text
stringlengths
0
31.6M
metadata
dict
भारतदेशे पञ्जाबराज्ये किञ्चन मण्डलम् अस्ति फरीदकोटमण्डलम्। अस्य मण्डलस्य केन्द्रम् अस्ति फरीदकोटनगरम् ।
{ "source": "wikipedia" }
एषः नवमः अध्यायः वर्तते ।
{ "source": "wikipedia" }
भारतस्य बिहारराज्ये स्थितं किञ्चन मण्डलम् अस्ति मुझफ्फरपुरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति मुझफ्फरपुरनगरम्।
{ "source": "wikipedia" }
भारतीय दिग्दर्शकः।
{ "source": "wikipedia" }
बर्मा एशियाखण्डे क्षेत्रे ‍देश: अस्‍ति । बर्माराष्ट्रस्य संस्कृतनामः ब्रह्मदेश अस्ति । तस्य राजधानी रङ्गून अस्ति ।
{ "source": "wikipedia" }
अङ्गप्रत्यारोपणं शल्यचिकित्साक्षेत्रे अन्तर्भवति।
{ "source": "wikipedia" }
सुन्दरकाण्डः वाल्मीकिरामायणस्य हृदयायते । अस्मिन् काण्डे हनुमतः साधनानां विस्तृतपरिचयः लभ्यते । सीता लङ्कायाम् अस्ति इति विषयं ज्ञातवान् हनुमान् आत्मनः महदाकारतां प्राप्य सागरम् उल्लङ्घ्य लङ्काम् अगच्छत् । अत्र हनुमान् राक्षसनगर्याः लङ्कायाः राज्ञः रावणस्य च वैभवं वर्णयति । अशोकवनिकायां स्थितां सीताम् अयं पश्यति । रावणः परिणेतव्यः इति राक्षसीभिः सा कथं पीड्यमाना अस्ति इत्यपि तेन अवगतम् । हनुमान् सीताम् उपसर्प्य रामेण दत्ताम् अङ्गुलीयकं दत्त्वा सीता निश्चयेन रामेण रक्षिष्यते इति विश्वासवर्धनम् अकरोत् । अहं भवतीं रामस्य समीपं नेष्यामि किम् इति सः सीताम् अपृच्छत् । किन्तु सीता तत् न अनुमतवती । सा उक्तवती - रामः स्वयम् आगत्य दोषिणः दण्डयित्वा मम रक्षणं कुर्यात् इति । ततः हनुमान् लङ्कायाः वृक्षान् भवनानि च नाशयन् महतीं हानिम् अकरोत् । रावणस्य बहून् सैनिकान् अमारयत् । सः स्वस्य बन्धनाय अङ्गीकुर्वन् रावणस्य पुरतः उपस्थापितः जातः । तत्र सीता परित्यक्तव्या इति रावणम् अबोधयत् सः । किन्तु रावणस्य सभायां तस्य अवमाननं क्रियते । तस्य पृच्छे अग्निस्पर्शः कार्यते । हनुमान् ततः पलायितः सन् इतस्ततः धावन् रावणसाम्राज्ये सर्वत्र अग्निस्पर्शम् अकारयत् । ततः महदाकारतां प्राप्य सागरम् उल्लङ्घ्य प्रति अगच्छत् । सर्वे वानराः आनन्देन किष्किन्धाम् आगच्छन् नूतनां वार्तां श्रावयितुम् । 1 मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने । शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥ 2 न च कर्मसु सीदन्ति महत्स्वमिततेजसः । 3 न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः । योह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥ 4 यः समुत्पतितं क्रोधं क्षमयैव निरस्यति । यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ . - ://..//रामायणम्/सुन्दरकाण्डम्
{ "source": "wikipedia" }
एषः एकः राजकीयनायकः विद्यते । डिसेम्बर् मासस्य 16 दिनाङ्के 1959 तमे वर्षे जन्म प्राप्तवान् । एषः कर्णाटकस्य पूर्वतन मुख्यमन्त्रिः आसीत् (फ़ेब्रवरी 4 2006 तः अक्टोबर् 9, 2007 । पूर्वतन प्रधानमन्त्रेः देवेगौडस्य पुत्रः वर्तते ।
{ "source": "wikipedia" }
उन्नयनशील समाजस्य शिक्षाकेन्द्रम् एकं भारतीयं समाजविज्ञान -मानवताविषयक गवेषणायाः भारतीय शोधसंस्था।अस्य निर्माणं जातम् 1963 तमे वर्षे रजनी कोठारी महोदयेन ।आर्थिक वित्तदानेन अस्याः संस्थां कृते साहाय्यं प्रदत्तम् भारतीय-समाजविज्ञान-शोधविषयक सर्वकारीय-संस्था-माध्यमेन।अस्य अवस्थानम् देहलीं विश्वविद्दालयय्य समीपे नव-देहल्याम्। कोठारी महोदयः जातीय-समवर्ग-विकास-संस्थायाः सहकारीपरिचालकरुपेण तस्य पदं त्यक्तवान्1963 तम वर्षे।इदं पदं परित्यज्य तेन उन्नयनशीलसमाजस्य शिक्षाकेन्द्रं निर्मितम् ।अस्स प्रारम्भिक-भवनमं निर्मितम् भारतीय-प्राप्तवयस्क-शौक्षिकसंस्थाद्वारा इन्द्रप्रस्थस्वभूमौ,देहल्याम्।उन्नतशील-समाजस्य शिक्षाकेन्दम् वा ... पश्चात् स्थानान्तरितं भवति 1966-1967 तम- वर्षे,तस्य पुरातन-स्थानात् । अस्य ग्रन्थालयस्य प्रारम्भं जातम् कतिपयानि पुस्तकानि संगृहीत्वा अस्मिन् अधोगृहे,परन्तु अस्य सार्विकोन्नतिः जातम् 1970 तमे वर्षे ।प्रारम्भिक पर्यायां समाजविज्ञान मानवतायामुन्नतस्तरीय-शिक्षा-गवेषणार्थम् इमा संस्था निर्मिता । ग्रन्थागारे अस्मिन् 29,000पुस्तकानि,5,000खन्ड सीमापर्यन्तं पत्रिका,पर्याप्तसंख्यकानि आलेखानि,एवञ्च पुस्तिका सन्ति।नियमितरुपेण 130 संख्यकानि पत्रिकानि प्राप्तानि अत्र ।सामाजिक-विषयं भिन्नम् अस्मिन् ग्रन्थालये एशिया, आफ्रिका महादेशयोःआयुधः,जातिः,शान्तिः-आन्दोलनः,इउरोपभिन्नपरिप्रेक्ष-विज्ञानविषयक-ज्ञानानि,वास्तुशास्त्रम्,परिवेशः,मानवाधिकारःविषयकपुस्तकानि सन्ति।पृथकरुपेण हिन्दी-भाषायां लिखितं साहित्यम् एवं वहुविषयसम्वद्धितं पुस्तकानि अत्र प्राप्यन्ते ।ग्रन्थाणाम विषये अवगमनं केन्द्रस्य कस्मिन्नपि संगणकनियन्त्रित सूच्यां प्राप्यते ।उन्नत-समाजस्य शिक्षाकेन्द्रस्य ग्रन्थालयानि वा ... उन्नयनशील-ग्रन्थालयस्य जालकं एवं समाजविज्ञानविषयक-ग्रन्थागारस्य जालक-संस्थायाः सदस्यपदम अलंकरोति ।... दत्तांशेककस्य प्रारम्भं जातम् 1965 तमे वर्षे ।चत्वारि-दशकानि यावत् राजनैतिक-व्यवहार-अभिरुचेः सर्वेक्षणाय,पुरावृत्तेः दत्तांशः संरक्षणाय इमाः संस्था कार्याः कृता ।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य अष्टादशः श्लोकः । गतिः भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम् ॥ 18 ॥ गतिः भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् प्रभवः प्रलयः स्थानं निधानम् अव्ययं बीजम् । अहमेव कर्मणां फलम्, पोषकः, स्वामी, शुभाशुभयोः द्रष्टा, वासस्थानम्, रक्षकः, हितकारी, उत्पत्तिस्थानम्, प्रलयकर्ता, आधारः, लयस्थानम्, नाशरहितं बीजं च अस्मि ।
{ "source": "wikipedia" }
संस्कृतविश्वविद्यालयाः संस्कृतमाध्यमेन विभिन्नानां विषयाणां ज्ञानप्रदातारः विश्वविद्यालयाः। प्राचीने भारते विश्वविद्यालयानां स्वरूपं भिन्नम् आसीत्, तेषां सञ्चालनपद्धतिः च भिन्ना आसीत्। आधुनिके भारते विद्यापीठस्य स्थानं विश्वविद्यालयेन स्वीकृतम्। अतः विश्वविद्यालय-शब्देन पुरातनानां विद्यापीठानां सङ्कल्पना तु स्वीक्रियते, परन्तु प्रणालिः न।
{ "source": "wikipedia" }
हिन्दुधर्मः • इतिहासः त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः · अर्थः · कामः · मोक्षः आस्तिकवादाः साङ्ख्यम् · योगः न्यायः · वैशेषिकम् पूर्वमीमांसाउत्तरमीमांसा /वेदान्तः नास्तिकवादाःचार्वाकवादः बौद्धवादः जैनवादः ऋग्वेदः • यजुर्वेदः सामवेदः • अथर्ववेदः विभागाःसंहिता, ब्राह्मणः,आरण्यकः, उपनिषत् आयुर्वेदः • धनुर्वेदः गान्धर्वेदः • स्थापत्यवेदः शिक्षा · छ्न्दः · व्याकरणम्निरुक्तः · कल्पः · जौतिषम् ऋग्वेदीयःऐतरेयायुजुर्वेदीयाःबृहदारण्यकः · ईशवास्यःतैत्तरीयः · कठः · श्वेताश्वतरः सामवेदीयाः छान्दोग्यः · केनःअथर्ववेदीयाःमुण्डकः · माण्डूक्यः · प्रश्नः ब्रह्मसम्बद्धानिब्रह्मपुराणम् · ब्रह्माण्डपुराणानिब्रह्मवैवर्तपुराणम्मारकाण्डेयपुराणम् · भविष्यपुराणम्विष्णुसम्बद्धानिविष्णुपुराणम् · भागवतपुराणम्नारदपुराणम् · गरुडपुराणम् · पद्मपुराणम्शिवसम्बद्धानिशिवपुराणम् · लिङ्गपुराणम्स्कन्दपुराणम् · अग्निपुराणम् · वायुपुराणम् रामायणम् · महाभारतम् भगवद्गीताधर्मशास्त्रम् · मनुस्मृतिःअर्थशास्त्रम् · योगवासिष्ठःसूत्राणि · स्तोत्राणि · तन्त्राणियोगसूत्राणि हिन्दूसाहित्यम् पूजाः · जपः · भजनम्तपः · ध्यानम्यज्ञम् · होमःतीर्थस्थानानि · नैवेद्यम्हैन्दवमन्दिराणि · विग्रहः · भक्तिः · गर्भाधानसंस्कारः · पुंसवनसंस्कारः · सीमन्तोन्नयनसंस्कारः · जातकर्मसंस्कारः · नामकरणसंस्कारः · कर्णवेधसंस्कारः · निष्क्रमणसंस्कारः · अन्नप्राशनसंस्कारः · चूडाकर्मसंस्कारः · उपनयनसंस्कारः · वेदारम्भसंस्कारः · केशान्तसंस्कारः · समावर्तनसंस्कारः · विवाहसंस्कारः · विवाहाग्निपरिग्रहसंस्कारः · अन्त्येष्टिसंस्कारः वर्ण्यव्यवस्थाब्राह्मणः · क्षत्रियःवैश्यः · शूद्रःआश्रमव्यवस्थाब्रह्मचर्याश्रमः · गृहस्थाश्रमःवानप्रस्थाश्रमः · सन्यासाश्रमः नवरात्रोत्सवः विजयदशमी दीपावली · शिवरात्रिः · होलीविशु · बिहु · · गणेशचतुर्थी · ओणम्रामनवमी · कृष्णजन्माष्टमीरक्षाबन्धनम् प्राचीनाःगौतमः · जैमिनिः · कणादः · कपिलः · मार्काण्डेयः · पतञ्जलिः · वाल्मीकिः · व्यासः मध्यकालीनाःशङ्कराचार्यः · बसवेश्वरः · चैतन्यमहाप्रभुः · जयन्तभट्टः · कबीरदासः · कुमारिलभट्टः · मधुसूदनसरस्वती स्वामिनः · विद्यारण्यः · नामदेवः · निम्बार्कः · प्रभाकरः · रामानुजाचार्यः · वेदान्तदेशिकः · सन्त तुकारामः · तुलिसीदासः · वाचस्पतिमिश्रः · वल्लभाचार्यः आधुनिकाःश्री अरविन्दः · दयनन्दसरस्वती · महात्मागान्धी · कृश्णानन्दः · नारायणगुरुः · प्रभुपादः · श्रीरामकृष्णपरमहंसः · रमणमहर्षिः · सर्वपल्ली राधाकृष्णन् · स्वामी शिवानन्दसरस्वती · विवेकानन्दः · योगानन्दः राष्ट्रानुगुणं सनातनधर्मःसनातनधार्मिकता • सनातनपञ्चाङ्गम्हैन्दवनियमाः • सनातनमूर्तिशिल्पः • हिन्दुत्वम्सनातनतीर्थस्थानानि सनातनधर्मस्य समस्याः • सनातनटीकासनातनः निघण्टुः प्रवेशद्वारम्:सनातनधर्मःप्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः ब्रह्मणः मानसपुत्रः अयं कश्चन ब्रह्मर्षिः । अस्य पत्नी महापतिव्रता अरुन्धतिः । इयं नारदस्य सहोदरी । शक्तिः अस्याः पुत्रः । पराशरः अस्याः पौत्रः । वसिष्ठः मित्रावरुणेन ऊर्वश्यां जननं प्राप्तवान् । अयं वरुणस्य पुत्रः । कार्तवीर्यार्जुनेन अस्य आश्रमः दग्धः जातः । वसिष्ठस्य समीपे विद्यमानां कामधेनुं प्राप्तुं न शक्तः इत्यतः विश्वामित्रः अस्मै द्विषति । ब्रह्मर्षिणा मया भवितव्यम् इति चिन्तयन् घोरं तपः आचरति । अन्ते वसिष्ठस्य अनुग्रहेण एव विश्वामित्रः ब्रह्मर्षिपदं प्राप्नोति । इक्ष्वाकुवंशस्य वसिष्ठः पुरोहितः आसीत् इत्यतः सूर्यवंशस्य राज्ञां पुरोहितानां सामान्यनिर्देशः 'वसिष्ठः' इत्येव भवति स्म इति भाति । प्रजापतितः मरीचिः जातः । तस्य पुत्रः एव कश्यपः । अनेन अदित्यां यमलौ जातौ । एतौ एव मित्रावरुणौ । एताभ्यां क्रियमाणाय भव्ययज्ञाय देवताः, गन्धर्वाः, पितरः च आगताः आसन् । तत्र अप्सरासु लावण्ययुता ऊर्वशी च आगता आसीत् । इयं दीक्षाबद्धयोः मित्रावरुणयोः दृष्टिपथम् आगता । तस्याः दर्शनेन तौ विकारवशौ जातौ । अखण्डनिष्ठया पालितं ब्रह्मचर्यं शिथिलतां गतम् । उभयोः वीर्यस्खलनं जातम् । तत् कुम्बे अरक्षन् । ततः उभौ शिशुरत्नौ अजायताम् । प्रथमः शिशुः एव अगस्त्यः । कुम्भे विद्यमानं जलं सरोवरे यदा क्षिप्तं तदा तत्र विद्यमानः द्वितीयः शिशुः तरन् कस्यचन कमलदलस्य उपरि उपाविषत् । विशिष्टरीत्या जातः इत्यतः देवताः इयं 'वसिष्ठः'इति निर्दिष्टवन्तः । आपवनामकः प्रजापतिः विसिष्ठः अत्यन्तं सौन्दर्यवतीं काञ्चित् स्त्रीं निर्मितवन्तः । सा एव प्रपञ्चस्य प्रथमा स्त्री इति कथ्यते । 'शतरूपा' इति तस्याः नाम । इयं महातपस्विनी आसीत् । वसिष्ठः इमं पत्नीरूपेण स्व्यकरोत् । अनयोः पुत्रः एव वीरः । दक्षप्रजापतिः स्वस्य पुत्रीम् ऊर्जलां वसिष्ठाय अयच्छत् । वसिष्ठेन एतस्यां सप्त पुत्राः पुण्डरीका नामिका कुमारी च अजायन्त । एते सप्त पुत्राः एव सप्तर्षयः इति प्रसिद्धाः । वसिष्ठः श्वेतवर्णीयः । स्वस्य जटां शिरसः उपरि भागे दक्षिणपार्श्वे अयं बध्नाति स्म । स्ययभोः पत्न्याः शतरूपायाः पुत्री देवहूतिः कर्दमऋषेः पत्नी । अनयोः पुत्रः कपिलः । अस्याः सहोदरी एव अरुन्धतिः । अरुन्धतिः कश्यपस्य पुत्री इति वायुपुराणे उल्लेखः दृश्यते । वसिष्ठ-अरुन्धत्योः पुत्रः एव शक्तिः । शक्तेः पत्नी अदृश्यन्तिः । अनयोः पुत्रः एव पराशरः । अस्य पुत्रः एव वेदव्यासः ।तृत्सुः नामकः राजा शत्रुणा सह युद्धं कृत्वा पलायितः सन् वसिष्ठं शरणम् अगच्छत् । वसिष्ठः इन्द्रस्य साहाय्येन जयं सम्पाद्य अयच्छत् । कदाचित् जरूथनामकः दैत्यः यज्ञं नाशयितुम् आरब्धवान् । तदा वसिष्ठः अग्नेः सहाय्येन तम् अमारयत् । हरिश्चन्द्रस्य सत्यसन्धतायाः विषये विश्वामित्रेण सह जाते वाग्विवादे वसिष्ठः एव जयं प्राप्तवान् ।
{ "source": "wikipedia" }
अयं आन्तोन् वान् ल्यूवेन् वोक् कश्चन प्रसिद्धः जीवविज्ञानी । अयम् अस्माकं परिसरे विद्यमानान् सामान्यां नेत्राभ्यां द्रष्टुम् अशक्तान् सूक्ष्मजीवीन् सूक्ष्मदर्शकयन्त्रस्य साहाय्येन अदर्शयत् । अयम् आन्तोन् वान् ल्यूवेन् वोक् एव संक्ष्मदर्शकस्य संशोधकः इति उच्यते । सः आन्तोन् वान् ल्यूवेन् वोक् हालेण्ड्-देशस्य डेल्फट् इति प्रदेशे 1632 तमे वर्षे अक्टोबर्-मासस्य 24 तमे दिनाङ्के जन्म प्राप्नोत् । अस्य पिता मद्यसारवस्तूनां निर्माता आसीत् । बाल्ये पितृवियोगं प्राप्तवान् अयम् आन्तोन् वान् ल्यूवेन् वोक् 16 वयसि एव विद्याभ्यासं परित्यज्य धान्यापणे कुत्रचित् कार्यम् आरब्धवान् । 21 तमे वयसि जन्मस्थानं प्रत्यागत्य स्वोद्योगम् आरब्धवान् । तस्य आपणस्य समीपे एव उपनेत्राणां निर्माणस्य आपणः आसीत् । तत्र लघूनि अपि वस्तूनि बृहत् यथा दृश्येत तथा उपनेत्राणां निर्माणं यत् क्रियमाणम् आसीत् तत् आश्चर्येण पश्यति स्म अयम् आन्तोन् वान् ल्यूवेन् वोक् । ततः स्वयम् एव तादृशम् उपनेत्रसदृशं किञ्चित् यन्त्रं निर्माय तेन चर्म, पर्णं, केशं, कीटं, जलबिन्दुम् इत्यादिकं यदा दृष्टवान् तदा तत्सर्वं शतगुणितं बृहत् दृष्टम् । अयं आन्तोन् वान् ल्यूवेन् वोक् स्वयम् एव काचकान् निर्माय तान् लोहस्य वाहिकानाम् अन्ते योजयित्वा यदा जलबिन्दुं दृष्टवान् तदा तस्मिन् जलबिन्दौ असंख्यान् सूक्ष्मजीवीन् अपश्यत् । सः प्रायः 400 विधान् विभिन्नान् काचकान् निर्मितवान् आसीत् । तेषां काचकानां सूक्ष्मदर्शकशक्तिः 50 तः 300 पर्यन्तं भवति स्म । सः एतानि सूक्ष्मदर्श्कयन्त्राणि सुन्दरतया, कलात्मकतया अपि निर्मितवान् आसीत् । तेषु यन्त्रेषु काचकान् रजतेन सुवर्णेन वा योजितवान् आसीत् । नगरान्तरं गमनागमनसमये आनुकूल्यार्थं त्सरुः अपि निर्मितवान् आसीत् । तत्र दर्पणादिकं स्थापयितुं स्थलम् अपि कल्पितवान् । सदा सूक्ष्मदर्शकद्वारा पश्यन्तम् एतम् आन्तोन् वान् ल्यूवेन् वोकं जनाः उन्मत्तः इति अवदन् । तथापि सः प्रयोगान् न परित्यक्तवान् । तस्य आन्तोन् वान् ल्यूवेन् वोकस्य ग्रामस्थः कश्चन इङ्ग्लेण्ड्-देशे विद्यमानायाः सुप्रसिद्धैः विज्ञानिभिः संस्थापितायाः प्रख्यातायाः “रायल् सोसैटि” इत्याख्यायाः संस्थायाः सदस्यः आसीत् । सः एतम् अयं आन्तोन् वान् ल्यूवेन् वोकं तत्रत्यान् विज्ञानीन् वदतु इति अचोदयत् । किन्तु अस्य अयं आन्तोन् वान् ल्यूवेन् वोकस्य धैर्यम् अपि नासीत्, तद्विषये विश्वासः अपि नासीत् । सः ग्रामस्थः पुनः पुनः एतम् अयं आन्तोन् वान् ल्यूवेन् वोकं चोदितवान् इत्यस्मात् कारणात् स्वेन कृतान् प्रयोगान् तत्रत्यान् अवदत् । तदनन्तरं वैज्ञानिकजगति अद्भुतं परिवर्तनं सञ्जातम् । यदा अयं आन्तोन् वान् ल्यूवेन् वोक् जलबिन्दुं सूक्ष्मदर्शकेण दृष्टवान् तदा तत्र दृष्टाः सूक्ष्मजीविनः एव ’ब्याक्टीरिय्’ इत्याख्याः । एषः आन्तोन् वान् ल्यूवेन् वोक् एव "सूक्ष्मजीविनः वंशाभिवृद्धिं कुर्वन्ति, न ते निर्जीवेभ्यः वस्तुभ्यः जन्म प्राप्नुवन्ति" इत्यपि संशोधितवान् । अस्य आन्तोन् वान् ल्यूवेन् वोकस्य संशोधनं न केवलं सूक्ष्मजीविनां विषये आसीत् अपि तु रक्तस्य विषये, मीनस्य देहस्य रक्तपरिचलनस्य विषये चापि आसीत् । अभ्यासार्थम् आरब्धाः प्रयोगाः सम्पूर्णतया वैज्ञानिकाः सञ्जाताः । अनेन आन्तोन् वान् ल्यूवेन् वोकेन लिखिताः लेखाः अपि प्रसिद्धायां रायल् सोसैट्यां प्रकाशिताः । एषः आन्तोन् वान् ल्यूवेन् वोक् 90 तमे वयसि 1723 तमे वर्षे सप्टेम्बर् मासस्य 26 तमे दिनाङ्के दिवं गतः ।
{ "source": "wikipedia" }
असम्प्रज्ञातः समाधिः किमुपायः किंस्वभावो वेति—सर्ववृत्तिप्रत्ययस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः । तस्य परं वैराग्यमुपायः । सालम्बनो ह्यभ्यासस्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते । स योगदर्शनम् पतञ्जलिः अष्टाङ्गयोगः अन्ताराष्ट्रिययोगदिवसः पतञ्जलियोगसूत्रम् योगसूत्राणि शृण्वन्तु आङ्ग्लानुवादेन सह योगसूत्रम् स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः
{ "source": "wikipedia" }
{ "source": "wikipedia" }
6 दिसम्बर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य त्रिशताधिकचत्वारिंशत्तमं दिनम् । लिप्-वर्षानुगुणम् त्रिशताधिकैकचत्वारिंशत्तमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 25 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
कश्मीरी आर्य-भाषा परिवारस्‍य काचित् भाषा। अस्‍याः वक्तार: 4,391,000 सन्ति
{ "source": "wikipedia" }
ओडिशाराज्यं भारतस्य आग्नेयतीरे विद्यमानं राज्यम् । इदम् ओडिश्शा इत्यपि निर्दिश्यते । प्राचीनकाले कळिङ्गम् इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओरिस्सा इति । ब्रिटिश्-इण्डियाशासनस्य आधीन्ये इदं 1936 तमस्य वर्षस्य एप्रिल्मासस्य 1 दिनाङ्के राज्यत्वम् आप्नोत् । ओरियाभाषाभाषिभिः युक्तं राज्यमिदम् । अतः एप्रिल्-मासस्य प्रथमं दिनाङ्कम् उत्कलदिनत्वेन आचर्यते । ओरिस्सा विस्तारे भारतस्य राज्येषु नवमे स्थाने जनसङ्ख्यायाम् एकादशे स्थाने च विद्यते । राज्यस्य व्यावहारिकभाषा अस्ति ओडियाभाषा । अधिकांशाः जनाः अनया भाषया एव व्यवहरन्ति । अत्र 480 किलोमीटर्मितम् अविच्छिन्नं समुद्रतीरं विद्यते । किन्तु उत्तमनौकास्थानानाम् अभावः दरीदृश्यते । धम्रानद्याः तीरे सद्यःकाले निर्मितं धम्रानौकास्थानम् उत्तमम् अस्ति । राज्यस्य अन्तर्भागः पर्वतप्रदेशयुक्तः विरलजनसंख्याप्रदेशश्च । कोरपुट्-प्रान्ते विद्यमानं 1672 मीटर्मितोन्नतं डियोमलिपर्वतः राज्यस्य अत्युन्नतं स्थलं वर्तते । जगति दीर्घतमः हिराकुड्सेतुः अस्मिन् राज्ये विद्यते । पुरि-कोणार्क-भुवनेश्वरप्रदेशाः च प्रसिद्धानि प्रवासकेन्द्राणि सन्ति । पुरिक्षेत्रे जगन्नाथस्य देवालयः, कोणार्कस्य सूर्यदेवालयः, उदयगिरि-खण्डगिरिगुहाः, भुवनेश्वरस्य धौलिगिरिः, पारदीपनौकाश्रयः च प्रसिद्धस्थानानि सन्ति । ओडिशा-राज्यं भारतस्य पूर्वभागे, पूर्वतटे वा स्थितम् अस्ति । राज्यमिदं पञ्चप्राकृतिकप्रदेशेषु विभक्तम् अस्ति । मध्यशैलप्रस्थभागः, पूर्वदिशि तटीयक्षेत्रं, पश्चिमदिशि वक्राभूमिः, मध्ये उच्चभूमिक्षेत्रम्, अतिवृष्टेः प्रभावितं क्षेत्रं च । ओडिशा-राज्यस्य पश्चिमदिशि छत्तीसगढ-राज्यम्, उत्तरदिशि झारखण्ड-राज्यं, पश्चिमबङ्ग-राज्यं च, दक्षिणदिशि आन्ध्रप्रदेश-राज्यं च स्थितम् अस्ति । अस्य राज्यस्य पूर्वदिशि बङ्गाल-समुद्रकुक्षिः स्थिता अस्ति । अस्य राज्यस्य जलवायुः समशीतोष्णः वर्तते । अस्मिन् राज्ये अत्यधिकं शैत्यम्, अत्यधिकम् औष्ण्यं च न भवति । बङ्गाल-समुद्रकुक्ष्याः उष्णकटिबन्धीयजलवायुः उद्भवति । अतः समुद्रतटीयक्षेत्रे वर्षर्तौ महती वर्षा भवति । ओडिशा-राज्ये प्रमुखाः तिस्रः नद्यः सन्ति । महानदी, ब्राह्मणी, वैतरणी च । अन्याः अपि बह्व्यः नद्यः प्रवहन्ति । बुराबलाग-नदी, सुवर्णरेखा-नदी, ऋषिकुल्य-नदी, नागाबली-नदी, सालन्दी-नदी, इन्द्रावती-नदी, कोलाब-नदी, बांसधारा-नदी इत्यादयः ओडिशा-राज्यस्य नद्यः सन्ति । महा-नदी अस्य राज्यस्य बृहत्तमा नदी वर्तते । इयं नदी छत्तीसगढ-राज्यस्य रायपुर-मण्डले स्थितस्य बस्तर-शैलप्रस्थस्य अमरकण्टक-पर्वतात् उद्भवति । अस्याः नद्याः दैर्घ्यं 857 किलोमीटरमितम् अस्ति । ओडिशा-राज्ये अस्याः नद्याः दैर्घ्यं 494 किलोमीटरमितम् अस्ति । ब्राह्मणी-नदी अस्य राज्यस्य द्वितीया प्रमुखा नदी वर्तते । एवं च केन्दुझर-मण्डले स्थितात् गोनासिका-पर्वतात् वैतरणी-नदी उद्भवति । अस्मिन् बह्व्यः विद्युत्परियोजनाः प्रचलन्ति । हीराकुण्ड-विद्युत्परियोजना, कोलाब-विद्युत्परियोजना, रङ्गाली-विद्युत्परियोजना, मच्छकुण्डबाली-विद्युत्परियोजना इत्यादयः परियोजनाः अस्मिन् राज्ये प्रचलन्ति । हीराकुण्ड-परियोजनाः महा-नद्यां स्थिता । ओडिशा-राज्ये चिल्का-तडागः वर्तते । अयं तडागः विश्वस्य बृहत्तमेषु तडागे द्वितीयः अस्ति । सम्पूर्णे विश्वमिन् प्रख्यातोऽयं चिल्का-तडागः । प्रारम्भे अयं बङ्गाल-कुक्ष्याः कश्चन भागः वर्तते स्म । किन्तु सिकतासमूहेभ्यः अयं तडागः बङ्गाल-समुद्रकुक्ष्याः भिन्नः जातः । अयं तडागः 16 किलोमीटरमितः दीर्घः, 16 तः 20 किलोमीटरमितः विस्तृतश्च अस्ति । अस्मिन् तडागे द्वीपद्वयं वर्तते । पाडिकुण्डः, मलुड च । तडागोऽयं भारतस्य प्रसिद्धेषु तडागेषु अन्यतमः अस्ति । अस्मिन् तडागे विभिन्नप्रजातीनां विहगाः दृश्यन्ते । प्राचीनकालाद् आरभ्य ओरिस्साराज्ये गिरिजनाः आसन् । महाभारतस्य कालादारभ्य सवोरा / शबरजनाः अत्र वसन्ति स्म इति उल्लेखः प्राप्यते । अद्यत्वे अपि तेषां सङ्ख्या आधिक्येन दृश्यते तस्मिन् राज्ये । अधिकांशाः गिरिजनाः हिन्दुजीवनपद्धतिं सम्प्रदायाचरणादिकम् एव पालयन्ति । ई. स. 1961 तमे वर्षे केरल-राज्यस्य स्थापना अभवत् । ई. स. 1881 तमे वर्षे केरल-राज्यस्य जनगणना कृता । सप्तदशशताब्द्याः प्रारम्भे केरल-राज्यस्य जनसङ्ख्या प्रायः त्रिंशल्लक्षम् आसीत् । ई. स. 1850 तमे वर्षे पञ्चचत्वारिंशल्लक्षम् अभवत् । 1901 तमे वर्षे चतुष्षष्टीलक्षम् आसीत् । 1991 तमस्य वर्षस्य जनसङ्ख्या 291 लक्षम् आसीत् । 