्य स्थापना अभवत्, तदा कन्यानां विक्रयणं भवति स्म । केचन जनाः कन्यानां हननम् अपि कुर्वन्ति स्म । एतादृशीनां कुरीतीनां विरोधे ब्रह्मसमाजेन एकम् आन्दोलनं प्रचालितम् ।
ब्रह्मसमाजः जनान् उद्बोधयति स्म । सः कथयति यत् – “आत्मा एकः अस्ति । अतः केनापि सह भेदभावः न करणीयः” । अन्येषां धर्माणां स्वस्य प्रार्थनागृहं भवति किन्तु हिन्दु धर्मस्य प्रार्थना-गृहम् एव नास्ति । ईसाईधर्मस्य प्रार्थनागृहं दृष्ट्वा राममोहनस्य मनसि विचारः आगतः यत् – “हिन्दुधर्मस्य जनाः अपि एकस्मिन् प्रार्थनागृहे प्रार्थनां कुर्युः” ।
स्वतन्त्रता सर्वेषां जीवानां मौलिकः अधिकारः वर्तते इति राममोहनः मन्यते स्म । यः स्वतन्त्रः भवेत्, सः एव सन्तुष्टः भवति । यदि कस्यापि जनस्य स्वतन्त्रताम् उपलभते, तर्हि अत्याचारः कथ्यते ।
आङ्ग्लशासनेन भारतदेशस्य स्वतन्त्रता नाशिता । तस्मिन् समये राममोहनः किशोरः आसीत् । तावदेव तस्य मनसि देशाय प्रेम आसीत् । राममोहनः गहनाध्ययनानन्तरम् अन्वभवत् यत् – “आङ्ग्लाः स्वस्य उच्चशैलिभिः भारतस्य विकासं कर्तुं शक्नुवन्ति । अतः भारतस्य हिताय राममोहनेन आङ्ग्लानां विचारधाराः ज्ञातुं प्रयासाः कृताः ।
राममोहनेन यूरोप-देशस्य, अमेरिका-देशस्य च राजनैतिकघटनानाम् अपि अध्ययनं कृतम् आसीत् । अतः सः ज्ञातवान् यत् – “ब्रिटिश्-शासनेन भारते आधुनिकविश्वसंस्कृतेः विकासः भवितुं शक्यते” ।
राममोहनः इच्छति स्म यत् – “आङ्ग्लानां साहाय्येन भारते आधुनिकता भवेत् । किन्तु स कदापि नेच्छति स्म यत् – “आङ्ग्लाः भारते अधिकं कालं यावत् न स्युः । भारतीयविषयिक्यः आलोचनाः राममोहनः कदापि न स्वीकरोति स्म ।
बहव्यः परम्पराः मनुष्याणां प्रगतिषु बाधायै कल्पन्ते स्म । तादृशीनां परम्पराणां राममोहनः विरोधं कृतवान् । तस्मिन् समये धार्मिकग्रन्थानुसारं समुद्रः ब्राह्मणः इति मन्यते स्म । अतः जनाः समुद्रस्य पूजां कुर्वन्ति स्म । यदि कोऽपि जनः समुद्रम् उल्लङ्घ्य विदेशं गच्छति स्म, तर्हि सः पापी इति कथ्यते स्म ।
150 वर्षपूर्वं यदि कोऽपि हिन्दुजनः समुद्रम् उल्लङ्घयति, तर्हि तस्मै दण्डः दीयते स्म । यतः समुद्रोल्लङ्घनं समुद्रदेवस्य अपमानः मन्यते स्म । किन्तु राममोहनेन तादृशानाम् अन्धविश्वासानां खण्डनं कृतम् । राममोहनः समुद्रम् उल्लङ्घ्य इङ्ग्लैण्ड्-देशं गतवान् ।
राममोहनः इङ्ग्लैण्ड्-देशस्य राजानं मेलितुं गतवान् आसीत् । सः राज्ञे एकं पत्रं दातुम् इच्छति स्म । तस्य पत्रस्य माध्यमेन राममोहनः आङ्ग्लात् मुगल-शासकाय धनवृद्ध्यर्थं याचनां चकार । यतः इङ्ग्लैण्ड्-देशस्य राजा मुगलशासकाय अल्पधनं ददाति स्म ।
मुगल-शासकेन एव राममोहनः इङ्ग्लैण्ड्-देशं प्रेषितः । तदैव मुगल-शासकेन राममोहनाय ‘राजा’ इति उपाधिः प्रदत्तः ।
यदा राममोहनस्य इङ्ग्लैण्ड्-देशे गमनस्य प्रयोजनद्वयम् आसीत् । प्रथमं तु मुगलशासकाय धनवृद्धिः, अपरं सतीप्रथायाः प्रतिबन्धः च ।
यदा राममोहनः इङ्ग्लैण्ड्-देशं प्राप्तवान्, तदा तत्रत्यैः जनैः तस्य विरोधः कृतः । सः लिवरपुल्-महानगरं प्राप्तवान् । तत्र कैश्चित् मुख्यजनैः राममोहनस्य स्वागतं कृतम् । तत्र ‘विलियम् राथबोन्’ इत्याख्यः एकः इतिहासकारः आसीत् । ‘विलियम् राथबोन्’ इत्याख्यः राममोहनं दृष्ट्वा प्रसन्नः जातः । राममोहनस्य विश्रामः विलियम् राथबोन्-इत्याख्यस्य गृहे एव आसीत् ।
राममोहनेन बह्वीनां समस्यानां साक्षात्कारः कृतः । तत्र तस्य उच्चविचाराणाम् अपि स्वागतम् अभवत् । इङ्ग्लैण्ड्-देशस्य निवासिनः राममोहनस्य भाषणं श्रुत्वा आश्चर्यचकिताः जाताः । यतः राममोहनेन स्वस्य भाषणे इङ्ग्लैण्ड्-देशस्य संस्कृतेः, सभ्यतायाः च वर्णनं कृतम् आसीत् । यद्यपि राममोहनः भारतीयः आसीत् । तथापि राममोहनः तेषां संस्कृतिविषये यावत् उक्तवान्, तावत् तत्रत्याः निवासिनः अपि न जानन्ति स्म ।
तत्पश्चात् राममोहनः इङ्ग्लैण्ड्-देशतः फ्रान्स्-देशं गतः । यदा राममोहनः “प्रिवी-मन्त्रणालये ” सतीप्रथायाः प्रतिबन्धाय प्रस्तावं प्रस्थापितवान्, तदैव अधिकारिणा राममोहनाय स्वीकृतिः प्रदत्ता । यतः सतीप्रथायाः विरोधे राममोहनेन ये तर्काः प्रस्तुताः, तेषां कोऽपि प्रत्युत्तरं दातुं न समर्थः ।
राममोहनः धर्मस्य विश्लेषणं, संशोधनं च कर्तुम् इच्छति स्म । “धर्मस्य क्षेत्रे आधुनिकतायाः उपयोगः भवेत्” इति तस्य अभिप्रायः आसीत् । सामाजिकमान्यतानां, व्यवहाराणां परिवर्तनेन एव देशस्य सामाजिकः, राजनैतिकः च विकासः भवितुं शक्यते । सः हिन्दुधर्मस्य कुरीतिभिः सह विश्वस्य अन्येषां धर्माणां कुरीतीनाम् अपि नाशं कर्तुम् इच्छति स्म । तेन विभिन्नधर्माणां गहनतया तुलनात्मकमध्ययनं कृतम् आसीत् । तदा एव तेन ज्ञातं यत् – “सर्वेषां धर्माणाम् ईश्वरः एकः एव वर्तते । सः जनेषु भेदभावान् निष्कासयितुम् इच्छति स्म ।
राममोहनः बङ्ग्लाभाषां, संस्कृतभाषां च जानाति स्म । तदनन्तरं सः विश्वस्य अन्याः सप्तदश भाषाः पठितवान् । तेन इस्लाम्-धर्मस्य गहनतया अध्ययनं कृतम् आसीत् । अरबी-साहित्यस्य एकरूपतायाः सः प्रभावितः अभवत् । सः सूफी-रचनाः अपि पठितवान् । कुरान्-ग्रन्थे तौहीद् इत्यस्य अवधारणया प्रभावितः जातः ।
तदनन्तरं यदा राममोहनेन हिन्दुधर्मस्य धार्मिकग्रन्थानां, अनुष्ठानानां च अध्ययनं कृतं, तदा सः विचलितो जातः । तेन दृष्टं यत् – “हिन्दुधर्मे मूर्तिपूजा, सतीप्रथा, अन्धविश्वासः इत्यादयः कुरीतयः प्रचलिताः सन्ति । तेन जनाः धर्मान्धतायां लीनाः सन्ति” इति । अतः सः धार्मिककुरीतीनां नाशार्थं सङ्कल्पं कृतवान् ।
राममोहनेन संस्कृतस्य अध्येतृत्वेन हिन्दुधर्मस्य ग्रन्थानाम् अध्ययनं कृतम् आसीत् । तेन बौद्धधर्मस्य अपि अध्ययनं कृतम् । बौद्धधर्मस्य विषये ज्ञातुं सः तिब्बत-देशं गतवान् । तत्र तेन बौद्धधर्मस्य मूलसिद्धान्तानाम् अध्ययनं कृतम् । बौद्धधर्मे मूर्तिपूजायाः निषेधः अस्ति । तथापि तत्रत्याः केचित् जनाः मूर्तिपूजां कुर्वन्ति स्म । अतः राममोहनः तस्यापि विरोधं कृतवान् ।
यथा राममोहनः वेदान्तस्य, कुरान्-इत्यस्य सम्मानः करोति स्म, तथैव बाइबिल्-इत्यस्य अपि करोति स्म । यैः राममोहनस्य जीवनचरित्रं लिखितम् आसीत्, ते वदन्ति स्म यत् – “राममोहनः मूर्तिपूजायाः विरोधाय, सामूहिकप्रार्थनायै च प्रेरणाम् ईसाई-धर्मग्रन्थेभ्यः प्राप्तवान्” । ये ईसाई-धर्मानुयायिनः धर्मान्तरणं कारयन्ति स्म, राममोहनः तेषाम् अपि विरोधं करोति स्म ।
राममोहनेन हिन्दुधर्मे निहितानां कुरीतीनां, सतीप्रथायाः, मूर्तिपूजायाः च नाशयितुं निरन्तरं प्रयासाः कृताः आसन् । सः अद्वैतदर्शनस्य समर्थकः आसीत् । सः अन्यस्मिन् कस्मिंश्चिदपि पाषण्डे विश्वासं न करोति स्म ।
राममोहनः जानाति स्म यत् – “यावत् पर्यन्तं हिन्दुधर्मे, समाजे च परिवर्तनं न भविष्यति, तावत् पर्यन्तं भारतदेशस्य राजनैतिकप्रगतिः न शक्या । सः मन्यते यत् – “ हिन्दुसमाजस्य कुरीतीनां कारणेन एव हिन्दुजनानां राजनैतिकदृष्ट्या प्रगतिः न भवन्ती आसीत् । अतः सः हिन्दुधर्मस्य सर्वेषां कुरीतीनाम्, अन्धविश्वासानां च तीव्रतया विरोधं करोति स्म । धर्मस्य कुरीतिभिः सह कोऽपि सम्बन्धः नास्ति इति राममोहनः जानाति स्म ।
हिन्दुधर्मे अन्धविश्वासानां, कुप्रथानां, पाषण्डानां च स्थानमेव नास्ति । अतः राममोहनेन उपनिषदाम् आङ्ग्ल-भाषायां, बङ्ग्ला-भाषायां च अनुवादकार्यम् आरब्धम् । तेषु पुस्तकेषु राममोहनेन व्याख्यासहितं, टीकासहितं च अनुवादकार्यं कृतम् आसीत् । पुस्तकस्य प्रकाशनानन्तरं राममोहनः तानि पुस्तकानि जनेभ्यः निशुल्कं वितीर्णवान् ।
षोडशवर्षणां लघुवयसि एव राममोहनः एकं पुस्तकं लिखितवान् । तस्मिन् पुस्तके सः मूर्तिपूजायाः विरोधम् अपि कृतवान् । मूर्तिपूजा एव धार्मिककुरीतीनां मूलम् अस्ति इति राममोहनः मन्यते स्म । समाजे अपि बह्व्यः जातयः, बहवश्च समूहाः च निर्मिताः, ते सर्वे पृथक्-पृथक् देवतानाम् उपासनां कुर्वन्ति स्म ।
तेन कारणेन समाजस्य विभाजनं जायमानम् आसीत् । राममोहनः एकेश्वरवादस्य समर्थनं करोति स्म । अतः ब्रह्मसमाजस्य माध्यमेन राममोहनः प्रचारं कुर्वन् आसीत् । एकस्य ईश्वरस्य एव उपासनां कुर्यात् इति सः उक्तवान् ।
राममोहनः यत्किमपि जनान् उपदिशति स्म, तस्य आचरणं स्वयमपि करोति स्म । समुद्रोल्लघनं पापं मन्यते स्म । किन्तु राममोहनः हिन्दुजनेषु प्रथमः आसीत्, यः समुद्रम् उल्लङ्घ्य इङ्ग्लैण्ड्-देशं गतवान् । तेन कारणेन समाजः प्रभावितः अभवत् ।
राममोहनः जातिप्रथायाः तीव्रविरोधं करोति स्म । यतः जातिप्रथायाः कारणेन समाजः अनेकेषु भागेषु विभक्तः भवति । जातिप्रथायाः कारणेन सामाजिकसौहार्द्रतायाः अपि नाशः अभवत् । सामूहिकतायाः भावना अपि नष्टा ।
अतः समाजः राजनैतिकदृष्ट्या शिथिलः अभवत् । ये जनाः पक्षपातं कुर्वन्ति स्म, तेषाम् अपि विरोधं करोति स्म । तेन समाजस्य उच्चनीचपरम्परायाः विरोधः कृतः । सः कथयति स्म यत् – “व्यक्तेः वैशिष्ट्यं तस्य प्रतिभायाः आधारेण ज्ञातव्यं, न तु वंशाधारेण” ।
सः अन्तर्जातीयस्य विवाहस्य अपि समर्थनं करोति स्म । अनेन प्रकारेण जातिभेदं नाशयितुं शक्यते ।
नारीणाम् अधिकारेभ्यः राममोहनेन सङ्घर्षः कृतः आसीत् । राममोहनः सङ्घर्षे अग्रेसरः आसीत् । सः नारीणां स्वतन्त्रताम् इच्छति स्म । अतः तेन नारीणां स्वतन्त्रतायै आन्दोलनानि कृतानि । तस्मिन् समये समाजे नारीणां दशा चिन्तनीया आसीत् । नारीभिः सह अन्यायपूर्णः, अमानवीयः च व्यवहारः क्रियते स्म । पैतृकसम्पत्तौ नारीणाम् अधिकारः न भवति स्म । अतः पत्युः मृत्योः अनन्तरं सतीप्रथानुसारं पत्नीं दह्यते स्म ।
1822 तमे वर्षे राममोहनः स्त्र्यधिकारविषये एकं पुस्तकम् अलिखत् । तस्य शीर्षकम् अस्ति – “ब्रीफ् रिमार्क्स् रिगार्डिङ्ग् मॉडर्न् इनक्रोचमेण्ट्स् ऑन् दि एनसिएण्ट् राइट् ऑफ् फीमेल्स्” इति । प्राचीनकाले हिन्दुस्त्रीणां स्थितिः कीदृशी आसीत् ? इति राममोहनेन तस्मिन् पुस्तके वर्णितम् असीत् ।
हिन्दुसमाजे स्त्रियः सम्पत्तेः अधिकारात् वञ्चिताः भवन्ति स्म । हिन्दुसमाजस्य मुख्यजनाः प्राचीनकालस्य ऋषीणाम् अपमानं कुर्वन्तः आसन् ।
सम्पत्तेः अधिकारात् वञ्चितानां स्त्रीणां स्वतन्त्रता नष्टा अभवत् । समाजे ताभिः सह दासी इव व्यवहारः क्रियते स्म । पुरुषाणां तुलनायां ताः अज्ञानिन्यः मन्यन्ते स्म । तस्मिन् समये स्त्रियः भोगस्य साधनानि एव आसन् ।
पुरुषाः अनेकाभिः स्त्रीभिः सह विवाहं कर्तुं समर्थाः आसन् । किन्तु नार्यः द्वितीयं विवाहम् अपि कर्तुं न शक्नुवन्ति स्म । राममोहनः तत्पक्षपातं नाशयितुम् इच्छति स्म । सः मन्यते यत् – “केषुचित् विषयेषु नार्यः पुरुषाणां तुलनायां श्रेष्ठाः भवन्ति” ।
राममोहनः बहुविवाहस्य अपि विरोधं कृतवान् । राममोहनेन एकस्य नूतनस्य नियमस्य याचना कृता । तस्मिन् नियमे कोऽपि हिन्दुपुरुषः न्यायाधीशस्य अनुमतिं विना द्वितीयं विवाहं कर्तुं न शक्नुयात् । अपरे पक्षे राममोहनः नारीणां पुनर्विवाहस्य समर्थकः आसीत् । राममोहनेन ब्रह्मसमाजस्य स्थापनां कृत्वा स्त्रीणां शिक्षणार्थं महत्प्रयासाः अनुष्ठिताः ।
सामाजिकपरिवर्तनक्षेत्रे राममोहनस्य महती उपलब्धिः आसीत् – “सतीप्रथायाः अन्तः” । अनया उपलब्ध्या राममोहनस्य नाम्नः इतिहासे स्मरणं क्रियते । राममोहनेन अस्याः प्रथायाः नाशाय बहवः प्रयासाः कृताः आसन् ।
1818 तमे वर्षे राममोहनेन सतीप्रथायाः विषये प्रथमः निबन्धः लिखितः । तस्मिन् निबन्धे सः लिखितवान् यत् – “नारीणां स्वस्याः पृथक् अस्तित्त्वं वर्तते । अतः सतीप्रथा निष्कारणम् अस्ति । नारीणां जीवने समाजस्य कोऽपि अधिकारः नास्ति । स्त्रीपुरुषेभ्यः जीवितुम् अधिकाराः प्राप्ताः सन्ति । सतीप्रथा अस्माकं समाजस्य पुरातनी दुष्टा परम्परा अस्ति इति उक्त्वा अस्याः प्रथायाः समर्थनं मा भवेत् । हननस्य अपरं नाम सतीप्रथा इति राममोहनस्य विचारः आसीत् । अतः दोषिणः सन्ति, तेभ्यः दण्डः दातव्यः ।
राममोहनेन सतीप्रथायाः विरोधे त्रीणि आन्दोलनानि प्रचालितानि आसन् । सर्वप्रथमस्य आन्दोलनस्य उद्देश्यम् अस्ति – “ कुरीतीनां विरोधनिमित्तं जनानां साहाय्यं प्राप्येत” । राममोहनेन स्वस्य लेखनानां, भाषणानां, विरोधानां, तर्काणां च माध्यमेन जनानां मानसं परिवर्तितम्” । राममोहनः जनान् अवाबोधयत् यत् – “धर्मग्रन्थेषु अपि सतीप्रथायाः समर्थनं न कृतम् । अतः यदि सर्वकारः इमां प्रथां समापयेत् चेत् इमं विषयं कश्चित् धार्मिकः न जानीयात् इति” ।
तदनन्तरं राममोहनेन ब्रिटिश्-शासकेभ्यः आग्रहः कृतं यत् – “यदि ते सभ्यशासकाः सन्ति चेत् इमां प्रथां समापयन्तु” इति ।
ततः परं कैः कारणैः विधवाः अनुगृहीताः भवन्ति ? राममोहनेन तानि कारणानि अन्विष्टानि । तानि कारणानि दूरीकर्तुं सः प्रयासरतः आसीत् । तस्मिन् समये सतीप्रथायाः माध्यमेन विधवानां हत्या जानमाना आसीत् । अतः राममोहनेन नारीणां शिक्षणार्थं, सम्पत्तौ अधिकारार्थं च प्रचारः कृतः ।
राममोहनः राजनैतिकस्वतन्त्रतावादस्य अग्रेसरः आसीत् । सः एव स्वतन्त्रतायै आन्दोलनस्य आधारः आसीत् । 19 तमायाः शताब्द्याः श्रेष्ठचिन्तकैः राममोहनस्य विचारः स्वीकृतः । भारतस्य धार्मिकस्य, सामाजिकस्य च परिवर्तनस्य प्रथमचरणे अस्याः विचारधारायाः प्रभावः आसीत् । व्यक्तीनां मर्यादाभिः सह स्वतन्त्रतावादस्य सम्बन्धः वर्तते ।
स्वाभाविकतया स्वतन्त्रवादेन व्यक्तेः अधिकाराणां चिन्तनं क्रियते । तेन विना समाजस्य विकासः भवितुं न शक्नोति । यथा शासनं स्वस्य इच्छानुसारं कार्यं करोति । अतः स्वतन्त्रतावादः तस्य विरोधं करोति ।
राममोहनेन सर्वत्र स्वतन्त्रतावादं स्वीकारयितुं प्रचारः कृतः । सः सर्वदा असाम्प्रदायिकव्यवहाराय कथयति स्म । सः इच्छति स्म यत् “मनुष्यः स्वचेतनायाः अनुसारं कार्यं कुर्यात्” । राममोहनः न्यायप्रियः आसीत् । अतः तस्य व्यवहारः अपि न्यायपूर्णः भवति स्म । राममोहनेन उक्तं यत् – “संवैधानिकसर्वकारस्य अस्तित्त्वं मानवीयस्वतन्त्रतायै आवश्यकं भवति । यतः मानवीयसुरक्षायै संवैधानिकसाधनानि आवश्यकानि भवन्ति” । सः इच्छति स्म यत् – “ देशस्य उन्नतिः क्रमशः भवेत् । तेन परिवर्तनस्य प्रभावः भविष्यति” ।
तदनन्तरं राममोहनेन आर्थिकक्षेत्रे अपि स्वतन्त्रतायाः चिन्तनं कृतम् आसीत् । अतः तेन सम्पत्तेः अधिकाराय चर्चा कृता । ये भूमिपतयः आसन्, ते कृषकाणां शोषणं कुर्वन्ति स्म । सः भारतीयग्रामीणपरम्परायाः संरक्षणं कर्तुम् इच्छति स्म ।
राममोहनः स्वतन्त्रतायै निरन्तरं संघर्षं कुर्वन् आसीत् । मूर्तिपूजायाः, सतीप्रथायाः च विरोधेन, आधुनिकपाश्चात्यशिक्षणस्य समर्थनेन, मुद्रणालस्य स्वतन्त्रतायाः विचारेण, नारीणाम् अधिकाराणां समर्थनेन च स्पष्टं भवति यत् राममोहनः स्वतन्त्रतायैः सततं प्रयासान् कुर्वन् आसीत् । राममोहनस्य कथनानुसारं स्वतन्त्रता मनुष्याणां सम्पत्तिः वर्तते ।
राममोहनेन एव भारतस्य राजनैतिकस्वतन्त्रतायै प्रथमवारं चर्चा कृता आसीत् । ब्रिटिश्-शासकेभ्यः भारताय लाभः भवितुं शक्यते इति सः जानाति स्म । किन्तु सः दीर्घकालपर्यन्तं ब्रिटिश्-शासनं नेच्छति स्म । सामाजिकपरिवर्तनाय ब्रिटिश्-शासनम् उपयोगाय कल्पते स्म ।
स्वतन्त्रतायाः विचारः कस्मैचित् एकस्मै देशाय एव नास्ति । अपितु सः निखिलविश्वाय स्वतन्त्रतायाः विचारं करोति स्म । यत्र कुत्रापि मानवानां स्वतन्त्रायै सङ्घर्षः भवति स्म । राममोहनः तस्मै सङ्घर्षाय समर्थनं ददाति स्म । यदा पुर्तगाल्-देशे, स्पेन्-देशे च संवैधानिकसर्वकारस्य सङ्घटनम् अभवत्, तदा सः प्रसन्नः अभवत् । किन्तु यदा 1821 तमे वर्षे नेपल्स्-देशे संवैधानिकसर्वकारस्य पतनम् अभवत्, तदा सः दुःखी जातः ।
सर्वप्रथमं राममोहनेन भारतीयजनेषु नागरीकाधिकारविषयिणी चर्चा कृता आसीत् । ये अधिकाराः ब्रिटेन्-देशस्य नागरिकेभ्यः प्रदत्ताः आसन्, ते सर्वे अधिकाराः भारतदेशे अपि प्रदत्ताः । यद्यपि आङ्ग्लैः प्रदत्तानाम् अधिकाराणां सूचिका न निर्मिता आसीत्, तथापि तेषु अधिकारेषु स्वतन्त्रतायाः अधिकारः, अभिव्यक्तेः स्वतन्त्रतायाः अधिकारः, सम्पत्तेः अधिकारः, धर्मस्य अधिकारः इत्यादयः अधिकाराः आसन् ।
राममोहनेन विचारस्य, अभिव्यक्तेः च स्वतन्त्रतायै अधिकं महत्त्वं प्रदत्तम् आसीत् । तस्य आशयः आसीत् यत् – “ जनाः मुक्तकण्ठेन विचारान् वक्तुं शक्नुयुः” ।
राममोहनः जानाति स्म यत् – “वास्तविकतायाः ज्ञानं विना एव नियमाः रच्यन्ते स्म । ईस्ट्-इण्डिया कम्पनी इत्यस्याः सर्वोच्चाधिकारी अपि भारतस्य शासननियमेषु परिवर्तनं कर्तुं न शक्नोति स्म ।
परिवर्तनविषये राममोहनस्य तर्कः आसीत् यत् – “भारतीयशासननियमेषु परिवर्तनात् पूर्वं भारतस्य अर्थशास्त्रिणां, विदुषां च विचाराः पृष्टव्याः” इति ।
राजस्वसम्बन्धिभ्यः नियमेभ्यः राममोहनः उक्तवान् यत् – “ ये नियमाः राजस्वसम्बन्धिनः सन्ति, ते शासकाय, जनेभ्यः च हितकराः भवेयुः” इति । येषु नियमेषु समाजस्य सर्वेषां वर्गाणां, समूहानां च समर्थनं भवेत्, ते नियमाः एव निर्मातव्याः । यदा नियमानां रचना भवेत्, तदा देशस्य प्रचलितानां परम्पराणाम् आधारेण नियमाः निर्मातव्याः ।
राममोहनेन “एन् एक्सपोजीशन् ऑफ् रेवेन्यू एण्ड् ज्यूडिशियल् सिस्टम् इन् इण्डिया” नामकं पुस्तकं रचितम् । तस्मिन् पुस्तके राममोहनेन प्रशासनिकविषयेषु, न्यायिकविषयेषु च परिवर्तनाय स्वस्य विचाराः लिखिताः आसन् ।
यावत् अधिकारिणः सामान्यजनः इव व्यवहारं न करिष्यन्ति, तावत् प्रशासनं प्रभावकं भवितुं न शक्ष्यति । इतः परं प्रशासनं, सामान्यजनः इत्येतयोः मध्ये सामञ्जस्य आवश्यकता वर्तते ।
न्यायिकक्षेत्रे परिवर्तनाय राममोहनेन बहवः विचाराः प्रदत्ताः आसन् । यः दक्षः, निष्पक्षः, स्वतन्त्रः भवति, सः एव स्वतन्त्रतायाः रक्षणं कर्तुं शक्नोति । सः कथयति स्म यत् – “न्यायप्रशासने भारतीयाधिकारिणां नियुक्तिः भवेत्” । तेन पञ्चायतप्रणाल्याः अपि समर्थनं कृतम् आसीत् ।