2011 तमस्य वर्षस्य जनगणनायाम् ओडिशा-राज्यस्य जनसङ्ख्या 4,19,47,358 अभवत् । तेषु 2,12,01,678 पुरुषाः, 2,07,45,680 महिलाः च सन्ति । अस्मिन् राज्ये प्रतिचतुरस्रकिलोमीटरमिते 269 जनाः वसन्ति अर्थात् अस्य राज्यस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 269 जनाः । ओडिशा-राज्ये पुरुषस्त्रियोः अनुपातः 1000-978 अस्ति । ओडिशा-राज्ये त्रिंशत् मण्डलानि सन्ति । तानि – ओडिशा-राज्यस्य इतिहासः अत्यन्तः प्राचीनः वर्तते । अस्य राज्यस्य इतिहासः चतुर्षु कालखण्डेषु विभज्यते । हिन्दुकालः, मुसलिमकालः, ब्रिटिश-कालः, स्वातन्त्र्योत्तरकालः च । प्राचीनकाले अस्मिन् प्रदेशे नन्द-वंशजानां, मौर्य-वंशजानां च शासनम् आसीत् । ई. पू. तृतीयशताब्द्यां मौर्य-वंशजेन अशोकेन कलिङ्ग-प्रदेशः जितः । किन्तु युद्धस्य दुष्परिणामे प्राप्ते सति अशोकेन हिन्सां, युद्धं च त्यक्त्वा बौद्धधर्मः स्वीकृतः । ई. पू. द्वितीयशताब्द्यां खारवेल-राज्ञः शासनकाले कलिङ्ग-राज्यं शक्तिशालि अभवत् । अनन्तरं समुद्रगुप्तेन, हर्षवर्धनेन अपि अस्मिन् राज्ये शासनं कृतम् आसीत् । सप्तमशताब्द्याम् ओडिशा-राज्ये गङ्ग-वंशस्य शासनम् आसीत् । ई. स 797 तमे वर्षे ययातिद्वितीयेन महाशिवगुप्तेन ओडिशा-राज्यं शासितम् । तेन विशालसाम्राज्यं स्थापितम् आसीत् । चतुर्दशशताब्दीतः ई. स. 1592 तमवर्षं यावत् विभिन्नमुस्लिमशासकैः अस्मिन् राज्ये शासनं कृतम् आसीत् । ई. स. 1592 तमे वर्षे मुगल-शासकेन अकबर-राज्ञा ओडिशा-राज्यं स्वस्य राज्ये विलीनं कृतम् । मुगल-शासनानन्तरम् ओडिशा-राज्ये मराठा-शासकैः स्वस्य आधिपत्यं स्थापितम् । ई. स. 1514 तमे वर्षे पुर्तगाली-जनाः ओडिशा-राज्यं प्राप्तवन्तः । तदनन्तरम् ई. स. तमे वर्षे डच्-जनाः समागतवन्तः । अन्ते ब्रिटिश्-जनाः आगतवन्तः । ई. स. 1757 तमस्य वर्षस्य प्लासी-युद्धस्यानन्तरं बङ्गाल-राज्यस्य केषुचित् क्षेत्रेषु आङ्ग्लैः स्वस्याधिकारः स्थापितः आसीत् । ई. स. 1803 तमे वर्षे सम्पूर्णे ओडिशा-राज्ये आङ्ग्लानाम् आधिपत्यम् अभवत् । भारतस्वातन्त्र्यान्दोलने अपि ओडिशा-राज्यस्य महत्त्वपूर्णं योगदानम् अस्ति । आन्दोलने ओडिशा-राज्यस्य नैकैः क्रान्तिकारिभिः स्वस्य योगदानं प्रदत्तम् आसीत् । “सुभाषचन्द्रबोसः”, “गोपबन्धुदासः”, “हरे कृष्ण मेहताब”, “जगबन्धु बख्शी” इत्यादयः क्रान्तिकारिणः ओडिशा-राज्येन सह सम्बद्धाः आसन् । ई. स. 1936 तमे वर्षे ओडिशा-राज्यं भारतस्य स्वतन्त्रराज्यत्वेन उद्घोषितम् । ई. स. 1949 तमे वर्षे ओडिशा-राज्यस्य विभिन्नक्षेत्राणि पुनः ओडिशा-राज्ये विलीनानि कृतानि । ओडिशा-राज्ये पञ्च महानगराणि सन्ति । भुवनेश्वर-नगरं, राउरकेला-नगरं, कटक-नगरं, सम्बलपुर-नगरं, ब्रह्मपुर-नगरं च । भुवनेश्वर-नगरम् ओडिशा-राज्यस्य खोर्धा-मण्डले स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य राजधानी अस्ति । अस्मिन् नगरे कलिङ्गाकालस्य बहूनि भवनानि सन्ति । नगरमिदम् ऐतिहासिकं धार्मिकं च वर्तते । अस्य नगरस्य इतिहासः त्रीणिसहस्रवर्षपुरातनः अस्ति । कथ्यते यत् “भुवनेश्वर-नगरे द्विसहस्राधिकानि मन्दिराणि सन्ति । अत एव इदं “मन्दिराणां नगरं” कथ्यते । अस्य नगरस्य मन्दिराणां स्थापत्यकलाः अतीव प्राचीनाः अस्ति । भुवनेश्वर-नगरम् लिङ्गराजस्य स्थानं कथ्यते । लिङ्गराजः इत्युक्ते भगवान् शिवः । भुवनेश्वर-नगरं गत्वा जनाः निर्माणशैलीं दृष्ट्वा मुग्धाः भवन्ति । अस्मिन् नगरे मन्दिराणि, तडागः, गुहाः, सङ्ग्रहालयः, उद्यानानि, जलबन्धः इत्यादीनि पर्यटनस्थलानि सन्ति । लिङ्गराज-मन्दिरं, मुक्तेश्वर-मन्दिरं, राजारानी-मन्दिरम्, इस्कोन-मन्दिरं, राम-मन्दिरं, सांई-मन्दिरं, योगिनी-मन्दिरं च अस्य नगरस्य प्रमुखाणि मन्दिराणि सन्ति । एतेषां मन्दिराणां वास्तुकला दर्शनीया अस्ति । बिन्दुसागर-तडागः, उदयगिरि-गुहाः, धौली-गिरिः, चन्दका-वन्यजीवाभयारण्यम्, उष्णजलप्रपातः च भुवनेश्वर-नगरस्य प्राकृतिकानि ऐतिहासिकानि च वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य प्राकृतिकदृश्यानि अपि मनोहराणि भवन्ति । यतः अस्मिन् नगरे उद्यानानि अपि बहूनि सन्ति । “बीजू पटनायक उद्यानं”, “बुद्ध जयन्ती उद्यानं”, “आईजी-उद्यानं”, “फोरेस्ट्-उद्यानं”, “गान्धी-उद्यानं”, “एकाम्र कानन”, “आईएमएफए-उद्यानं”, “खारावेला-उद्यानं”, “एसपी मुखर्जी उद्यनं”, “नेताजी सुभाष चन्द्र बोस उद्यानं” च भुवनेश्वर-नगरस्य प्रमुखाणि उद्यानानि सन्ति । भुवनेश्वर-नगरे “रीजनल् सायन्स् सेण्टर्”, “पठानी सामन्त ताराघर”, “कलिङ्गा स्टेडियम्” च अस्ति । एतानि स्थलानि क्रीडारसिकानां, विज्ञानरसिकानां च कृते सन्ति । “नन्दनकानन प्राणीसङ्ग्रहालयः” बालकेषु लोकप्रियः अस्ति । “त्रिभुवनेश्वर” इति नाम्नः “भुवनेश्वर” इति नाम्नः उत्पत्तिः जाता । “त्रिभुवनेश्वर” इति नाम भगवता शिवेन सह सम्बद्धम् अस्ति । अतः अस्मिन् नगरे शिवसम्बद्धानि बहूनि मन्दिराणि प्राप्यन्ते । अष्टशम्भु-मन्दिरं, भृङ्गेश्वर-शिवमन्दिरं, गोकरनेश्वर-शिवमन्दिरं, गोसागरेश्वर-शिवमन्दिरं, जालेश्वर-शिवमन्दिरं, कपिलेश्वर-शिवमन्दिरं, सर्वत्रेश्वर-शिवमन्दिरं, शिवतीर्थमठः, स्वप्नेश्वर-शिवमन्दिरम्, उत्तरेश्वर-शिवमन्दिरं, यमेश्वर-मन्दिरम् इत्येतानि मन्दिराणि शिवसम्बद्धानि सन्ति । भुवनेश्वर-नगरे प्राचीनमन्दिराणि अपि बहूनि सन्ति । ऐसनयेश्वर-शिवमन्दिरम्, अष्टशम्भूमन्दिरं, भृङ्गेश्वर-शिवमन्दिरं, भारतीमठ-मन्दिरं, ब्रह्मेश्वर-मन्दिरं, भुकुटेश्वर-शिवमन्दिरं, बयामोकेश्वर-मन्दिरं, भस्कारेश्वर-मन्दिरं, चम्पाकेश्वरचन्द्रशेखरमहादेव-मन्दिरं, चक्रेश्वरी-शिवमन्दिरं, दिशिश्वर-शिवमन्दिर इत्येतानि प्राचीनानि मन्दिराणि सन्ति । चिन्तामणीश्वा-शिवमन्दिरं, गङ्गेश्वर-शिवमन्दिरं, जालेश्वर-शिवमन्दिरं, लबेश्वर-शिवमन्दिरं, लखेश्वर-शिवमन्दिरं, मदनेश्वर-शिवमन्दिरं, मङ्गलेश्वर-शिवमन्दिरं, नागेश्वर-शिवमन्दिरं, पुव्रेश्वर-शिवमन्दिरं, सर्वत्रेश्वर-शिवमन्दिरं, सुबरनेश्वर-शिवमन्दिरं, सुकुतेश्वर-शिवमन्दिरं, स्वप्नेश्वर-शिवमन्दिरम् इत्यादीनि अपि भुवनेश्वर-नगरस्य मन्दिराणि सन्ति । इतः परं भगवतः कृष्णस्य, देव्याः च मन्दिराणि अपि सन्ति । अतन्तावासुदेव-मन्दिरम्, अखडचण्डी-मन्दिरं, ब्राह्मा-मन्दिरं, देवसभा-मन्दिरं, दुलादेवी-मन्दिरं, कैंची-मन्दिरं, विष्णु-मन्दिरं, गोपालतीर्थमठः, जनपथराम-मन्दिरं, “रामेश्वर डुला”, सुका-मन्दिरं, “वैताल डुला”, विष्णु-मन्दिरम् इत्यादीनि मन्दिराणि शिवेतराणि मन्दिराणि सन्ति । शीतर्तौ अस्य नगरस्य वातावरणं शान्तम्, अनुकूलं च भवति । अतः अक्टूबर-मासतः फरवरी-मासपर्यन्तम् अस्य नगरस्य भ्रमणम् उत्तमम् अस्ति । शीतर्तौ जनाः भुवनेश्वर-नगरं गच्छन्ति । भुवनेश्वर-नगरं 4 क्रमाङ्कस्य, 5 क्रमाङ्कस्य, 6 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः इदं नगरम् ओडिशा-राज्यस्य प्रमुखनगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः भुवनेश्वर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । भुवनेश्वर-नगरात् कोणार्क-नगराय, पुरी-नगराय कोलकाता-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकं नगरस्य मध्ये स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । भुवनेश्वर-नगरे “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकम्” अस्ति । इदं विमानस्थानकं भुवनेश्वर-नगरात् 4 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण भुवनेश्वर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया भुवनेश्वर-नगरं प्राप्नुवन्ति । राउरकेला-नगरं भारतस्य ओडिशा-राज्यस्य सुन्दरगढ-मण्डले स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य “स्टील् सिटि” इति नाम्ना विश्वस्मिन् विख्यातम् अस्ति । राउरकेला-नगरम् ओडिशा-राज्यस्य व्यावसायिकी राजधानी अपि कथ्यते । नगरमिदम् औद्योगिकं वर्तते । तथापि अस्मिन् नगरे प्राकृतिकं सौन्दर्यमपि प्रचूरमात्रायाम् अस्ति । नगरस्यास्य बहूनि पर्यटनस्थलानि सन्ति । इदं नगरं मानवनिर्मिताकर्षनस्य केन्द्रत्वेन विद्यते । अस्मिन् नगरे बहवः जनजातयः निवसन्ति । तासां जनजातीनां संस्कृतयः अपि भिन्नाः भवन्ति । अस्य नगरस्य समीपे “वेदव्यास” इत्येतत् स्थलं वर्तते । तस्य स्थलस्य वातावरणं शान्तं, सुखदं च भवति । मन्दिरा-जलबन्धः, पितामहल-जलबन्धः च अस्य नगरस्य समीपस्थौ सुन्दरौ जलबन्धौ स्तः । भारतात् एतौ जलबन्धौ दृष्टुं जनाः तत्र गच्छन्ति । घोघर-मन्दिरं, वैष्णोदेवी-मन्दिरं, लक्ष्मीनारायण-मन्दिरं, जगन्नाथ-मन्दिरं, भगवती-मन्दिरं, गायत्री-मन्दिरम्, अहिराबन्ध-मन्दिरं, रानीसती-मन्दिरम् इत्यादीनि अस्य नगरस्य समीपस्थानि प्रमुखाणि मन्दिराणि सन्ति । एतेषां मन्दिराणां वास्तुकला विशिष्टा वर्तते । राउरकेला-नगरस्य समीपे खण्डाधार-जलप्रपातः अस्ति । अयं जलप्रपातः आकर्षणस्य केन्द्रं विद्यते । दरजिन-नामकम् राउरकेला-नगरस्य समीपे एकं रमणीयं स्थलं वर्तते । बहवः जनाः तत्र भ्रमणार्थं गच्छन्ति । शीतर्तौ अस्य नगरस्य वातावरणं मनोहरं स्वास्थ्यकरं च भवति । अतः नवम्बर-दिसम्बर-मासयोः जनाः राउरकेला-नगरं गच्छन्ति । राउरकेला-नगरं 23 क्रमाङ्कस्य, 200 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमार्गौ राउरकेला-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः राउरकेला-नगरं गन्तुं शक्यते । राउरकेला-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकम् अपि अस्ति । अस्मात् विमानस्थानकात् भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पटना-नगराय, भुवनेश्वर-नगराय, जमशेदपुर-नगराय, बोकारो-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण राउरकेला-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया राउरकेला-नगरं प्राप्नुवन्ति । कटक-नगरं भारतस्य ओडिशा-राज्यस्य कटक-मण्डलस्य मुख्यालयः वर्तते । कटक-नगरम् ओडिशा-राज्यस्य राजधानी आसीत् । साम्प्रतं नगरमिदम् ओडिशा-राज्यस्य सांस्कृतिकी, वणिग्वृत्तिमती च राजधानी कथ्यते । कटक-नगरम् ओडिशा-राज्यस्य बृहत्तमेषु पुरातनेषु च नगरेषु अन्यतमम् अस्ति । मध्यकालीनयुगात् नगरमिदम् “अभिनाबा बारानासी कटक” इति नाम्ना ज्ञायते । नगरमिदं महानद्याः, कठजोरी-नद्याः तटे स्थितम् अस्ति । आवर्षं बहवः जनाः पर्यटनाय कटक-नगरं गच्छन्ति । कटक-नगरस्य समीपे मन्दिराणि, दुर्गाः, पर्वताः इत्यादीनि पर्यटनस्थलानि सन्ति । नगरस्य समीपे अनशुपा-तडागः वर्तते । अस्य तडागस्य सौन्दर्यम् अपि विशिष्टं वर्तते । तत्र “रत्नागिरि”, “ललितगिरि”, “उदयगिरि” इत्यादयः पर्वताः अपि सन्ति । एतेषां पर्वतानां सौन्दर्यम् अपि मनोहरं भवति । चारविका-मन्दिरं, भट्टारिका-मन्दिरं च अस्य नगरस्य प्रमुखतीर्थस्थलं वर्तते । तत्र चौदार-स्थलं भगवतः शिवेन सह सम्बद्धम् अस्ति । स्थलमिदं भगवतः शिवस्य अष्टपीठेषु अन्यतमम् अस्ति । नाराज-नामकं बौद्धधर्मस्य तीर्थस्थलम् अपि अस्ति । स्थलमिदं बौद्धधर्मस्य अध्ययनस्य केन्द्रम् अस्ति । तत्र सतकोसिया-वन्यजीवाभयारण्यं स्थितम् अस्ति । अस्मिन् अभयारण्ये बाराबाती-क्रीडाङ्गणम् अपि अस्ति । अस्मिन् क्रीडाङ्गणे पर्यटकाः क्रीडन्ति । नगरेऽस्मिन् सर्वधर्माणाम् उत्सवाः आचर्यन्ते । विजयादशमी, गणेशोत्सवः, वसन्तपञ्चमी, कार्तिकेश्वरपूजा, क्रिसमस्, ईद, गुड फ्राईडे, होली, दीपावली, रथयात्रा इत्यादीन् उत्सवान् जनाः सोत्साहेन आचरन्ति । तत्र “बालीयात्रा” उत्सवः अपि आचर्यते । अयम् उत्सवः एशिया-खण्डस्य बृहत्तमेषु उत्सवेषु अन्यतमः अस्ति । उत्सवोऽयं नवम्बर-मासे आचर्यते । कटक-नगरस्य जलवायुः उष्णकटिबन्धीयः वर्तते । अतः अस्य नगरस्य वातावरणं ग्रीष्मर्तौ उष्णं, शीतर्तौ च शीतलं च भवति । अतः जनाः वर्षर्तौ अपि कटक-नगरं गन्तु शक्नुवन्ति । कटक-नगरस्य वीक्षणीयस्थलानाम् आनन्दं प्राप्तुं शक्नुवन्ति च । कटक-नगरं 5 क्रमाङ्कस्य, राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः कटक-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः कटक-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । कटक-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अपि अस्ति । इदं रेलस्थानकम् ओडिशा-नगरस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” कटक-नगरस्य निकटतमं विमानस्थानकम् अस्ति । कटक-स्थलात् इदं विमानस्थानकं 26 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय, हैदराबाद-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कटक-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया कटक-नगरं प्राप्नुवन्ति । सम्बलपुर-नगरम् ओडिशा-राज्यस्य सम्बलपुर-मण्डलस्य मुख्यालयः अस्ति । इदं नगरम् ओडिशा-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । अस्मिन् नगरे बहुभिः शासकैः शासनं कृतम् आसीत् । नगरमिदं सांस्कृतिकदृष्ट्या, प्राकृतिकदृष्ट्या च समृद्धम् अस्ति । इदं नगरं हीरकाय प्रसिद्धम् अस्ति । अस्य नगरस्य हीरकाणि विश्वस्य श्रेष्ठतमेषु हीरकेषु अन्यतमानि भवन्ति । सम्बलपुर-नगरे शाटिकानिर्माणं क्रियते । अस्य नगरस्य हस्तकला भारते प्रसिद्धा अस्ति । पर्यटकाः सम्बलपुर-नगरस्य वस्त्राणि क्रीण्वन्ति । अस्मिन् नगरे अपि बहूनि वीक्षणीयस्थलानि सन्ति । हीराकुण्ड-जलबन्धः, सामलेश्वरी-मन्दिरं, “हुमा का झुका हुआ मन्दिर”, चिपलिमा-जलविद्युत्परियोजना, घण्टेश्वरी-मन्दिरम् इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । सम्बलपुर-नगरस्य वातावरणं सामान्यं भवति । ग्रीष्मर्तौ वातावरणम् अत्यधिकम् उष्णं, शीतर्तौ अत्यधिकं शीतलं च भवति । अतः जनाः वर्षर्तौ सम्बलपुर-नगरं गच्छन्ति । सम्बलपुर-नगरं 42 क्रमाङ्कस्य, 6 क्रमाङ्कस्य, 224 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः इदं नगरम् ओडिशा-राज्यस्य प्रमुखनगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः सम्बलपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । सम्बलपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकं चतुर्णां रेलस्थानकानां केन्द्रम् अस्ति । इदं भुवनेश्वर-झारसगुडा-रेलमार्गे स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् गुवाहाटी-नगराय, लकनऊ-नगराय, देहरादून-नगराय, इन्दौर-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकम् नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” सम्बलपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । सम्बलपुर-नगरात् भुवनेश्वर-नगरं 325 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । भुवनेश्वर-नगरात् बसयानैः भाटकयानैः वा सम्बलपुर-नगरं प्राप्यते । छत्तीसगढ-राज्यस्य रायपुर-नगरे स्थितं स्वामीविवेकानन्द-विमानस्थानकम् अपि समीपे एव अस्ति । सम्बलपुर-नगरात् रायपुर-नगरं 262 किलोमीटरमिते दूरे स्थितम् अस्ति । अनेन प्रकारेण सम्बलपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । पर्यटकाः सरलतया सम्बलपुर-नगरं गन्तु शक्नुवन्ति । तत्र जनाः आनन्दं प्राप्नुवन्ति च । ब्रह्मपुरम्-नगरं भारतस्य ओडिशा-राज्यस्य गञ्जाम-मण्डले स्थितम् अस्ति । अस्य नगरस्य नाम संस्कृतमयम् अस्ति । नगरमिदं भगवतः ब्रह्मणः निवासस्थलत्वेन ज्ञायते । अतः अस्य नाम ब्रह्मपुरम् इति अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । नगरेऽस्मिन् जनाः धार्मिकाः अपि सन्ति । ओडिशा-राज्यस्य अर्थव्यवस्थायां ब्रह्मपुरम्-नगरस्य पर्यटनस्थलानां महद्योगदानम् अस्ति । नगरमिदं “कौशेय-नगरम् ” इति नाम्ना अपि प्रसिद्धम् अस्ति । ब्रह्मपुरम् ओडिशा-राज्यस्य बृहत्तमेषु पुरातनेषु च नगरेषु अन्यतमम् अस्ति । नगरेऽस्मिन् कौशेयशाटिकाः निर्मीयन्ते । ब्रह्मपुरं समुद्रतटे स्थितम् अस्ति । अस्य समुद्रतटस्य वातावरणं शान्तं भवति । अतः जनाः श्रेष्ठानुभवाय तत्र भ्रमणं कुर्वन्ति । ब्रह्मपुरम्-नगरस्य मन्दिराणि, संस्कृतिः, चलच्चित्रस्थानकानि च विशिष्टानि सन्ति । अस्मिन् नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । “बङ्केश्वरी-मन्दिरं”, “कुलाड”, “नारायणी-मन्दिरं”, “महेन्द्रगिरि”, “मां बुधी ठाकुरानी-मन्दिरं”, “तारातरणि-मन्दिरं”, “बुगुड बिरांचिनारायम मन्दिरं”, “बालकुमारी-मन्दिरं”, “मन्त्रिदिसिद्धभैरवी-मन्दिरम्” इत्यादीनि अस्य नगरस्य समीपस्थानि धार्मिकस्थलानि सन्ति । “तप्तपानी” इत्येतत् स्थलम् उष्णजलस्रोतः वर्तते । शीतर्तौ, ग्रीष्मर्तौ च अस्य नगरस्य वातावरणं भ्रमणयोग्यं भवति । अक्टूबर-मासतः जून-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति । यतः तस्मिन् समये ब्रह्मपुर-नगरस्य वातावरणं सुखदं, शान्तं, मनोहरं, स्वास्थ्यकरं च भवति । ब्रह्मपुरम्-नगरं 5 क्रमाङ्कस्य, 224 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमार्गौ ब्रह्मपुरम्-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः ब्रह्मपुरम्-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । ब्रह्मपुरम्-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-नगरस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” ब्रह्मपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । ब्रह्मपुर-स्थलात् इदं विमानस्थानकं 170 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण ब्रह्मपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया ब्रह्मपुर-नगरं प्राप्नुवन्ति । ओडिशा-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । राज्यस्य विधानसभायां 147 सदस्यस्थानानि सन्ति । अस्मिन् राज्ये लोकसभायाः 21 सदस्यस्थानानि, राज्यसभायाः 10 सदस्यस्थानानि च सन्ति । अस्य राज्यस्य प्रशासनिकव्यवस्था अपि भारतस्य अन्यराज्यसदृशी अस्ति । प्रशासनिकव्यवस्थायै इदं राज्यं त्रिषु राजस्वमण्डलेषु विभक्तं कर्तुं शक्यते । अस्मिन् राज्ये आहत्य त्रिंशत् मण्डलानि सन्ति । “बीजू जनता दल”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “भारतीय जनता पार्टी”, “भारतीय कम्युनिस्ट् पार्टी”, “ओडिशा गण परिषद्” इत्यादयः अस्य राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति । “हरिकृष्ण महताब” इत्याख्यः अस्य राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । ई. स. 2011 तमस्य वर्षस्य जनगणनानुसारम् ओडिशा-राज्यस्य साक्षरतामानं 73.38 प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं 82.40 प्रतिशतं, स्त्रीणां च साक्षरतामानं 64.36 प्रतिशतम् अस्ति । अस्मिन् राज्ये बहूनि शैक्षणिकसंस्थानानि सन्ति । भुवनेश्वर-नगरस्य उडीसा कृषि और प्रौद्योगिकी विश्वविद्यालयः, जेवियर् प्रबन्धन संस्थान, उत्कल-विश्वविद्यालयः च, बालेश्वर-नगरस्य फकीर मोहन विश्वविद्यालयः, राउरकेला-नगरस्य राष्ट्रीय प्रौद्योगिकी संस्थानम् इत्यादीनि अस्य राज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति । “शिड्युल्ड् कास्ट् एण्ड् शिड्युल्ड् ट्राइब् रिसर्च् एण्ड् ट्रेनिङ्ग् इन्स्टीट्यूट्” इतीयं संस्था भुवनेश्वर-नगरे स्थिता अस्ति । राउरकेला-नगरे बीजू पटनायक युनिवर्सिटी ऑफ् टेक्नोलॉजी, सम्बलपुर-नगरे सम्बलपुर-विश्वविद्यालयः, पुरी-नगरे श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, बुर्ला-नगरे युनिवर्सिटी कॉलेज् ऑफ् इञ्जिनियरिङ्ग्, भुवनेश्वर-नगरे सी. वी. रामण इञ्जिनियरिङ्ग् कॉलेज्, राउरकेला-नगरे पुरुषोत्तम इन्स्टीट्यूट् ऑफ् इञ्जिनियरिङ्ग् एण्ड् टेक्नोलॉजी, पद्मनावा कॉलेज् ऑफ् इञ्जिनियरिङ्ग्, कटक-नगरे श्रीरामचन्द्रभञ्ज मेडिकल् कॉलेज्, ब्रह्मपुर-नगरे महाराजा कृष्णचन्द्र गजपति देव मेडिकल कॉलेज्, बलांगीर-नगरे अनन्त त्रिपाठी आयुर्वेदिक कॉलेज्, ब्रह्मपुर-नगरे ब्रह्मपुर सर्वकारीयः आयुर्वेदिकमहाविद्यालयः, पुरी-नगरे सर्वकारीयः आयुर्वेदिकमहाविद्यालयः, गोपालबन्धु आयुर्वेदिक महाविद्यालय, बलांगीर-नगरे सर्वकारीयः आयुर्वेदमहाविद्यालयः, गञ्जाम-नगरे नृसिंहनाथ सर्वकारीयः आयुर्वेदिकमहाविद्यालयः इत्यादीनि शैक्षणिकसंस्थानानि ओडिशा-राज्ये स्थितानि सन्ति । ओडिशा-राज्यस्य प्रमुखा भाषा उडिया-भाषा वर्तते । भारतस्य सविधानस्य अष्टम्याम् अनुसूच्याम् अपि उडिया-भाषायाः उल्लेखः प्राप्यते । ओडिशा-राज्ये बहवः प्राचीनसाहित्यकाराः अभवन् । तेषु श्रीविश्वनाथः, “गोपनाथः महन्ती”, सरलादासः, “हरे कृष्ण महताब” इत्यादयः ओडिशा-राज्यस्य प्रमुखाः साहित्यकाराः सन्ति । “गोपनाथ महन्ती” इत्याख्यः उडिया-भाषायाः प्रथमः साहित्यकारः आसीत् । तेन “माटीमटाल” नामिका कृतिः विरचिता । ई. स. 1973 तमे वर्षे तस्यै कृतये सः ज्ञानपीठपुरस्कारेण सम्मानितः । सरलादासः ओडिशासाहित्यस्य व्यासः कथ्यते । तेन चतुर्दश्यां शताब्द्यां महाभारतस्य, विलङ्कारामायणस्य रचना कृता आसीत् । विंशतिशताब्द्याः पूर्वार्द्धः उडिया-साहित्यस्य सत्यवादियुगत्वेन ज्ञायते स्म । “हरे कृष्ण महताब” इत्याख्येन ओडिशा-राज्यस्य इतिहासः लिखितः । उडिया-लिपिः ओडिशा-राज्यस्य प्रमुखा लिपिः वर्तते । अस्याः लिप्याः उत्पत्तिः ब्राह्मीलिप्याः जाता । उडिया-भाषायाम् बह्व्यः रचनाः जाताः । ओडिशा-राज्यस्य अर्थव्यवस्था कृष्याधारिता वर्तते । अस्मिन् राज्ये 65 प्रतिशतं जनाः कृषिकार्ये संलग्नाः सन्ति । तण्डुलाः अस्य राज्यस्य प्रमुखं सस्यं वर्तते । ओडिशा-राज्यस्य आहत्यकृषिक्षेत्रेषु 80 प्रतिशतं क्षेत्रेषु तण्डुलोत्पादनं क्रियते । भारतस्य तण्डुलोत्पादने 10 प्रतिशतं भागः ओडिशा-राज्ये उत्पाद्यते । अस्मिन् राज्ये 79,34,000 हेक्टेयरमितेषु क्षेत्रेषु कृषिः क्रियते । शणं, इक्षुकः, नारिकेलम् इत्यादीनि ओडिशा-राज्यस्य अन्यानि सस्यानि सन्ति । यद्यपि कृषिप्रधाना अर्थव्यवस्था अस्य राज्यस्य, तथापि औद्योगिकक्षेत्रे अपि इदं राज्यं विकासशीलं वर्तते । समुद्रतटीयक्षेत्रे सति प्राकृतिकीभिः आपद्भिः अस्य राज्यस्य जनानां, धनस्य च हानिः जायते । ई. स. 1999 तमस्य वर्षस्य अक्टूबर-मासस्य 29 तमे दिनाङ्के समुद्रात् समुद्भूतेन चक्रवाता अस्य राज्यस्य अर्थव्यवस्था प्रभाविता जाता । तथापि ओडिशा-राज्यस्य सर्वकारेण अल्पसमये एव राज्यस्य स्थितिः सज्जीकृता। ओडिशा-राज्यं प्रगतिशीलराज्यम् अस्ति । औद्योगिकदृष्ट्या अपि इदं राज्यं समृद्धम् अस्ति । जर्मन्-देशीयाः शैल्याः साहाय्येन ओडिशा-राज्यस्य राउरकेला-नगरे इस्पात-यन्त्रागारः स्थापितः आसीत् । राज्येऽस्मिन् वज्रचूर्ण-यन्त्रागाराः, कर्गज-यन्त्रागाराः, उर्वरकोद्योगाः, काच-यन्त्रागाराः इत्यादयः विभिन्नाः उद्योगाः सन्ति । अस्य राज्यस्य अधिकतमाः उद्योगाः खानिजाधारिताः सन्ति । सुनावेडा-नगरे “मिग -विमानयन्त्रागारः, राउरकेला-नगरे पाराडवी-नगरे च उर्वरक-यन्त्रागाराः, सम्बलपुर-नगरे एल्यूमीनियम्-धातोः यन्त्रागारः, राजगङ्गापुर-नगरे वज्रचूर्ण-यन्त्रागारः, बृजराजनगरे कर्गज-यन्त्रागाराः इत्यादयः यन्त्रागाराः ओडिशा-राज्यस्य विभिन्ननगरेषु स्थिताः सन्ति । अस्य नगरस्य चान्दीपुर-नगरं सम्पूर्णे भारते शरव्याप्रक्षेपणकेन्द्रत्वेन विख्यातम् अस्ति । अस्मिन् राज्ये “उद्योग प्रोत्साहन तथा निवेश निगम”, “उडीसा औद्योगिक विकास निगम लिमिटेड्”, “उडीसा राज्य इलेक्ट्रॉनिक्स् विकास निगम” च इत्येताः संस्थाः सन्ति । एताः संस्थाः बृहदुद्योगेभ्यः, लघूद्योगेभ्यः च आर्थिकरूपेण साहाय्यं कुर्वन्ति । अनेन प्रकारेण एताभिः संस्थाभिः ओडिशा-राज्यस्य आर्थिकविकासाय प्रयासाः क्रियमाणाः सन्ति । ओडिशा-राज्यं सांस्कृतिकदृष्ट्या समृद्धम् अस्ति । अस्मिन् प्रदेशे बह्व्यः जनजातयः निवसन्ति । अतः अस्य राज्यस्य संस्कृतिः अपि विविधाः वर्तन्ते । एतासां जनजातीनां लोकनृत्यानि अपि सम्पूर्णे भारते प्रसिद्धानि सन्ति । मयूर-नृत्यं, कोकिल-नृत्यं च अस्य राज्यस्य प्रमुखं लोकनृत्यम् अस्ति । ओडिशी-नामकं शास्त्रीयनृत्यं सम्पूर्णे भारते प्रसिद्धम् अस्ति । अस्य नृत्यस्य उत्पत्तिः ओडिशा-राज्ये एव अभवत् । छऊ-नृत्यम् अपि अस्य राज्यस्य प्रसिद्धेषु नृत्येषु अन्यतमम् अस्ति । इदम् नृत्यं मयूरभञ्ज-नगरस्य सरायकेला-नगरस्य च सांस्कृतिकसम्पत्तिः वर्तते । ओडिशा-राज्यस्य कला वैविध्यपूर्णा वर्तते । विशेषतः अस्मिन् राज्ये शाटिकानिर्माणकला भारते प्रसिद्धा अस्ति । ई. स. 1952 तमे वर्षे कटक-नगरे कलाविकासकेन्द्रस्य स्थापना कृता आसीत् । तत्र नृत्यसङ्गीतयोः षड्वर्षात्मकस्य शिक्षणस्य पाठ्यक्रमः वर्तते । कटक-नगरे अन्यानि अपि नृत्यसङ्गीतकेन्द्राणि सन्ति । “उत्कल सङ्गीत समाज”, “उत्कल स्मृति कला मण्डप”, “मुक्ति कला मन्दिर” च कटक-नगरस्य अन्यानि केन्द्राणि सन्ति । सम्बलपुर-नगरं, कटक-नगरं, बोमकाई-नगरं, बाराघाट-नगरम् इत्येतानि नगराणि शाटिकानिर्माणाय प्रसिद्धानि अस्ति । नाट्यक्षेत्रे अपि राज्यमिदं श्रेष्ठतमम् वर्तते । भुवनेश्वर-नगरं “मन्दिराणां नगरम्” इति कथ्यते । नगरमिदं लिङ्गराज-मन्दिराय प्रसिद्धम् अस्ति । ओडिशा-राज्ये बहवः पारम्परिकाः उत्सवाः आचर्यन्ते । तेषु “बोइता बन्दना-उत्सवः” विशिष्टः वर्तते । इमम् उत्सवं जनाः अक्टूबर-मासे नवम्बर-मासे वा आचरन्ति । अस्मिन् उत्सवे जनाः नौकाः पूजयन्ति । पुरी-नगरे भगवतः जगन्नाथस्य मन्दिरं विद्यते । प्रतिवर्षं तत्र रथयात्रामहोत्सवः भवति । अस्मिन् उत्सवे लक्षाधिकाः जनाः भवन्ति । भगवतः जगन्नाथस्य भव्यरथयात्रा क्रियते । अनेन प्रकारेण सम्पूर्णे राज्ये विभिन्नाः उत्सवाः आचर्यन्ते । भारतस्य विभिन्ननगरेभ्यः जनाः ओडिशा-राज्यस्य उत्सवान् आचरितुं गच्छन्ति । ओडिशा-राज्यं भारतस्य धार्मिकम्, ऐतिहासिकं च राज्यं वर्तते । अस्मिन् राज्ये बहूनि धार्मिकस्थलानि, ऐतिहासिकस्थलानि च स्थितानि सन्ति । लिङ्गराजमन्दिरं, जगन्नाथमन्दिरं, कोणार्क-सूर्यमन्दिरं, धौली-बौद्धमन्दिरम् इत्यादीनि ओडिशा-राज्यस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । चिल्का-तडागः, उदयगिरि-गुहाः, सिमिलपालराष्ट्रियोद्यानं, होराकुण्ड-जलबन्धः, भितरकणिका, नृसिंहनाथः, तारातारिणी, भीमकुण्डः इत्यादीनि ओडिशा-राज्यस्य प्रमुखानि पर्यटनस्थलानि सन्ति । भारतस्य, विदेशस्य च विभिन्ननगरेभ्यः जनाः ओडिशा-राज्यं गच्छन्ति । कोणार्क-नगरम् ओडिशा-राज्यस्य पुरी-मण्डले स्थितम् अस्ति । अस्मिन् नगरे बहूनि भव्यभवनानि, प्राकृतिकस्थलानि च सन्ति । नगरमिदं बङ्गाल-समुद्रकुक्ष्याः समीपे स्थितम् अस्ति । अस्य नगरस्य मन्दिराणां पाषाणाः टङ्किताः सन्ति । पाषाणे काचन भाषा उट्टङ्किता अस्ति । कोणार्कनगरस्य मन्दिराणां वास्तुकला अपि विशिष्टा वर्तते । अस्य नगरस्य भवनानां धार्मिकं महत्त्वं चापि अस्ति । अस्मिन् नगरे सूर्यमन्दिरं विद्यते । अस्मै सूर्यमन्दिराय इदं नगरं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अस्य मन्दिरस्य वास्तुकलायै इदं मन्दिरं प्रसिद्धम् अस्ति । “कोण” “अर्क” इत्येताभ्यां शब्दाभ्यां “कोणार्क” शब्दस्य उत्पत्तिर्जाता । सूर्यमन्दिरस्य प्राङ्गणे मायादेवीमन्दिरं, वैष्णवमन्दिरं च अस्ति । इमे मन्दिरे पर्यटकेषु लोकप्रिये स्तः । सूर्यमन्दिरस्य सौन्दर्यम् अपि मनोहरं भवति । रामचण्डी-मन्दिरं कोणार्क-नगरस्य इष्टदेव्याः मन्दिरम् अस्ति । इदं मन्दिरम् अपि प्रसिद्धम् अस्ति । कोणार्क-नगरे कुरुमा-मठः अस्ति । अस्मिन् मठे भगवतः बुद्धस्य प्रतिमा अस्ति । कोणार्क-मठः अपि प्रसिद्धपयटनस्थलम् अस्ति । नगरेऽस्मिन् चन्द्रभागा-समुद्रतटम् अस्ति । भारतीयपुरातत्त्वविभागस्य एकः सङ्ग्रहालयः अपि अस्मिन् नगरे स्थितः अस्ति । अयं सङ्ग्रहालयः आकर्षणस्य केन्द्रम् अस्ति । अस्मिन् सङ्ग्रहालये सूर्यमन्दिरात् प्राप्तानाम् अवशेषाणां सङ्ग्रहः अस्ति । अस्मिन् नगरे बहवः उत्सवाः आचर्यन्ते । तेषु कोणार्कनृत्योत्सवः प्रमुखः अस्ति । दिसम्बर-मासस्य प्रथमदिनाङ्कतः पञ्चमदिनाङ्कपर्यन्तम् अयम् उत्सवः आचर्यते । अयमुत्सवः भारतस्य प्रमुखेषु नृत्योत्सवेषु अन्यतमः अस्ति । नगरेऽस्मिन् शिल्पोत्सवः अपि भवति । प्रतिवर्षं फरवरी-मासे चन्द्रभागा-उत्सवः आयोज्यते । जनाः इमम् उत्सवं सोत्साहेन आचरन्ति । शीतर्तौ अस्य नगरस्य वातावरणं सानुकूलं भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः कोणार्क-नगरस्य भ्रमणं कर्तुं गच्छन्ति । कोणार्क-नगरं 4 क्रमाङ्कस्य, 5 क्रमाङ्कस्य, 6 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः इदं नगरम् ओडिशा-राज्यस्य प्रमुखनगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः कोणार्क-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । कोणार्क-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोलकाता-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । भुवनेश्वर-नगरस्य रेलस्थानकं कोणार्क-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कोणार्क-नगरात् भुवनेश्वर-नगरं 80 किलोमीटरमिते दूरे स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । भुवनेश्वर-नगरात् बसयानैः भाटकयानैः वा कोणार्क-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” कोणार्क-नगरस्य निकटतमं विमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कोणार्क-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया कोणार्क-नगरं प्राप्नुवन्ति । चान्दीपुर-नगरम् ओडिशा-राज्यस्य बालेश्वर-मण्डले स्थितम् अस्ति । नगरमिदं समुद्रतटे स्थितम् अस्ति । जनाः जलक्रीडायै चान्दीपुर-नगरं गच्छन्ति । अत्र शरव्यायाः परिक्षणस्य केन्द्रम् अपि स्थितम् अस्ति । अस्मिन् केन्द्रे अग्निशरव्या, पृथ्वीशरव्या, आकाशशरव्या, शार्यशरव्या च अस्ति । अनुमतिं प्राप्य एव इदं केन्द्रं प्रवेष्टुं शक्यते । अस्य स्थलस्य समीपे अपि बहूनि पर्यटनस्थलानि सन्ति । नीलगिरी-पर्वताः, पञ्चलिङ्गेश्वरः, चिरकोरा-गोपीनाथमन्दिरम् इत्यादीनि अस्य नगरस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य समीपे वन्यजीवाभयारण्यम् अपि अस्ति । शीतर्तौ अस्य नगरस्य वातावरणं शान्तं भवति । अक्टूबर-मासतः फरवरी—मासपर्यन्तं चान्दीपुर-नगरस्य पर्यटनाय गच्छन्ति । चान्दीपुर-नगरं 5 क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः इदं नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः चान्दीपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । चान्दीपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । बालेश्वर-नगरस्य रेलस्थानकं चान्दीपुर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । चान्दीपुर-नगरात् बालेश्वर-नगरं 12.3 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । बालेश्वर-नगरात् बसयानैः भाटकयानैः वा चान्दीपुर-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” चान्दीपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । चान्दीपुर-नगरात् इदं विमानस्थानकं 207 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण चान्दीपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया चान्दीपुर-नगरं प्राप्नुवन्ति । उदयगिरि-स्थलम् ओडिशा-राज्यस्य जाजपुर-मण्डले स्थितम् अस्ति । स्थलमिदम् ऐतिहासिकं वर्तते । इदं बौद्धधर्मस्य बृहत्तमेषु तीर्थस्थलेषु अन्यतमम् अस्ति । अत्र बौद्धमठाः, जैनधर्मस्य स्थापत्यकलाः च प्राप्यन्ते । स्थलमिदं “सूर्योदयपर्वताः” इति नाम्ना अपि ज्ञायते । अस्मिन् स्थले अष्टादश-गुहाः सन्ति । एतासु गुहासु बहवः शिलालेखाः प्राप्यन्ते । एताः गुहाः जनान् आकर्षन्ति । खारवेल-राज्ञां शासनकाले इदं स्थलं जैनधर्मस्य भिक्षुणां निवासाय पर्वतशैलैः निर्मापितम् आसीत् । अस्य स्थलस्य समीपे खाण्डागिरि-गुहाः अपि स्थिताः सन्ति । इमाः गुहाः अपि ऐतिहासिकाः सन्ति । अस्मिन् नगरे अन्यानि अपि बहूनि पर्यटनस्थलानि सन्ति । “लाङ्गुडी-पर्वताः”, “ललितगिरी”, “रत्नागिरी” च इत्यादीनि बौद्धधर्मस्य स्थलानि सन्ति । एतेषु स्थलेषु “ललितगिरी”-स्थले गौतमबुद्धस्य अवशेषाः प्राप्यन्ते । उदयगिरि-नगरस्य वातावरणं सामान्यं भवति । ग्रीष्मर्तौ वातावरणे औष्ण्यं भवति । शीतर्तौ च शैत्यम् अत्यधिकं भवति । उदयगिरि-नगरं 5 क्रमाङ्कस्य, 224 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ इदं नगरम् ओडिशा-राज्यस्य इतर नगरैः सह सञ्योजयतः । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः उदयगिरि-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । उदयगिरि-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । कटक-नगरस्य रेलस्थानकम् उदयगिरि-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । उदयगिरि-नगरात् कटक-नगरं 258 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । कटक-नगरात् बसयानैः भाटकयानैः वा उदयगिरि-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताराष्ट्रियविमानस्थानकं” उदयगिरि-नगरस्य निकटतमं विमानस्थानकम् अस्ति । उदयगिरि-नगरात् इदं विमानस्थानकं 100 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण उदयगिरि-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया उदयगिरि-नगरं प्राप्नुवन्ति । ===पुरी===पुरी-नगरम् भारतस्य ओडिशाराज्यस्य पुरी-मण्डलस्य मुख्यालयः वर्तते । बङ्गाल-समुद्रकुक्ष्याः समीपे स्थितं पुरी-नगरं धार्मिकम् अस्ति । इदं नगरं जगन्नाथमन्दिराय सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अतः नगरमिदं “जगन्नाथपुरी” इति नाम्ना अपि ख्यातम् अस्ति । नगरमिदं जनेषु अत्यन्तं लोकप्रियम् अस्ति । कथ्यते यत् “जगन्नाथपुर्याः दर्शनं विना हिन्दुतीर्थयात्रा अवशिष्टा एव भवति । अस्मिन् मन्दिरे राधया सह दुर्गा, लक्ष्मीः, पार्वती, सती, शक्तिः च अपि स्थिता अस्ति । स्थलमिदं भगवतः जगन्नाथस्य पवित्रभूमिः मन्यते । पुराणेषु अपि अस्याः नगर्याः उल्लेखाः प्राप्यन्ते । पुरुषोत्तमपुरी, पुरुषोत्तमक्षेत्रं, पुरुषोत्तमधाम, नीलाचलः, नीलाद्रिः, श्रीश्रेष्ठः, शङ्खश्रेष्ठः इत्यादीनि नामानि पुराणेषु दृश्यन्ते । अस्मिन् नगरे प्रतिवर्षं रथयात्रामहोत्सवः आयोज्यते । सम्पूर्णभारतस्य विभिन्ननगरेभ्यः बहवः जनाः समागच्छन्ति । पुरी-नगरस्य जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । अस्मिन् उत्सवे भगवतः जगन्नाथस्य, बलभद्रस्य, सुभद्रायाः च मूर्तयः रथेषु स्थाप्य नगरयात्रा क्रियते । प्रायः प्रतिवर्षं जुलाई-मासे उत्सवः अयम् आचर्यते । अयम् उत्सवः अस्य नगरस्य प्रमुखम् आकर्षणम् अस्ति । पुरी-नगरे बहूनि मन्दिराणि सन्ति । अस्य नगरस्य समीपे अपि बहूनि पर्यटनस्थलानि सन्ति । मन्यते यत् “पुरी-नगरं सप्तपवित्रस्थलेषु अन्यतमम् अस्ति” । “चक्रतीर्थमन्दिरं”, “मौसीमां-मन्दिरं”, “सुनारा गौराङ्ग मन्दिरं”, “श्रीलोकनाथमन्दिरं”, “श्रीगुण्डिचा-मन्दिरं”, “अलरनाथ-मन्दिरं”, “बलिहरचण्डी-मन्दिरम्” इत्यादीनि पुरी-नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । अस्मिन् स्थले शङ्कराचार्यमठेषु गोवर्धनमठः स्थितः अस्ति । पुरी-नगरस्य समुद्रतटम् अपि पर्यटनस्थलं वर्तते । इदं समुद्रतटं हिन्दुजनैः पवित्रं मन्यते । पुरी-नगरस्य समीपे रघुराजपुर-नगरं स्थितम् अस्ति । इदं नगरं पुरी-नगरात् 14 किलोमीटरमिते दूरे स्थितम् अस्ति । रघुराजपुर-नगरं भारतस्य सांस्कृतिकराजधानीत्वेन मन्यते । साक्षिगोपाल-नगरम् अपि पुरी-नगरस्य समीपे एव स्थितम् अस्ति । इदं पुरी-नगरात् 20 किलोमीटरमिते दूरे स्थितम् अस्ति । साक्षिगोपाल-नगरम् ओडिशा-राज्यस्य प्रसिद्धतीर्थस्थलेषु अन्यतमम् अस्ति । अपरं च सतपदा-नगरं जलरसिकेभ्यः उत्तमं स्थलम् अस्ति । स्थलमिदम् अद्भूतं वर्तते । नगरमिदं पुरी-नगरात् 50 किलोमीटरमिते दूरे स्थितम् अस्ति । पुरी-नगरस्य हस्तशिल्पकला सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । तासु कलासु भगवतः जगन्नाथमन्दिरस्य हस्तशिल्पकला सर्वाधिकतया प्रसिद्धा अस्ति । पुरी-नगरे बहवः लघूद्योगाः सन्ति । पुरी-नगरस्य समीपे पिप्ली-नगरम् अस्ति । अस्य नगरस्य हस्तकलायाः वस्तूनि अत्यन्तं सुन्दराणि भवन्ति । पिप्ली-नगरं पुरी-नगरात् 40 किलोमीटरमिते दूरे स्थितम् अस्ति । पुरी-नगरस्य वातावरणं ग्रीषमर्तौ सानुकूलं भवति । मार्च-मासतः जून-मासपर्यन्तं जनाः पुरी-नगरं गच्छन्ति । पुरी-नगरं 203 क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः इदं नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः पुरी-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । पुरी-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, अहमदाबाद-नगराय, कोलकाता-नगराय, भुवनेश्वर-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” पुरी-नगरस्य निकटतमं विमानस्थानकम् अस्ति । पुरी-नगरात् इदं विमानस्थानकं 56 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पुरी-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया पुरी-नगरं प्राप्नुवन्ति । गोपालपुर-नगरम् ओडिशा-राज्यस्य दक्षिणभागे स्थितम् अस्ति । इदं नगरं गञ्जाममण्डले स्थितम् अस्ति । नगरमिदं समुद्रतटे स्थितम् अस्ति । स्थलमिदं बङ्गाल-समुद्रकुक्ष्याः समीपे स्थितम् अस्ति । इदं नगरम् ओडिशा-राज्यस्य प्रमुकपर्यटनस्थलेषु अन्यतमम् अस्ति । नगरेऽस्मिन् पोताश्रयः अपि अस्ति । सर्वकारेण अस्य पोताश्रयस्य पुनर्निमाणं क्रियमाणम् अस्ति । पुरा इदं नगरं लघुग्रामत्वेन स्थितम् आसीत् । किन्तु आङ्ग्लानां शासनान्तरम् अस्य नगरस्य विकासः जातः । “ईस्ट् इण्डिया कम्पनी” इत्यनया संस्थया अस्य ग्रामस्य व्यापारिककेन्द्रत्वेन उपयोगः कृतः । नगरमिदम् आन्ध्रप्रदेश-राज्यस्य समीपे स्थितम् अस्ति । अतः अस्मिन् नगरे सरलतया व्यापारं कर्तुं शक्यते । गोपालपुर-नगरे बहूनि धार्मिकस्थलानि, पर्यटनस्थलानि च सन्ति । बालाकुमारी-मन्दिरं, श्रीसिद्धिविनायकपीठं च गोपालपुर-नगरस्य मुख्ये मन्दिरे स्तः । गोपालपुर-नगरस्य समीपे सोनेपुर-समुद्रतटम्, आर्यापाली-समुद्रतटं च स्थितम् अस्ति । सातापाडा-वन्यजीवाभयारण्यं, बानकेश्वरी च गोपालपुर-नगरस्य प्रमुखे द्वे पर्यटनस्थले स्तः । गोपालपुर-नगरस्य वातावरणं शान्तं, सुखदं च भवति । अक्टूबर-मासतः अप्रैल-मासपर्यन्तम् अस्य नगरस्य भ्रमणं कर्त्तव्यम् । जनाः समुद्रतटानाम् आनन्दं प्राप्तुं गोपाल-नगरं गच्छन्ति । गोपालपुर-नगरं 5 क्रमाङ्कस्य, 224 क्रमाङ्कस्य, 203 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एते राष्ट्रियराजमार्गाः गोपालपुर-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः गोपालपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । गोपालपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । ब्रह्मपुर-नगरस्य रेलस्थानकं गोपालपुर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । गोपालपुर-नगरात् ब्रह्मपुर-नगरं 16 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । ब्रह्मपुर-नगरात् बसयानैः भाटकयानैः वा गोपालपुर-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” गोपालपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । गोपालपुर-नगरात् इदं विमानस्थानकं 165 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण गोपालपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया गोपालपुर-नगरं प्राप्नुवन्ति । केन्दुझर-नगरम् ओडिशा-राज्यस्य केन्दुझर-मण्डलस्य मुख्यालयः अस्ति । इदं मण्डलम् ओडिशा-राज्यस्य बृहत्तमेषु मण्डलेषु अन्यतमम् अस्ति । अस्य मण्डलस्य उत्तरदिशि झारखण्ड-राज्यं, दक्षिणदिशि जयपुर-नगरं, पश्चिमदिशि ढेंकनाल, पूर्वदिशि मयूरभञ्ज-नगर च स्थितम् अस्ति । तत्र केन्दुझर-शैलप्रस्थः स्थितः अस्ति । ततः बैरतणी-नदी प्रवहति । बहवः पर्यटकाः भ्रमणार्थं तत्र गच्छन्ति । केन्दुझर-नगरे विभिन्नप्रकारकाः वनस्पतयः, खानिजाः, जीवाः च अधिकमात्रायां प्राप्यन्ते । अस्य नगरस्य समीपे जलप्रपाताः अपि सन्ति । केन्दुझर-मण्डले विभिन्नानि प्राकृतिकसंसाधनानि प्राप्यन्ते । अस्य मण्डलस्य 66 प्रतिशतं क्षेत्रं वनाच्छादितम् अस्ति । अस्य मण्डलस्य बहुषु क्षेत्रेषु “मेग्नीशियम्” इत्ययं रासायनिकपदार्थः अधिकमात्रायां प्राप्यते । अस्मिन् मण्डले द्वे जनजाती निवसतः । जुआङ्ग्स, भूयान्स च । इमे जनजाती ओडिशा-राज्यस्य प्राचीनतमे जनजाती स्तः । केन्दूझर-नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । कान्दाधर-जलप्रपातः, साङ्गाहारा-जलप्रपातः, बडा घाघरा-जलप्रपातः इत्यादयः अस्य नगरस्य समीपस्थाः जलप्रपाताः सन्ति । एतेषां जलप्रपातानां दृश्यं दृष्टुं जनाः भारतस्य विभिन्ननगरेभ्यः समागच्छन्ति । “गोनासिका”, “गुञ्चीचागई”, “भीमकुण्ड”, “मुर्गामहादेवमन्दिरं”, “सङ्ग्रहालयः” इत्यादीनि केन्दुझर-मण्डलस्य पर्यटनस्थलानि सन्ति । अस्य नगरस्य समीपे चक्रतीर्थ-मन्दिरम् अस्ति । अस्मिन् मन्दिरे भगवतः शिवस्य प्रतिमा स्थिता अस्ति । मन्दिरमिदम् अतीव प्राचीनम् अस्ति । जनाः विहाराय तत्र गच्छन्ति । “सीता बिञ्ज”, “राजानगरं” च इत्येते द्वे अस्य मण्डलस्य ऐतिहासिके आकर्षणकेन्द्रे स्तः । “देवगां-कुश्लेश्वरः” इत्येतत् स्थलं बौद्धधर्मस्य महत्त्वपूर्णं स्थलं वर्तते । इदं स्थलं कुश्लेश्वर-मन्दिरम् इति नाम्ना ज्ञायते । अस्य नगरस्य वातावरणं सामान्यं भवति । तथापि नवम्बर-मासे अस्य नगरस्य वातावरणम् अनुकूलं भवति । केन्दुझर-नगरं 5 क्रमाङ्कस्य, 200 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमागौ केन्दुझर-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः केन्दुझर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । केन्दुझर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । “जाजपुर केन्दुझर रोड” इत्येतत् रेलस्थानकं केन्दुझर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । केन्दुझर-नगरात् “जाजपुर केन्दुझर रोड” इत्येतत् रेलस्थानकं 114 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । एतस्मात् रेलस्थानकात् बसयानैः भाटकयानैः वा केन्दुझर-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” केन्दुझर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । केन्दुझर-नगरात् इदं विमानस्थानकं 269 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण केन्दुझर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया केन्दुझर-नगरं प्राप्नुवन्ति । चिल्का इत्येतत् स्थलं भारतस्य ओडिशा-राज्ये स्थितम् अस्ति । स्थलमिदं तडागाय सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अयं तडागः विश्वस्य बृहत्तमेषु तडागेषु द्वितीयः अस्ति । इदं स्थलम् ओडिशा-राज्यस्य लोकप्रियं स्थलम् अस्ति । “चिल्का” इदं स्थलं गञ्जम-मण्डलस्य, खोर्धा-मण्डलस्य, पुरी-मण्डलस्य