राममोहनः जानाति स्म यत् – यावत् पर्यन्तं देशस्य शिक्षणव्यवस्थायां विशिष्टपरिवर्तनं न भविष्यति, तावत्पर्यन्तं देशः अज्ञानतायाः मुक्तं न प्राप्स्यति । सः शिक्षणव्यवस्थां सम्पूर्णतया परिवर्तयितुम् इच्छति स्म । तस्य अभिप्रायः आसीत् यत् – “ आधुनिकविज्ञानशिक्षणेन एव भारतस्य निवासिनः सक्षमाः भविष्यन्ति” । शिक्षणं विना समाजे परिवर्तनं न भविष्यति । भारतदेशः अपि अविकसितः, अशिक्षितः एव प्रभवति ।
राममोहनः स्वयम् अपि संस्कृतस्य प्रकाण्डविद्वान् आसीत् । किन्तु सः मन्यते यत् – “आधुनिकभारते संस्कृतशिक्षणम् अप्रासङ्गिकं वर्तते । सः सर्वदा रसायणशास्त्रस्य, गणितशास्त्रस्य इत्यादीनाम् आधुनिकानां शास्त्राणां समर्थनं करोति स्म ।
सर्वप्रथमं राममोहनेन एव भारते आधुनिकशिक्षणस्य अग्रेसरत्वेन कार्यं कृतम् आसीत् । स्त्रीभिः स्त्रीशिक्षणस्य व्यवस्थायै राममोहनेन एव याचना कृता आसीत् ।
यदा पटना-नगरे फारसीभाषायाः, अरबी-भाषायाः शिक्षणं समाप्तम् अभवत्, तदा तस्य पिता संस्कृतभाषायाः अध्ययनेन राममोहनं वाराणसी-नगरं प्रेषितवान् । तत्र गत्वा राममोहनः अल्पे काले एव संस्कृतसाहित्यम् अधीतवान् । अध्ययनं समाप्य सः पुनः गृहं प्राप्तवान् ।
सर्वप्रथमं सः इसलाम-धर्मस्य एकेश्वरवादेन प्रभावितः अभवत् । ततः परं हिन्दुधर्मस्य ब्रहमज्ञानेन प्रभावितः अभवत् । तेन कारणेन धर्मं प्रति तस्य विचारधारा परिवर्तिता जाता । तदनन्तरं पित्रा सह मतभेदाः भवन्ति स्म । तयोः मध्ये विवादाः अपि भवन्तः आसन् ।
ततः परं षोडशवर्षाणां लघुवयसि राममोहनेन धार्मिककर्मकाण्डस्य विरोधे बङ्ग्ला-भाषायाम् एकं पुस्तकं रचितम् । तस्य नाम “हिन्दु दिगेर पौत्तलिक” इति आसीत् । तस्मिन् समये भारतदेशः कर्मकाण्डात्मकधर्मान्धतायां निमग्नः आसीत् । तदा एकस्यापि आङ्ग्लविद्यालस्य स्थापना न अभवत् ।
तस्मिन् समये पुस्तकस्य मुद्रणार्थं काऽपि व्यवस्था नासीत् । किन्तु तस्य पुस्तकस्य कारणेन पिता कुपितः अभवत् । अतः तयोः मध्ये संवादहीनता अपि वर्धमाना आसीत् । राममोहनः गृहत्यागस्य अपि विचारं कृतवान् आसीत् ।
यदा राममोहनेन गृहत्यागः कृतः, तदा सः षोडशवर्षदेशीयः एव आसीत् । गृहत्यागनन्तरं सः भारतस्य विभिन्नप्रदेशेषु भ्रमणं कुर्वन् आसीत् । भ्रमणे सति तेन विभिन्नक्षेत्राणां धर्मग्रन्थानाम् अध्ययनं कर्तुं बह्व्यः भाषाः पठिताः । अन्ते सः बौद्धधर्मं ज्ञातुं तिब्बत-देशम् अपि गतवान् आसीत् ।
तिब्बत-देशस्य यात्रायां सत्यां बौद्धधर्मे प्रचलितेन अवतारवादेन सह राममोहनस्य परिचयः अभवत् । तत्रत्याः जनाः ‘लामा’ इति उपाधिधारिणीं जीवितव्यक्तिम् एव ब्रह्माण्डस्य सर्जकत्वेन मन्यते स्म । यदा लामा इत्यस्य मृत्युः भवेत्, तदा विशिष्टलक्षणयुतं बालकं ‘लामा’ इति चिन्वन्ति स्म । बौद्धाः मन्यन्ते स्म यत् – “ ‘लामा’ इत्यस्य आत्मा केवल शरीरं परिवर्तते” ।
तादृशीं स्थितिं दृष्ट्वा राममोहनः कष्टम् अन्वभवत् । बौद्धधर्मे अपि पाषण्डः प्रचलति स्म । ततः परं सः तत्रैव बौद्धधर्मस्य पाषण्डानां विरोधं कुर्वन् आसीत् । राममोहनात् बौद्धजनाः खिन्नाः अभवन् । खिन्ने सति बौद्धजनाः राममोहनाय दण्डं दातुं निर्णयं कृतवन्तः । तस्मिन् समये तिब्बत-देशस्य स्त्रीभिः राममोहनस्य रक्षणं कृतम् ।
अनेन प्रसङ्गेन तावदेव राममोहनस्य मनसि महिलाभ्यः श्रद्धा आसीत् । स्वस्य पुस्तकेषु, भाषणेषु च तेन नारीणां महत्त्वम् एव प्रदर्शितम् आसीत् । कॉर्पेट्-नामिकया लेखिकया राममोहनस्य जीवनचरित्रं लिखितम् आसीत् । कॉर्पेट्-इत्याख्यया जीवनचरित्रे लिखितं यत् – “यदा राममोहनः चतुर्विंशतिवर्षदेशीयः आसीत्, तदा अपि तिब्बत्-देशस्य नारीणां स्मरणं कृतज्ञतया अकरोत् । इतः परं सः ताभ्यः नारीभ्यः प्रभावितः जातः । अतः आजीवनं राममोहनस्य मनसि नारीभ्यः श्रद्धा आसीत्” ।
राममोहनः रामगढ-ग्रामे, भागलपुर-ग्रामे, रङ्गपुर-ग्रामे च वृत्तिम् अकरोत् । तदा तस्य अधिकारी डिगबी इत्याख्यः आसीत् । डिगबी-इत्याख्यः रामगढ-ग्रामे 1805 तः 1808 पर्यन्तं, भागलपुर-ग्रामे 1808 तः 1809 पर्यन्तं, रङ्गपुरग्रामे 1809 तः 1814 पर्यन्तं कार्यरतः आसीत् ।
रङ्गपुरे वृत्तौ सत्यां राममोहनः जीवनस्य मुख्यलक्ष्यं साधयितुं प्रयासरतः आसीत् । सांयकाले स्वस्य निवासस्थले धर्मस्य चर्चां कर्तुं गोष्ठीनाम् आयोजनं करोति स्म । तासु गोष्ठीसु सः जनेभ्यः कर्मकाण्डस्य निरर्थकतायाः, ब्रह्मज्ञानस्य आवश्यकतायाः च विषये ज्ञानं प्रददाति स्म ।
बहवः मारवाडी-व्यवसायिनः नियमितरूपेण गोष्ठ्यां सम्मिलिताः भवन्ति स्म । मारवाडी-व्यवसायिनां सम्पर्केण राममोहनः जैनधर्मस्य ‘कल्पसूत्र’ इत्यादयः बहवः ग्रन्थान् अधीतवान् ।
बहवः जनाः राममोहनात् ईर्ष्यन्ति स्म । तथैव ‘गौरीकान्त भट्टाचार्य’ नामकः व्यक्तिः अपि राममोहनात् ईर्ष्यति स्म । अतः तेन राममोहनस्य विरोधे बङ्ग्ला-भाषायां “ज्ञानाञ्जन” नामकं पुस्तकं रचितम् आसीत् । अनेन पुस्तकेन ज्ञायते यत् – “राममोहनेन रङ्गपुरे वृत्तौ सत्यां फारसी-भाषायां बहूनि लघुपुस्तकानि लिखितानि आसन् । राममोहनेन वेदान्तस्य केचित् अंशानाम् अपि अनुवादः कृतः आसीत् । अतः अनेन ज्ञायते यत् – “राममोहनः एकेश्वरवादस्य, ब्रह्मज्ञानस्य आजीवनं प्रचारम् करोति स्म ।
यदा राममोहनस्य ज्येष्ठपुत्रः राधाप्रसाद इत्याख्यः विवाहः योग्यः अभवत्, तदा तस्य विवाहम् अकारयत् । किन्तु विवाहे हिन्दुसमाजस्य केचन जनाः बाधां कर्तुं प्रयत्नरताः आसन् । तथापि सः विवाहम् अवरोद्धम् असमर्थाः । राधाप्रसादस्य विवाहः हुगडी-मण्डलस्य इडपाडा-ग्रामे अभवत् ।
विवाहानन्तरं राममोहनस्य विरोधिनः वर्धन्तः आसन् । तदा कृष्णनगरस्य समीपस्थे रामनगरे रामजय बटवाल इत्याख्यः नेता आसीत् । तस्य समूहे पञ्चसहस्रः ग्रामीणाः सम्मिलिताः आसन् ।
राममोहनः कर्मकाण्डस्य विरोधं, ब्रह्मज्ञानस्य प्रचारं च कुर्वन् आसीत् । अतः तेन कारणेन रामजय इत्याख्यः राममोहनं पीडयति स्म । रामजयस्य समूहस्य सदस्याः राममोहनस्य गृहे पशूनाम् अस्थीनि क्षिपन्ति स्म । तेन कारणेन राममोहनस्य कौटुम्बिकाः त्रस्ताः अभवन् । तथापि राममोहनः प्रतिक्रियां न कृतवान् । राममोहनस्य धैर्यं दृष्ट्वा रामजयः अधिकं पीडयति स्म । किन्तु किञ्चिद्दिवसानन्तरं सर्वः उपद्रवः स्वतः शान्तः जातः ।
बाह्यजनानाम् उपद्रवः अल्पः अभवत् । किन्तु गृहे मातुः कोपः प्रतिदिनं वर्धमानः आसीत् । राममोहनः जनेषु कर्मकाण्डस्य, मूर्तिपूजायाः विरोधं, ब्रह्मज्ञानस्य प्रचारं करोति स्म । अतः राममोहनस्य मात्रा एकः निर्णयः कृतः । माता राममोहनं परिवारेण सह अन्यत्र निवासाय गन्तुम् उक्तवती आसीत् ।
राममोहनेन मातुः गृहस्य समीपस्थे गृहे एव निवसितुं निर्णयः कृतः आसीत् । किन्तु कृष्णनगरे प्रतिष्ठायाः कारणेन माता तस्य निर्णयं न स्वीकृतवती । अन्ततो गत्वा राममोहनेन लांगुलपाडा-ग्रामस्य समीपस्थे रघुनाथपुरे श्मशानभूमौ एकं गृहं निर्मापितम् । गृहस्य बहिः राममोहनेन एकः मञ्चकः निर्मापितः । अयं मञ्चकः एव तस्य साधनास्थलम् आसीत् । यदा राममोहनः कोलकाता-नगरं गच्छति स्म, आगच्छति स्म च, तदा तस्य मञ्चकस्य प्रदक्षिणां करोति स्म ।
ई. स. 1814 तमे वर्षे राममोहनः द्विचत्वारिंशद्वर्षदेशीयः आसीत् । तस्मिन् वर्षे सः कोलकाता-नगरे निवासार्थं गतः । कोलकाता-नगरे एव तस्य जीवनस्य वास्तविकं कार्यं प्रारब्धम् । राममोहनः सङ्कल्पं कृतवान् आसीत् यत् – “यावज्जीवनम् अस्ति, तत् सम्पूर्णं जीवनं समाजाय समर्पयिष्यामि” ।
धर्मे परिवर्तनं, समाजे परिवर्तनं, राजनैतिकक्षेत्रे परिवर्तनं, साहित्यसर्जनम् इत्यादिषु क्षेत्रेषु सः प्रयासरतः आसीत् ।
यदा राममोहनः कोलकाता-नगरम् आगतवान्, तस्मिन् समये हिन्दुसमाजस्य स्थितिः गभीरा आसीत् । अतः राममोहनस्य शिष्येण “तत्त्वबोधिनी पत्रिकायां” लिखितम् आसीत् यत् – “यदा राजा राममोहन राय इत्याख्यः कोलकाता-नगरम् आगतवान्, तस्मिन् समये सम्पूर्णस्य बङ्गालराज्यस्य निवासिनः अज्ञाने मग्नाः आसन्” ।
सर्वत्र धार्मिककर्मकाण्डस्य प्रभुत्वम् आसीत् । वेदे, उपनिषदि यद् ब्रह्मज्ञानम् अस्ति, तस्मिन् विषये कस्यापि जनस्य आसक्तिः नासीत् । गङ्गास्नानेन, ब्राह्मणाय दानेन, तीर्थयात्राभिः, उपवासैः इत्यादिभिः प्रयोगैः एव पापानां निवारणं भवितुं शक्यते इति सर्वेषां जनानां धारणा आसीत् ।
राममोहनस्य व्यक्तित्वं सम्मोहकम् आसीत् । तस्य व्यक्तित्वेन जनाः राममोहनं प्रति आकुष्टाः भवन्ति स्म । तस्य व्यक्तित्वे सद्गुणाः दृश्यन्ते स्म । राममोहनस्य वैशिष्ट्यस्य विषये तस्य शिष्येण लिखितम् आसीत् यत् – “राममोहनस्य शरीरं बलशालि आसीत् । तदैव मनसि अपि अपरिमिता शक्तिः आसीत् । स्वप्रतिभया तेन यज्ज्ञानं प्राप्तं, तज्ज्ञानं जनेषु काव्यमाध्यमेन उद्बोधितम् ।
तस्य गाम्भीर्यं, विद्वत्तां च दृष्ट्वा जनाः सन्मानं कुर्वन्ति स्म । स्वस्य शालीनतायाः, विनम्रतायाः प्रभावेण जनाः आकृष्टाः भवन्ति । तस्य व्यक्तित्वे शक्तेः, ज्ञानस्य, विनयस्य इत्यादीनां गुणानां समन्वयः आसीत् । सः एकेश्वरवादस्य प्रचारं कुर्वन् आसीत् । तथैव सः परोपकारम् अपि करोति स्म” ।