सीमायां स्थितम् अस्ति । भौगोलिकसर्वेक्षणे स्पष्टम् अभवत् यत् “अयं तडागः बङ्गाल-समुद्रकुक्ष्याः कश्चन भागः आसीत् । कलिङ्ग-वंशस्य शासनकाले स्थलमिदं वाणिज्यिकं केन्द्रम् आसीत् । तदा इदं केन्द्रं प्रमुखं पोताश्रयम् अपि आसीत् । टॉलेमी-इत्याख्येन अपि स्वस्य लेखेषु चिल्का-तडागस्य महत्त्वपूर्णपोताश्रयत्वेन उल्लेखः कृतः अस्ति । चिल्का-स्थले चिल्का-तडागः पर्यटनस्य महत्त्वपूर्णं स्थलम् अस्ति । नौकाविहारं, मत्स्यक्रीडां च कर्तुं जनाः तत्र गच्छन्ति । तत्र बहवः वन्यजीवाः सन्ति । तत्र विहगानां, जलचराणां, सरीसृपाणां च विभिन्नप्रजातयः दृश्यन्ते । प्रतिवर्षं शीतर्तौ विहगाणां विभिन्नप्रजातयः चिल्का-तडागं गच्छन्ति । मत्स्यः, कूर्मः, कर्कः इत्यादयः जलचराः अस्मिन् तडागे प्राप्यन्ते । शीतर्तौ चिल्का-स्थलस्य वातावरणं सुखदं, मनोहरं, स्वास्थ्यकरं च भवति । अतः अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति । चिल्का-स्थलं 5 क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एषः राष्ट्रियराजमार्गः चिल्का-स्थलम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः चिल्का-स्थलं गन्तुं शक्यते । चिल्का-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । “रम्भा” इत्येतत् रेलस्थानकं चिल्का-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । चिल्का-नगरात् रम्भा-रेलस्थानकं 32 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । एतस्मात् रेलस्थानकात् बसयानैः भाटकयानैः वा चिल्का-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” केन्दुझर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । चिल्का-स्थलात् इदं विमानस्थानकं 81 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण चिल्का-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया चिल्का-नगरं प्राप्नुवन्ति । कालाहाण्डी-नगरं भारतस्य ओडिशा-राज्यस्य किञ्चन मण्डलम् अस्ति । नगरमिदम् उत्तेयी-तेलनद्योः तटे स्थितम् अस्ति । कालाहाण्डी-नगरे द्वादशशताब्द्याः वास्तुकलायाः प्राचीनमन्दिराणि सन्ति । कालाहाण्डी-मण्डले बहवःजलप्रपातः तडागाः, पर्वताः च सन्ति । पाषाणयुगस्य, लौहयुगस्य च पुरातात्त्विकप्रमाणानि प्राप्तानि । कालाहाण्डी-नगरे कालाहाण्डी-उत्सवः प्रतिवर्षम् आचर्यते । अयमुत्सवः विश्वस्मिन् प्रसिद्धः वर्तते । अस्य उत्सवस्य कला, संस्कृतिः, सङ्गीतं, हस्तकला च सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अस्य नगरस्य समीपे बहूनि ऐतिहासिकानि पर्यटनस्थलानि सन्ति । समीपे गुडाहाण्डी-पर्वतस्य घासु प्राचीनचित्रकला दृश्यते । “राबनदढ” नामकः जलप्रपातः अपि वर्तते । अयं जलप्रपातः अत्यन्तं सुन्दरः वर्तते । मोहनगिरी-नगरे एकं प्राचीनं शिव-मन्दिरं विद्यते । “लाल बहादुर शास्त्री” नामकं क्रीडाङ्गणम् अपि अस्ति । अस्मिन् क्रीडाङ्गणे बहवः क्रीडाः आयोज्यन्ते । वर्षर्तौ अस्य नगरस्य वातावरणं सुखदं भवति । जनाः वर्षर्तौ अस्य नगरस्य भ्रमणं कर्तुं गच्छन्ति । अस्मिन् नगरे जनाः सुखेन भ्रमन्ति । कालाहाण्डी-नगरं 201 क्रमाङ्कस्य, 217 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमार्गौ कालाहाण्डी-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयतः । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः कालाहाण्डी-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । कालाहाण्डी-नगरात् भुवनेश्वर-नगराय, कट्टक-नगराय सम्बलपुर-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । केसिङ्गा-नगरस्य रेलस्थानकं कालाहाण्डी-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कालाहाण्डी-नगरात् केसिङ्गा-नगरं 35 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि रेलयानानि प्राप्यन्ते । केसिङ्गा-नगरात् बसयानैः भाटकयानैः वा कालाहाण्डी-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । रायपुर-नगरस्य विमानस्थानकं कालाहाण्डी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । रायपुर-विमानस्थानकं कालाहाण्डी-नगरात् 259 किलोमीटरमिते दूरे स्थितम् अस्ति । विशाखापत्तनम्-नगरस्य विमानस्थानकम् अपि कालाहाण्डी-नगरस्य निकटतमं विमानस्थानकम् अस्ति । विशाखापत्तनम्-नगरं कालाहाण्डी-नगरात् 341 किलोमीटरमिते दूरे स्थितम् अस्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” कालाहाण्डी-नगरस्य निकटतमं विमानस्थानकम् अस्ति । कालाहाण्डी-नगरात् इदं विमानस्थानकं 450 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कालाहाण्डी-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया कालाहाण्डी-नगरं प्राप्नुवन्ति । जयपुर-नगरं भारतस्य ओडिशा-राज्यस्य कोरापुट-मण्डले स्थितम् अस्ति । इदं नगरं “सिटी ऑफ् विक्ट्री” इति नाम्ना ज्ञायते । नगरमिदम् ओडिशा-राज्यस्य दक्षिणभागस्य द्वितीयं बृहत्तमं नगरं विद्यते । इदं नगरं प्राकृतिकसौन्दर्येण परिपूर्णम् अस्ति । नगरस्य समीपे सघनानि वनानि, जलप्रपाताः च सन्ति । शक्ति-जलप्रपातः, बागरा-जलप्रपातः, दुदुमा-जलप्रपातः च अस्य नगरस्य समीपस्थाः प्रमुखाः जलप्रपाताः सन्ति । देओमाली-स्थलस्य पर्वतः, कोलाब-नदी च अस्य नगरस्य आकर्षणकेन्द्रम् अस्ति । जयपुर-नगरे बहूनि पर्यटनस्थलानि, प्राचीनस्थलानि, दुर्गाः च सन्ति । एतानि सर्वाणि वीक्षणीयस्थलानि जयपुर-नगरस्य वैशिष्ट्यं वर्तते । जनाः प्रतिवर्षं भ्रमणार्थं जयपुर-नगरं गच्छन्ति । शीतर्तौ जयपुर-नगरस्य वातावरणं शान्तं सुखदं च भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति । जयपुर-नगरं 5 क्रमाङ्कस्य, 6 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमागौ जयपुर-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयतः । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जयपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । जयपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय, विजयानगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-नगरस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । पुरा अस्मिन् नगरे विमानस्थानकम् आसीत् । किन्तु साम्प्रतं तद्विमानस्थानकम् अपिनद्धम् अस्ति । विशाखापत्तनम्-नगरस्य विमानस्थानकं जयपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । जयपुर-नगरात् इदं विमानस्थानकं 237 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण जयपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया जयपुर-नगरं प्राप्नुवन्ति । “प्राची-उपत्यका” ओडिशा-राज्यस्य प्रमुखेषु वीक्षणीयस्थलेषु अन्यतमम् अस्ति । स्थलमिदं भुवनेश्वर-नगरात् 61 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं पर्यटनस्थलं प्राचीनद्याः तटे विराजते । सप्तमशताब्दीतः पञ्चदशशताब्दीपर्यन्ताभिः शतादीभिः सम्बद्धानि स्मारकाणि प्राप्यन्ते । स्थलमिदं पुरातात्त्विकस्थलेषु अन्यतमम् अस्ति । इदं स्थलम् ऐतिहासिकदृष्ट्या जनेषु लोकप्रियम् अस्ति । अस्य स्थलस्य समीपे छहट-नामकं स्थलम् अस्ति । “छहट” प्राची-उपत्यकायाः सुन्दरस्थलेषु अन्यतमम् अस्ति । इदं स्थलं प्राचीललित-नद्योः सङ्गमे स्थितम् अस्ति । अस्मिन् स्थले भगवतः विष्णोः प्रतिमा स्थापिता अस्ति । स्थलमिदं रामायणमहाभारताभ्यां सह सम्बद्धम् अस्ति । यतः रामायणमहाभारतकालीनानि बहूनि प्राचीनमन्दिराणि प्राची-उपत्यकायां स्थितानि सन्ति । अम्रेश्वर-स्थले भगवतः शिवस्य मन्दिरं स्थितम् अस्ति । इदं मन्दिरं रामायणकालसम्बद्धम् अस्ति । शोभनेश्वर-मन्दिरं, पीढ-मन्दिरं, चामुण्डादेवी-मन्दिरं, ग्रामेश्वर-मन्दिरम् इत्यादीनि प्रमुखाणि प्राचीनानि मन्दिराणि सन्ति । समीपे मणिकर्णिकातीर्थं स्थितम् अस्ति । सरस्वतीप्राचीनद्योः सङ्गमः वर्तते । जनाः प्रत्यमावास्यं तिथौ मणिकर्णिकातीर्थस्य पवित्रजले स्नातुं तत्र गच्छन्ति । शीतर्तौ अस्य स्थलस्य वातावरणं सौम्यं सुखदं च भवति अतः अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः प्राची-उपत्यकां गच्छन्ति । प्राची उपत्यका इत्येतत् स्थलं राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । राष्ट्रियराजमार्गः इत्येतत् स्थलम् ओडिशा-राज्यस्य नगरैः सह सञ्योजति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः अस्य स्थलस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । प्राची-उपत्यकायाः भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । भुवनेश्वर-नगरस्य रेलस्थानकम्, पुरी-नगरस्य रेलस्थानकम् इत्येते अस्य स्थलस्य निकटतमे रेलस्थानके स्तः । एते रेलस्थानके ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धे स्तः । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” प्राची-उपत्यकायाः निकटतमं विमानस्थानकम् अस्ति । अस्मात् स्थलात् इदं विमानस्थानकं 61 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय, हैदराबाद-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण प्राची-उपत्यका भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धा अस्ति । यात्रिकाः सरलतया प्राची-उपत्यकां प्राप्नुवन्ति । ई. स. 1947 तमवर्षपर्यन्तम् ओडिशा-राज्यस्य परिवहनं सुदृढं नासीत् । समयान्तरे आवश्यकतानुसारम् ओडिशा-राज्यस्य सर्वकारेण परिवहनमार्गाः निर्मापिताः । सर्वकारेण मार्गाणां निर्माणाय बह्व्यः परियोजनाः प्रचालिताः आसन् । साम्प्रतम् अपि राज्ये परिवहनविकासाय विभिन्नाः परियोजनाः प्रचलन्त्यः सन्ति । समुद्रतटे स्थिते सति इदं राज्यं पोताश्रयत्वेन अपि उपयुज्यते । अस्मात् पोताश्रयाद् वस्तूनाम् आयातः निर्यातश्च क्रियते । वस्तूनां क्रयणं विक्रयणं च अपि तत्र भवति । ई. स. 2005 तमवर्षपर्यन्तम् ओडिशा-राज्यस्य मार्गाः 2,37,332 किलोमीटरमिताः दीर्घाः आसन् । तेषु राष्ट्रियराजमार्गाः 3,704 किलोमीटरमिताः, द्रुतगतिराजमार्गाः 29 किलोमीटरमिताः, राजकीयराजमार्गाः 5,102 किलोमीटरमिताः, मण्डलमार्गाः 3,189 किलोमीटरमिताः, अन्यमार्गाः 6,334 किलोमीटरमिताः, ग्राम्यमार्गाः 27,882 किलोमीटरमिताः च दीर्घाः सन्ति । ओडिशा-राज्यस्य भूमार्गपरिवहनं साम्प्रतं सुदृढम् अस्ति । 5, 5, 6,23, 42, 43, 60, 75, 200, 201, 203, 203, 215, 217, 224 इत्यादीनां क्रमाङ्काणां राष्ट्रियराजमार्गाः सन्ति । एतैः राजमार्गैः ओडिशा-राज्यं भारतस्य सर्वैः राज्यैः सह सम्बद्धम् अस्ति । ई. स. 2004 तमवर्षपर्यन्तम् ओडिशा-राज्यस्य धूमशकटमार्गाः 2.227 किलोमीटरमिताः दीर्घाः आसन् । तत्र लघुरेलमार्गाः 91 किलोमीटरमिताः दीर्घाः सन्ति । राज्येऽस्मिन् भुवनेश्वर-नगरे, पुरी-नगरे, ब्रह्मपुर-नगरे, राउरकेला-नगरे च प्रमुखाणि रेलस्थानकानि सन्ति । एतेभ्यः रेलस्थानकेभ्यः भारतस्य प्रमुखनगराणि गन्तुं नियमितरूपेण रेलयानानि प्राप्यन्ते । अनेन प्रकारेण ओडिशा-राज्यं धूमशकटमार्गेण भारतस्य अन्य राज्यैः सह सम्बद्धम् अस्ति । ओडिशा-राज्यं वायुमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । भुवनेश्वर-नगरे, ब्रह्मपुर-नगरे, सम्बलपुर-नगरे, बालेश्वर-नगरे, बलांगीर-नगरे अन्यनगरेषु च विमानस्थानकानि सन्ति । एतेषु विमानस्थानकेषु भुवनेश्वर-नगरे “बीजु पटनाईक विमानस्थानकम्” अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । ततः भारतस्य, विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । ओडिशा-राज्यस्य विमानस्थानकेभ्यः देहली-नगराय, मुम्बई-नगराय, चेन्नै-नगराय, कोलकाता-नगराय, पुणे-नगराय, इन्दौर-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण ओडिशा-राज्यं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण, जलमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । ओडिशा-राज्यं गन्तुं परिवहनं सुखमयं भवति ।
{ "source": "wikipedia" }
उत्तराखण्डराज्ये किञ्चन मण्डलम् अस्ति टिहरीगढवालमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति टिहरीनगरम् ।
{ "source": "wikipedia" }
599 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
491 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवि सा गन्धप्रवृत्तिः । जिह्वाग्रे रससंवित। तालुनि रूपसंवित। जिह्वामध्ये स्पर्शसंवित। जिह्वामूले शब्दसंविदित्येताः वृत्तय उत्पन्नाश्चित्तं स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधिप्रज्ञायां च द्वारीभवन्ति । एतेन चन्द्रादित्यग्रहमणिप्रदीपरत्नादिषु प्रवृत्तिरुत्पन्ना विषयवत्येव वेदितव्या । यद्यपि हि तत्तच्छास्त्रानुमानाचार्योपदेशैरवगतमर्थतत्त्वं सद्भूतमेव भवति, एतेषां यथाभूतार्थप्रतिपादनसामर्थ्यात्, तथापि यावदेकदेशोऽपि कश्चिन्न स्वकरणसंवेद्यो भवति, तावत्सर्वं परोक्षमिवापवर्गादिषु सूक्ष्मेष्वर्थेषु न वृढां बुद्धिमुत्पादयति । तस्माच्छास्त्रानुमानाचार्योपदेशोपोद्वलनार्थमेवावश्यं कश्चिदर्थविशेषः प्रत्यक्षीकर्तव्यः । तत्र तदुपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं सूक्ष्मविषयमप्यापवर्गाच्छ्रद्धीयते । एतदर्थमेवेदं चित्तपरिकर्म निर्दिश्यते । अनियतासु वृत्तिषु तद्विषयायां वशीकारसंज्ञायामुपजातायां चित्तं समर्थं स्यात्, तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति । तथा च सति श्रद्धावीर्यस्मृतिसमाधयोऽस्याप्रतिबन्धेन भविष्यन्तीति ॥35॥ योगदर्शनम् पतञ्जलिः अष्टाङ्गयोगः अन्ताराष्ट्रिययोगदिवसः पतञ्जलियोगसूत्रम् योगसूत्राणि शृण्वन्तु आङ्ग्लानुवादेन सह योगसूत्रम् स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः
{ "source": "wikipedia" }
ओरिस्सा राज्ये स्थितः एकः मण्डलः | अस्य मण्डलस्य केन्द्रः भवानिपट्ण नगरः |
{ "source": "wikipedia" }
17°21′58″उत्तरदिक् 78°28′34″पूर्वदिक् / 17.366°उत्तरदिक् 78.476°पूर्वदिक् / 17.366; 78.476 • महानगरम् • 7 • औन्नत्यम्• तीरप्रदेशः • 536 मीटर • 0 किलोमीटर • तलस्पर्षीतापमानम्• ग्रीष्मकालः• शीतकालः • 603 मिमी • 26.0 °से • 35.9 °से • 2 °से हैदराबादनगरमण्डलम् आन्ध्रप्रदेशराज्ये स्थितं किञ्चनमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति हैदराबाद् नगरम् । 1591 तमे वर्षे कुलीकुतुब् षा इत्याख्येन राज्ञा स्वसख्याः भागमत्याः स्मृत्यर्थं हैदराबाद् नाम नगरं निर्मितवान् । शातवाहनैः,चालुक्यैः, काकतीयैः, बहमनीसुल्तानजनैः च पालितमिदं मण्डलम् ।औरङ्गजेबः इदं प्रान्तं 1687 तमे वर्षे अजयत् । असब्जाहीवंशजाः 1724 वर्षतः पर्यपालयन् इदं हैदराबादनगरम् । 1803 तमे वर्षे सिकिन्दर्जा इत्यस्य पालने सिकिन्द्राबाद् नगरं निर्मितम् । निजांनवाब् जनाः 1948 तमवर्षपर्यन्तं प्रान्तमिदम् अपालयन् । 1948 तमे वर्षे इदं भारतदेशे विलीनं जातम् । 1956 तमे वर्षे सीमान्ध्रप्रान्तैः संयोज्य आन्ध्रप्रदेशराज्यं च आविष्कृत्य तस्य राजधानीत्वेन भाग्यनगरम् उद्घोषितम् । अस्य प्राच्यांनल्गोण्डमण्डलं, पश्चिमे कर्णाटकराज्यम्, उत्तरे मेदक् मण्डलम्, दक्षिणे च महबूब् नगरमण्डलं वर्तन्ते । अत्र जनानाम् उपाधिः व्यवसायेतरक्षेत्रेषु लभ्यते । भाग्यनगरपरिसरेषु केन्द्रराज्यसर्वकारीयाणां स्वायत्तीयसंस्थानां कर्मागाराणि स्थापितानि । मादापूर् समीपे &, मैक्रोसाफट्, ऎ. बी. एम्, गूगुल् इत्यादयः स्वीयसङ्गणकान्तर्गतकेन्द्राणि प्रास्थापयन् । मण्डलेस्मिन् उस्मानिया विश्वविद्यालयः, केन्द्रीयविश्वविद्यालयः, पोट्टिश्रीरामुलुतेलुगुविश्वविद्यालयः,अम्बेडकर् दूरविद्या विश्वविद्यालयश्च वर्तन्ते । मूसी, मञ्जीरा, होल्दिया इत्याद्युपनदीनां द्वारा पेयजलम् उपलभ्यम् । चार्मिनार्, सालार् जङ्ग् वस्तुसङ्ग्रहालयः, शासनसभा, हुस्सेन् सागरस्थः बुद्धविग्रहः, इन्दिरा उद्यानानि, गोल्कोण्डदुर्गं, सार्वजनिक उद्यानानि, नेह्रुमृगालयः, बिर्लामन्दिरम्, अन्तरिक्षशाला, रवीन्द्रभारती, रामोजी फिल्म् सिटी इत्यादीनि दर्शनीयस्थलानि बहूनि विद्यन्ते । विभिन्नमतानां, संस्कृतीनां च सङ्गमक्षेत्रमिदं मण्डलं भारतदेशे तथा विश्वस्तरे च विशिष्टस्थानं प्राप्नोति । हैदराबाद् आन्ध्रप्रदेशराज्यस्य राजधानी अस्ति । अत्र नेह्रुमृगालयः अपूर्वः अस्ति । 120 हेक्टर् प्रदेशे व्याप्ते मृगालये विविधा वन्यमृगाः सन्ति । सिंहाः, गजाः, व्याघ्राः, पक्षिणः इत्यादीनी सन्ति । लघुवाहनेनापि मृगालयदर्शनव्यवस्था अत्र अस्ति । सोमवासरे विरामः अस्ति । हैदराबाद् समीपे बिर्लामन्दिरम् अथवा बालाजीमन्दिरम् अपूर्वं दर्शनीयमस्ति । उन्नतप्रदेशे स्थितात् मन्दिरात् नगरदर्शनम् अतीव आनन्दं जनयति । हैदराबादनगरे चारमीनार् इति स्थलं केन्द्रस्थाने अस्ति । हिन्दूनर्तक्याः बागमत्याः स्मरणार्थं निर्मितमेतत् चतुर्गोपुरात्मकम् । क्रिस्ताब्दे 1513 तमे वर्षे सुल्तान् महम्मद् बुली कुतुब् शाही एतं निर्मितवान् । विपणिमध्ये एव एतत् विराजते । हैदराबादनगरस्य हृदयभागे विपणिमध्ये अस्ति एतत् चारमीनार् वीक्षकगोपुरस्थानम् । हैदराबाद् नगरस्य प्रमुखम् आकर्षण स्थानम् अस्ति एतत् । क्रिस्ताब्दे 1593 तमे वर्षे प्लेग् रोगात् मुक्तिः प्राप्ता इत्यस्य स्मरणार्थं नर्तकयाः भागमत्याः स्मरणार्थं च एतं विशेषशिल्पं महम्मद् कुलीषा निर्मितवान् । अत्र चत्वारि गोपुराणि सन्ति । गोपुराणि 50 मीटर् उन्नतानि 30 मीटर् विस्तृतानि च सन्ति । चतुर्षु र्भागेषु तोरणानि सन्ति । एतेषां पार्श्वभागे पाटलपुष्पाणां सुन्दरचित्रानि, अरेबिक् भाषया शासनानि च चित्रितानि सन्ति । उपरि गन्तुं सोपानानि सन्ति । गोपुरशिखरेभ्यः नगरदर्शनम् अतीवानन्दाय भवति । चार्मीनार् प्रदेशं परितः आपणाः सन्ति । अत्र आभरणानां विपणिः काचकङ्कणानां मौक्तिकानां च वाणिज्यं च सदा प्रसिद्धम् अस्ति । प्रवेशकालः प्रातः 9 वादनतः सायं 4 वादन पर्यन्तं यावत् भवति। सायङ्काले 7 वादनतः 9 वादन पर्यन्तं दीपोत्सवः भवति । गोपुराणि प्रकाशे अति सुन्दराणि भवन्ति । हैदराबाद् नगरे स्थितं मेक्कामस्जिद् इति प्रार्थनास्थलम् अतीव बृहदस्ति । अत्र दशसहस्रजनाः उपवेष्टुम् अर्हन्ति । निजामानां मरणोत्तरस्मारकाणि अत्र आवरणे सन्ति । एषः वस्तुसङ्ग्रहालयः विश्वे एव प्रसिद्धः अस्ति । भारते तृतीयः बृहत् सङ्ग्रहालयः एषः । एकेन सङ्गृहीतानि वस्तूनि अत्र सन्ति । सः एव सालारजङ्ग्-3 एषः पितुः सकाशात् पितामहस्य सकाशात् च कतिचनवस्तूनि प्राप्तवान् । अनेकानि वस्तूनि स्वयं सङ्गृहीतवान् । कलात्मकानि वस्तूनि अत्र सन्ति । लेखनानां सङ्ग्रहः अपि अत्र अस्ति । 40 वर्षाणां परिश्रमस्य प्रयत्नेन एषः वस्तुसङ्ग्रहालयः सुव्यवस्थितः अभवत् । ऐतिहासिकं दुर्गमेतत् पूर्वं वरङ्गलस्य काकतीयैः राजभिः निर्मितम् आसीत् । गोपालकानां प्रदेशः इत्यतः गोल्कोण्ड इति नाम अभवत् । राज्ञा प्रतापेन निर्मितम् एतत् इति केषाञ्चन मतम् । टर्कीदेशस्य सुल्तान् क्वालि कुतुब् षाहे क्रिस्ताब्दे 1512 तमे वर्षे एतस्य दुर्गस्य नवीकरणं कारितवान् । क्रिस्ताब्दस्य 1590 तमे वर्ष पर्यन्तम् एतत् बहमनिसाम्राज्यस्य राजधानी आसीत् । अनन्तरम् एष एव दिल्ली सुल्तानसैन्यं विरुद्ध्य युद्धं कृतवान् । हैदराबादनगरात् पश्चिमभागे 400 पादमितोन्नते स्थले ग्रान्नैट् शिलाभिः निर्मितं दुर्गं 7 कि.मीटर् परीधियुक्तम् अस्ति । तत्र स्फोटकशतघ्न्यः स्थापिताः आसन् । अत्र तारामती मस्जिद्, जनानां रक्षकगोपुरं स्फोटकवस्तुनिर्माणागारः च आसन् । नगीनबाग् प्रदेशे राजवंशीयानां स्नानगृहाणि विहारस्थानानि वाटिकाः च आसन् । दुर्गे पर्वतप्रदेशे जलवितरण्व्यवस्था आसीत् । दुर्गस्य चत्वारि द्वाराणि आसन् । तेषु फतेमेक्का बञ्जारबालाहिसारमुख्यानि । प्रवेशद्वारेषु तीक्ष्णानि शूलानि स्थापितानि आसन् । प्रवेशद्वारे करताडनपूर्वकं शब्दं कुर्वन्ति चेत् राजसभायां शब्दश्रवणं कर्तुं शक्यते । एतादिशी अद्भुता व्यवस्था दुर्गे अस्ति । प्रवेशद्वारे वर्तुलाघाटकः अस्ति । 120 मीटर् उपरिप्रदेशे शब्दश्रवणं स्पष्टतया भवति । उपरिगन्तुं 360 सोपानानि सन्ति । इतिहासानुसारं भद्राचलरामदासस्वामिनः बन्धनम् अत्रैव अभवत् । अनन्तरं रामदासमहोदयस्य बन्धविमोचनम् अभवत् । अत्र दुर्गे वज्रवाणिज्यं भवति स्म । नाम्पल्लिमार्गतः 14 कि.मी दूरे एतत् दुर्गम् अस्ति । नवम्बर्-मासतः फेब्रवरी-मासाभ्यान्तरं यावत् अत्र प्रवेशशुल्कं दत्त्वा प्रतिदिनं राजवैभवं द्रष्टुं शक्नुवन्ति । सायं ध्वनिदीपव्यवस्थापि अस्ति । अत्र अगन्तुं हैदराबादतः नगरवाहनसौकर्यम् अस्ति । हैदराबादनगरसमीपे स्थितम् आधुनिकं आकर्षकविहारस्थलं चलनच्चित्रनिर्माणकेन्द्रम् एतत् । 1800 हेक्टर् प्रदेशे व्याप्तं मनोरञ्जना स्थानमिदम् । पर्ल् सिटि, सिलिकान् सिटि इति च प्रसिद्धम् अस्ति । एतं ’प्याराडैस् आन् अर्थ’ इति च कथयन्ति । अत्रत्यं थ्रिल्लर् रैडर्, क्रिपालुगृहा, सीपिपिलैन् स्टण्टशो स्थानानि अतीव कर्षकाणि सन्ति ।प्रकृतिमध्ये मनुष्यनिर्मितम् अद्भुतदर्शनम् अत्र भवति । सम्पूर्णतया सुन्दरदृश्याणि निर्मितानि सन्ति । ‘युरेका’ शिल्पं सर्वान् यात्रि जनान् कदाचित् प्राचीनस्य मौर्यसाम्राज्यस्य, कदाचित् अमेरिका देशे रचितस्य वैल्ड् वेस्ट् नगरस्य, पुनः कदाचित् देहलीबादशाहसभायाः वैभवं दर्शयति ।युरेका पञ्चतारोपहारवसति गृहेषु अनेकविधाहारसेवनं साध्यमस्ति । अलम्पना, चाणक्यः, हनिमेक् फास्टफुड्, गङ्गाजमुना इत्यादीनि अनेकानि उपाहारगृहाणि अत्र सन्ति । अनेकविधक्रीडास्थानानि सन्ति । अत्र बालानाम् अतीव सन्तोषः भवति । क्रीडासु स्पर्धासु बालाः मग्नाः भवन्ति । हैदराबाद् नगरतः 35 कि.मी दूरे एतत् स्थलमस्ति । अत्र प्रतिदिनं विविधभाषा चलनच्चित्राणां चित्रीकरणं चलत् भवति । नगरतः जम्बोवाहनानि सम्पर्कयोग्यानि सन्ति । दूरवाणीं कृत्वापि वण्डरल्याण्ड जम्बोवाहनैः गन्तुं शक्यते । दूरवाणी सङ्ख्या 62,23,370 अस्ति ।फिल्मसिटि मध्ये लघुवाहनानि सन्ति । हैदराबाद् नगरतः नगरवाहनानि सन्ति । वसत्याः कृते काचिगुडा समीपे वसति गृहाणि सन्ति । कोठी वाहननिस्थानतः 205 सङ्ख्याकं वाहनं चलनच्चित्रनगरं गच्छति ।रामोजी फिल्मसिटि दर्शनार्थं प्रवेशधनं निर्दिष्टं अस्ति । बालानाम् अर्धव्ययः भवति । एकदिनं यावत् प्रायशः 500 सप्यकाणि भवन्ति । प्रवेशसमयः प्रातः काले 9 वादनतः सायङ्काले 6 वादनम् । रायल् प्याकेज् टूर् व्यवस्था अस्ति । बेङ्गळूरु तः 574 कि.मी । चेन्नैतः 794 कि.मी । तिरुपतितः 741 कि.मी । विजयवाडातः 260 कि.मी । मुम्बयी तः 739 कि.मी । अन्यराज्यैः अपि वाहनसम्पर्कः अस्ति । समीपवाहननिस्थानानि जूबिलि, कोठि हाम्लिबिन् । धूमशकटवाहननिस्थानं काचिगुड्प्रदेशे अस्ति । हैदराबाद् नगरम् आगन्तुं बेङ्गळूरु, चेन्नै, विशाखपट्टणम्, देहली, मुम्बयी, तिरुपतिः इत्यादि स्थानेभ्यः बेगम्पेट् विमानस्थानकं प्रति सम्पर्कविमानानि सन्ति । सिकन्दराबाद्, काचिगुडा, नाम्पल्ली स्थलेषु सन्ति । बेङ्गळूरु तः 500 कि.मी । चेन्नै तः 704 कि.मी। विजयवाडतः 273 कि.मी अस्ति।