राममोहनस्य प्रतिभया, ज्ञानेन, मधुरव्यवहारेण च बहवः जनाः प्रभाविताः अभवन् । तेषु केषाञ्चित् जनानां नामानि अधोलिखितनि सन्ति ।
कोलकाता-महानगरे गते सति 1815 तमे वर्षे राममोहनेन स्वस्मिन् निवासे “आत्मीय सभा” नामिकायाः संस्थायाः स्थापना कृता आसीत् । अग्रिमे वर्षे सभायाः स्थलपरिवर्तनं कृतम् । किन्तु समयान्तरे सभा पुनः स्वनिवासे परिवर्तिता । प्रतिसप्ताहं सभायाः गोष्ठी भवन्ती आसीत् ।
शिवप्रसाद मिश्र इत्याख्यः सभायां वेदपाठं करोति स्म । गोविन्द इत्याख्यः ब्रह्मसङ्गीतं प्रस्तौति स्म । किन्तु किञ्चिद्दिवसानन्तरे जनानां विरोधेन सभायाः सदस्याः त्रस्ताः अभवन् । जनाः सभायाः सदस्यानां तिरस्कारं, निन्दां च कुर्वन्ति स्म । अतः कैश्चित् सदस्यैः सभा त्यक्ता आसीत् ।
जयकृष्णसिंह इत्याख्यः मूर्तिपूजायाः समर्थनं कुर्वन् आसीत् । जयकृष्णसिंहः सर्वत्र सभायाः दुष्प्रचारं कुर्वन् आसीत् यत् – “आत्मीय-सभायां गवां हननं भवति” इति । तथापि राममोहनः विचलितः न अभवत् ।
द्वारकानाथ ठाकुर, ब्रजमोहन मजमूदार, हलधर बसु, नन्दकिशोर बसु, राजनारायण सेन, हरिहरानन्द तीर्थ स्वामी इत्यादयः नियमितरूपेण आत्मीय सभायाः गोष्ठ्याम् उपस्थिताः भवन्ति स्म । अन्ये अपि बहवः सदस्याः राममोहनस्य समर्थनं कुर्वन्ति स्म । किन्तु बहवः जनाः राममोहनं ‘नास्तिकः’ इति कथयन्ति स्म ।
राममोहनस्य गृहे आत्मीय-सभायाः कार्यक्रमाः आयोज्यन्ते स्म । किन्तु राममोहनस्य भ्रात्रा पैतृकसम्पत्तये अभियोगः कृतः । अतः सभायाः कार्यक्रमाः कदाचित् वृन्दावन मित्र इत्याख्यस्य गृहे भवन्ति स्म ।
1819 तमस्य वर्षस्य दिसम्बर-मासे बिहारीलाल चौबे इत्याख्यस्य गृहे एकस्याः महासभायाः आयोजनं कृतम् आसीत् । तस्यां सभायां कोलकाता-महानगरस्य पण्डिताः, धनिकाः, सम्भ्रान्ताः जनाः सम्मिलिताः अभवन् ।
राजा राधाकान्त देव इत्याख्यः कोलकाता-महानगरस्य प्रधानसमाजपतिः आसीत् । सः अपि तस्यां गोष्ठ्याम् गतवान् आसीत् । तेन सह बहवः पण्डिताः अपि शास्त्रार्थं कर्तुं गतवन्तः आसन् । सर्वे पण्डिताः राममोहनं पराजेतुं गताः आसन् । किन्तु राममोहनस्य तर्काणां प्रत्युत्तराणि कोऽपि दातुं न समर्थः । किन्तु पण्डितेषु सुब्रह्मण्य शास्त्री इत्याख्यस्य तर्का महत्त्वपूर्णाः आसन् ।
राममोहनस्य गभीरैः विचारैः सर्वे पण्डिताः परास्ताः । किन्तु अनेन पराजयेन पण्डिताः तिरस्कारम् अन्वभवन् । अतः पुनः राममोहनस्य विरोधं कुर्वन्तः आसन् ।
एडम् इत्याख्यः बुद्धिमान्, सरलव्यवहारिकश्चासीत् । राममोहनस्य विचारान् ज्ञात्वा सः एकेश्वरवादस्य हृदयपूर्वकं प्रचारं कुर्वन् आसीत् । तदनन्तरं राममोहनेन “हरा-फरा” नामकस्य समाचार-पत्रस्य कार्यालयस्य समीपे “यूनिटेरियन् संस्था” नामिकायाः संस्थायाः स्थापना कृता । तस्यां संस्थायाम् एकेश्वरवादिनाम् ईसाई-धर्मानुयायिनां मतानुसारम् ईश्वरस्य उपासना क्रियते स्म ।
तस्यां सभायां राममोहनस्य पुत्राः, सम्बन्धिनः च सदस्याः आसन् । ततः परं ताराचन्द चक्रवर्ती, चन्द्रशेखर देव इत्याख्यौ अपि सदस्यौ आस्ताम् ।
एकस्मिन् दिवसे सभायाः समाप्तौ सत्यां सर्वे गृहं गच्छन्तः आसन् । तदा मार्गे हिन्दुधर्माय पृथक् उपासनास्थलाय चर्चा अभवत् । तदनन्तरं निर्णयः जातः यत् – “हिन्दुधर्मस्य अपि पृथक् उपासनास्थलं भवेत्” इति ।
अन्ते कमललोचन बसु इत्याख्यस्य गृहं भाटके स्वीकृतम् । 1828 तमे वर्षे उपासना-सभायाः स्थापनां चकार । प्रत्येकं शनिवासरे सांयकाले सप्तवादनतः नववादनपर्यन्तं सभा प्रचलति स्म । तत्र द्वौ ब्राह्मणौ वेदपाठं कुरुतः स्म । उत्सवानन्द विद्यावागीश इत्याख्यः उपनिषदः पाठं करोति स्म ।
विद्यावागीशः येषां श्लोकानां पाठं करोति स्म, राममोहनः तेषां श्लोकानां व्याख्यां करोति स्म । अन्ते सङ्गीतेन कार्यक्रमस्य समापनं क्रियते स्म । ताराचन्द चक्रवर्ती इत्याख्याय तस्याः सभायाः सचिवपदं प्रदत्तम् आसीत् । कोलकाता-महानगरस्य बहवः हिन्दुजनाः तस्यां सभायां भागं गृह्णन्ति स्म ।
सभायाः स्थापनानन्तरं धनसञ्चयं कृत्वा कुत्रचित् सभागृहस्य निर्माणं कृतम् । अतः 1829 तमे वर्षे नूतने भवने सभायाः कार्याणि कृतानि ।
मोण्टगुमरी मार्टिन् इत्याख्यः ब्रह्मसमाजस्य स्थापनायाः कार्यक्रमे सम्मिलितः आसीत् । तेन “हिस्टरी ऑफ् दि ब्रिटिश् कॉलोनीज्” नामके पुस्तके ब्रह्मसमाजस्य स्थापनायाः विषये लिखितम् आसीत् यत् – “ राममोहन राय इत्याख्येन 1830 तमे वर्षे ब्रह्मसमाजस्य स्थापना कृता । तस्मिन् कार्यक्रमे अहम् एकः एव यूरोपीयः आसम् । तत्र प्रायः पञ्चविंशतिः हिन्दुजनाः सम्मिलिताः आसन् । तत्र ब्राह्मणेभ्यः पर्याप्तं धनं प्रदत्तम् आसीत् ।
राममोहनः ईसाईधर्मस्य एकेश्वरवादस्य प्रचारं करोति स्म । किन्तु समयान्तरे सः त्यक्त्वा ब्रह्मसमाजस्य स्थापनां चकार । तेन ईसाई-धर्मानुयायिनः खिन्नाः जाताः ।
राममोहनस्य आलोचनायाः विरोधे एडम् इत्याख्येन लिखितं यत् – “ राममोहनः वेदस्य भ्रामकविषयेषु विश्वासं न करोति । मूर्तिपूजाम् अवरोद्धुम् एव राममोहनेन ब्रह्मसमाजः स्थापितः ।
यः ब्रह्माण्डस्य सर्जकः अस्ति, यः अनादी-अनन्तः च अस्ति, यः अगम्यः, अपरिवर्तनीयः च अस्ति, सः एव पूजनीयः । अतः राममोहनः तस्य एव आराधनां करोति स्म । ये श्रद्धया उपासनां कर्तुम् इच्छन्ति, ते उपासनास्थलं गन्तुं शक्नुवन्ति । केनापि सह जातिः, सम्प्रदायः, धर्मः इत्यादीनाम् आधारेण पक्षपातः न भविष्यति ।
तस्मिन् समये केवलं ब्रह्मज्ञानस्य, मूर्तिपूजायाः च एव विरोधः नासीत् । अपितु सतीप्रथायाः विरोधे अपि विवादाः अभवन् । यथा राममोहनः मूर्तिपूजां, सतीप्रथां च दूरीकर्तुं सङ्कल्पं कृतवान्, तद्दृष्ट्वा धर्माधिकारिणः चिन्तिताः अभवन् ।
तदा धर्माधिकारिभिः “धर्मसभा” नामिका संस्था स्थापिता । तस्मिन् समये एव राममोहनेन स्वस्य विचारान् प्रसारयितुं बङ्ग्ला-भाषायां “संवाद कौमुदी” नामिकस्य साप्ताहिकस्य, फारसी-भाषायाम् एकस्य समाचार-पत्रस्य च प्रकाशनं कृतम् । राममोहनस्य विरोधे धर्मसभया चन्द्रिका-नामकं पत्रं प्रकाशितम् ।
धर्मसभायाः सदस्याः विभिन्नप्रकारैः ब्रह्मसमाजं पीडितुं प्रयासरताः आसन् । ब्रह्मसमाजः सतीप्रथायाः विरोधं करोति स्म । किन्तु धर्मसभा सतीप्रथायाः समर्थनं करोति स्म । राजा राधाकान्त देव इत्याख्यः धर्मसभायः अध्यक्षत्वेन आसीत् । कोलकाता-महानगरस्य बहवः धनिकाः धर्मसभायाः सदस्यतां प्राप्तवन्तः ।
राममोहनः ब्रह्मसमाजस्य सदस्यैः सह मिलित्वा भविष्यत्कालस्य कार्यक्रमाणाम् आयोजनं करोति स्म । समाजः ब्रह्मसमाजस्य सदस्यान् नास्तिकाः इति कथयति स्म । किन्तु राममोहनस्य श्रेष्ठव्यक्तित्वेन एव धर्मसभायाः धनबलस्य, जनबलस्य च प्रभावः अल्पः अभवत् ।
ब्रह्मसमाजः, धर्मसभा इत्येतयोः विषये राममोहनस्य एकः शिष्यः अलिखत् यत् – “ भवानीचरण बन्द्योपाध्याय इत्ययं राजा राधाकान्त देव इत्याख्यस्य अनुचरः आसीत् । सः धर्मसभायाः सचिवः आसीत् ।
सः प्रतिगृहं गच्छन् राममोहनस्य, ब्रह्मसमाजस्य च निन्दां कुर्वन् आसीत् । ये जनाः ब्रह्मसमाजे गच्छन्ति स्म, सः तान् जातेः बहिः निष्कासयति स्म ।
ये ब्रह्मसमाजस्य निन्दां कुर्वन्ति स्म, ते कथयन्ति स्म यत् – “ब्रह्मसमाजे नृत्यानि, गीतानि इत्यादीनि कार्याणि भवन्ति । तत्र सर्वे मिलित्वा एव भोजनं कुर्वन्ति” इति । समाजस्य भागद्वयम् अभवत् । किन्तु अन्ते राममोहनस्य विजयः अभवत् । तदा जनैः राममोहनस्य, ब्रह्मसमाजस्य च भर्त्सना कृता आसीत् । तथापि राममोहनः कदापि चिन्तां न करोति स्म ।
1830 तमस्य वर्षस्य नवम्बर-मासस्य 15 तमे दिनाङ्के राममोहनः इङ्ग्लैण्ड्-देशाय अलबियन्-नामकेन जलयानेन निर्गतः । तेन सह राजाराम, रामरतन मुखोपाध्याय, रामहरिदास च अपि गतवन्तः आसन् । हुगली-महाविद्यालस्य पूर्वप्राचार्येण सदरलैण्ड् इत्याख्येन जलयाने राममोहनस्य दिनचर्यायाः वर्णन कृतं यत् –“ जलयाने राममोहनः स्वस्मै व्यक्तिगतं भोजनं पचति स्म । जलयाने व्यक्तिगतभोजनालस्य व्यवस्था नासीत् । अतः ते प्रारम्भे कष्टम् अनुभवन्ति स्म” ।
राममोहनः तत्रापि संस्कृतग्रन्थानां, हिन्दीग्रन्थानां च अध्ययनं कुर्वन् आसीत् । अतिरिक्तसमये सः सहयात्रिभिः सह उत्साहपूर्वकं वार्तालापम् अपि करोति स्म । जलयानस्य सर्वे यात्रिणः तस्य सम्मानं कुर्वन्ति स्म । सर्वे तस्य सेवां कर्तुम् इच्छन्ति स्म । राममोहनः मुग्धतापूर्वकं समुद्रं पश्यति स्म । सः द्वे गावौ अपि नीतवान् आसीत् ।
तस्य स्वभावः शान्तः आसीत् । जलयाने सर्वेषां वैयक्तिकः प्रकोष्ठः भवति । तत्र राममोहनस्य प्रकोष्ठे तस्य वस्तूनि अपि आसन् । यात्रायां जलप्रवाहेण जलयानं क्षुनति स्म । तेन तस्य वस्तूनि पतन्ति स्म । तथापि सः धैर्येण यात्रां कुर्वन् आसीत् ।
तस्य मनसि एका एव चिन्ता आसीत् यत् – “ जलयानं निश्चितसमये इङ्ग्लैण्ड्-देशं प्राप्नुयात् । स ईस्ट् इण्डिया कम्पनी इत्यास्याः निर्णयात् पूर्वम् इङ्ग्लैण्ड्-देशं प्राप्तुम् इच्छति स्म ।