{ "source": "wikipedia" }
केवलं प्रादेशिक लीग्-निमित्तं गणना कृता तथा च दिनाङ्कानुसारं संशोधितमस्ति 19:38, 11 2014 ।† उपस्थितिः। क्रिस स्मालिंग पाद्कंदुकस्य व्यवसायिकः क्रिडकः अस्ति ।
{ "source": "wikipedia" }
श्रीगङ्गानगरं राजस्थानराज्ये स्थितस्य श्रीगङ्गानगरमण्डलस्य केन्द्रम् अस्ति ।
{ "source": "wikipedia" }
बोकारोमण्डलम् झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं बोकारो नगरम् । स्क्रिप्ट त्रुटि: " " ऐसा कोई मॉड्यूल नहीं है। बोकारोमण्डलस्य विस्तारः 2861 चतुरस्रकिलोमीटर्मितः अस्ति । अत्र दामोदर नदी प्रवहति । 2001 जनगणनानुगुणं बोकारोमण्डलस्य जनसङ्ख्या 20,61,918 अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 716 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 716 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 15.99% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-916 अस्ति । अत्र साक्षरता 73.48 % अस्ति । अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
{ "source": "wikipedia" }
भिक्षुः आचार्यः /ˈɪʃʊʊ ɑːɑːəə/) तेरापन्थ-सम्प्रदायस्य संस्थापकः प्रवर्तकश्च आसीत् । सः 'श्रमण'-परम्परायाः महान् संवाहकः आसीत् । तेन एव तेरापन्थ-सम्प्रदायाय सम्पूर्णे भारते प्रचारः कृतः । तदनन्तरं तस्मिन् सम्प्रदाये बहवः आचार्याः अभवन् । सर्वे तेरापन्थ-सम्प्रदायस्य अनुयायिनः भिक्षु-आचार्यस्य पूजां कुर्वन्ति । तथा च सम्पूर्णे भारते अयं भिखणजी इति नाम्ना अपि प्रसिद्धः जातः । अयं जैनसम्प्रदायस्य महान् आचार्यः आसीत् । जन्मना एव अयं साधुविचारकः आसीत् । स्थानकवासी-सम्प्रदायस्य आचार्यरघुनाथस्य निर्देशानुसारं तेन स्थानकवासी-सम्प्रदायस्य साधुत्वम् अङ्गीकृतम् । आचार्यभिक्षोः जन्म ई. स. 1726 तमे वर्षे जुलाई-मासस्य प्रथमे दिनाङ्के, 1783 तमे विक्रमसंवत्सरे आषाढ-मासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ अभवत् । राजस्थान-राज्यस्य मारवाड-क्षेत्रस्य कण्टालिया-नामके ग्रामे तस्य जन्म अभवत् । तस्य पितुः नाम शाह बल्लुजी इति, तथा च मातुः नाम दीपाबाई इति आसीत् । अयम् ओसवाल-ज्ञातीयः, सकलेचा-वंशीयः च आसीत् । भिक्षोः पूर्वाश्रमस्य नाम भीखण इति आसीत् । प्रारम्भादेव तस्य व्यक्तित्वं साधारणम् एव आसीत् । तत्कालीनायाः परम्परयाः अनुसारं लघुवयसि एव तस्य विवाहः जातः । वैवाहिके जीवने सति अपि सः वैराग्यमयं जीवनं जीवितुम् इच्छति स्म । धर्मं प्रति सः सदैव तत्परः आसीत् । तस्य पत्निः अपि धार्मिका आसीत् । तौ द्वौ दीक्षां प्राप्तुम् इच्छतः स्म । किन्तु किञ्चित् समयान्तरे तस्य पत्न्याः देहावसानम् अभवत् । तदनन्तरं सः स्वयमेव दीक्षां प्राप्तुं जागतिकः अभवत् । परन्तु दीक्षायै तस्य मातुः आज्ञा नासीत् । तत्कालीनस्य स्थानकवासी-सम्प्रदायस्य आचार्यस्य रघुनाथस्य कथनानुसारं भिक्षुणा मातुः आज्ञा प्राप्ता । माता रघुनाथाचार्यम् उक्तवती यत् – “अहं कथं दीक्षायै आज्ञां दातुं शक्नोमि ? यदा भिक्षुः मम गर्भे आसीत्, तदैव अहं सिंहस्य स्वप्नं दृष्टवती आसम् । तस्य स्वप्नस्य अनुसारम् अयं कस्यचित् देशस्य राजा भविष्यति । सिंहः इव पराक्रमी अपि भविष्यति” इति । तदा आचार्येण उक्तं यत् – “ राजा एकस्मिन् देशे एव पूज्यते । किन्तु तव पुत्रस्य साधुत्वे सति सम्पूर्णे जगति तस्य पूजा भविष्यति” इति । अतः अन्ते भिक्षोः माता रघुनाथाचार्यस्य कथनानुसारं दीक्षायै अनुमतिम् अददात् । ई. स. 1751 तमे वर्षे, 1808 तमे विक्रमसंवत्सरे मार्गशीर्ष-मासस्य कृष्णपक्षस्य द्वादश्यां तिथौ भिक्षुः आचार्यरघुनाथात् दीक्षां प्रापत् । आचार्यभिक्षोः दृष्टिः, मेधा च सूक्ष्मतमा आसीत् । तत्वस्य गहनतायाः प्राप्तिः तस्य स्वभावः एव आसीत् । किञ्चित् वर्षान्तरे सः जैनशास्त्रज्ञः अभवत् । ई. स. 1758 तमे वर्षे 1815 तमे विक्रमसंवत्सरे तस्य मनसि साधुवर्गस्य आचारविचारयोः प्रति क्रान्तेः भावना जागतिका । तेन स्वस्य क्रान्तिपूर्णाः विचाराः आचार्यरघुनाथस्य समक्षं स्थापिताः । वर्षद्वयं यावत् विचारविमर्शः अभवत् । विचारभेदेन निर्णयस्याभावे सति आचार्यभिक्षुः कैश्चित् साधुभिः सह ई. स. 1760 तमे वर्षे 1817 तमे विक्रमसंवत्सरे चैत्र-मासस्य शुक्लपक्षस्य नवम्यां तिथौ मारवाड-क्षेत्रस्य बगडी-ग्रामे पृथगभूत् । आचार्यभिक्षोः धर्मक्रान्तेः विरोधः अभवत् । कारणं तस्मिन् काले आचार्यरघुनाथस्य प्रभावः प्रबलः आसीत् । अतः जनैः भिक्षोः सहयोगः न कृतः । ग्राम्यजनैः तेभ्यः साधुभ्यः निवासार्थं स्थानम् अपि न प्रदत्तम् । अतः आचार्यभिक्षुः, अन्ये साधवश्च अन्यत्र विहाराय अगच्छन् । किन्तु चक्रवातेन तेषां मार्गः अवरूद्धः । तदा तैः श्मशाने एव निवासः कृतः आसीत् । यत्र ते साधवः निवासं कृतवन्तः, तत्र जैतसिंह नामाख्यस्य स्मारकम् आसीत् । साम्प्रतम् अपि तत् स्मारकं विद्यमानम् अस्ति । सङ्घस्य बहिष्कारेण कोऽपि आचार्यभिक्षोः साहाय्यं न करोति स्म । सर्वे जनाः तस्य विरोधम् एव कुर्वन्ति स्म । किन्तु सः लौहपुरुषः आसीत् । अतः सः तटस्थतया स्वस्य कार्यं करोति स्म । सः सत्यस्य महानुपासकः अपि आसीत् । सः सत्याय स्वस्य प्राणस्य अपि त्यागं कर्तुं शक्नोति स्म । ई. स. 1760 तमे वर्षे आषाढ-मासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ मेवाड-क्षेत्रस्य केलवा-ग्रामे द्वादशसाधुभिः सह आचार्यभिक्षुणा शास्त्राधारिता दीक्षा प्राप्ता । तस्मिन् दिने एव तेरापन्थ सम्प्रदायस्य स्थापना अभवत् । तस्मिन् दिने एव आचार्यभिक्षोः नेतृत्वे एकस्य सुसङ्घटितस्य सङ्घस्य निर्माणं जातम् । सः सङ्घः तेरापन्थ इति नाम्ना प्रख्यातः अभवत् । ई. स. 1760 तमवर्षतः ई. सं 1774 तमं वर्षं यावत् आचार्यभिक्षोः महासङ्घस्य पञ्चदशवर्षीयं जीवनं सङ्घर्षमयम् आसीत् । पञ्चवर्षपर्यन्तम् आहारमपि न प्राप्नोति स्म । कदाचित् आहारः प्राप्नोति स्म कदाचिन्न प्राप्नोति स्म । तस्यां सङ्घर्षमयस्थितौ आचार्यभिक्षुः कठोरतपश्चर्यां, साधनां, शास्त्राणां च गहनाध्ययनं चकार । तेन सङ्घस्य भविष्यत्कालस्य अपि चिन्तनं कृतम् आसीत् । भारमलजी इत्ययम् आचार्यभिक्षोः प्रमुखः शिष्यः आसीत् । अतः ई. स. 1775 तमे वर्षे आचार्यभिक्षुणा स्वस्य प्रमुखशिष्यः भारमलजी इत्ययम् उत्तराधिकारीत्वेन उद्घोषितः । तस्मिन् समये एव सः सङ्घस्य मर्यादानां निर्माणम् अपि अकरोत् । तस्मिन् वर्षे एव तेन मार्गशीर्षमासस्य कृष्णपक्षस्य सप्तम्यां तिथौ प्रथमं मर्यादापत्रं लिखितम् आसीत् । तदनन्तरं नूतनमर्यादानां निर्माणं कृतम् । तेन कारणेन सङ्घः सुदृढः जातः । ई. स. 1802 तमस्य वर्षस्य माघ-मासस्य शुक्लपक्षस्य सप्तम्यां तिथौ आचार्यः भिक्षुः अन्तिमं मर्यादापत्रं लिखितवान् आसीत् । सङ्घे एकः एव आचार्यः स्यात् इति नियमेन सङ्घस्य शक्तिः वर्धिता जाता । तेन सङ्घटनं सुदृढं जातम् । सम्प्रदाये सर्वेषां साधूनां पृथक्-पृथक् शिष्याः भवन्ति स्म । किन्तु अन्तिमे मर्यादापत्रे सर्वेषां शिष्याणाम् एकः एव आचार्यः स्यात् इति लिखितम् आसीत् । अतः स्वशिष्यपरम्परायाः विच्छेदः जातः । भविष्यत्कालस्य आचार्यस्य निर्वाचनस्य अधिकारः अपि वर्तमानाचार्याय एव प्रदत्तम् आसीत् । साम्प्रते काले तेरापन्थ-सम्प्रदायसङ्घः अनुशासितः, मर्यादितः, व्यवस्थितः च धर्मसङ्घः अस्ति । अस्य श्रेष्ठकार्यस्य सम्पूर्णः श्रेयः आचार्यभिक्षवे एव अस्ति । आचार्यभिक्षोः मौलिकानि चिन्तनानि समाजाय शुभचिन्तकानि भवन्ति स्म । सः हिंसा, दया, दान इत्यादिषु विषयेषु निरन्तरं चिन्तनं करोति स्म । तेषां विषयाणां सः व्याख्यां कृतवान् । तस्य व्याख्याः वैज्ञानिकाः भवन्ति स्म । आचार्यभिक्षुः अहिंसायाः उपासकः आसीत् । सः कदापि हिंसां नेच्छति स्म । पञ्चेन्द्रियजीवेभ्यः एकेन्द्रियप्राणिनां हननं कर्तव्यम् इति आचार्यभिक्षोः दृष्ट्या अनुचितम् आसीत् । आगमेषु अस्य विरोधः अपि कृतः अस्ति । अध्यात्मने, व्यवहाराय च तस्य विचारः अपि भिन्नः एव आसीत् । दयादानयोः विषये लौकिकः, लोकोत्तरश्च भेदः प्रस्तुत्य आचार्यभिक्षुणा जैनसमाजे प्रचलितानां मान्यतानां समक्षं नूतनं चिन्तनं प्रस्थापितम् । तस्मिन् समये समाजस्य मापदण्डः दयादानयोः आधारितः आसीत् । दयादानाभ्याम् एव सर्वोपलब्धिः पुण्योपलब्धिः वा भविष्यति इति मान्यता आसीत् । आचार्यभिक्षुणा लौकिकदयादानयोः व्यवस्थायाः सम्बन्धः कर्तव्यसहयोगाभ्यां सह कारितः । अनया प्रक्रिया मौलिकस्य सत्यस्य आच्छादनं निरस्तीकृतम् । साध्यसाधनयोः विषये अपि तस्य दृष्टिकोणः स्पष्टः एव आसीत् । सुखसाधनाभ्याम् एव सुखसाध्ययोः प्राप्तिः शक्या इति तस्य मतम् आसीत् । तेन उक्तं यत् – यानि वस्त्राणि रक्तेन सह संसर्गीभूतानि सन्ति तानि वस्त्राणि कदापि शुद्धिं न प्राप्नुवन्ति । तथैव यस्य मनुष्यस्य प्रवृत्तिः हिंसा प्रधाना वर्तते, तस्मै पवित्रलक्ष्यस्य प्राप्तिर्न भवति । आचार्यभिक्षुः एकः कविः, साहित्यकारश्चापि आसीत् । सः राजस्थानी-भाषायां 38000 पद्यानां रचनाम अपि कृतवान् । तया रचनया जैनसाहित्यं समर्थम् अकरोत् । आचारस्य प्रतिपादनं, तत्वदर्शनस्य विश्लेषणं, धर्मसङ्घस्य मौलिकमर्यादानां निरूपणम् इत्यादयः तस्य साहित्यरचनायाः प्रमुखाः विषयाः आसन् । तस्य रचनासु प्राचीनवैराग्यस्य आख्यानम् इति निहितम् अस्ति । आचार्यभिक्षुः कविः नासीत्, न भवितुम् ऐच्छत् । यद्यपि तेन भाषाशास्त्रस्य, छन्दशास्त्रस्य, अलङ्कारशास्त्रस्य, रसशास्त्रस्य च प्रशिक्षणम् अपि न प्राप्तम् आसीत्, तथापि तेन बह्व्यः उत्तमाः रचनाः कृताः । तासु रचनासु सः रसानाम्, अनुप्रासानाम्, अलङ्काराणां च प्रयोगं कृतवान् । पाठकाः तस्य काव्यरसेन सर्वदा मुग्धाः भवन्ति । आचार्यभिक्षोः जीवनं ज्योतिर्मयम् आसीत् । तस्य जीवनस्य प्रतिक्षणं पुरुषार्थाय, समाजकल्याणाय एव आसीत् । तस्य शासनकाले 49 साधवः, 56 साध्व्यश्च आसन् । जैनधर्मस्य आचार्येषु तस्य नाम विख्यातम् अभवत् । ई. स. 1803 तमस्य वर्षस्य भाद्रपदमासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ राजस्थान-राज्यस्य मारवाड-क्षेत्रस्य सिरियारी-ग्रामे सप्तसप्ततितमे वयसि आचार्यभिक्षुः समाधिं स्व्यकरोत् ।
{ "source": "wikipedia" }
हिन्दुधर्मः • इतिहासः त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः · अर्थः · कामः · मोक्षः आस्तिकवादाः साङ्ख्यम् · योगः न्यायः · वैशेषिकम् पूर्वमीमांसाउत्तरमीमांसा /वेदान्तः नास्तिकवादाःचार्वाकवादः बौद्धवादः जैनवादः ऋग्वेदः • यजुर्वेदः सामवेदः • अथर्ववेदः विभागाःसंहिता, ब्राह्मणः,आरण्यकः, उपनिषत् आयुर्वेदः • धनुर्वेदः गान्धर्वेदः • स्थापत्यवेदः शिक्षा · छ्न्दः · व्याकरणम्निरुक्तः · कल्पः · जौतिषम् ऋग्वेदीयःऐतरेयायुजुर्वेदीयाःबृहदारण्यकः · ईशवास्यःतैत्तरीयः · कठः · श्वेताश्वतरः सामवेदीयाः छान्दोग्यः · केनःअथर्ववेदीयाःमुण्डकः · माण्डूक्यः · प्रश्नः ब्रह्मसम्बद्धानिब्रह्मपुराणम् · ब्रह्माण्डपुराणानिब्रह्मवैवर्तपुराणम्मारकाण्डेयपुराणम् · भविष्यपुराणम्विष्णुसम्बद्धानिविष्णुपुराणम् · भागवतपुराणम्नारदपुराणम् · गरुडपुराणम् · पद्मपुराणम्शिवसम्बद्धानिशिवपुराणम् · लिङ्गपुराणम्स्कन्दपुराणम् · अग्निपुराणम् · वायुपुराणम् रामायणम् · महाभारतम् भगवद्गीताधर्मशास्त्रम् · मनुस्मृतिःअर्थशास्त्रम् · योगवासिष्ठःसूत्राणि · स्तोत्राणि · तन्त्राणियोगसूत्राणि हिन्दूसाहित्यम् पूजाः · जपः · भजनम्तपः · ध्यानम्यज्ञम् · होमःतीर्थस्थानानि · नैवेद्यम्हैन्दवमन्दिराणि · विग्रहः · भक्तिः · गर्भाधानसंस्कारः · पुंसवनसंस्कारः · सीमन्तोन्नयनसंस्कारः · जातकर्मसंस्कारः · नामकरणसंस्कारः · कर्णवेधसंस्कारः · निष्क्रमणसंस्कारः · अन्नप्राशनसंस्कारः · चूडाकर्मसंस्कारः · उपनयनसंस्कारः · वेदारम्भसंस्कारः · केशान्तसंस्कारः · समावर्तनसंस्कारः · विवाहसंस्कारः · विवाहाग्निपरिग्रहसंस्कारः · अन्त्येष्टिसंस्कारः वर्ण्यव्यवस्थाब्राह्मणः · क्षत्रियःवैश्यः · शूद्रःआश्रमव्यवस्थाब्रह्मचर्याश्रमः · गृहस्थाश्रमःवानप्रस्थाश्रमः · सन्यासाश्रमः नवरात्रोत्सवः विजयदशमी दीपावली · शिवरात्रिः · होलीविशु · बिहु · · गणेशचतुर्थी · ओणम्रामनवमी · कृष्णजन्माष्टमीरक्षाबन्धनम् प्राचीनाःगौतमः · जैमिनिः · कणादः · कपिलः · मार्काण्डेयः · पतञ्जलिः · वाल्मीकिः · व्यासः मध्यकालीनाःशङ्कराचार्यः · बसवेश्वरः · चैतन्यमहाप्रभुः · जयन्तभट्टः · कबीरदासः · कुमारिलभट्टः · मधुसूदनसरस्वती स्वामिनः · विद्यारण्यः · नामदेवः · निम्बार्कः · प्रभाकरः · रामानुजाचार्यः · वेदान्तदेशिकः · सन्त तुकारामः · तुलिसीदासः · वाचस्पतिमिश्रः · वल्लभाचार्यः आधुनिकाःश्री अरविन्दः · दयनन्दसरस्वती · महात्मागान्धी · कृश्णानन्दः · नारायणगुरुः · प्रभुपादः · श्रीरामकृष्णपरमहंसः · रमणमहर्षिः · सर्वपल्ली राधाकृष्णन् · स्वामी शिवानन्दसरस्वती · विवेकानन्दः · योगानन्दः राष्ट्रानुगुणं सनातनधर्मःसनातनधार्मिकता • सनातनपञ्चाङ्गम्हैन्दवनियमाः • सनातनमूर्तिशिल्पः • हिन्दुत्वम्सनातनतीर्थस्थानानि सनातनधर्मस्य समस्याः • सनातनटीकासनातनः निघण्टुः प्रवेशद्वारम्:सनातनधर्मःप्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः वैशाखमासे बहूनि पर्वाणि सन्ति । यथा विषुवतीपर्व, माधवप्रारम्भोत्सवः, अमाव्रतं, त्रेतायुगोत्पत्तिः, चन्द्रदर्शनव्रतं, परशुरामजयन्ती, श्रीशङ्कराचार्यजयन्ती, श्रीरामानुजाचार्यतिरुनक्षत्रं, गङ्गासप्तमी, मोहिनीव्रतं, नृसिंहजयन्ती, कूर्मजयन्ती, पूर्णिमाव्रतं, वैशाखस्नानव्रतम्, अक्षयतृतीया इत्यादीनि । तेषु अक्षयतृतीया अत्यन्तं प्रामुख्यं भजते । वैशाखमासस्य शुक्लपक्षस्य तृतीयायां तिथौ एतत् पर्व आचर्यते । अक्षयतृतीयादिनं सर्वेषाम् अपि कार्यक्रमाणाम् अत्यन्तं प्रशस्तं दिनम् । भविष्यपुराणे श्रीकृष्णः एव अस्य दिनस्य असाधारणं महत्त्वं वर्णितवान् अस्ति । एतत् दिनं कृष्णपूजार्थं, गङ्गास्नानार्थं च अत्यन्तं सुदिनम् इति उच्यते । दशावतारेषु षष्ठावतारस्य “ब्रह्म-क्षत्रावतार”स्य परशुरामस्य जयन्ती अपि एतस्मिन् दिने एव । न केवलं देवतानां पूजार्थम् अपि तु पितृपूजार्थमपि एतद्दिनं प्रशस्तम् इति उच्यते । अस्मिन् दिने कृतं स्नानं, दानं, जपः, तपः, तर्पणम्, अध्ययनं सर्वमपि अक्षयं फलं ददाति इति । ’अक्षयमोक्षस्य कारणम्’ इति कारणात् अपि एतद्दिनम् अक्षयतृतीया इति उच्यते । अक्षयतृतीयाव्रतकर्तारः प्रातःकाले सङ्कल्पपूर्वकं गङ्गास्नानं कुर्वन्ति । तदभावे स्नानजले एव गङ्गायाः आवाहनं कृत्वा स्नान्ति । प्रतिदिनम् अस्माभिः क्रियमाणं स्नानमपि अत्यन्तं फलप्रदम् इति वदति अयं श्लोकः – गङ्गास्नानं तु परं पुण्यदम् । तत्रापि अक्षयतृतीयायां कृतं गङ्गास्नानं सर्वकिल्बिषैः मोचयति । तद्दिने स्नात्वा शुचिर्भूत्वा पितृकर्माचरणेन सह इष्टदेवतयाः तथा च विशेषतया लक्ष्मीनरायणयोः श्रीकृष्णस्य वा पूजां कुर्वन्ति । श्रीकृष्णस्य पूजावसरे चन्दनलेपनं श्रेयस्करम् इत्यपि वदति अयं श्लोकः । पितृतर्पण-पिण्डप्रदनानन्तरं सत्पात्रेभ्यः गोधूमस्य, यवस्य, चणकस्य, नानाविधानां रसान्नानां, विशेषतया दध्यन्नस्य, पूर्णकुम्भस्य, ग्रीष्मोपयोगीनाम् इतरेषां वस्तूनां वा दानं करणीयम् । तद्दिने एकभुक्तिम् अपि आचरन्ति । अत्र चन्दनलेपनस्य वा यवादीनां दानस्य वा औचित्यम् अपि अस्ति । अक्षयतृतीया वसन्तऋतौ ग्रीष्मकाले भवति । तदा जायमानानां शारीरकसमस्यानां परिहारः चन्दनेन यवेन च प्राप्यते । यथा – तथैव यवः –
{ "source": "wikipedia" }
वृन्दावनॆ एतत् मन्दिरम् अस्ति | हरिदेवभगवान् वृन्दावनॆ एव स्वयं प्रकटितः भगवान् अस्ति | स्वामिरामानुजाचार्यः स्वप्नं दृष्टवान् यत् हरिदेवभगवान् वृन्दावनॆ नीम्बवृक्षस्य अधः अस्ति इति |
{ "source": "wikipedia" }
नरसिंहपुरम् इत्येतन्नगरं मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतस्य नरसिंहपुरमण्डलस्य केन्द्रम् अस्ति ।
{ "source": "wikipedia" }
{ "source": "wikipedia" }
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य एकादशः श्लोकः । चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः कामोपभोगपरमाः एतावत् इति निश्चिताः ॥ श्लोकः द्रष्टाव्यः - 16.12 आशापाशशतैः श्लोकः द्रष्टाव्यः - 16.12 आशापाशशतैः श्लोकः द्रष्टाव्यः - 16.12 आशापाशशतैः
{ "source": "wikipedia" }
क्रि.पू 185 तमे वर्षे सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजं बृहद्रथं हत्वा शुङ्गवंशं प्रतिष्ठापितवान्। इदं राज्यं क्रि.पू. 26 तमे वर्षे नष्टम् अभवत्।
{ "source": "wikipedia" }
कजल्गाव् चिरांग् मण्डलस्य केन्द्रः अस्ति।
{ "source": "wikipedia" }
ताजमहल् प्यालेस्मुम्बयीनगरे स्थितं ताज् उपाहारवसतिगृहम् अतीव प्रसिद्धम् अस्ति । 105 वर्षेभ्यः अधिकप्राचीनम् एतत् । अत्र 565 प्रकोष्ठाः सन्ति । भव्यभवनम् एतत् । मूरिष-ओरियण्टल् -फ्लारण्टेनशिल्पकलामिश्रितां शैलीम् अत्र पश्यामः ।मुम्बयीनगरे प्रमुखभागे गेट् वे आफ् इण्डिया समीपे ताज् महल् प्यालेस् अस्ति। मुम्बयीमहानगरे अस्मिन् भवने राजानः महाराजाः विश्वविख्याताः विदेशीयाः अध्यक्षाः, प्रधानमन्त्रिणः, अधिकारिणः, हालिवुडबालिवुड्नटाः च स्थित्वा विश्रान्तिम् अनुभूतवन्तः सन्ति । विश्वविख्याताः क्रिकेटक्रिडकाः अत्र वासं कृतवन्तः सन्ति।अस्य निर्माणविषये एक प्रमुखं कारणमासीत् । पूर्वमत्र व्याट्सन् होटेल् आसीत् । तत्र भारतीयानां प्रवेशः नासीत् । श्री जेमशेडजीटाटा महोदयस्यापि भारतीयः इति प्रवेशः निषेधितः आसीत् । तेन अवमानितः जेमशेडजीटाटा एकम् उपाहारवसतिगृहं निर्मातुं सङ्कल्पं कृतवान् । प्यारिस् डसेल् डार्फ् इत्यादिनगराणि अटित्वा उत्तमानि वस्तूनि चित्वा आनीय भव्यस्य उपाहारवसतिगृहस्य निर्माणं कारितवान् ।
{ "source": "wikipedia" }
सः यादवकुलस्य राजा आसीत् । उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तितः - भारतम् । अनुराजकुले जातः भोजदेशं शसास च । ययातिराजपुत्रीं माधवीं पर्यणैषीत् । अनयोः शिबिः नाम पुत्रो जज्ञे । अतः शिबिचक्रवर्ती उशीनरस्य पुत्रः औशीनरः इति कथ्यते ।
{ "source": "wikipedia" }