यदा जलयानम् एकस्मिन् पुलिने समातिष्ठत्, तदा कश्चित्कालं राममोहनः जलयानात् बहिः गत्वा पुलिने भ्रमणं कुर्वन् आसीत् । यदा भ्रमणानन्तरं राममोहनः पुनः जलयाने आरोपणं कुर्वन् आसीत् तदा आरोपणे सति सः अधः पतितवान् । तेन कारणेन तस्य पादे क्षतिः जाता ।
शारीरिकपीडया अपि तस्य सङ्कल्पः अचलः आसीत् । तस्मिन् समये द्वे फ्रान्सीसी-जलयाने स्वतन्त्रतायाः ध्वजेन सह तत्र आगते । सः फ्रान्सीसी-जलयानेन इङ्ग्लैण्ड्-देशं गन्तुम् ऐच्छत् ।
फ्रान्सीसी-जनैः तस्य विशिष्टस्वागतं कृतम् । स्वतन्त्रतायाः ध्वजं दृष्ट्वा सः बहु प्रसन्नः अभवत् ।
सदरलैण्ड् इत्याख्येन लिखितं यत् – “ यदा जलयानम् इङ्ग्लैण्ड्-देशस्य समीपं गच्छत् आसीत्, तदा राममोहनस्य मनसि इङ्ग्लैण्ड्-देशस्य ‘प्रिवी काउन्सिल्’ इत्यस्मिन् विषये चिन्ता आसीत् । राममोहनेन इङ्ग्लैण्ड्-देशस्य वर्तमानस्थितिं ज्ञातुं जलयानस्य चालकः उक्तः यत् – “यत् किमपि जलयानम् इङ्ग्लैण्ड्-देशतः आगच्छेत्, तस्य जलयानस्य यात्रिणम् इङ्ग्लैण्ड्-देशस्य मन्त्रणालस्य कार्यस्थितिविषये पृच्छतु” इति ।
किञ्चित्कालानन्तरम् एकं जलयानम् आगच्छत् । तदा राममोहनः तस्य जलयानस्य यात्रिभिः समाचारपत्राणि प्राप्तवान् । तेन राममोहनः ज्ञानवान् यत् – “इङ्ग्लैण्ड्-देशस्य राजमन्त्री परिवर्तितः” । अर्थात् 1830 तमस्य वर्षस्य नवम्बर-मासे लॉर्ड् ग्रे इत्याख्यः इङ्ग्लैण्ड्-देशस्य प्रधानमन्त्री अभवत् । अनेन सन्देशेन राममोहनः अत्यन्तः प्रसन्नः जातः । लॉर्ड् ग्रे इत्ययं भारताय हितकरः भविष्यति इति राममोहनः जानाति स्म ।
किञ्चिद्दिवसानन्तरं पुनः एकं जलयानं प्राप्तम् । तस्य जलयानस्य जलयात्रिभिः अपि राममोहनः इङ्ग्लैण्ड्-देशस्य सन्देशान् प्राप्तवान् यत् – “ प्रिवी मन्त्रणालये द्वितीयवारं परिवर्तनाय प्रस्तावः प्रस्थापितः । सन्देशं प्राप्य राममोहनः प्रसन्नः अभवत् ।
अलबियन-जलयानेन 1831 तमस्य वर्षस्य अप्रैल-मासस्य 8 दिनाङ्के लिवरपुल्-नगरं प्राप्तम् । भारततः इङ्ग्लैण्ड्-देशं प्राप्तुं चत्वारः मासाः त्रयोविंशतिः दिवसाश्च अतिक्रान्त्ताः । राममोहनस्य आगमनसन्देशं प्राप्य ‘विलियम् बेथवोन्’ इत्याख्येन राममोहनः स्वगृहे निवासाय आवाहितः । किन्तु राममोहनः स्वतन्त्ररीत्या निवसितुम् इच्छति स्म ।
सः लिवरपुल्-नगरस्य प्रसिद्धे पथिकावासे आतिष्ठत् । तत्र बहवः जनाः राममोहनं मेलितुं गतवन्तः आसन् । तत्रत्यः जलयानकर्मचारी अपि राममोहनाय मेलितुं गतवान् आसीत् । यतः सः यदा कस्मैचित् कार्याय कोलकाता-महानगरं गतवान्, तदा राममोहनस्य ख्यातिं ज्ञात्वा राममोहनस्य निवासस्थानं दृष्टुं गतवान् आसीत् । अतः राममोहनस्य आगमनस्य सन्देशं प्राप्य मेलितुं पथिकावासं गतवान् आसीत् ।
लिवरपुल्-नगरे विलियम् रोस्को-नामकः प्रसिद्धः इतिहासकारः आसीत् । तेन सह राममोहनस्य मेलनम् अभवत् । विलियम् रोस्को इत्ययं लघुवयसि एव ईसामसीह इत्यस्य उपदेशानाम् सङ्ग्रहं कृतवान् । यदा विलियम् रोस्को इत्यनेन राममोहनस्य “द परसेप्ट्स् ऑफ् जीसस्” इति पुस्तकं पठितं, तदा स्वस्य पुस्तकस्य स्मरणम् अभवत् ।
विलियम् रोस्को इत्याख्यः राममोहनस्य कार्येभ्यः प्रभावितः अभवत् । तस्य मनसि राममोहनाय सन्मानः आसीत् । राममोहनेन स्वस्य मेधया ज्ञानस्य, दर्शनस्य च क्षेत्रे बहूनि कार्याणि कृतानि आसन् । तानि कार्याणि विकसितदेशानां विद्वांसः अपि कर्तुम् असमर्थाः आसन् ।
लिवरपुल्-नगरे यः कोऽपि राममोहनं प्राप्यते, सः तस्य विद्वत्तायाः प्रभावितः भवति स्म । यदा विलियम् रोस्को इत्याख्येन सह राममोहनस्य मेलनम् अभवत्, तदा विलियम् रोस्को इत्ययम् अष्टसप्ततिवर्षदेशीयः आसीत् । तस्मिन्नेव वर्षे विलियम् रोस्को इत्याख्यस्य मृत्युः अभवत् ।
संसदि परिवर्तनस्य प्रस्तावं, भारतविषयकं विवादं च श्रुत्वा राममोहनः लिवरपुल्-नगरतः लण्डन्-नगरं गतवान् । तत्र मन्त्रणालये राममोहनाय विशिष्टासन्द्ः प्रदत्तः ।
राममोहनः प्रतिदिनं प्रायः षड्जनान् मेलितुं बहिर्गच्छति स्म । सः जनैः सह मिलित्वा राजनीतेः, धर्मस्य च चर्चां करोति स्म । सः लिवरपुल्-नगरस्य यूनिटेरियन्-उपासनागृहं गतवान् । तत्र एकः जनः विभिन्नधर्माणां मान्यताविषयकं भाषणं कुर्वन् आसीत् । तस्य उपदेशं श्रुत्वा राममोहनः प्रभावितः जातः ।
कोलकाता-महानगरे टेट्-नामकेन आङ्ग्लजनेन सह राममोहनस्य मित्रता अभवत् । उपासनागृहस्य बहिः टेट् इत्याख्यस्य समाधिः आसीत् । समाधिं दृष्ट्वा राममोहनः दुःखितः जातः । अनन्तरं सः उपासनागृहे उपस्थितैः जनैः सह वार्तालापं कुर्वन् आसीत् ।
राममोहनः धाराप्रवाहेण आङ्ग्लभाषां वदति स्म । अतः राममोहनं दृष्ट्वा सर्वे चकिताः अभवन् । एकहोरानन्तरं राममोहनः ततः गतवान् । सांयकाले राममोहनः त्रितत्त्ववादिनाम् उपासनागृहं गतवान् । रेवरेण्ड् स्कॉरसबी उपासनागृहस्य धर्माचार्यः आसीत् । रेवरेण्ड् स्कॉरसबी इत्याख्यः पुरा जलयाने कर्माचारी आसीत् । अनन्तरं विद्यार्जनेन सः प्रसिद्धः वैज्ञानिकः, धर्माधिकारी च अभवत् । रेवरेण्ड् स्कॉरसबी इत्याख्यस्य भाषणं श्रुत्वा राममोहनः प्रभावितः अभवत् ।
लिवरपुल्-नगरस्य धनिककुटुम्बस्य सम्भ्रान्ताः जनाः एकाग्रतया राममोहनस्य भाषणं श्रुण्वन्ति स्म । लिवरपुल्-नगरस्य जनाः स्वाभाविकतया राममोहनस्य व्यक्तित्वेन प्रभाविताः अभवन् । राममोहनः ईसाई-धर्मम् अपि जानाति स्म । अतः तज्ज्ञानेन अपि जनाः अत्यन्तं प्रभाविताः जाताः ।
अप्रैल-मासस्य अन्ते राममोहनः लिवरपुल्-नगरात् लण्डन्-नगरं गन्तुं निर्गतः । सः रेलयानेन गतवान् आसीत् । यात्रायां सः इङ्ग्लैण्ड्-देशं पश्यन् आसीत् । इङ्ग्लैण्ड्-देशस्य समृद्धिं, व्यवसायं, सभ्यतां च दृष्ट्वा राममोहनः आश्चर्यचकितः अभवत् । तत्र उच्चभवनानि, विशिष्टमार्गाः, कुल्याः, सेतवः इत्यादयः आसन् । इङ्ग्लैण्ड्-देशं दृष्ट्वा सः भारतस्य दुर्दशां चिन्तयति स्म ।
लण्डन्-नगरं गमनसमये राममोहनेन मानचेस्टर्-नगरस्य भ्रमणं कृतम् आसीत् । तत्र बहवः यन्त्रागाराः आसन् । यन्त्रागारान् दृष्ट्वा सः आश्चर्यचकितः जातः । यन्त्रागारेषु कार्यकर्तारः अपि राममोहनस्य आगमनसन्देशं प्राप्तवन्तः ।
“भारतदेशस्य राजा आगतवान्” इति ज्ञात्वा सर्वे कार्यकर्तारः राममोहनं मेलितुं समागताः । राममोहनः अपि कार्यकर्तॄन् मिलितवान् । राममोहनेन कार्यकर्तारः उक्ताः यत् – “भवद्भिः अपि परिवर्तनप्रस्तावस्य समर्थनं करणीयम्” इति ।
रात्रिसमये राममोहनः लण्डन्-नगरं प्राप्तवान् । तत्र एकस्मिन् पथिकावासम् आतिष्ठत् । तस्मिन् पथिकावासे मालिन्यम् आसीत् । अतः तस्मिन् समये एव तेन पथिकावासः त्यक्तः । अनन्तरम् एडेल्फी-नामके पथिकावासे आतिष्ठत् ।
यदा रात्रौ राममोहनः सुप्तः, तदा जेटेमी बेनथम् इत्याख्यः राममोहनं मेलितुं तत्र गतः । जेटेमी बेनथम् इत्याख्यः एकः प्रसिद्धः दार्शनिकः आसीत् । बहुवर्षाणि यावत् सः गृहात् बहिः अपि न गतवान् आसीत् । केवलं गृहस्य उद्याने एव भ्रमणं करोति स्म । किन्तु राममोहनस्य आगमनसन्देशं प्राप्य एव जेटेमी बेनथम् इत्याख्यः पथिकावासं गतः ।
रात्रौ पथिकावासे राममोहनेन सह मेलनं न अभवत् । अतः एकस्मिन् पत्रे स्वस्य नाम लिखित्वा ततः गतवान् आसीत् । तदनन्तरं जेटेमी बेनथम् इत्याख्यस्य राममोहनेन सह मेलनं जातम् ।
पथिकावासे अव्यवस्था आसीत् । अतः राममोहनः अव्यवस्थायाः कारणेन संसदं न प्राप्तवान् । तथापि परिवर्तनप्रस्तावस्य निर्णयः विधेयात्मकः आसीत् । तेन निर्णयेन राममोहनः प्रसन्नः अभवत् ।
प्रसन्ने सति राममोहनः विलियम् बोथबोन् इत्यस्मै एकं पत्रम् अलिखत् । तस्मिन् पत्रे लिखितम् आसीत् यत् – “मया सङ्कल्पः कृतः यत् – यदि अयं प्रस्तावः विधेयात्मकः न भवेत् चेत् अहम् इङ्ग्लैण्ड्-देशात् निर्गमिष्यामि । अनेन प्रस्तावेन इङ्ग्लैण्ड्-देशाय, इङ्ग्लैण्ड्-देशस्य अधीन्ये स्थितेभ्यः देशेभ्यः च लाभः भविष्यति” इति ।
राममोहनः काँश्चन मासान् यावत् लण्डन्-नगरे एव निवासम् अकरोत् । राममोहनस्य आगमनस्य सन्देशं प्राप्य अनेकाः मुख्याः जनाः राममोहनं मेलितुं गतवन्तः । मध्याह्ने 11 वादनतः सांयकाले 4 वादनपर्यन्तं तस्य निवासस्थाने जनानां सम्मर्दः भवति स्म ।
राममोहनस्य उचितव्यवहारेण जनाः आकृष्टाः अभवन् । तस्य ख्यातिः सर्वत्र विस्तृता जाता । किन्तु व्यस्ततायाः कारणेन राममोहनस्य स्वास्थयं प्रभावितं जातम् । चिकित्सकेन अपि उक्तं यत् – “ राममोहनस्य समीपे जनसम्मर्दः मा भवेत् ।
देहली-राज्यस्य राज्ञा राममोहनाय “राजा” इति उपाधिः प्रदत्तः आसीत् । सः उपाधिः इङ्ग्लैण्ड्-सर्वकारेण स्वीकृतः । यदा इङ्ग्लैण्ड्-देशस्य राज्ञः पदाभिषेकनिमित्तं समारोहस्य आयोजनम् अभवत्, तदा अन्यदेशानां दूतैः सह राममोहनः अपि आमन्त्रितः आसीत् ।
यदा लण्डन्-नगरस्य सेतुनिर्माणस्य कार्ये पूर्णे सति इङ्ग्लैण्ड्-देशस्य राज्ञा भोजनसमारोहः कारितः । तस्मिन् भोजनसमारोहे अपि राममोहनः आमन्त्रितः आसीत् ।