राष्ट्रकूटाः क्रि.श. अष्टमशतमनतः दशमशतकपर्यन्तं दक्षिणराज्यानि प्रशासितवन्तः । दन्तिदुर्गः इत्यनेन आरब्धा राजपरम्परायाः मूलस्थानं लट्टलूरु आसीत् । पश्चात् राजधानी मन्यखेट अभावत् । दन्तिदुर्गस्यानन्तरम् सिंहासनारुढेषु प्रबलेषु महाराजेषु ध्रुवः, तृतीयः गोविन्दः, अमोघवर्ष नृपतुङ्गः, द्वितीयः कृष्णः, तृतीयः इन्द्रः, तृतीयः कृष्णः एते च प्रशासकाः अभवन् । तृतीयकृष्णस्य मरणामन्तरं आन्तरिककलहेन कल्याणीचाळुक्यानाम् प्राबल्येन राष्ट्रकूटसाम्राज्यस्य पतनमभवत् । राष्ट्रकूटानां काले कन्नडभाषायां विविधसाहित्यरचनानि अभवन् । बन्दण्डे, चत्राण, इत्यादिकाव्यभेदाः आसन् । प्रान्तीयभाषा तिरुळुगन्नड इति नाम प्राप्तम् । तस्मिन् काले नृपतुङ्गात् पूर्वं नैके कवयः आसन् इति नृपतुङ्गः स्वस्य कविराजमार्गः इति कृतौ सूचितवान् । रामायणम्, महाभारतम् कव्ययोः सक्षिप्तं कन्नडभाषारूपं लभ्यते स्म । पञ्चमशतकस्य प्रथमकन्नडशिलाभिलेखस्य पश्चात् रचिते कविराजमार्गे कावेरीतः गोदावरीपर्यन्तं यदस्ति तत् कन्नडराज्यमिति वर्णितम् । तस्मिन् काले जैनकवयः अधिकाः आसन् । शिवकोट्याचर्यस्य अड्डाराधनम् एव कन्नडसाहित्यस्य प्रथमगद्यकृतिः इति निर्णयः । बादामीचालुक्यवंशीयानाम् अस्तमानानन्तरम् प्रवर्धमानां स्थितिमागताः मान्यकूटप्रदेशीयाः राष्ट्रकूटवंशीयाः प्रसिध्दाः अभवन् । चालुक्याः इव एतेऽपि दक्षिणभारते विशालं साम्राज्यं स्थापयित्वा द्विशतमानादधिकसमयं यावत् प्रशासनम् कृतवन्तः । विदेशेषु अपि सम्पर्कम् स्थापयित्वा वाणिज्यव्यवहारं कृतवन्तः आसन् । राज्यं च समृध्दम् अकुर्वन् । हिन्दुजैनधर्माणाम् समानम् गौरवम् दत्त्वा सामाजिकशान्तिस्थापनं कृतवन्तः । शिक्षणप्रसाराय शालान् निर्मितवन्तः, कविजनान् पण्डितान् राजाश्रयम् दत्त्वा सम्मानितवन्तः । एतेषां प्रशासनकाले कन्नडसंस्कृतोभयभाषयोः अनेककृतीनाम् सृष्टिः अभवत् । कन्नडसाहित्ये प्रसिध्दः पम्पकवि पोन्नः इत्यादयः एतेषां राष्ट्रकूटानाम् प्रशासनकाले आसन् । देवालयाणाम् निर्माणायच राष्ट्रकूटवंशीयाः प्रोत्साहम् दत्तवन्तः । आहत्य राष्ट्रकूटराजाः कन्नडप्रदेशस्य संस्कृतेः अभिवृध्दये बहुप्रयतितवन्तः इति ख्याताः आसन् । राष्ट्रकूटवंशीयानाम् मूलनिवासविषये उगमविषये च ऐतिहासिकाधारः न लब्धः । अतः कदा एतेषां उदयः अभवत् इति वक्तुम् न शक्यते । किन्तु एते राष्ट्रकूटराजाः कन्नडप्रदेशीयाः इत्यत्र संशयः नास्ति । राष्ट्रकूटराजानाम् “लट्टलूरुपुरवराधीश्वर” इति नाम प्रख्यातमासीत् । "लट्लूरु" इत्यस्य अधुनातन महाराष्ट्रराज्यस्य लातूरु प्रदेशे प्रशासनम् कृतवन्तः स्युः इति विदुषाम् अभिप्रायः अस्ति । अनन्तरसमये एते एल्लोरा एलिचिपुरेषु स्थितवन्तः । एतेषाम् राजधानी मान्यखेतस्थलम् अधुनातन गुलबर्गामण्डलस्य माळ्खेड्नगरम् इति ज्ञातमस्ति । चालुक्यराजः द्वितीयविक्रमादित्यः शूरः धीरः आसीत् । किन्तु अनन्तरम् चालुक्यवंशीयः द्वितीयकीर्तिवर्मा अधिकारं प्राप्तवान् । सः समर्थः प्रशासकः नासीत् । तस्य समये चालुक्यसाम्राज्यस्य अवनतेः लक्षणानि विज्ञाय दन्तिदुर्गः चालुक्यवंशीयानाम् अनेकान् अधीनराजान् पराजितवान् । बादामिनगरं आक्रम्य द्वितीयकीर्तिवर्माणम् अपि पराजित्य राष्ट्रकूटवंशस्य साम्राज्यं उद्धोषितवान् । एवम् राष्ट्रकूटवंशीयानाम् साम्राज्यस्थापनाभवत् । दन्तिदुर्गः एव राष्ट्रकूटसाम्राज्यस्य स्थापकः । राष्ट्रकूटराजाः पूर्वं बादामी चालुक्यराजानां अधीनराजाः आसन् । अस्मिन् समये गोविन्दराजः, कर्कराजः, इन्द्रः इत्यादयः क्रमशः प्रशासनम् कृतवन्तः । इन्द्रस्य पुत्रः दन्तिदुर्गः राष्ट्रकूटवंशीयेषु प्रसिध्दः राजासीत् । यदा द्वितीयविक्रमादित्यः गुजरात् प्रदेशे स्थिताय अवनिजाश्रयाय अरब्बीजनान् नियन्त्रितुम् साहाय्यं कृतवान् तदा दन्तिदुर्गः अपि द्वितीयविक्रमादित्येन सह आगतवान् आसीत् । चालुक्य-पल्लवराजयोः युध्दसमयेऽपि दन्तिदुर्गः द्वितीयविक्रमादित्याय साहाय्यं कृतवान् इति इतिहासतज्ञानाम् अभिप्रायः अस्ति । सा.श. अष्टमे शतके उत्तरार्धे उत्तरभारते परमाधिकारार्थम् गुर्जरपालवंशीये सङ्घर्षः अभवत् । एतयोः सङ्धर्षस्य मध्ये राष्ट्रकूटराजः ध्रुवः उभयोः सर्वाधिकारम् स्वयम् स्वीकृतवान् । उभौ अपि पराजितवान् । कनौजप्रदेशे अधिकारं प्राप्य उत्तरभारतेऽपि राष्ट्रकूटवंशीयानाम् अधिकारं स्थापितवान् दक्षिणभारते च गङ्गवाडिं वशीकृत्य पल्लवराजान् पराजितवान् । तमिळनाडुप्रदेशे च अधिकारम् प्राप्तवान् । ध्रुवस्य प्रशासनकाले उत्तरदिशि उज्जयिनीपर्यन्तं दक्षिणदिशि काञ्चीपर्यन्तम् राष्ट्रकूटवंशीयानाम् साम्राज्यस्य सीमासीत् । विन्ध्यप्रदेशे सैनिककेन्द्रं स्थापयित्वा भूपालः झान्सीकनौज प्रदेशम् आक्रमितुं योजनां कृतवान् । इयं सेनायात्रा सामान्यशक 796 तः 800 वर्षपर्यन्तम् अभवत् इति विमर्शकाणाम् अभिप्रायः अस्ति । उत्तरभारते हिमालयपर्यन्तम् ध्रुवः दण्डयात्राम् कृतवान् । एतत्तु अतीवमहत्वपूर्णं साधनम् अभवत् । ध्रुवमहाराजस्य मरणानन्तरम् तस्य चतुर्षुपुत्रेषु सिंहासनाधिकांक्षिषु अन्तर्युध्दमभवत् । अन्तिमतया तृतीयः गोविन्दः जयशाली अभवत् । सिंहासनारुढः च अभवत् । एतेषां ध्रुवराजपुत्राणां सङ्घर्षसमये केचन अधीनराजाः स्वातन्त्यार्थं प्रयत्नं कृतवन्तः । तृतीयः गोविन्दः वत्सराज-धर्मपाल-इत्यादि अधीनराजान् जित्वा स्वाधिकारं स्थिरं कृतवान् । ध्रुवस्य उत्तरभारतदण्डयात्रायाः समये दक्षिण भारते पल्लवराजाः, पाण्ड्यराजाः केरळराजाः गङ्गराजाः च स्वतन्त्राः भवितुं प्रयत्नम् कृतवन्तः । वेङ्गिराजाः च स्वातन्त्र्यम् इष्टवन्तः । एते सर्वे एकीभूय तृतीयंगोविन्दं पराजयितुं प्रयत्नं कृतवन्तः । किन्तु तृतीयः गोविन्दः सर्वान् जित्वा अधिकारं स्थापितवान् ।
{ "source": "wikipedia" }
आगमडम्बरं षण्मतनाटकमपि निगद्यते । एतस्य रचयिता जयन्तः वर्तते। एतद्द्वारेण जयन्तो जयन्त इव चार्वाकेषु बौद्धेषु जैनेषु मीमांसकेषु शैव-नैयायिकेषु पञ्चरात्रागमेषु हीनतरशैवेषु नीलाम्बरजैनेषु च चञ्चुप्रहारान् कृत्वा तान् निरावरणांश्चकार । अभिनयोचितं संघटनमिदं रङ्गमञ्चमवतारयितुं जयन्तशिष्याः सूत्रधारं निवेदितवन्त इति प्रस्तावनातोऽवधार्यते । 1964 ई0 वर्षे डा0 राघवन्-महोदयो मद्रासनाट्यसंघेनैनत् प्रयोजितवान्। काश्मीर-मूर्धन्यानां विपश्चितां रससिद्धानां कवीनां कोविदानां शास्त्रकृतां च प्रभवा अभूवन्निति को न वेद । अन्यासां ज्ञानशाखानामिव रूपकाणामपि प्रभूतं वाङ्मयं तत्र निर्मितं भवेदिति अनुमापि प्रत्यक्षायते किन्तु जयन्तभट्टस्यैनां कृतिं विहाय न किमपि काश्मीरीयं रूपकमद्ययावदुपलब्धम् । न्यायमञ्जरीं पुरस्कृत्य खलु जयन्तभट्टो महीयसीं समज्ञां लब्धवान् । अनेन ग्रन्थेनासौ सर्वान् न्यायेतर-सिद्धान्तानपाकृत्य गौतमीयमेव मतं प्रत्यपादयत् । अतोऽपि प्रागसौ न्यायकलिकामुन्मील्य प्रमाणादीनां षोडशनामक्षपादीयानां तत्त्वानां सुरभिदलैः शिष्यपरम्परामवाकिरत् । गौतमसूत्राणां व्याख्यामभिपल्लवयन् सातिशयं विशदं च शास्त्रानुरागमाविर्भावयन्नेषः न्यायपल्लवं नाम ग्रन्थं व्यरचयत् । सर्वातिशायिनीं न्यायराद्धान्तानुकूल्यमाबहन्तीं कैशोर एवाष्टाध्यायीवृत्तिं कृतपूर्वी किलायं नववृत्तिकारोपाधिं जग्राह । अध्यापनैकरसविश्रान्तसंविदोऽस्य शिष्याणां विपुलता व्याप्नोत् काश्मीरान् भारतवर्षं च । अयं हि साङ्गवेदानां शास्त्राणां च दोषज्ञप्रकाण्डमभवत् । एतदप्यस्य महिमानं तनोति, यदयमाथर्वणीं श्रुतिमग्रगण्यतामनयत् । नैयायिकतल्लजः सन्नप्यसौ वैदिकः शैवोपासनापश्चासीत्। गोत्रेण भारद्वाजो वर्णेन ब्राह्मणोऽसौ विद्यायोनिवंशयोरेकतानतां बिर्भात । अस्य पूर्वपुरुषा गोडेभ्यः काश्मीरेषु दीर्वाभिसारीमावसन् । तेषामन्यतमः पण्डितमतल्लिका शक्तिस्वामी मुक्तापीडस्य महाराजस्य मन्त्रित्वमलंचकार। तद्वंश्य: कल्याणस्वामी योगशास्त्रनिष्णातो विमलमतिर्जयन्तभट्टस्य पितामहोऽभवत् । राज्ञः शङ्करवर्मणो धर्ममन्त्रित्वं भजन् जयन्तो राजकोपभाजनतां गतः कारां निषेवमाण एव न्यायमञ्जरीं विरचितवान् । अस्य तनुजन्मा शिष्यश्चाभिनन्दो यौवन एव ‘कादम्बरी-कथासारं' नाम ग्रन्थं विरच्य ख्यातिं लब्धवान्। राजा शङ्करवर्मा 883 ख्रीष्टाब्दतः 902 पर्यन्तं राजासीदिति जयन्तभट्टस्य प्रतिभोन्मेषकालो नवम्याः शताब्द्याः परभाग एव निश्चीयते। नाट्केऽत्र स्वानुभूतमेव स्नातकस्य स्वरूपमुपस्थापितम् - स्वाध्यायः पठितो यथाविधि परामृष्टानि चाङ्गानि षड् मीमांसापि निरूपितेति विहितं कर्म द्विजन्मोचितम्। नित्याधुतकुतर्कधूसरगिरां यावत्तु वेदद्विषां न्यक्कारो न कृतः कृतार्थम् इव मे तावन्न विद्याश्रमः।। प्रथमेऽङ्के राजवैभवोचिते श्रीनगरस्य विहारे विवादेन बौद्धभिक्षुन् पराजेतुं वैदिकः स्नातकः सङ्कर्षणो वटुश्च प्रविशतः । तत्रत्या अभ्यवहाराः कामुकविलासाश्च तयोरुद्वेगकरा बभूवुः । अनात्मवाद उपहास्य इति तयोर्मतम्, वैदिकयागेषु पश्वालभनं जुगुप्साकरमिति बौद्धानां दृष्टिः । तावदेव कतिपये प्राश्निका विहारं प्रविशन्ति । तान् प्रति विवादस्य विषयः उपस्थापितः - तस्मात् सर्वं शून्यं सर्व क्षणिकं निरात्मकं सर्वम्। सर्वं दुःखमितीत्थं ध्यायन् निर्वाणमाप्नोति॥ इत्यन्ते प्राश्निकाः स्नातकविजयघोषेण सभां विसृजन्ति स्म । प्रवेशके कोऽपि क्षपणकः प्रेयस्या दुष्टतापस्याश्चरणयोः पतन् तां प्रसादयितुकामोऽनुयन्नपि प्रत्याख्यातः । तथापि नवयौवनोल्लासललामकमनीयायां बन्धक्यां रागबन्धं दृढीकरोति । बन्धकीवेषधरस्य चेटस्य व्यतिकरे कामुकः क्षपणको तस्य पुरुषभावं प्रतीतवान्। द्वितीयेऽङ्के स्नातकेन संकर्षणेन सङ्गतः क्षपणको जिनरक्षितः स्वयमेवापूर्णमन्यतां व्याहरति - निषिद्धं यानेनाप्यनुसरति तानेव विषयान् न तेषां वैषम्यं विमृशति विपाके बहुविधम्। न विद्मः किं कुर्मो विशति न शिवे वर्त्मनि मनो न शाम्यत्येवैषा निरवधिरविद्या भगवती ।। अनेकान्तवादं विवादविषयमवलम्ब्य संकर्षणं प्रश्नबाणसंधानपरमुपलभ्य भिक्षुकार्यमवसीदतीति व्याजेन जिनरक्षितस्ततोऽन्तर्हितः । गते तस्मिन्नन्यस्तपसः प्रविश्य स्वव्रज्यात्वरायाः कारणं प्रति स्नातकमुवाच - जिनरक्षितस्य तपोवने क्षपणकानां महती भोजनव्यवस्थासीत् । तद्यथा - शममयमिव दृश्यते जगन्नियमवतीय चकास्ति मेदिनी। इह खलु भवपाश-पङ्क्तयो विशकलिता इव भान्ति देहिनाम्।। इति निशम्य स्नातको नीलाम्बरजैनोपासकानां मेलकं प्रेक्षितुं ततो निष्क्रान्तः । तान् मिथुनेविहरतो दृष्ट्वाऽसौ स्वगतमभाषत - "एकनीलवसनावृताविमौ स्त्रीपुंसौ किमप्यति पेशलं गायन्तौ सह विहरतः।" ते च प्रत्यवदन् - जयइ मुणो नील बरणाहो, जेण समिउ भवसंवरगाहो। इत्यादीनां गीतानामयं भाव उल्लसति - अस्मन्मते स्त्रीसुखं भुञ्जाना मोक्षं लभेरन्-इति। अत्रेदमवधेयं यद् राज्ञा शंकरवर्मणा नीलाम्बर-सम्प्रदायोऽपुनरुत्थानाय शासनेनोत्सारितः। अद्यत्वेऽस्माकं देशे प्रचलितांस्तादृशः सम्प्रदायानुपरोद्धं कः प्रभुः ? एतैः संकथापि पापलेपदायिनीति मत्वा स्नातको निर्गतः । प्रवेशके कङ्कालकेतुर्नाम दुवृत्तो माहेश्वरसाधकः स्वमित्रेण श्मशानभूतिना सह राजशासनभयेन पलायितुं व्यवतिष्ठते । कङ्कालकेतुर्मित्रं वदति - सुरां पिबामो मांस भक्षयाम: स्त्रीसमागमसुखमधिगच्छामः, सर्वथा नीलाम्बरा इव वयमपि वर्तामहे, तेनावां साधकवेषं निगूह्यान्धतमसे पलायावहै-इति । तौ च सुगन्धादेव्या नाम राजमहिष्या दत्तमानायाः कालशिखाग्नेर्नाम योगेश्वर्याः साहाय्येनात्मरक्षां वाञ्छतः। तृतीयेऽङ्क संकर्षणो वटुं पृच्छति - तत् किमन्ये न नीलाम्बरच्छायानुकारिणे उत्सारणयोग्याः प्रचरन्ति पृथिव्यामलीकतापसाः" इति। वटुराह - अपेयं किं तेषां न तु विरहितं यद् द्रवतया अभक्ष्यं यत् तिक्तं दलयितुमशक्यं च दशनैः। अजाता प्रेता वा यदि परमगम्या स्तनवती तपःस्थाने योग्यं किमिव यदि वा शौण्डिकगृहम्॥ इति माहेश्वरानपि कांश्चन तथाभूताञ्छ्रुत्वा तान् सन्मार्गाच्च्युतेर्वारयितुं चिन्तयति संकर्षणे दूतो राजाज्ञातो भीतानन्यानपि तापसान् पलायनपरान् सन्दिष्टवान्। संकर्षणस्तादृशान् यथास्थिति स्थापयितुमनुरोधयांबभूव । ततः श्रीधर्मशिवभट्टारकस्याश्रमं गतः संकर्षणस्तद्दर्शनपूतमनास्तेनानुगृहीतः कियन्तं घटीकालं तस्थौ । तावदेव वृद्धाम्भिर्नाम चार्वाकस्तत्र समेतः पूर्वं धर्मशिवेन पश्चाच्च संकर्षणेन कृतविवादः पराभूतः । इमे चार्वाका अपि राष्ट्रवादपसारणमहन्तीति धर्मशिवः संकर्षणं प्रोक्तवान् । अथ राज्ञः शंकरवर्मण आगमनसमाचारेणाङ्कसमाप्तेः पूर्वं संकर्षणो धर्मशिवं यथास्थितं वृत्तं वर्णितवान् - न हि द्विष्मो देवं शिवमनुपमैश्वर्यविभवं स एवैको हेतुः स्थितिविलयसर्गेषु जगताम्। स रुद्रः स ब्रह्मा स हरिरपरो वापि पुरुषः परस्तेभ्यस्तस्मिन् भुवनमखिलं संश्रितमिदम्।। इति शैवाः पाशुपताः कालामुखा महाव्रतिनश्च स्वैरं काश्मीरेष्वेव निवसन्त्विति । चतुर्थेऽङ्के राजादेशेन महानैयायिकस्य धैर्यराशेरध्यक्षत्वे विपश्चिता सभा पाञ्चरात्रादीनां वेदानामिव प्रामाण्यमप्रामाण्यं वेति निर्णतुं समायोजिता। वेदा इव पाञ्चरात्रागमा अपि प्रमाणमितिनिर्णयन् धैर्यश्रीराह - प्रमत्तगीतित्वमलौकिकत्वं लाभादि लोभादि न यत्र मूलम् । तथाविधानामयमागमानां प्रामाण्यमार्गों न तु यत्र तत्र ।। इति सर्वे धैर्यश्रिया कृतं सत्यानुसन्धान प्राशंसन् । तात्कालिकस्य वस्तुनः समायोग आगमडम्बरस्य महान् विशेषः । तदानीन्तनस्य काश्मीराधीश्वरस्य शंकरवर्मणो मन्त्रिपदं भूषयतो जयन्तभट्टस्य पट्टशिष्यः संकर्षणः स्नातकः सन् समयाचार-दूषकाणां वेदनिन्दापराणां साधुब्रुवाणां दुष्प्रवृत्तीः संपरिज्ञाय काश्मीरांस्तैर्मुक्तान् विधातुं गुरुं प्रोत्साहयति स्म । जयन्तभट्टस्य सम्मतः संकर्षणो राज्ञा धर्माधिकारिपदेन सम्मानित: काश्मीरान धर्मकण्टकशोधनेन निरवद्यान् कत्तुमादिष्टवान् - "भो भोः पौरजानपदाः, एष खलु महाराजशंकरवर्मदेवराज्ञया भट्टश्रीसंकर्षणः सर्वानेव युष्मान् बोधयति - ये धानादि-जगत्प्रवाह-पतिता नानागमाः साधव- स्ते तिष्ठन्तु यथास्थिताः स्वसमाविष्टाचरन्तः क्रियाः। ये तु प्रस्तुत-धर्म-विप्लवकृतः पापास्तपोऽपायिन- स्ते चेदाशु न यान्ति घातयति तान् दस्यूनिव क्ष्मापतिः।। इति वस्तु-पर्यालोचनेन समयाचारिकस्य धर्मस्य प्रतिष्ठापनैव लक्ष्यभूता। अभिनयशिल्पाजतजीविकोपायानां तदा का स्थितिरभूदिति सूचयदागमडम्बरं कमपि विशेषं दधाति । तद्यथा सूत्रधारः - “भरतमुनिनोपदिष्टे दशरूपकप्रयोगे किल कृतश्रमा वयम्।" इति वदन् परिशीलितनाट्यशास्त्रैरेव नटैर्भाव्यमासीदिति सूच्यते। तथापि तेषां दुःस्थितिर्मनो दुनोतितराम् । यथा च स एव - "नटत्वं नाम जघन्यः कोऽपि सतताव्यस्तसूत्कटकपट-व्यापा-डम्बरः कुटुम्बभरणोपायः। ....इन्द्रजालमायाप्रायं नटवृत्तम् । नटो वस्तुस्थित्या जठरभरणे शिल्पपूरणः । तद्वरमिदं कुशिल्पमल्पफलमलघुक्लेशमतित्रपाकरमुपसंहृत्य....-'' इत्यादि। प्रस्तावनैवामुष्य नाटकस्य नावीन्यं प्रावीण्यं च वहति, यत्र सूत्रधारः स्वव्यवसाय-दुःस्थितिं प्रति क्रन्दमानः प्रेक्षकान् सर्वतो व्यावृत्य चेतो नाट्यप्रयोगे दत्तावधानान् करोति । अपि चैनत् सर्वथैवालौकिकमशास्त्रीयं च स्पष्टमुद्घोषयति । पारिपार्श्विकोऽपि जयन्तभट्टस्य व्याजस्तुतिं तन्वान आह - "काव्यं करोति स कविर्भरतोपदेशमुल्लंघ्य" इत्यादि । किमिदं नाटकं नाम, यत्र पञ्चावस्थात्मकं कार्यव्यापारमुल्लंघ्यैव कापि स्वैरिणी सरणिरनुसृता दृश्यते । अपीदं नाटकनामसार्थक्यमपि वहति यत्र चत्वार एवाङ्काः विराजन्ते, मन्ये रूपकपर्यायं नाटकशब्दं मनसिकृत्यैव दुर्दुरूढत्वं नैयायिकस्य नाट्यकृतः संसूचयति । प्रथमाङ्कात् पुरस्तादुपनिबद्धो विष्कम्भको नैव स्कभ्नाति किमपि सूच्यं तत्त्वजालं कथाभागमेवाङ्गस्य दृश्यतां नयति । अमुष्मिन् प्राधान्यं दधद् भिक्षुरङ्गतस्य नायकस्य संकर्षणस्य प्रतिपक्षत्वं वहति । प्रथमयोरङ्कयोः प्रवेशके क्षपणकयोश्चेटस्य च स्ववृत्तमेव दृश्यते, नैव पूर्वापरकथायोगस्तेन सूच्यते। चतुर्थेऽङ्के धैर्यराशिधैर्येण नटस्य सामाजिकस्य च धैर्यपरम्परा व्याहुन्यमाना चकास्ति । धैर्यराशिर्हि पञ्चदशाद् आ च व्यधिकशततमात् एकनवत्या पद्यानां प्रवचनेन पीडयतितमाम् । नेदं नैसगिर्कं न वा रङ्गोपयुक्तम् इति सूत्रधारो यदस्य नाटकस्याशास्त्रीयत्वमलौकिकत्वं च व्याजेन स्तौति तत् समीचीनमेव निन्दापरं प्रशस्तिवाचनम् । दार्शनिकविवादोत्तोलकेऽत्र नाट्ये चरित्रानुशीलनं नैव समीक्षादेशमनुवसति, तथापि शत्नभूतेन जिनरक्षितेन कृता स्नातकस्य प्रशंसा समाकर्षति - "दुर्विषहमस्य पौरुषम् । अपूर्वैषा वक्तृशक्तिः प्रज्ञा च ।" इत्येवं जयन्तभट्टो जैनानां मनोबलहानमेव सूचयितुकामः। दर्शनोपदेशपरेऽमुष्मिन् रूपके काव्योचितसौभाग्यभाञ्जि विरलान्येव सन्ति स्थलानि, किन्तु यत्र कुत्रापि कलास्वारस्यमनुरुन्धानो दृश्यत एव जयन्त भट्टः । यथा पद्मिन्याश्छविः - अधः शाखैरूर्ध्वस्थित-चिततमलैः कमलिनीजलं धत्ते लक्ष्मीं पुलिन-तरु-षण्डैः प्रतिमितैः । इहान्तर्दृश्यन्ते विटप-विनिविष्टाः क्षितिरुहां विहङ्गाः खादन्तः फलशकलमुत्तानवदनाः।। नीरसानां चर्चानां मध्ये जातु चर्चेव चन्दनच्छायाः स्पृशति हृदयमानुप्रासिकी रचना - एते धूलनभस्मधूसररुचो धूपाग्निसंधुक्षणे दक्षास्तत्क्षण-पीत-पुण्य-पुरजित्पूजार्थ-पुष्पासवाः। धन्याः कं न हरन्ति तापस-जटा-ग्रन्थि-श्लथीकारिणः कंथामन्थर-लास्य-दान-रसिकाः शैवाश्रमे वायवः॥ नीरसता-कर्शितेष्वपि हास्यस्पर्शः समुत्फुल्लतामेव पुष्णाति । यथा द्वितीयाङ्कात् पुरस्तने प्रवेशके क्षपणिकावेषवञ्चनापरश्चेटः क्षपणकं विज्ञापयति - बालिकेवाहं प्रव्रजिता केनापि यूना शीलभङ्गं कारितेति। क्षपणकस्तु सुधाकुल्यामेवागतां मनसि करोति । चेटे च–स युवा तां विहाय कामपि जरतीं क्षपणिकामवगाहत इति कथयति । क्षेपणकंस्तं चुम्बितुकामः । अनुद्गतवक्षोजंवक्षो वीक्ष्य परीक्ष्य च स्पृष्टाङ्गसन्निवेशोऽसौ कुपितश्चेटमधर्षयत् । मां ताडयसि वा भर्सयसि वा चेदहं परमाचार्यमाह्वयेयमिति चेटेन पराभूतः क्षपणकस्तस्य पादयोः साष्टाङ्गमपतत् । तावदेवागता पुरातनी जरती क्षपणिका चेटं परास्य क्षपणकं सुनिभृतं भृशं प्रहारैः शिथिलतबन्धनसन्धिं कृतवती। आस्तां तावज्जैनान् प्रति वितृष्णा, स्यादेतद् यदि नीलाम्बरीया आसन् कामुकताकीलितहृदयाः, भवतु यथा वा तथा वा स्थितिः, जयन्तभट्टसदृशाद् विदुषो नापेक्षामहे तादृशमधमपात्रावतारणं तथाविधं च हास्यताण्डवम् । अभिव्यञ्जनाया गम्भीरमा तावज्जयन्तभट्टेन न किमपि सख्यं रक्षतीति न्यायमञ्जरीतोऽपि जानीमः। चरित्रानुरूपतां भजन्ती भाषा सुतरां भावयति चेतः । प्रवेशके चेटो मागधी परिनिष्ठितामेव वक्ति । नीलाम्बरमिथुनस्य गीतान्यपभ्रशनिबद्धानि चकासति । वाग्विवादेषु सुस्पष्टतां सुगमतां प्रभावशीलतां च वहन्ती भाषा न क्वापि दुर्वहा भवति - यथा वृद्धाम्भेः कथनम् - मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः। एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः॥ इत्यभिनयमनुबध्नतीं संदृब्धा गीः सर्वथा जयन्तभट्टं यशस्वितां नयति । छन्दःसु प्राचुर्येण अनुष्टुभ एव प्रायुज्यन्त । शिखरिणी, शार्दूलविक्रीडितं, वसन्ततिलकमुपजातिरार्याचेति बहुशः निबद्धाः । एकैकशः प्रयुक्तानिच्छन्दांसि तु अपरवक्त्रमुपगीतिः पुष्पिताग्रा मञ्जुभाषिणी प्रामाणिका प्रहर्षिणी रुचिरौपच्छन्दसिकं रथोद्धता स्वागता वैश्वदेवी च सन्ति । इदमपि वैविध्यं वैचिन्त्यं वहति। दार्शनिकेष्वपि वाचारम्भणेषु समुदाचारः समीचीनतां बिभर्ति यथा स्नातकस्य प्रतिपक्षेण जिनरक्षितेन सहालापः - “स्नातकः - अपि कुशलिनः शिष्यपरिषदा सह भवन्तः। भिक्षुः – स्वागतमार्यस्य । इत उपविश्यताम् । कुशलम्। स्नातकः - अनुकूलालाप-पेशलैव भवदृशां निर्मिता प्रजापतिना रसना।” यथा वा संकर्षणमाश्लिष्य धैर्यराशिर्ब्रूते - "अयमप्रयास-सुलभोऽनुभूयते सकलतीर्थसलिलाभिषेकः" इत्यादि । सात्त्विकभावेन वस्तुस्थितिगतं वैषम्यमवगमयितुं जयन्तभट्टेनेदं नाटकं रचितम् । प्रथमेऽङ्के विहारस्य रोचकं वर्णनं समाप्य स्नातकेन व्याहारयामास - "न खलु तपस्विजनमठिकास्थानमिदम् । राजोद्यानमेतद् । कष्टं भोः कष्टम् - विट-पथिक-लुण्ठ्यमानैर्वन्द्य पथि जातगहनदिमोहैः। अस्थाने क्षिप्यन्ते विविधानि धनानि धनवद्भिः॥ " किलाप्रमाणेऽप्यस्मिन्नागमे विषयसुखपराङ्मुखमनसां समाधिभावनाभ्याससक्तानां यथातथाकल्पितप्राणवृत्तीनां किमेवंविधैरनुपशान्तजनोचितैर्भोगसाधनविभवैः'' इति । अपि च सांस्कृतिकमुच्चावचत्वं सूचयन्तः संभाषा महीयन्ते । यथा बौद्धविहारेषु भिक्षुणामभ्यवहारवर्णना - पक्वरस-शब्द-निह्नुतमन्यव्यपदेशमत्र मधुपानम् । मांसाशनं च कोटित्रय-रहितमहो तपः कृच्छम्।। भोज्य-परिवेषिण्योऽनावृतप्राय-गोप्याङ्ग-भङ्ग्यः किंकर्यो भिक्षुन् प्रति । कटाक्षनिपातैः सरसतरतां नयन्ति स्वादून्यन्न-पानानि । अहो पानविक्रमशीलता भिक्षोः - तृषितोऽपि पिबति न तथा जिह्वया भ्राभ्यत्कुवलयं पानम्। दृष्ट्या यथा दासीनां विकसिततरलोचनं वदनम्॥
{ "source": "wikipedia" }
{ "source": "wikipedia" }
देवासमण्डलम् /ˈɛɑːəəəə/) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति देवास इति नगरम् । देवासमण्डलस्य विस्तारः 7,020 चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सिहोरमण्डलं, पश्चिमे इन्दौरमण्डलम्, उत्तरे शाजापुरमण्डलं, दक्षिणे खण्डवामण्डलम् अस्ति । अस्मिन् मण्डले तिस्रः नद्यः प्रवहन्ति । ताः - नर्मदानदी, कालीसिन्धनदी, क्षिप्रानदी । 2011 जनगणनानुगुणं देवासमण्डलस्य जनसङ्ख्या 15,63,715 अस्ति । अत्र 8,05,359 पुरुषाः, 7,58,356 महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 223 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 233 जनाः। 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 19.53% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-942 अस्ति । अत्र साक्षरता 69.35% अस्ति । अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- देवास, सतवास, बगली, खातेगांव, कन्नोद, हतपीपल्या, सोनकच, टोंकखुर्द । धाराजी नर्मदानद्याः तटे स्थितमस्ति । इदं धार्मिकं स्थलं धाराजी-ग्रामे अस्ति । अत्र नर्मदायाः जलप्रपातः अस्ति । सः जलप्रपातः अतीव सुन्दरः, रमणीयश्च । प्रेतबाधायाः मुक्तये तत्र बहवः जनाः गच्छन्ति । नर्मदानद्यां बहूनि शिवलिङ्गानि सन्ति । तत्रत्यानि शिवलिङ्गानि स्वयमेव प्रतिष्ठितानि इत्यतः जनाः ततः शिवलिङगानि स्वगृहं नयन्ति । स्वयमेव प्रतिष्ठितानां तेषां शिवलिङ्गानां देवालये पुनर्प्रतिष्ठापनायाः आवश्यकता न भवति । कावडिया हिल्स बगली-उपमण्डलात् 10 कि. मी. दूरे अस्ति । तत्र बहवः शैलाः सन्ति । तेषां सर्वेषामाकृतिः भिन्ना अस्ति । ते सर्वे शैलाः मानवनिर्मिताः इव दृश्यन्ते । किन्तु वास्तविकं तु अस्ति यत् ज्वालामुखिकारणेन एतादृशी आकृतिः भवति । इयमपि प्राकृतिकचमत्कारः वर्तते ।खिवनी अभ्यारण, पवर छत्री, देवास गेट इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति । ://../ ://.2011..///304-.
{ "source": "wikipedia" }
गीर अभयारण्यम् गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे स्थिते जुनागढमण्डले अस्ति । न केवलं गुजरातराज्ये अथवा भारते अपि तु समग्रे विश्वे अस्य अभयारण्यस्य प्रसिद्धिः वर्तते । इदम् अभयारण्यं 1412 चतुरस्रकिलोमीटर्परिमितं विस्तृतं वर्तते । अस्मिन् अभयारण्ये 'डेसिड्युअस्' वनानि, चिरहरितप्रदेशाः, हरितभूमिः, 'थार्न्-स्क्रब्' प्रदेशाश्च अन्तर्भवन्ति । एशियाखण्डस्य सिंहानाम् इदम् एकमात्रं वासस्थानम् । अस्मिन् अभयारण्ये बहवः चित्रव्याघ्राः अपि दृश्यन्ते । भारते विद्यमानेषु अभयारण्येषु व्याघ्रसङ्ख्यादृष्ट्या अस्यैव अभयारण्यस्य प्रथमं स्थानम् अस्ति । अस्मिन् अभयारण्ये षष्ठ्यधिकत्रिशतसङ्ख्याकाः सिंहाः, त्रिशताधिकाः चित्रव्याघ्राः च सन्ति । साम्बारः, हरिणः, 'चिङ्कारा गेजेल्', 'नीलगाय', 'चौसिङ्घ' इत्येते प्राणिनः अपि अस्मिन् अभयारण्ये दृश्यन्ते । 'एशियन् पेरडैस् फ्लैकेचर्', 'पैण्टेड् सेण्ड्ग्रौस्', 'ट्रीपै', 'हूपो' इत्येते अत्र दृश्यमानाः आकर्षकपक्षिणः सन्ति । इदम् अभयारण्यं 'चेञ्जबल् हाक् ईगल्', 'क्रेस्टेड् सर्पेण्ट् ईगल्' इत्येतयोः द्वयोः पक्षिविशेषजात्योः सन्तानोत्पत्तिकेन्द्रमप्यस्ति । अभयारण्ये विद्यमानासु नदीषु, वापीषु च मकराः विद्यन्ते ।
{ "source": "wikipedia" }
1025 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
दादर नागर हवेली च भारतस्य कश्चन केन्द्रशासितप्रदेशः अस्ति। एषः पश्चिमतटे गुजरातराज्यस्य समीपे भवति।क्रिस्ताब्दस्य 1954 पर्यन्तम् एषः प्रदेशः पोर्तुगालदेशीयानां प्रशासने आसीत् । इदानीं भारतसर्वकाराधीनः अस्ति । अस्य विस्तारः 491 चतुरस्र कि.मी । सम्पूर्णप्रदेशः एव सुन्दरम् उद्यानमिवास्ति । उत्तमवाहनमार्गः अस्ति । मार्गपाश्वेः सुन्दरवृक्षाणां पङ्क्तिः अस्ति । मृगाः वने स्वतन्त्रतया विहरन्ति ।हिरवावन् वाटिकाः अतीवाकर्षकाः सन्ति । लघु निर्झराः जलपाताः जलप्रवहणस्य मधुरध्वनिः एतेषां मध्ये मनोविहारः सुकरः अत्र । अत्र जनानां कालयापनम् अतीव आनन्ददायकम् इष्टं च भवति ।वनगङ्गासरोरवस्य पार्श्वे सूर्यास्तोदयानां सुन्दरं दृश्यं प्रेक्षणीयं भवति । नौकाविहाराय अत्र उत्तमः अवसरः अस्ति । अत्र हरिद्वनानि उद्यानानि विहारस्थानानि अपूर्वाणि कल्मशरहितानि सन्ति । वनधारावाटिकायां हरित्तृणभूमौः गमनम् अतीव हर्षाय भवति ।धामनगङ्गानदी, वनविहारस्य सानुप्रदेशः, विविधाः वाटिकाः मनोविनोदाय उत्तमानि सन्ति । वासाय उत्तमवसतिगृहाणि सन्त्ति । सिलवासा अस्य प्रदेशस्य राजधानी अस्ति ।
{ "source": "wikipedia" }
तमिळनाडुराज्यम् भारतस्‍य दक्षिणभागे विद्यमानं राज्यम् अस्‍ति । भारतदेशे सुप्रसिद्धं तमिळुनाडुराज्यं विस्तारदृष्ट्या जनसङ्ख्यादृष्ट्या च एकादशे स्थाने अस्ति । सहस्रकिलोमीटरविस्तृतः सागरतीरप्रदेशः अस्ति । बङ्गालोपसागरतीरे, दक्षिणभागे हिन्दुमहासागरतीरे च अनेकानि देवस्थानानि तीर्थक्षेत्राणि च सन्ति । पश्चिमे अरब्बीसमुद्रः अस्ति । कावेरीनदीतीरे च अनेकदेवस्थानानि पुण्यक्षेत्राणि च सन्ति । तमिळ्नाडुराज्यं देवालयानां राज्यम् इति च कथयन्ति । प्राचीनशौल्या अत्र पूजाराधनोत्सवादयः प्रचलन्ति । जनाः प्रतिदिनं देवालयम् आगच्छन्ति । इति तु सर्वसाधारणः विषयः । परम्परया अत्र जीवनपद्धतिः यथापूर्वमेव अस्ति । द्राविडसंस्कृतिः अत्र दृष्टिगोचरा भवति । मुख्यतया तमिळ्भाषया संवादं कुर्वन्ति । क्वचित् पूजासु अपि तमिळुभाषायाः प्रयोगं कुर्वन्ति। तमिळ् मुख्यभाषा अस्ति । तमिळुनाडु भारतद्वीपगर्भस्य दक्षिणकोट्याम् अस्ति । उत्तरे कर्णाटकम् आन्ध्रप्रदेशः च स्तः । पश्चिमे केरलम् अस्ति । तमिळ्नाडुराज्यस्य पूर्वदिशि पाण्डीचेरी अथवा पुदुचेरी अस्ति । एतस्य प्रान्तस्य दक्षिणे हिन्दुमहासागरः अस्ति । तत्रैव श्रीलङ्काद्वीपः अपि अस्ति । भारते तमिळ्नाडुराज्यस्य तस्य विस्तारानुसारम् एकादशं स्थानम् अस्ति । जनसङ्ख्यानुगुणं सप्तमं स्थानम् अस्ति । एतत् भारतस्य जनसङ्ख्यायाः 6% भवति । वाणिज्यक्षेत्रे एतस्य प्रान्तस्य भागः10.56% भवति ।एतस्य राज्यस्य प्रमुखा नदी कावेरी। सा कर्णाटकस्य कोडगुमण्डलस्य तलकावेरीनामकात् स्थानात् उद्भूय तमिळ्नाडुराज्ये प्रवहति । वैगै,ताम्रबरणी, पालारु,तेन्पेण्णै,पोरुणै इत्यादय: अनेका: नद्य: अत्र प्रवहन्ति । चेन्नै एतस्य प्रान्तस्य राजधानी अस्ति । एतत् नगरं 1996 तमवर्षात् पूर्वं मदरास् इति अह्वयन्ति स्म । 1996 तमे वर्षे सर्वकारेण “चेन्नै” इति नाम दत्तम् । तमिळ्नाडु क्रि.श. 500 वर्षेभ्यः तमिळ्जनानां भूमिः अस्ति । प्रायः 2000 वर्षेभ्यः अत्र ग्रन्थाः, साहित्यानि च तमिळ्भाषया लिख्यमानाः सन्ति । एषः प्रदेशः बहुविधप्राकृतिकवस्तूनां, हैन्दवदेवालयानां, द्रविडसंस्कारस्य च उत्पत्तिस्थानं भवति । एतस्मिन् स्थाने पर्वताः,सुन्दरसमुद्र्तीराः, बहुमतानाम् देवालयाः, 8 युनेस्को स्थलानि च सन्ति । तमिळ्नाडुराज्यं प्रायः वर्षाकालवृष्टिम् आश्रित्यैव अस्ति । तस्मिन् काले वृष्ट्यभावे जलसमस्या अनुभूयते तत्रत्यैः । सप्टम्बरमासात् डिसम्बर् मासाभ्यान्तरम् अत्र वर्षाकालः भवति । जनवरीमासत: जून-मासाभ्यान्तरम् शुष्कवातावरणं भवति । तमिळ्नाडुराज्यस्य चरितरस्य कालः पूर्वचरितकालादारभ्य अस्ति । अस्मिन् प्रान्ते दीर्घकालीना, निरन्तरासंस्कृतिः अस्ति इति पुरातत्त्वावशेषविभागस्य निरूपणानि सन्ति । तानि तिरुनेल्वेलीनगरात् 25 किलोमीटर् दूरे विद्यमाने आदिच्चनल्लूर् इत्यस्मात् प्रदेशात् प्राप्तानि । तत्र169 मनुष्यकपालानि मृत्पात्राणि ,अस्थीनि, विविधधान्यानि इत्यदीनि वस्तूनि च प्राप्तवन्तः । तानि 3800 वर्षपूर्वतां निरूपयन्ति । तत्र तमिळ्ब्ब्राह्मिलिपिः प्रयुक्ता दृश्यते । आदिच्चनल्लूर् प्रदेशे इतोऽपि संशोधनानि करणीयानि इत्यतः तत् पुरातत्त्वावशेषविभागस्थानम् इति उद्घोषितवन्तः सन्ति । भौगोलिकशास्त्रनिपुणा: 65 मिलियन् वर्षपूर्वतनडैनोसार् मृगस्य अण्डान् अरियलूर् मण्डले आविष्कृतवन्तः सन्ति । सङ्घकाले चोळानाम् आधिक्यम् आसीत् । तथापि ते कानिचन शतकानि यावत् न आसन् । पाण्ड्यानां ,पल्लवानां च मध्ये विद्यमानायाः स्पर्धायाः काले एव चोळानां शासनम् आरब्धम् । चोळाः महाशक्तिमन्तः आसन् । तेषां शक्तेः ह्राससमये पाण्ड्या: पुनरुत्थानं प्राप्तवन्त: । एषः कालः हिन्दुमन्दिराणां, साहित्यानां च निर्माणस्य अत्युत्तमः कालः आसीत् । चेराः सङ्घकालात् पूर्वं दक्षिणतमिळ्नाडुप्रदेशस्य शासनं क्रुतवन्तः । कोयम्बत्तूर् ,करूर् ,सेलम् ,इत्यादीनि स्थलानि,इदानीन्तनकेरले विद्यमानाः केचन भागा: च चेरानाम् अधीने आसन् । चेरानां राजधानी पश्चिमे विद्यमानं वाञ्चिमुत्तूर् आसीत् । ते धान्यानां ,गजदन्तानां, मौक्तिकानां, रत्नानां वाणिज्यं कुर्वन्ति स्म । ईजिप्तदेशः, ग्रीस, श्रीलङ्का, फ्रोनीसिया, अरेबिया, मेसफोटोमिया, पर्शिया इत्यादिभिः पौराणिकसाम्राज्यैः सह तेषां वाणिज्यसम्पर्कः आसीत् ।कलभराणाम् आक्रमणेन तमिळ्वंशीयानां त्रयाणाम् अपि शासनस्य क्षयः अभवत् । कलभराः सङ्घकालस्य तृतीयशतकात् षष्टशतकपर्यन्तं शासनं कृतवन्तः । एषः कालः तमिळ्चरिते अधमकालः अथवा अन्धकारकालः इति कथ्यते । ते षष्टशतके पाण्ड्यैः, पल्लवैश्च पराजिताः अभवन् । कलभराणां काले तमिळ्भूमौ जैनमतस्य विकासः जातः । तस्य बोधनार्थम् “नालडियार्” नामकः कश्चन ग्रन्थ: रचित: । सः ग्रन्थः 40 अध्यायेषु 400 श्लोकैः जैनतत्वानि बोधयति । ’वेण्पा’ इत्येकस्मिन् छन्दसि रचितः अस्ति । नालडियार् इन्द्रियनिग्रहं, सरलजीवनं, त्यागचिन्तनं च बोधयति । यतः कलभराः हैन्दवानां, बौद्धानाञ्च रक्षणं कृतवन्त: । केचन कलभराणाम् हिन्दुत्वविरोधताम् कल्पयन्ति । तत्र शङ्का वर्तते । पल्लवानाम् अभ्युदयः चतुर्थशतकात् अष्टमशतकपर्यन्तम् महेन्द्रवर्मणः, तस्य पुत्रस्य मामल्लनरसिंहवर्मणः, तस्य पुत्रस्य बोधिधर्मस्य च काले द्रष्टुं शक्नुमः । पल्लवा: दक्षिणभारते काञ्चीपुरनगरं राजधानीं कृत्वा विस्तृतप्रदेशस्य शासनं कृतवन्तः । पल्लवानां कालः द्रविडभवननिर्माणकलायाः श्रेष्ठः कालः आसीत् । चेन्नैनगरस्थ महाबलिपुरे नरसिंहवर्मणा निर्मितं मन्दिरम् अस्ति । तत् युनेस्को स्थलम् अस्ति । दशमशतके चोळैः पल्लवाः पराजिता: । त्रयोदशशतके पाण्ड्याः चोळान् जितवन्तः । पाण्ड्यानां राजधानी आसीत् मधुरै । तत् दक्षिणभारते समुद्रतटात् दूरे आसीत् । तथापि तेषां वाणिज्यसम्पर्क: विशालः आसीत् । तेषां वाणिज्यसम्पर्क: समुद्रतटस्थ साम्राजा श्रीविजयेन सह, रोमसाम्राज्येन सह च आसीत् । त्रयोदशशतके मार्कोपोलेन उल्लिखितं यत् पाण्ड्याः बहु धनिका: आसन्, पाण्ड्यसाम्राज्यं महत् धनिकसाम्राज्यम् आसीत् इति । मधुरै नगरस्थं मीनाक्षीमन्दिरं, तिरुनेल्वेलीनगरस्थं नेल्लैयप्पर् मन्दिरं च पाण्ड्यानां भवननिर्माणकलाया: उदाहरणम् । पाण्ड्यानां वाणिज्यसाहित्यक्षेत्रयोः नैपुण्यम् आसीत् । ते मौक्तिकस्य वाणिज्यं भारत- श्रीलङ्घयोः मध्ये उपस्थापितवन्तः। तानि मौक्तिकानि श्रेष्ठानि सुप्रसिद्धानि च आसन् तस्मिन् काले । नवमशतकानन्तरं द्वितीयः चोळः आसीत् चक्रवर्तिः आदित्यः । अस्य पुत्रः परान्तकचोळः । परान्तकचोळ: आन्ध्रप्रदेशस्य कांश्चन भागान्, कर्णाटकस्य भागान् च जित्वा स्वसाम्राज्यस्य विस्तारं कृतवान् आसीत् । राजराजचोळस्य, राजेन्द्र्चोळस्य च काले चोळवंशीया: दक्षिण-एशियायाम् उल्लेखार्हां शक्तिं प्राप्तवन्त: । चोळचक्रवर्ति: अतिदूरस्थबङ्गालपर्यन्तं स्वसाम्राज्यस्य विस्तारं कृतवन्तः आसन् । 3,600,000वर्गकिलोमीटर् परिमितस्थलानि तस्याधीने आसन् । राजराजचोळः दक्षिणभारतद्वीपगर्भं, श्रीलङ्कां च जितवान् । ततोऽपि अधिकः प्रदेशः राजेन्द्रचोळस्यवशे आसीत् । बर्मा तः वियट्नां ,दक्षिणपूर्व-एशियायाम् अण्डमान् निकोबार् द्वीपाः, लक्षद्वीप:, सुमात्रा,माल्या,पेगु द्वीपा: च तस्याधीने आसन् । स: बङ्गागालदेशस्य महाराजस्य महिपालस्य पराजयम् कारितवान् । तस्य स्मारकरूपेण गङ्गैकोण्डचोळपुरम् नाम नूतनां राजधानीं सृष्टवान् । तस्याः समीपे मेलकडम्बूर् इत्यस्मिन् प्रदेशे मन्दिरमपि निर्मितवान् । तदेव अधुना " कर्कोविल् " इत्युच्यते । चोळानाम् मन्दिरनिर्माणकलायाः समुदाहरणम् अस्ति तञ्जावूर् बृहदीश्वरमन्दिरम् । तत् युनेस्को संरक्षितस्थलेषु अन्यतमम् । एतस्य गोपुरस्य छाया भूमौ न पतति । गोपुरस्य शिखरे विद्यमाना शिला अपि अखण्डा अस्ति । तिरुवण्णामलै नगरस्थम् अण्णामलैयार् मन्दिरं, चिदम्बरं नगरस्थं नटराजमन्दिरं च चोळनिर्मितेषु मन्दिरेषु सुप्रसिद्धे । राजराजचोळस्य, राजेन्द्रचोळस्य च कालः तमिळ्नाडुराज्यस्य सुवर्णकालः आसीत् । तयोः काले चोळसाम्राज्यं दक्षिणभारते शक्तियुक्तम् आसीत् । चोळानां क्षयकाल: 1230 तः 1280 पर्यन्तम् आसीत् । तदनन्तरं पुन: पाण्ड्यानाम् अभ्युदय: अभवत् मारवर्मा सुन्दरपाण्ड्यकाले, तस्यानुजः जातवर्मा पाण्ड्यकाले च । किन्तु तदा पाण्ड्यानां शासनम् अल्पकालं यावत् एव आसीत् । तदनन्तरम् 1316 तमे वर्षे अल्लाविद्दीन् खिल्जेः सेना तस्य सेनधिपतेः मालिक् काफरस्य नेतृत्वे आक्रान्तवन्तः । मुसल्मान् जनानां शासनम् अपि अल्पकालिकम् एव आसीत् । यवनानाम् आक्रमणेन हिन्दुविजयनगरसाम्राज्यस्य संवर्धने निरोधः जात: । तस्मात् समग्रतमिळ्प्रदेशस्य ह्रासकालः आसीत् । 1370 तमवर्षतः यदा ताळीकोटेयुद्धे पराजयः अभवत् तावत् पर्यन्तं तन्नाम 1565 तमवर्षपर्यन्तं प्रायः शतकद्वयं यावत् नष्टदिशि एव आसीत् । युद्धे पराजयानन्तरं बहूनां राज्ञां नियन्त्रणं विजयनगरीयाणां हस्तात् गतम् । मधुरै नायकाः, तञ्जावूरनायकाः च विजयनगरसाम्राज्यस्य सम्पर्कं निवारितवन्तः । तदनन्तरम् तौ द्वौ अपि आत्मानं स्वतन्त्रौ इति उद्घोषितवन्तौ । नायकाः पूर्वम् विजयनगरीयैः एव निर्वहणार्थं विभिन्नप्रदेशेषु नियुक्ताः आसन् । परन्तु विजयनगरीयाणां पराजयकाले ते स्वातन्त्र्यम् उद्घुष्टवन्तः । तमिळ्नाडुराज्ये 17 शतके मधुरैनायकाः ,तञ्जावूरुनायकाः च प्रधानाः आसन् । ते मधुरैमीनाक्षीमन्दिरसदृशपौराणिकमन्दिराणां पुनर्निर्माणं कृतवन्तः । 18शताब्देः आरम्भकाले तमिळ्नाडुराज्यस्य पूर्वदिशि विद्यमानाः केचन भागा: हैदराबाद् निजामस्य, कर्णाटकनवाबस्य अधीने अभवन् । वालाजा आङ्लेयानाम् आश्रयेन, चान्दसहिब् फ़्रेञ्चजनानाम् आश्रयेन च स्थितवन्तौ । 18शतकस्य आरम्भे तमिळ्नाडुराज्यस्य पश्चिमभागा: हैदराले: तस्य पुत्रस्य टिप्पुसुल्तानस्य च अधीने आगता: । विशिष्य तयोः आङ्लो-मैसूरु युद्धानन्तरम् । 1609तमे वर्षे डच्जनाः पुलिकाट् पर्यन्तं साम्राज्यस्य विस्तरणं प्राप्तवन्तः । 1639तमेवर्षे आङ्लेया: ब्रिटिष् ईस्ट् इण्डिया संस्थायाः अधीने सन्तः स्वसीमाम् पुलिकाट् प्रदेशस्य दक्षिणभागपर्यन्तं विस्तरणं कृतवन्त: । 18 शतकस्य अन्ते आङ्ग्लेयाः भारते पाण्डिचेर्यां फ़्रेन्चजनैः सह सङ्ग्रामं कृत्वा तेषां प्राबल्यस्य दमनं कृतवन्तः । ईस्ट् इण्डिया संस्थया यदा पोलिगार्युद्धे जयः प्राप्तः तदा दक्षिणभारतस्य अधिकाः भागाः तेषाम् अधीना: अभवन् । तस्य “मद्रस् प्रेसिडेन्सी” इति अपि नाम दत्तवन्तः । अवशिष्टभागा: पुदुकोट्टै “प्रिन्स्लि स्टेट्” इति अभवत् । 1947तमे वर्षे भारतस्य स्वतन्त्र्यप्राप्तेः अनन्तरं “मद्रास् प्रेसिडेन्सी” “मद्रास् स्टेट्” अभवत् । तस्मिन् समुद्रतीरस्थः आन्ध्रप्रदेशः, ओरिस्सायाः गञ्जां मण्डलम् कर्णाटके [[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नडमण्डलपर्यन्तं, केरळस्य केचन भागा: च अन्तर्भूता: आसन् । 1969 तमे वर्षे भारतस्य भाषानुसारविभजनसमये “मद्रास् स्टेट् “ इति नाम “तमिळ्नाडु” इति परिवर्तितम्। तस्यार्थ: तमिळ्देश: इति । गवर्नर् व्यवस्थानुगुणः अध्यक्ष: अस्ति । मुख्यमन्त्री शासनस्य मन्त्रीणां च अध्यक्षरूपेण भवति । मद्रास् उच्च न्यायालयस्य प्रधानन्यायादीश: एव न्यायसम्बद्धव्यवहारेषु अध्यक्ष: भवति । इदानीं गवर्नर्, मुख्यमन्त्री, न्यायाधीशश्च क्रमेण कोणीजेटि रोसैया, जे.जयललिता, एम्.आय्.इक्बाल् । निर्वहणदृष्ट्या एष: प्रान्त: 32 मण्डलैः विभक्तः अस्ति । तस्मिन् 10 महानगराणि, 125 नगराणि, 529 नगरपञ्चायतस्थलानि ,12524 ग्रामपञ्जायतस्थलानि च सन्ति । चेन्नै प्रान्तस्य राजधानी अस्ति । तत् भारते चतुर्थं बृहत् महानगरम् अस्ति । एतस्मिन् प्रान्ते 39लोकसभास्थानानि, 234 विधानसभास्थानानि च वर्तन्ते । भारतस्य अन्यप्रान्तेषु यथा पञ्जवर्षाणि शासनकाल: तथैव अत्रापि । अधुना ए.आय्.ए.डि.एम्.के. पक्षस्य शासनम् प्रचलति । ते 2011 तमे वर्षे अधिकारं प्राप्तवन्त: । तेषाम् 33 मन्त्रिण: मुख्यमन्त्रिण्याः जे.जयललिताया: नेतृत्वे शासनं कुर्वन्त: सन्ति । विधानसभामेलनानि चेन्नैनगरे सेण्ट् जार्ज् दुर्गे प्रचलन्ति । पूर्वम् अत्र चतुर्वारं राष्ट्रपतिशासनम् आसीत् । प्रथमतया 1976 वर्षत: 1977 पर्यन्तम् ,1980तमे वर्षे अल्पकालम्, 1988 वर्षात् 1989 वर्षपर्यन्तम्, अन्ते 1991 तमे वर्षे च । स्थानीयनिर्वहणं, संवर्धननिर्वहणम् इति द्विधा विभक्तं भवति । तमिळ्नाडुराजस्वनिर्वहणे राजस्वविभागा:, उपमण्डलानि च अन्तर्भवन्ति । निर्वहणविभाग: मण्डलानुसारेण विभक्तम् अस्ति । प्रत्येकं मण्डलम् उपमण्डलैः विभक्तम् । सर्वेषु अपि उपमण्डलेषु केचन राजस्वग्रामा: भवन्ति । तहसिल्दार् नामकः प्रमुख: एतेषाम् उपमण्डलानां प्रधानः अध्यक्ष: भवति । संवर्धननिर्वहणे ग्रामीणनिर्वहणार्थं पञ्चायतविभाग: भवति । पञ्चायत्विभागस्य अधीने द्वित्रा: पञ्चायत् ग्रामा: भवन्ति । नगरस्थलेषु स्थलस्य विस्तृतिम् अनुसृत्य महानगरसंस्थया वा नगरीयसम्स्थया वा ग्रामपञ्चायत् वभागेण वा निर्वहणम् क्रियते । तमिल्नाडु प्रान्ते 10 महानगराणि सन्ति।तानि- चेन्नै,मदुरै,कोयम्बत्तूर्,तिरुच्चिराप्पल्ली,सेलम्,वेलूर्,तिरुनेल्वेली,ईरोड्,तिरुप्पूर्,तूत्तुकुडी । तमिल्नाडु शासका: ई-शासने अग्रेसरा: सन्ति । प्रभूतसर्वकार लेखा: सङ्गणकीकृतानि । सर्वकारकार्यालयेषु नगरस्थ स्थानीय कार्यालयाः,सर्वनगर,महानगर कार्याणि,राजस्वनिधेः सङ्ग्रहणम् इत्यादीनाम् व्यवहारः सङ्गणकद्वारा एव प्रचलति । अस्मिन् प्रान्ते न्यायपरिपालनमपि सुष्टु एव प्रचलति । अत्रत्य आरक्षकविभागस्य वयः 140 वर्षाणि । भारते प्रान्त आरक्षकेषु विस्त्रुतिम् अनुसृत्य पञ्चमम् स्थानम् अस्ति । देशे अत्यधिक आरक्षिका: अपि अत्रैव सन्ति । 2003 तमस्य वर्षस्य व्रुत्तानुसारम् 668 जनेभ्य: एकः इति रीत्या आरक्षकाः सन्ति अस्मिन् प्रान्ते । एतत् भारतस्य 717 जनेभ्यः एक: इत्यस्यापेक्षया अधिकम् । स्वातन्त्र्यप्राप्तेः पूर्वम् तमिल्नाडु आङ्ग्लेयानाम् शासने आसीत् । तदानीम् अखिलभारत काङ्गरेस् पक्षः एव सर्वत्रापि प्रधानतया आसीत् । प्रादेशिकपक्षाणाम् आधिक्यम् अपि 1916 पर्यन्तम् आसीत् । तस्मिन्नेव वर्षे तमिल्नाडु प्रान्ते “द्रविडपक्षः” इति अधुना यत् उच्यते तस्य पूर्वभूमिका रूपेण “सौत् इन्डियन् वेल् फ़ेर् अस्सोसियेश्न्” नाम्ना आरब्धा । ते अनन्तरम् जस्टिस् पक्षः इति आहूताः । अनन्तरकाले ते एव पुन: औपचरिकतया “सौत् इन्डियन् लिबेरल् फ़ेडरेशन्” इति नाम स्वीकृतवन्तः । अखिलभारत काङ्ग्रेस् पक्षीयाः अखण्डभारतम्,सम्पूर्णभारतस्य स्वातन्त्र्यप्राप्तिश्च इति घोषितवन्त: इति कारणेन ते जेयम् प्राप्तवन्तः । स्वातन्त्र्य आन्दोलनसमये मुत्तुरामलिङ्गत्तेवर् ,के.कामराज् ,सुब्रह्मण्यभारती ,सुब्रह्मण्यशिवा, व.उ.चिदम्बरम् पिल्लै ,तिरुप्पूर् कुमरन् ,राजगोपालाचार्या ,सत्यमूर्तिः इत्यादयाः नेताराः आसन् । पेरियार् ई.वे.रमस्वामि जस्टिस् पक्षस्य लक्ष्यमार्गम् परिवर्तितवान् । तस्य नेतृत्वे जस्टिस् पक्षस्य वर्धनम् सम्यक् अभवत् । 1944 तमे वर्षे जस्टिस्पक्षः इत्यस्य “ द्राविडर्कळगम् “ इति नामपरिवर्तनम् कृतवान् ई.वे.रामस्वामि । ते द्राविडनाडु नाम्ना पृथक् स्वतन्त्रप्रान्तम् प्रार्थितवन्त: । कालान्तरे पक्षस्य नायकद्वयोरभ्यन्तरे अभिप्रायभेदकारणेन पक्षस्य विच्छेदः अभवत् । अण्णातुरै द्राविडर्कळगम् त्यक्त्वा “द्राविडमुन्नेट्रकळगम् “ इति एकम् नूतनम् पक्षम् आरब्धवान् । द्र.मु.क पक्ष: 1956 तमे वर्षे राजनीतिक्षेत्रे तीव्रतया प्रवेष्टुम् निश्चितवन्तः ।19 शताब्दौ पाश्चात्यपण्डिता: द्रविडभाषाः प्रभूततया दक्षिणभारते व्यवहारे सन्ति इति, उत्तरभारते इन्दो-आर्य भाषाणाम् प्रभावः अस्ति इति आविष्कृतवन्तः । ते भारतीयान् द्रविडाः ,आर्याः इति विभज्य तयोरभ्यन्तरे स्पर्धाम् कारितवन्त: । एतस्याम् स्पर्धायाम् कृष्णत्वचयुक्ताः द्रविडाः पृथक् कृता: । एतेन जनानाम् मनस्सु प्रादेशिकानुसार भेदभावः आरूढः । अतः भारतस्य भाषानुसार प्रान्तनिर्माणावसरे द्रविडा: भारतदेशात् प्रुथक् भूत्वा द्रविडेभ्यः पृथक् देश: आवश्यकः इति आदेशितवन्त: । 1960 तमे वर्षे द्र.मु.क पक्षस्य शीघ्रवर्धनम् ,श्क्तिप्राप्तिश्च अभवत् । तस्य कारणम् आसीत् हिन्दीविरुद्धभावना तत् सम्बन्धितम् कलहाश्च । द्र.मु.क.पक्ष: 1967 तमे वर्षे निर्वाचने अखिलभारतकाङ्ग्रेस्पक्षम् जितवन्त: । काङ्ग्रस्पक्षस्य द्रुढग्राहणम् तमिल्नाडु मध्ये तदानीम् समाप्तम् । सी.एन्.अण्णातुरै द्र्.मु.क पक्षस्य प्रथम मुख्यमन्त्री अभवत् ।अण्णातुरै महोदयस्य मरणानन्तरम् 1969 तमे वर्षे पक्षस्य नायकत्वम्, मुख्यमन्त्री पदवीञ्च मुत्तुवेल् करुणानिधि: आप्तवान् । शीघ्रमेव करुणानिधे: नेत्रुत्वेन सह स्पर्धी कर्तुम् एम्.जी.रामचन्द्रः आगतः। 1972 तमे वर्षे सः द्र.मु.क पक्षात् प्रुथक् गत्वा “ अखिल भारतीयअण्णाद्राविडमुन्नेट्र्कळ्गम् “नाम नूतनम् पक्षम् आरब्धवान् । एम्.जी.रामचन्द्रः 1977 तः1987 पर्यन्तम् मुख्यमन्त्री आसीत् । तस्य मरणानन्तरम् अ.भा.अ.द्र.मु.क पक्ष: जानकीरामचन्द्रस्य नेत्रुत्वे, जे.जेयललिताया: नेत्रुत्वे इति द्विधा विभक्तः । तेन कारणेन 1989 तमे वर्षे निर्वाचने अ.भा.अ.द्र.मु.क पक्षस्य पराजेय: अभवत् । अनन्तरकाले जे.जेयललिताया: वशमेव पूर्णपक्षः अपि आगतः । सा सम्युक्तपक्षस्य कार्यदर्शी रूपेण चिता । अद्य पर्यन्तम् सा एव तस्य पक्षस्य कार्यदर्शी अस्ति । द्र्.मु.क पक्षे, अ.भा.अ.द्र.मु.क.पक्षे अपि विच्छेदाः बहुधा अभवन् । तथापि एतयोर्मध्ये एक: एव तमिल्नाडु राज्यस्य शासनम् करोति । तमीळुनाडुराज्ये पूर्वं चोळाराजाः प्रशासनं कृतवन्तः । तेषा राजधानी तञ्जावूरु आसीत् । अनन्तरम् पल्लववंशीयानां प्रशासनम् आसीत् । तेषां राजधानी काञ्चिपुरम् आसीत् । पाण्डयराजाः मधुरैनगरं राजधानीं कृत्वा शासकाः अभवन् ।तमिलुनाडुराज्यस्य राजधानी ‘चेन्नै’ अस्ति । राज्ये युगादिः, पोङ्गल्, दीपावलिः इत्यादिपर्वाणि विशिष्टानि भवन्ति। ताम्रपर्णी, कावेरी, मणिकर्णिका, भवानी, अमृता, वेगै सम्‍बन्‍धितविषया:
{ "source": "wikipedia" }
पर्यटनम् इदानीं राष्ट्रस्य विकासाय महत्वपूर्णं अस्ति.