ईस्ट् इण्डिया कम्पनी इत्यनया संस्थया राममोहनस्य “राजा” उपाधिः न स्वीकृतः । तथापि तया संस्थया राममोहनाय सम्माननं प्रदर्शितम् । सर् जे. सी हरहाउस् इत्ययं बोर्ड् ऑफ् कण्ट्रोलर् इत्यस्य अध्यक्षः आसीत् । जे. सी हरहाउस् इत्याख्येन एव राममोहनस्य इङ्ग्लैण्ड्-देशस्य राज्ञा सह मेलनं कारितम् आसीत् ।
1831 तमस्य वर्षस्य जुलाई-मासस्य 6 दिनाङ्के ईस्ट् इण्डिया कम्पनी इत्यनया संस्थया राममोहनं सभाजयितुम् एकः भोजनसमारोहः आयोजितः । तस्याः संस्थायाः अध्यक्षः, उपाध्यक्षश्च समारोहस्य यजमानौ आस्ताम् । विभिन्नक्षेत्राणां मुख्याः जनाः समारोहे आमन्त्रिताः आसन् ।
संस्थायाः अध्यक्षेन स्वस्य भाषणे राममोहनस्य प्रशंसा कृता । भाषणान्ते सः उक्तवान् यत् – “यथा इङ्ग्लैण्ड्-देशे राममोहनस्य स्वागतम् अभवत्, तेन कारणेन अन्ये भारतीयाः अपि इङ्ग्लैण्ड्-देशस्य यात्रायै उत्साहिताः भवेयुः” इति ।
राममोहनः उक्तवान् यत् – “अहं तस्य दिवसस्य प्रतीक्षां करिष्यामि, यदा भारतीयाः इङ्ग्लैण्ड्-देशस्य यात्रां करिष्यन्ति ।
1833 तमस्य वर्षस्य नवम्बर-मासे प्रकाशितायाम् एशियाटिक-नामिकायां पत्रिकायाम् उल्लेखः आसीत् यत् – “इङ्ग्लैण्ड्-देशस्य शासकस्य मन्त्रिभिः राममोहनस्य “राजा” इत्युपाधये मान्यता प्रदत्ता आसीत् । अनन्तरं राममोहनः दिल्ली-राज्यस्य राज्ञः प्रतिनिधित्वेन स्वीकृतः ।
सदरलैण्ड् इत्याख्येन लिखितं यत् – “यथा इङ्ग्लैण्ड्-देशे जनैः राममोहनस्य स्वागतं कृतम्, तस्य प्रभावः एङ्ग्लो-इण्डियन्-जनेषु अभवत् । ये जनाः भारत-देशे राममोहनस्य विरोधं कुर्वन्ति स्म, ते अपि राममोहनं मेलितुं व्याकुलाः आसन्” ।
डेविड् हेयर्-इत्याख्येन सह राममोहनस्य मित्रता गहना आसीत् । लण्डन्-नगरस्य ‘बेडफोर्ड् स्क्वायर्’ इति क्षेत्रे हेयर् इत्याख्यस्य भ्राता निवसति स्म । डेविड् हेयर्-इत्याख्यस्य सर्वे भ्रातरः राममोहनस्य सेवायां संलग्नाः आसन् । यदा राममोहनः फ्रांस्-देशं गतवान् आसीत्, तदा हेयर् इत्याख्यस्य एकः भ्राता राममोहनस्य सहायकत्वेन सहैव गतः ।
1831 तमस्य वर्षस्य लण्डन्-नगरस्य यूनिटेरियन्-ईसाइजनैः राममोहनस्य सम्माने स्वागतसमारोहस्य आयोजनं कृतम् आसीत् । 1831 तमस्य वर्षस्य जूनमासे “मन्थली रिपोजिटरी” नामिकायां पत्रिकायां स्वागतसमारोहस्य लेखः प्रकाशितः ।
समारोहस्य अध्यक्षेन उक्तं यत् – “राममोहनस्य व्यक्तित्वेन सम्पूर्णस्य भारतदेशस्य स्थितिः दृश्यते ।
“वेस्ट् मिंस्टर् रिव्यू” इत्यस्य समाचारपत्रस्य सम्पादकः सर् जॉन् बाउटिङ्ग् आसीत् । तेन तस्य समारोहस्य वर्णनं कृतं यत् – “राममोहनेन इङ्ग्लैण्ड्-देशस्य यात्रां कृत्वा साहसं प्रदर्शितम् । यथा रूस्-देशस्य पीटर् नामकः राजा शिक्षणार्थं दक्षिण-यूरोप्-खण्डं गतवान् आसीत्, तथैव राममोहनेन अपि इङ्ग्लैण्ड् आगत्य महत्त्वपूर्णं कार्यं कृतम्” ।
राममोहनेन भारतवासिनां पीडायाः मुक्त्यर्थं, तेषाम् उन्नत्यै च स्वस्य जीवनं समर्पितम् । अमेरिका-देशस्य जनाः अपि राममोहनस्य कार्याणि ज्ञातवन्तः । अमेरिका-वासिनः अपि व्याकुलतया राममोहनस्य आगमनस्य प्रतीक्षां कुर्वन्तः आसन ।
इङ्ग्लैण्ड्-प्रवासे राममोहनस्य बहुभिः विद्वद्भिः सह चर्चा अभवत् । सर्वे तस्य विचारधारया, मेधयाः च प्रभाविताः अभवन् । एकस्मिन् दिवसे अनैट् इत्याख्येन स्वगृहे भोजनसमारोहस्य आयोजनं कृतम् । तस्मिन् समारोहे अनैट् इत्याख्यः राममोहनं, रॉबर्ट् इत्ययं च आमन्त्रितवान् । रॉबर्ट् इत्याख्यः साम्यवादस्य विचारकः आसीत् । रॉबर्ट् इत्ययम् इङ्ग्लैण्ड्-देशे साम्यवादस्य प्रथमः विचारकः मन्यते स्म ।
रॉबर्ट् इत्याख्यः स्वस्य दर्शनविषये राममोहनम् उद्बोधयितुं प्रयासान् कुर्वन् आसीत् । राममोहनेन शान्तस्वरेण तस्य विचारधारायाः दोषाः उक्ताः । पराजयेण रॉबर्ट् वेन् इत्याख्यः उत्तेजितः अभवत् । किन्तु राममोहनः शान्तः एव आसीत् । अनेन प्रकारेण तयोः विवादः जातः ।
1832 तमस्य वर्षस्य शीतर्तौ राममोहनः फ्रांस्-देशस्य यात्रायै गतवान् । हेयर् इत्याख्यस्य भ्राता राममोहनस्य सहायकत्वेन सहैव आसीत् । फ्रान्स्-देशस्य निवासिभिः राममोहनस्य हार्दिकं स्वागतं कृतम् ।
तदा फ्रान्स्-देशस्य राजा लुई फिलिप् इत्याख्यः आसीत् । लुई फिलिप् इत्याख्येन राममोहनः भोजनाय आमन्त्रितः । राममोहनेन भोजने फलानि एव भुक्तानि ।
फ्रान्स्-देशस्य विद्वद्भिः अपि राममोहनस्य विशिष्टं स्वागतं कृतम् । एकस्मिन् पथिकावासे सर् टॉमस् मूर् इत्याख्येन सह राममोहनस्य मेलनम् अभवत् । सर् टॉमस् मूर् फ्रान्स्-देशस्य प्रसिद्धः कविः आसीत् । अतः तेन स्वस्य दैनन्दिन्यां राममोहनस्य मेलनप्रसङ्गस्य विवरणं लिखितम् ।
फ्रान्स्-देशे राममोहनः फ्रान्सीसी-भाषां ज्ञातुं प्रयतमानः आसीत् ।
1833 तमस्य प्रारम्भे राममोहनः इङ्ग्लैण्ड्-देशतः पुनरागतवान्, तदा हेयर् इत्याख्यस्य भ्रातुः गृहे निवसन् आसीत् । राममोहनः इङ्ग्लैण्ड्-देशस्य सम्भ्रान्तजनानं प्रियव्यक्तिः आसीत् । सः सर्वेभ्यः मधुरं व्यवहारं करोति स्म । अतः जनाः तं प्रति आकर्षिताः भवन्ति स्म ।
कुमारी लूसी इत्यनया पत्रे राममोहनस्य गुणानां प्रशन्सा कृता आसीत् यत् – “सर्वैः राममोहनः असाधारणः, प्रतिभासम्पन्नः च मन्यते । तस्य विनम्रव्यवहारः मनोहरः वर्तते । आङ्ग्ल-भाषायाः अपि विशिष्टं ज्ञानं वर्तते । राममोहनः यूरोप्-खण्डस्य राजनैतिकस्थितिम् अपि सम्पूर्णतया जानाति । सः सर्वत्र स्वतन्त्रतायाः, विकासस्य च समर्थनं करोति” इति ।
राममोहनः इङ्ग्लैण्ड्-देशस्य मध्यमवर्गीयेषु जनेषु निवसन् आसीत् । यावत् लण्डन्-नगरे निवसन् आसीत्, तावत् पर्यन्तं सः हेयर् इत्याख्यस्य भ्रातुः गृहे एव निवासं कृतवान् । तस्य एकम् अश्ववाहनम् अपि आसीत् । तस्य सेवायै कर्मचारिद्वयम् आसीत् । राममोहनः मध्यमवर्गीयः इव निवसति स्म । किन्तु तं मेलितुं प्रथमश्रेण्याः जनाः गच्छन्ति स्म ।
राममोहनं मेलितुं ये केचन गच्छन्ति स्म । तेभ्यः राममोहनः उपहारनिमित्तं पुस्तकानि ददाति स्म । एकदा राममोहनेन हिन्दुशास्त्रस्य अनुवादं कृत्वा श्रीमती डब्ल्यू. इत्यस्यै प्रेषितम् । तस्मिन् अनुवादे वेदस्य, उपनिषदः वा केचित् अंशाः आसन् ।
परिवर्तनप्रस्तावस्य विधेयात्मकनिर्णये सति इङ्ग्लैण्ड्-देशस्य विभिन्नाः राजनैतिकसमूहाः राममोहनस्य विरोधं कुर्वन्तः आसन् । अतः राममोहनेन एकस्मिन् पत्रे लिखितं यत् – “अयं विरोधः केवल परिवर्तनसमर्थकस्य नास्ति, अयं तु सम्पूर्णपृथिव्याः जनानां विरोधः वर्तते । अयं न्यायान्याययोः, उचितानुचितयोः च विरोधः वर्तते” ।
तस्मिन् काले इङ्ग्लैण्ड्-देशस्य संसदि भारतस्य राजनीतिविषये चर्चा भवन्ती आसीत् । राममोहनः अपि संसदं गन्तुम् ऐच्छत् । अतः सः 1833 तमस्य वर्षस्य सितम्बर-मासे ब्रिस्टल्-नगरं प्राप्तवान् आसीत् । राममोहनेन सह डेविड् हेयर् इत्याख्यस्य भगिनी अपि गतवती आसीत् । तस्याः नाम कुमारी हेयर् इति ।
अन्ये अपि बहवः सहयोगिनः राममोहनेन सह गतवन्तः आसन् । रामहरिदास, रामरतन मुखोपाध्याय इत्यादयः ।
ब्रिस्टल्-नगरं प्राप्य राममोहनः शान्तिम् अन्वभवत् । यतो हि लण्डन्-नगरे कोलाहलः, जनसम्मर्दस्य आधिक्यं च आसीत् । अतः शान्तवातावरणं प्राप्य सः आनन्दम् अनुभवन् आसीत् । तत्र डॉक्टर् कार्पेण्टर् इत्याख्यः आसीत् । सः उपासनागृहे उपदेशं ददाति स्म । सः राममोहनस्य व्यक्तित्वात् प्रभावितः जातः । राममोहनः अपि प्रतिदिनं कुमारी कार्पेण्टर् इत्याख्यया सह वार्तालापं करोति स्म ।
कुमारी कार्पेण्टर् इत्यनया लिखितं यत् – “ब्रिस्टल्-नगरजनाः राममोहनम् अष्टवर्षेभ्यः प्राक् एव जानन्ति स्म । अष्टवर्षपूर्वं राममोहनः कोलकाता-नगरे एकस्य युनिटेरियन्-उपासनागृहस्य स्थापनां कर्तुं ब्रिस्टल्-नगरस्य उपासनागृहस्य सदस्येभ्यः साहाय्यम् अयाचत । तस्मिन् समये राममोहनस्य सामाजिककार्याणि अपि ब्रिस्टल्-जनाः अजानन् । अतः यदा राममोहनः उपासनागृहं प्राप्तवान् आसीत्, तदा तत्रत्यैः जनैः राममोहनः विशिष्टं स्वागतं कृतम् आसीत् ।
सः कदापि साम्प्रदायिकं बन्धनं न स्वीकरोति स्म । अतः सः अन्येषां चर्चासु अपि गन्तुम् इच्छति स्म ।
तत्र प्रसिद्धः निबन्धलेखकः रेवरेण्ड् जॉन् फोस्टर् आसीत् । सः स्टेपलटन् ग्रोव् इत्यस्य भवनस्य समीपे एव निवसति स्म । राममोहनः अपि स्टेपलटन् ग्रोव् इत्यस्मिन् भवने एव निवसति स्म । पूर्वं फोस्टर् इत्याख्यस्य मनसि राममोहनाय प्रीतिः वा गौरवभावः नासीत् । किन्तु सः अपि राममोहनस्य व्यक्तित्वात् प्रभावितः अभवत् । तदनन्तरं राममोहनं मेलितुं तं भवनं गतवान् ।
सितम्बर-मासस्य 11 दिनाङ्के स्टेपलटन् ग्रोव् भवने एकस्याः सभायाः आयोजनं कृतम् आसीत् । तत्र सभायां बहवः विशिष्टाः महानुभावाः सम्मिलिताः अभवन् । सभायां सर्वे राममोहनेन सह वार्तालापं कर्तुं गतवन्तः आसन् । भारतस्य धार्मिकराजनैतिकस्थितीनां, भविष्यत्कालस्य उन्नतेः, भारतीयदर्शनस्य च विषये चर्चा अभवत् । सर्वे विशिष्टमहानुभावाः राममोहनस्य तर्कशक्त्या प्रभाविताः अभवन् । घण्टात्रयं यावत् राममोहनेन जनानां प्रश्नानाम् उत्तराणि प्रदत्तानि आसन् ।
1833 तमस्य वर्षस्य सितम्बर-मासस्य 19 तमे दिनाङ्के राममोहनः ज्वरेण पीडितः जातः । समयान्तरे ज्वरः वर्धमानः आसीत् । बहुभिः चिकित्सकैः राममोहनस्य चिकित्सा कृता आसीत् । कुमारी हेयर् इत्याख्यया अहोरात्रं तस्य सेवा कृता । तथापि राममोहनस्य स्वास्थ्ये परिवर्तनं नासीत् ।
1833 तमस्य वर्षस्य सितम्बर-मासस्य 19 तमे दिनाङ्के रात्रौ सार्ध-द्विवादने राममोहनस्य मृत्युः अभवत् ।
मृत्योः अनन्तरं 1933 तमस्य वर्षस्य सितम्बर-मासस्य 28 तमे दिनाङ्के स्टेपलटन् ग्रोव् भवनस्य समीपे एकस्मिन् उद्याने राममोहनस्य अन्त्येष्टिकर्म अभवत् । यतः राममोहनेन उक्तम् आसीत् यत् – “मृत्योः अनन्तरम् ईसाईधर्मानुसारम् अन्तिमसंस्कारः न भवेत्” इति । तस्य पुत्राः पैतृकसम्पत्तेः वञ्चिताः न भवेयुः इति राममोहनस्य इच्छा आसीत् ।
तदनन्तरं राममोहनस्य मित्रं द्वारकानाथ ठाकुर इत्याख्यः यदा इङ्ग्लैण्ड्-देशं गतवान् आसीत्, तदा द्वारकानाथेन आरनोस् वेल् इत्यस्मिन् स्थाने राममोहनस्य समाधिः निर्मापितः आसीत् ।
डॉक्टर् एसलिन् इत्याख्यः दैनन्दिनीं लिखति स्म । अतः राममोहनस्य विषये अपि तस्य दैनन्दिन्यां वर्णनम् आसीत् ।
डॉक्टर् एसलिन् इत्याख्येन स्वस्य दैनन्दिन्यां वर्णिताः विषयाः दिनाङ्कानुसारम् अधः लिखिताः सन्ति ।
स्टेपलटन् ग्रोप्-भवने अहं राममोहनं मिलितवान् । तेन सह वार्तालापं कृतवान् । राममोहनेन स्पष्टतया उक्तं यत् - “ईश्वरेण निर्धारितानि उद्देश्यानि ईसा इत्याख्यस्य जीवने निहितानि आसन्” । राममोहनः ईसा-इत्याख्यस्य दैवत्वं न स्वीकरोति स्म । किन्तु ईसा इत्याख्यस्य जीवनस्य उद्देश्यानि स्वीकरोति स्म ।
स्टेपलटन्-भवने डॉक्टर् कार्पेण्टर् इत्यनेन सह भोजनं कर्तुं गतवान् आसम् । तत्रैव डॉक्टर् जरार्ड् सिमोन्स्, फोस्टर्, बुस्, पेसवी, स्पेण्ड्ज् इत्यादयः मिलितवन्तः । भोजनसमये राममोहनेन स्वस्य धर्मस्य विषये सर्वे अवबोधिताः ।
यदा अहं मम मातरं मेलितुं स्टेपलटन् ग्रोव् भवनं गतवान् आसम्, तदा “राममोहनः ज्वरेण पीडितः आसीत्” इति मया दृष्टम् । तदा मया राममोहनाय ओषधीनां व्यवस्था अपि कृता । तत्र जॉन् हेयर्, कुमारी हेयर् इत्येतौ राममोहनस्य सेवां कुर्वन्तौ आस्ताम् ।
कुमारी हेयर् राममोहनस्य सेवायां निरन्तरम् आसीत् । सा रात्रौ त्रिवादने मह्यम् एकं सन्देशं प्रेषितवती आसीत् यत् – “ राममोहनस्य नाडेः गतिः न्यूना भवन्ती अस्ति” इति । अतः सा माम् आवाहितवती | यदा अहं भवनं प्राप्तवान्, तदा राममोहनः पक्षाघातेन त्रस्तः आसीत् । तस्य मुखं वक्रं जातम् आसीत् । किञ्चित् समयं यावत् तादृशी स्थितिः एव आसीत् । मध्याह्ने तस्य शरीरम् उष्णम् अभवत् । राममोहनः किमपि खादितुं न शक्नोति स्म । कुमारी, हेयर्, जॉन् हेयर् इत्यादयः अपि राममोहनस्य समीपे एव आसन् ।
राममोहनस्य स्थितिः दिनप्रतिदिनं निर्वीर्या भवन्ती आसीत् । राममोहनः श्वासोच्छ्वासे अपि कष्टम् अनुभवन् आसीत् । नाडिगतेः अनुमानम् अपि शक्यं नासीत् । कुमारी हेयर् इत्याख्या दुःखसागरे पतिता आसीत् । राममोहनः तस्याः पितातुल्यः आसीत् । अतः राममोहनस्य स्थितिं दृष्ट्वा सा रुदती आसीत् । रात्रौ सार्धद्विवादने राजा राममोहन राय इत्याख्यः पञ्चत्वम् अवाप । | {
"source": "wikipedia"
} |
अमरेलीमण्डलम् इत्येतत् गुजरातराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अमरेली इति नगरम् । संस्कृतभाषायाम् अस्य नगरस्य पुरातनं नाम अमरवल्ली इति आसीत् ।
अमरेलीमण्डलस्य विस्तारः 7,397 चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे विद्यते । अरब्बीसमुद्रे विद्यमानस्य 'गल्फ् आफ् खम्भात्' इत्यस्य समीपे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे भावनगरमण्डलं, पश्चिमे जुनागढमण्डलम्, उत्तरे राजकोटमण्डलं, दक्षिणे अरब्बीसमुद्रः अस्ति । अस्मिन् मण्डले 550 मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा- शेत्रुञ्जी, थेबी, धातरवाडी, गागडियो, शान्तिः, वडी, रायडी ।
2011 जनगणनानुगुणम् अमरेलीमण्डलस्य जनसङ्ख्या 15,13,614 अस्ति । अत्र 7,70,651 पुरुषाः 7,42,963 महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 205 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 205 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 8.59% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-964 अस्ति । अत्र साक्षरता 74.49% अस्ति ।
अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- 1 अमरेली 2 बाबरा 3 बगसरा 4 धारी 5 जाफराबाद् 6 खाम्भा 7 लाठी 8 लिलिया 9 राजुला 10 सावरकुण्डला 11 वडिया
कलायः, कार्पासः, तिलः, 'जवार', 'बाजरा' च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु कृष्युत्पादने इदं जनपदम् अन्यतमम् अस्ति । गुजरातराज्यस्य मण्डलेषु कलायस्य उत्पादने अस्य मण्डलस्य पञ्चमं स्थानम् अस्ति । गुजरातराज्यस्य सर्वकारेण वाणिज्यकेन्द्रत्वेन अस्य मण्डलस्य विकासः क्रियमाणः अस्ति ।
पिपावाव-सागरतीरम् एकं प्रमुखं वीक्षणीयस्थलम् अस्ति । अस्मिन् मण्डले 30,898 'हेक्टेर्' अरण्यप्रदेशः अस्ति यस्मिन् विविधप्राणिसस्यविशेषाः दृश्यन्ते । अस्य मण्डलस्य 379.9 चतुरस्रकिलोमीटर्मितः भूप्रदेशः गिर्-अभयारण्ये अन्तर्भवति । श्रीगिरिधरभाई वस्तुसङ्ग्रहालयः प्रसिद्धं वीक्षणीयस्थलम् अस्ति यस्मिन् कला, पुरातत्त्वशास्त्रं, खगोलशास्त्रम्, इतिहासः इत्यादिविषयिकी प्रदर्शिनी अस्ति । पनियाला-वन्यजीविधाम, मितियाला-वन्यजीविधाम च प्रसिद्धं पर्यटकस्थलम् अस्ति । भुरखिया-हनुमानमन्दिरं, खोडियार-मन्दिरम् इति मन्दिरद्वयम् अपि अस्य मण्डलस्य प्रसिद्धं वीक्षणीयस्थलम् अस्ति । | {
"source": "wikipedia"
} |
20 जनवरी-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य विंशतितं दिनम् । एतस्मात् दिनात् वर्षान्ताय 345 दिनानि अवशिष्टानि । | {
"source": "wikipedia"
} |
एलिफेण्टागुहाः भारतस्य मुम्बयीनगरस्य समीपे एलिफेण्टा इति द्वीपे सन्ति । अस्य द्वीपस्य प्राचीनं नाम मराठीभाषया घारापुरि इति । पोर्चुगीस् जनाः एलिफेण्टा इति परिवर्तितवन्तः । क्रि.श. 1987तमे वर्षे युनेस्कोसङ्घटनेन एतत् स्थानं विश्वपरम्पारास्थानम् इति उद्घुष्टम् । एलिफेण्टागुहासु विद्यमानाः शिलामूर्तीः पोर्चुगीस् जनाः विकारितवन्तः । ते क्रि.श. 17तमे शतके पोर्चुगीस् जनाः भुषुण्डिगोलिकाप्रयोगस्य लक्ष्यमिव उपयुज्य मूर्तीः भञ्जितवन्तः । एलिफण्टागुहायाः इतिहासः क्रि.श.नवमशतकः 13तमशतकपर्यन्तं प्रशासितुः सिल्हणराजानां कालस्य इति विश्वसितम् । किन्तु अत्र विद्यमानाः काश्चन मूर्तयः मन्यखेटस्य राष्ट्रकूटानां कालस्य इति केषाञ्चन अभिप्रायः। अत्र शिवस्य त्रिमुखस्य सदाशिवमूर्तिः ब्रह्माविष्णुमहेश्वरैः सदृशास्ति । इयं सदाशिवमूर्तिः एव राष्ट्रकूटवंशीयानां लाञ्छनम् आसीत् । सुन्दरी नटराजमूर्तिः आकर्षका अर्धनारीश्वरमूर्तिः अपि राष्ट्रकूटशैल्या अस्ति इति अभिप्रायः । शिलाः उत्कीर्य निर्मिताः एलिफेण्टागुहाः बहुशः 60सहस्रवर्गपादपरिमिताः विस्तृताः सन्ति । अत्र नैके प्राङ्गणाः, मन्दिराणि, सन्ति । विविधविन्यस्तमण्डपेषु विविधाः देवतामूर्तयः सन्ति । मध्ये कश्चन प्रधानः शिवालयः शोभते । अत्र सदाशिवः सदा निवसति इति भजकानाम् दृढविश्वासः ।एलिफेण्टागुहाः मुम्बयीसागर तीरे स्थितात् अपोलोनौकानिस्थानतः 11 कि.मी दूरे द्वीपे सन्ति । अत्र दर्शनीयाः गुहादेवालयाः मुम्बयीनगरमागतानां प्रमुखाकर्षणकेन्द्राणि सन्ति । प्रायशः अष्टचतुरस्रकिलोमीटर् विस्तारे प्रदेशे आरम्भे 13 पादमितदीर्घं शिलानिर्मितं गजं दृष्ट्वा पाश्चात्याः एतं द्वीपम् एलिफेण्टा इति उक्तवन्तः ।एलिफेण्टागुहाः प्रायशः क्रिस्ताब्दस्य तृतीयशतकतः एकादशशतकपर्यन्तं राजमहाराजाना विहारस्थानम् आसीत् । सुन्दरवनैः पर्वतशिखरैः पूर्णं सुन्दरं स्थलमासीत् । घटपुरी इति अस्य नाम आसीत् । पोर्तुगीस् देशीयाः एतत् स्थानं एलिफेण्टा इति उक्तवन्तः।त्रिमूर्तिगुहा अतीव बृहदस्ति । अत्र ब्रह्मविष्णुमहेश्वराणां मूर्तयः सन्ति । शिलासु रचिताः मूर्तयः एताः । अत्रत्यौ द्वारपालकौ एव 13 पादमितोन्नतौ स्तः । अन्यस्मिन् प्रकोष्ठे 16 पादमितोन्नतः अर्धनारीश्वरविग्रहः अस्ति । मूर्तेःप्रसन्नभावः सर्वेषाम् आनन्दाय भवति । अजन्ताएल्लोराप्रदेशे स्थिताः मूर्तयः इव एताः अपि शैवमतसम्बन्धिन्यः ।त्रिमुखः महेश्वरमूर्तिः आकर्षकालङ्कारयुक्ता अस्ति । मूर्तीनां कर्णे सुन्दराणि कर्णकुण्डलानि, किरीटम् इतरालङ्काराः च सुन्दराणि सन्ति । शिल्पेषु सूर्यस्य किरणानां स्पर्शः अतीवाकर्षकः भवति । सर्वत्र छायाप्रकाशयोजना सुन्दरी अस्ति ।एकस्मिन् प्रकोष्ठे शिवपार्वत्योः विवाहसमयसम्बन्धिन्यः मूर्तयः सन्ति । नटराजविग्रहः अपूर्वः अस्ति । तस्य पुरतः शिवकैलासमूर्तिः अस्ति । रावणः यदा कैलासपर्वतमेव कम्पितवान् पार्वती शिवमालिङ्गितवती । एतं विषयं अधिकृत्य रचितं शिल्पम् अतीवचमत्कारि अस्ति ।एलिफेण्टागुहानां दर्शनार्थं द्वीपं गन्तुं अपोलोनौकानिस्थानतः नौकायानसम्पर्कव्यवस्था अस्ति । प्रतिदिनम् अनेके जनाः गुहानां दर्शनार्थ अत्र आगच्छन्ति ।पर्वतप्रदेशं गन्तुं पादचारिमार्गः अस्ति । 120 सोपानानि सन्ति । शिबिकया अपि गन्तुं शक्यते । यदा गुहास्थलं प्रविशामः तदा मायालोकं प्रविष्टवन्तः इव आनन्दमनुभवामः । त्रिमूर्तिरुपः 18 पादमितोन्नतः विग्रहः अतीवाकर्षकः अस्ति ।
मुम्बयीनगरस्य चर्चगेट् धूमशकटनिस्थानतः अपोलोनौकानिस्थानतः यान्त्रिकनौकाः सन्ति ।
एलिफेण्टागुहाद्वीपं गन्तुं मुम्बैनगरस्य गेट् वे आफ् इण्डिया इति प्रदेशात् यान्त्रीकृतनौकया प्रवासः कार्यः । पर्यटकानां कृते अत्र न कापि व्यवस्था कल्पिता अस्ति । अस्य स्थानस्य पावित्र्यं सौन्दर्यं नैर्मल्यं च रक्षितुं महाराष्ट्रसर्वकारेण अयं निर्धारः कृतः ।
एलिफण्टागुहानां द्वीपदर्शनम् ।
एलिफण्टागुहानां प्रवेशद्वाराणि ।
गुहन्तर्गतमूर्तिशिल्पम् ।
पञ्चमी गुहा ।
गुहान्तर्गतबृहत्प्राङ्गणम् ।
गणेशशिप्लम् ।
रक्षकसिंहमूर्तिः।
एलिफेण्टागुहागतः अर्धनारीश्वरविग्रहः।
लिङ्गमन्दिरम् ।
गुहामन्दिरस्तम्भाः ।
लघुगुहा।
द्वीपे मनोरञ्जनविहारस्य धूमशकटम् ।
गुहानां मानचित्रम् ।
गुहाम् अभितः विशालं प्राङ्गणम् ।
गुहायाः अपरद्वारम् । | {
"source": "wikipedia"
} |
भारतदेशे एव अतिविशालः 1100 चतुरस्रकिलोमीटर् विस्तृतं चिल्कासरोवरम् ओरिस्साराज्ये गजपतिमण्डले अस्ति । सागरपूर्वप्रदेशे अन्तर्भागे एतत् सरोवरम् अस्ति । पूर्वम् एतत् कोल्ली इति ख्यातम् आसीत् । 60 कि.मी दीर्घवालुकावप्रात् जलाशयः अभवत् । अस्य दैर्घ्यं 10 कि.मी, विस्तारः 40-45 कि.मी.मितः । गभीरता अधिका नास्ति ।अस्मिन् वनप्रदेशे विविधानि 150 जातीयानि पक्षिसङ्कुलानि सन्ति । पक्षिणां सङ्ख्या दशलक्षाधिका अस्ति । अत्र सैबेरियन् क्रेन्, स्याण्डपैपरस्, कारमोराण्ट्, वैर एबिस् फ्लेमिङ्गो इत्यादयः सन्ति । सैबीरिया इरान् इत्यादिभ्यः देशेभ्यः पक्षिणः आगताः भवन्ति । अतः बर्डस् वाचरस् प्याराडैस् इति जनाः एतत् स्थानं कथयन्ति । नवम्बरमासतः जनवरीमासपर्यन्त पक्षिणः अत्र वसन्ति ।अत्र सूर्यास्तसूर्योदयदर्शनम् अतीव सुन्दरं भवति । प्रवासिजनाः अत्र नौकाविहारं, तरणं, मन्स्यानां वीक्षणं, मृगयां च कुर्वन्ति । कदाचित् अत्र जलाशये सौतपारा समीपे डाल्फिन् जलचराः अपि दृश्यन्ते । समीपे बर्कुला रम्भा इत्यादीनि अत्युत्तमस्थानानि सन्ति । ओरिस्साप्रवासोद्यमनिगमः प्रवासव्यवस्थां करोति । जले नानाविधाः क्रीडाः प्रचलन्ति । जलं लवणयुक्तमस्ति
भुवनेश्वरविमाननिस्थानतः 100 कि.मी
पुरीतः उत्तमसम्पर्कमार्गः अस्ति । सरोवरस्य पार्श्वे एव राष्ट्रियराजमार्गसङ्ख्या -5 अस्ति । बरहामपुरभुवनेश्वरनगरेभ्यः अपि वाहनव्यास्था कर्तुं शक्या । अक्टोबरमासतः मार्चमासपर्यन्तं वीक्षणाय उत्तमः कालः अस्ति । | {
"source": "wikipedia"
} |
शिवः सनातनधर्मस्य प्रमुखः देवः अस्ति। सः एव विश्वनाशकोऽस्ति। तस्य सती, पार्वती द्वे भार्ये। सः भस्मेन अवलिप्तः। नीलकण्ठः सः कण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु गङ्गां मुकुटे च शशिनं धरति। तस्य करे डमरु-त्रिशूलश्च शोभते। त्रिशूलः त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्म वस्त्रमिव परिगृह्णाति । सः पञ्चाननः इति नाम्ना अपि प्रसिद्धः। तस्य विविधानि रूपाणि सन्ति। सः नूतनैः रूपैः लक्षणैश्च प्रतीयते। शिवः साधारणतया विमूर्तलिङ्गरूपेणैव पूज्यते। ध्यानमग्नस्य ताण्डवनृत्यरतस्य च शिवस्य मूर्तिः ख्यातः।
'शिवम्' इति विशेषणवाचकशब्दस्य अर्थः शुभं मङ्गलं च । नामरूपेण 'शिवः' इत्यस्य अर्थः मङ्गलमयः इति । विशेषणरूपेण शिवश्शब्दस्य प्रयोगः न तु केवलं शिवाय अपितु इतरवैदिकदेवदेवीनां अभिधारूपेण व्यवहृतः आसीत्। ऋग्वेदे इन्द्रः एकाधिकस्थले स्ववर्णनायाम् अस्य शब्दस्य प्रयोगं कृतवान्।विष्णुसहस्रनामस्तोत्रे विष्णोः 27 च 600तमनामरूपेण शिवः एकाधिकार्थे प्रयुक्तः यथा- "पवित्रपुरुषः", "प्रकृते: त्रिगुणातीतः य:", "यस्य नामोच्चारणमात्रेणैव मनुष्यस्य पापमुक्तिः भवति"। शिवनामसम्बलित-"शिवसहस्रनामस्तोत्र"स्य पाठान्तरमपि लभ्यते। महाभारतस्य त्रयोदशपर्वणिशिवसहस्रनामस्तोत्रस्य मूलमिति विवेचितास्ति। महान्यासे शिवस्य "दशसहस्रनामस्तोत्र"मपि लब्धम् अस्ति। "शतरुद्रीयम्" इति श्री रुद्रचमकस्तोत्रेऽपि शिवस्य विविधनामानि वर्तन्ते।
शिवस्य एकं गुरुत्वपूर्णवैशिष्ट्यं भवति तृतीयनयनम्। एतेन कामदेव: भस्मीभूतः अभवत् । शिवस्य त्र्यम्बकमिति नाम्नः अपि त्रिनयनसमन्वितः इत्येवार्थः।
शिव अर्धचन्द्रं शिरसि धरति। अतः तस्य अपरनाम "चन्द्रशेखरः" इति। रुद्रस्य शिवरुपे विवर्तनस्यादियुगतः एव अर्धश्चन्द्र: शिवस्य एकः वैशिष्टः। सम्भवतः वैदिकसाहित्ये तथा परवर्तीसाहित्येऽपि चन्द्रदेवता सोमः तथा रुद्रयोः एकीकरनसूत्रैव शिवस्य अस्य वैशिष्टस्योत्पत्तिः स्यात्।
शिवस्य केशराशिजटाबद्धः। एतस्मात् शिवः जटी,कपर्दी इत्यपि उच्यते।
समुद्रमन्थनकाले उत्थित-हलाहलविषं पीत्वा शिवः नीलकण्ठः सञ्जातः। अपरपक्षे, हरिवंशपुराणे अस्ति विष्णुः एकदा शिवस्य कण्ठाऽवरोधं कृतवान्। शिवः पलायने सक्षमोऽभूत्। किन्तु तस्य कण्ठः नीलवर्णोऽभूत्।।
हिन्दुविश्वासानुसारेण गङ्गायाः उत्पत्तिस्स्थलं शिवस्य जटैव। एतस्मात् शिवः गङ्गाधरः इति ख्यातः।
शिवस्य सर्वपेक्षापवित्रानि मन्दिरानि द्वादशज्योतिर्लिङ्गानि भवन्ति। एतानि यथा-
. | {
"source": "wikipedia"
} |
महाभारतस्य प्रमुखेषु पात्रेषु अन्यतमम् अस्ति सहदेवस्य पात्रम् । सहदेवः अपि पञ्चपाण्डवेषु अन्यतमः । पाण्डुमहाराजस्य पुत्रः । माद्री अस्य माता । अश्विनीदेवतयोः वरेण जन्म प्राप्नोत् सहदेवः । नकुलः सहदेवस्य अग्रजः । युधिष्ठिरः, भीमः, अर्जुनः च नकुलस्य विमातुः कुन्त्याः पुत्राः ।
| {
"source": "wikipedia"
} |
सिन्धुः प्राचीनभारतस्य दीर्घतमा नदी । सिन्धुः मानससरोवरस्य समीपे उद्भवति। एषा नदी कश्मीरे सृत्वा पाकिस्थानदेशे सिन्धुप्रदेशे पश्चिमसमुद्रं संयाति। तस्याः सम्युक्तनद्यः शुतुद्री, इरावती, चन्द्रभागा, विपाशा, वितस्ता, कुभादयः नद्याः सिन्धुनद्या सम्मिलिताः भवन्ति। सा भारतभूभागस्य अतिदीर्घा नदी आसीत् । अस्याः तीरे अनेकानि राज्यानि स्थापितानि आसन् । सा ऋग्वेदे अपि शंसिता। सा पवित्रा इति अनेके जनाः मन्यन्ते। उक्तञ्च
गङ्गे च यमुने चैव गोदावरि सरस्वति ।नर्मदे सिन्धु-कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
सिन्धुनद्याम् अन्धाः शिशुमाराः वसन्ति। सिन्धौ विविधाः मत्स्याः सन्ति। पुरा अस्याः तीरे वनानि आसन् यत्र गण्डकाः गजाः महिषाः च पशवः अवसन्। परं मनुष्यकर्मणा इमानि अरण्यानि भिन्नानि।
सिन्धुः इत्येषः संस्कृतशब्दः नदी,प्रवाहः,सागरः इत्यादीन् अर्थान् बोधयति । एतां नदीं विदेशीयाः इण्डस् नदी इति निर्दिशन्ति । किन्तु सिन्धुनदी इत्येव प्रादेशिकाः व्यवहरन्ति ।ऋग्वेदे 176वारं सिन्धुनद्याः उल्लेखः कृतः दृश्यते । तेषु 95 वारं बहुवचने प्रयोगः कृतः दृश्यते । बहुधा विशिष्टार्थे एतस्य प्रयोगः कृतः दृश्यते। अग्रे प्रयुक्तेषु श्लोकेषु केवलमं नद्यर्थे एतस्य प्रयोगः दृश्यते । उदाहरणार्थं नदीस्तुतिसूक्ते सिन्धुशब्दस्य प्रयोगः पुँल्लिङ्गे कृतः दृश्यते । ऋग्वेदे प्रयुक्ताः इतराः नद्यः सन्ति । सिन्धुः नदः अस्ति । न केवलं व्याकरणरीत्या अपि च नदीदेवता इति उल्लेखं कुर्वन्तः क्षीरदात्रिभिः धेनुभिः अश्वाभिः च तोलनं कृतं दृश्यते ।सिन्धुशब्दः पर्शियन् भाषया हिन्दुः इति अभवत् । फलकम्:- ó ल्याटिन् भाषया तस्य उच्चारणम् इन्डस् इति जातम् ।मेगास्थनीसस्य इण्डिका पुस्तके इण्डस् शब्दस्य प्रयोगः दृश्यते । अलेक्झाण्डरः एतां नदीं क्रान्तवान् आसीत् इति प्राचीनग्रीकजनाः सिन्धुनद्याः अपरतीरे वसतः जनान् इण्डस् प्रदेशस्य इण्डोयी इति निर्दिष्टवन्तः सन्ति । | {
"source": "wikipedia"
} |
रामपाणिवादेन विरचितं प्रहसनं भवति मदनकेतुचरितम् । अस्मिन् द्वौ अङ्कौ स्तः । 116 श्लोकाः सन्ति । लङ्कायाः राजा भवति मदनकेतुः । सः कलिङ्गराज्यं जित्वा कनिष्ठं मदनवर्माणं तत्र अभिषिञ्चति । लङ्कायां विष्णुमित्रो नाम संन्यासी अनङ्गलेखा इति प्रथितां वेश्यायाम् अनुरक्तो भवति । योगिनं प्रतिनिवर्तयितुं मदनवर्मा लाटदेशस्थस्य शिवदाययोगिनः साहाय्यं प्रार्थयति । तस्य साहाय्येन विष्णुमित्रं प्रतिनिवर्तयति च । नाटकस्यास्य सम्पादनं 1948 तमे संवत्सरे केरलसर्वकलाशालातः कृतम् ।
| {
"source": "wikipedia"
} |
एकं भौतिकतत्त्वम् अस्ति। | {
"source": "wikipedia"
} |
रुय्यकेन लिखितः ग्रन्थः हर्षचरितवार्तिकम् । | {
"source": "wikipedia"
} |
Subsets and Splits