{ "source": "wikipedia" }
मातृकाग्रन्थः कश्चन हस्तलिखितः ग्रन्थविशेषः। एतस्य हस्तप्रतिः, लिपिग्रन्थः इत्यादीनि नामानि अपि सन्ति। आङ्ग्लभाषायां इति शब्देन प्रसिद्धः एषः ग्रन्थः उत इत्यनेन लघुना नाम्ना अपि आख्यायते। हिन्दीभाषायां 'पाण्डुलिपि', 'हस्तलेख', 'हस्तलिपि' इत्यादीनि नामानि प्रसिद्धानि। षोडशशताब्द्याः आरम्भे संस्कृतस्य वैदेशिकैः अध्ययनम् आरब्धम् इति मन्यते। आरम्भोत्तरं तत्प्रसिद्धिः सप्तदशशताब्द्याः अन्ते, अष्टादशशताब्द्याः आरम्भे च मन्यते। तस्मिन् कालखण्डे भारते स्थितमातृकाग्रन्थानां पठनं, संरक्षणं च विविधैः सङ्घटनैः कृतम्। मातृकाग्रन्थानां मुख्योद्देशः भारतीयज्ञानस्य अतिप्राचीनपरम्परायाः संरक्षणं वर्तते। वेदानां गभीरज्ञानाद् आरभ्य पञ्चतन्त्रस्य बालकथापर्यन्तं संस्कृते विषयवैविध्यं विद्यते। सहस्रेभ्यः वर्षेभ्यः सङ्कलितं, संरक्षितं च तत् ज्ञानं युगानुयुगम् अनुवर्तते। अतः मातृकाग्रन्थानाम् इतिहासः एव भारतीयपरम्परायाः इतिहासः मन्यते। बल-विक्रम-आयुभिः सह कालान्तरे मनुष्यस्य स्मृतिशक्तेः ह्रासः अभवत्। तस्मात् ह्रासात् ज्ञानस्य, शोधप्रबन्धानां च रक्षणं कर्तुं मातृकाग्रन्थस्य वैज्ञानिक्याः पद्धत्याः उपयोगः आरब्धः। मातृकाग्रन्थानाम् नैके प्रकाराः सन्ति, परन्तु तेषु ताडपत्रं, भुर्जपत्रं, ताम्रपत्रं, सुवर्णपत्रं च प्रसिद्धप्रकाराः। सम्प्रति सर्वाधिकाः मातृकाग्रन्थाः भोजपत्रेषु, ताडपत्रेषु च सम्प्राप्यन्ते। ताडपत्रं लौहलेखिन्या सज्जीभवति स्म। मातृकाग्रन्थानां लेखने विशिष्टसाधनानि, कौशलं च अपेक्षन्ते। मातृकाग्रन्थस्य लेखकः विद्वान्, कलानिपूर्णश्च भवेत्। जर्मनदेशीयः वेदविद् मैक्समूलर स्वस्य पुस्तके अलिखत्, "अखिलेऽस्मिन् संसारे ज्ञानिनां, पण्डितानां च देशः भारतमेव एकमात्रं स्थानमस्ति, यत्र विपुलज्ञानसम्पदः हस्तलिखितग्रन्थरूपेण सुरक्षितम् अस्ति" इति। आरम्भे संस्कृतमातृकाग्रन्थानां संरक्षणं 'रॉयल एशियाटिक सोसायटी' संस्थया, 'इण्डिया ऑफिस्' संस्थया च अभवत्। 1784 क्रिस्टाब्दे 'रॉयल एशियाटिक सोसाइटी' संस्थायाः स्थापना अभवत्। तया संस्थया भारते विद्यमानानां मातृकाग्रन्थानां सङ्कनकार्यम् आरब्धम्। अस्याः संस्थायाः ग्रन्थसङ्ग्रहस्य सूचिः 1807 क्रिस्टाब्दे लन्दन-मगानगरात् प्रकाशिता। तस्याः सूच्याः मुख्यसम्पादकौ सर विलियम जोन्स, लेडी जोन्स इत्येतौ आस्ताम्। हेनरी टामस कोलब्रुक इत्येषः 1807 क्रिस्टाब्दे 'एशियाटिक सोसायटी ऑफ बंगाल'-संस्थायाः सभापतित्वेन नियुक्तः। सः स्वस्य कार्यकाले अनेकान् मातृकाग्रन्थान् अरक्षत। तेन लिखिताः शोधपूर्णाः विवरणिकाः अद्यत्वे लन्दन-महानगरे सुरक्षिताः। ततः अनुसरणं कुर्वन् अन्ये विद्वांसः 1817-1934 मध्ये विभिन्नान् ग्रन्थसङ्ग्रहान् प्राकाशयन्। तस्मिन् कार्ये मुख्यजनः पं. हरप्रसादः शास्त्री मन्यते। अष्टमभागस्य सम्पादनं 1934-40 मध्ये श्रीचिन्ताहरण-चक्रवर्ती कृतवान्। दशमभागस्य सम्पादनञ्च 1945 मध्ये श्रीचन्द्रसेनगुप्तः कृतवान्। डॉ बूलर पेरिस-ओक्सफोर्ड-लन्दन-आदिस्थितानां मातृकाग्रन्थानाम् अनुशीलनं कृत्वा मैक्समूलर-महोदयस्य प्रेरणया भारतं सम्प्राप्तः। सः गुजरात-काठ्यावाड-सिन्धादिषु विभिन्नेषु प्रदेशेषु मातृकाग्रन्थानाम् अन्वेषणम् अकरोत्। तस्य नियुक्तः बोम्बे महानगरस्य शिक्षाविभागे तस्य नियुक्तिः अभवत्। तत्र सः 'बंबई संस्कृत सीरीझ' इत्याख्यायाः ग्रन्थमालिकायाः प्रकाशनम् अकरोत्। ततः 1866 तमे वर्षे सर्वकारेण कोलाकाता-बंबई-मद्रास-महानगरेषु शोधसंस्थानस्य स्थापाना कृता। बूलर-महोदस्य नियुक्तिः बंबई-महानगरस्थस्य शोधनसंस्थानस्य अध्यक्षत्वेन अभवत्। बूलर-महोदयेन स्वस्य कार्यकालस्य कालखण्डे उपत्रयोविंशतिः मातृकाग्रन्थानाम् अन्वेषणं कृतम्। तेषु मातृकाग्रन्थेषु अनेके मातृकाग्रन्थाः एलिफिंसटन-महाविद्यालस्य ग्रन्थालये, बर्लिन-विश्वविद्याले, इण्डिया-ऑफिस इत्यत्र च सुरक्षताः। बर्लिन-विश्वविद्यालयस्य राजकीयपुस्तकालये सङ्गृहीतानां संस्कृतमातृकाग्रन्थानां सूचिं डॉ. वेबर निरमात्। डॉ बूलर-द्वारा प्रेषितानां पञ्चशतस्य ग्रन्थानाम् अनुशीलनं कृतवान्। 1886 तमे वर्षे आङ्ग्लसर्वकारेण संस्कृतमातृकाग्रन्थान्वेषणाय नवीनः विभागः रचितः। एतस्य विभागस्य आरम्भात् पूर्वमेव कोलब्रूक, बूलर, वेबर इत्यादयः विद्वांसः मातृकाग्रन्थान्वेषणस्य कार्ये प्राप्तानुभवाः आसन्। तत्कालीनः 'भारतीय-काउन्सिल'-मन्त्री ह्विटली स्टोक्स 1886 तमे वर्षे चतुर्विंशतिसहस्रं रूप्यकाणि संस्कृतमातृकाग्रन्थस्य व्ययत्वेन अङ्गीकृतानि आसन्। त्रिनीति-कोलेज-कैम्ब्रिज इत्यस्य सङ्ग्रहसूचिं ओफ्रेक्ट-संस्था 1869 तमे वर्षे प्राकाशयत्। ततः 1870 तमे वर्षे 'जेम्स डी' अलीज इत्येषः कोलम्बो-तः संस्कृतमातृकाग्रन्थानां सूचिं प्राकाशयत्। 1870 तमे वर्षे ए. सी . बर्नेल इत्येषः 'इण्डिया ऑफिस लन्दन'-संस्थया सुरक्षितानां मातृकाग्रन्थानां सूचिं सम्पाद्य प्रकाशितवान्। जूलियस एगलिंग इत्यस्य सूचयः 1887-1896 मध्ये भागद्वये प्रकाशिताः। मध्यभारतस्य संस्कृतमातृकाग्रन्थानां सूचिः 1874 तमे वर्षे नागपुरात् एफ. कीलहार्न इत्येनेन प्रकाशिता। डॉ बूलर-महोदयः पि काश्मीर-राजपूताना-मध्यभारतादिनां क्षेत्रेभ्यः प्राप्तग्रन्थानां विवरणं निर्मीय 1877 तमवर्षे बंबई-तः प्राकाशयत्। 1880 तमवर्षे 'ए क्लासीफाइड इण्डैक्स टु दि संस्कृत मैन्युस्क्रिप्ट्स् इन दि पैलेस एट तंजोर' इत्याख्यं सूचिपत्रं ए. सी. बर्नेल-महोदेयन लन्दन-तः प्रकाशितम्। ततः तंजोर--राजकीय-सरस्वती-महल-पुस्तकालयस्य ग्रन्थानां ग्रन्थसूचिः पी. पी. एस. शास्त्रि-महोदयेन एकोनविंशखण्डेषु प्रकाशिता। तस्मिन् पुस्तकलाये 25000 मातृकाग्रन्थाः सुरक्षिताः सन्ति। 1877-78 मध्ये सर्वकारेण क्रीतानां मातृकाग्रन्थानां सूचिः 1881 मध्ये कीलहार्न-महोदयेन प्रकाशिता। 1880-81 तमवर्षस्य बंबई-प्रदेशस्य ग्रन्थविवरणं कीलहर्न-महोदयेन बंबई-तः 1881 तमवर्षे प्रकाशितम्। संस्कृतमातृकाग्रन्थानाम् अन्यमेकं विवरणं 1880-81 मध्ये पं. काशीनाथ कुन्ते-महोदयः प्रकाशितवान्। दक्षिणभारतेऽपि मातृकाग्रन्थानाम् अन्वेषणं कृत्वा गुस्तव-ओर्पेट इत्येषः मातृकाग्रन्थसूची क्रमशः 1880, 1885 च तमवर्षे प्राकाशयत्। अवधस्य संस्कृतमातृकाग्रन्थानां सूचयः पण्डित-देवीप्रसादेन निर्मीय 1881 तः 1893 पर्यन्तं प्रकाशिताः। ब्रिटिश-म्यूझियम-संस्थया अपि 1883 मध्ये मातृकाग्रन्थसूचिः प्रकाशिता। 1883 तमवर्षे कैम्ब्रिज-विश्वविद्यालयात् संस्कृत-पालि-भाषाणां मातृकाग्रन्थानां सूचिः जोसिल बेंडाल, राइस डेविड्स् इत्येताभ्यां प्रकाशिता। बूलर, कीलहार्न इत्येतयोः कालखण्डोत्तरं पीटर्सन इत्यस्य कालखण्डे मातृकाग्रन्थानां संरक्षणकार्यम् अभवत्, तेषां ग्रन्थानां सूचयश्च 1883 तः 1898 पर्यन्तं प्रकाशिताः। मैसूरु-प्रदेशस्य कुर्ग-ग्रन्थानां सूचिः लेबीज राइस इत्यषः सज्जीकृत्य 1884 तमे वर्षे बेंगळुरु-तः प्राकाशयत्। मद्रास-प्रदेशस्य 'गवर्मेन्ट ओरियण्टल लाइब्रेरी'-द्वारा प्रथमा सूचिः 1893 तमे वर्षे प्रकाशिता। एतावता तया संस्थया 29 सूचयः मुद्रिताः। कीथ, थोम्स इत्यतयोः सूचिः अपि 1935 तमे वर्षे, ओल्डेनबर्ग इत्यस्य सूचिः 1982 तमे वर्षे च प्रकाशिकता। 1971–1990 मध्ये एकादशसु खण्डेषु 'नोटिसिस् ऑफ संस्कृत मैन्यस्क्रिप्ट्स्' नामकस्य ग्रन्थस्य मुद्रणम् अभवत्। राष्ट्रियसंस्कृतसंस्थानद्वारा पुस्तकमिदं प्रकाशितम्। प्रथमानां नवखण्डानां सम्पादनं 'राजेन्द्रलाला मित्रा'-महोदयेन कृतम्। दशमैकादशयोः खण्डयोः सम्पादनं हरप्रसादशास्त्री अकरोत्। 1892 तमवर्षे पीटर्सन अलवर-महाराजस्य मातृकाग्रन्थानां प्रकाशनम् अकारयत्। 1894 तमे वर्षे डॉ. स्टीन-महोदयः जम्बू-काश्मीर-प्रदेशस्य रघुनाथमन्दिरस्य ग्रन्थालयस्य मातृकाग्रन्थानां सूचिं बंबई-तः प्रकाशितवान्। डॉ. स्टीन-महोदयः 'राजतरङ्गिणी'-पुस्तकस्य मातृकाग्रन्थानाम् अन्वेषणं कृत्वा स्वरक्षयत्। सम्प्रति ते ग्रन्थाः 'इण्डियन् इन्स्टीट्युट ओक्सफोर्ड'-संस्थायां विद्यन्ते। 1889-91 मध्ये आर. जी भण्डारकर-द्वारा बंबई-प्रदेशस्य ग्रन्थानां सूचिः 1897 मध्ये प्रकाशिता। ई. हल्टज इत्येषः दक्षणभारतीयमातृकाग्रन्थानां सूचीः क्रमशः 1895-96, 1905 तमवर्षे प्राकाशयत्। कोलकाता-महानगरात् अपि बहव्यः सूचयः प्रकाशिताः। 1895-1906 मध्ये कोलकाता-संस्कृत-ग्रन्थालयस्य मातृकाग्रन्थानां सूचिः हृषीकेशशास्त्रिणा, शिवचन्द्रेण च प्रकाशिता। लोडलियन-ग्रन्थालयस्य मातृकाग्रन्थानां सूचिनिर्माणस्य कार्यं विन्टरनित्स्-महोदयः आरभत, तस्य कार्यस्य समापनं कीथ-महोदयेन कृतम्। तदतिरक्तं ततः पालिग्रन्थानाम् अपि सूचिः फेंकफर्टर-महोदयेन सज्जीकृता। डॉ स्टीन-द्वारा सङ्ग्रहीतसूचिः, 'इण्डियन इन्स्टीट्यूट, ओक्सफर्ड'-संस्थायां सुरक्षितसूचिः च कीथ-महोदयेन 1903 तमवर्षे क्लेरेंडन-प्रेस -तः प्रकाशिता। राजस्थान-मध्यप्रदेशयोः मातृकाग्रन्थानां सूचिः श्रीधरभण्डाकरः सज्जीकृत्य 1907 तमवर्षे बंबई-महानगरात् प्राकाशयत्। रायबरादुर-हीरालाल-शास्त्रिणा मध्यभारतस्य, बरार-प्रदेशस्य सूचिः 1926 तमवर्षे नागपुरात् प्रकाशिता। महाराज-जम्मू-काश्मीर-पुस्तकालयस्य सूचिः रामचन्द्र-काक-महोदयस्य, हरभट्टशास्त्रिणः च प्रयासैः प्रकाशङ्गता। 1816-1939 मध्ये 'भण्डारकर-ओरियण्टल'-ग्रन्थालयात् संस्कृतमातृकाग्रन्थानां सप्तसूचयः प्रकाशिताः। 1919 तमवर्षे सन्धियाभवनस्य सूचिः अपि मुद्रिता। 'गवर्नमेण्ट ओरियण्टल'-ग्रन्थालयात् द्वे सूची क्रमशः 1922, 1928 च तमवर्षे प्रकाशिते। जी. के श्रीगोण्डेकर, के. एस रामास्वामी शास्त्री इत्येतौ 'बडौदा सेन्ट्रल लाइब्रेरी'-तः सूचीः निर्मितवन्तौ। तासां सूचीनां प्रकाशनं 'गायकवाड ओरयनण्टल सीरीज'-क्रमण्यां 1925 तमवर्षे अभवत्। 'ए काटलॉग ऑफ दि संस्कृत मैन्युस्क्रिप्ट'-नाम्ना सूचिः 'आडियार लाइब्रेरी'-तः प्रकाशिता। क्रमशः प्रथमभागस्य 1926, द्वितीयभागस्य च प्रकाशनं 1928 तमवर्षे अभवत्। डॉ. काशीप्रसाद जायसवाल, ए. बनर्जी शास्त्री इत्येतयोः प्रयासैः मिथिला-प्रदेशस्य मातृकाग्रन्थानां सूचिः निर्मिता। तस्याः प्रकाशनं 1927-1940 मध्ये 'बिहार तथा उडीसा रिसर्च सोसायटी'-संस्थाद्वारा अभवत्। कोलकाता-विश्वविद्यालयात् 1930 तमवर्षे प्रकाशितस्य 'आसामीज मैन्युस्क्रिप्ट' इत्यस्य अन्तर्गततया संस्कृतमातृकाग्रन्थानां सूचिः अपि आसीत्। 'ओरियण्टल मैन्युस्क्रिप्ट'-ग्रन्थालयद्वारा 1936 तः 1949 मध्ये द्वे सूची प्रकाशिते। पाटन-नगरात् प्राप्तानां मातृकाग्रन्थानां सूचिनिर्माणकार्यं सी. डी. दलाल-महोदयेन आरब्धम्। तत्र जैन-भण्डाराणां ग्रन्थाः आसन्। तस्याः सूचेः निर्माणकार्यं बी. गाँधी-महोदयेन समापितम्। तस्याः सूचेः प्रकाशनं 'गायकवाड ओरियण्टल सीरीज, बडौदा'-तः 1937 तमवर्षे अभवत्। एच. डी. बेलकर-द्वारा 'रायल एशियाटिक सोसायटी, बंबई'-शाखायाः सङ्ग्रहस्य सूचिः क्रमशः 1926-128, 1930 च तमवर्षे प्रकाशिता। एच. आइ. पोलमैन-द्वारा 'अमेरिक ओरियण्टल सीरीज'-सूचिः द्वादशभागेषु प्रकाशिता। डॉ सी. कुन्हन राजा इत्यस्य निरीक्षणे के. माधव कृष्ण शर्मा इत्येषः वैदिकभागस्य प्रकाशनं 1942 तमवर्षे, पं. वी. कृष्णामाचार्य इत्येषः व्याकरणभागस्य प्रकाशनं च 1947 तमवर्षे अकुरुताम्। बिकानेर-ग्रन्थालयस्य मातृकाग्रन्थानानं सूचिः 1947 तमवर्षे प्रकाशङ्गाता। एकनविंशस्य शताब्दस्य उत्तरार्द्धं यावत् संस्कृतविषयाणां ये मातृकाग्रन्थाः सम्प्राप्ताः, तेषां सूचयः भारतस्य विभिन्नेषु प्रान्तेषु विद्यामानाः आसन्। तासां सूचीनां सङ्कलनं कृत्वा डॉ. आफ्रेक्ट-महोदयः भागत्रयेषु बृहत्सूचिं प्राकाशयत्। तस्याः सूचेः नाम 'कैटलोगस् कैटलोगरम्' इति। सा बृहत्सूचिः क्रमशः 1891, 1896, 1903 च तमवर्षे लिपजिंग-तः प्रकाशिता।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य सप्तमः श्लोकः । योगयुक्तः विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन् अपि न लिप्यते ॥ 6 ॥ योगयुक्तः विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते । योगयुक्तः, विशुद्धचित्तः, स्वच्छशरीरः, जितेन्द्रियः, यथार्थदर्शी च पुरुषः कर्म कुर्वन्नपि तेन लिप्तः न भवति । योगेति। यदा पुनरयं सम्यग्दर्शनप्राप्त्युपायत्वेन योगेन युक्तो विशुद्धात्मा विशुद्धसत्त्वो विजितात्मा विजितदेहो जितेन्द्रियश्च सर्वभूतात्मभूतात्मा सर्वेषांयब्रह्मादीनां स्तम्बपर्यन्तानां भूतानामात्मभूत आत्मा प्रत्यक्चेतनो यस्य स सर्वभूतात्मभूतात्मा। सम्यगदर्शीत्यर्थः। स तत्रैवं वर्तमानो लोकसंग्रहाय कर्म कुर्वन्नपिन लिप्यते। न कर्मभिर्बध्यत इत्यर्थः ।।7।। 1) संन्यासं कर्मणां कृष्ण...2) संन्यासः कर्मयोगश्च...3) ज्ञेयः स नित्यसंन्यासी...4) साङ्ख्ययोगौ पृथग्बालाः...5) यत्साङ्ख्यैः प्राप्यते स्थानं...6) संन्यासस्तु महाबाहो...7) योगयुक्तो विशुद्धात्मा...8) नैव किञ्चित्करोमीति...9) प्रलपन्विसृजन्गृह्णन्...10) ब्रह्मण्याधाय कर्माणि...11) कायेन मनसा बुद्ध्या...12) युक्तः कर्मफलं त्यक्त्वा...13) सर्वकर्माणि मनसा...14) न कर्तृत्वं न कर्माणि...15) नादत्ते कस्यचित्पापं...16) ज्ञानेन तु तदज्ञानं... 17) तद्बुद्धयस्तदात्मानः18) विद्याविनयसम्पन्ने...19) इहैव तैर्जितः सर्गो...20) न प्रहृष्येत्प्रियं प्राप्य...21) बाह्यस्पर्शेष्वसक्तात्मा...22) ये हि संस्पर्शजा भोगाः...23) शक्नोतीहैव यः सोढुं...24) योऽन्तःसुखोऽन्तरारामः...25) लभन्ते ब्रह्मनिर्वाणम्...26) कामक्रोधवियुक्तानां...27) स्पर्शान्कृत्वा बहिर्बाह्यान्...28) यतेन्द्रियमनोबुद्धिः...29) भोक्तारं यज्ञतपसां...
{ "source": "wikipedia" }
चामराजनगरलोकसभाक्षेत्रं कर्णाटकस्य 28 लोकसभाक्षेत्रेषु अन्यतमम् । एतत् क्षेत्रं 1962तमे वर्षे अस्तित्वे आगतम् । एतत् क्षेत्रम् अनुसूचितजातीयानां कृते आरक्षितम् अस्ति ।
{ "source": "wikipedia" }
1428 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
भारतीय सङ्गीतकारः।
{ "source": "wikipedia" }
अवुल् पकिर् जैनुलाअबदीन अब्दुल् कलामः अस्य जन्म क्रि.श. 1931तमवर्षस्य अक्टोबरमासस्य पञ्चदशे दिने तमिळळ्नाडुराज्यस्य रामेश्वरम् इति मण्डलस्य धनुष्कोटि इति स्थाने अभवत् । लोकः एतं डा. अब्दुल् कलाम इत्येव सम्बोधयति । भारतीयगणतन्त्रस्य एकादशः निर्वाचितः राष्ट्रपतिः अभवत् । कलामः प्रसिद्धः वैज्ञानिकः अभियन्ता अविवाहितः च आसीत् । अस्य जन्म मध्यमवर्गस्य मुस्लिम् कुटुम्बे अभवत् । अस्य पिता जैनुलाब्दीन् तु धनवान् विद्यावान् च नासीत् । सः शुद्धहस्तः अनुशासितः नाविकः आसीत् । धीवरेभ्यः नौकाः भाटकरूपेण यच्छाति स्म । अविभक्ते कुटुम्बे अब्दुल कलामः पालितः । अस्य पञ्च सहोदराः पञ्चसहोदर्यः सन्ति । एवं गृहे त्रयाणां कुटुम्बाः वसन्ति स्म । अब्दुल् कलामस्य जीवने अस्य पितुः प्रभावः अधिकः अस्ति । सः सम्पूर्णतया शिक्षितः नास्ति तथापि तस्य कार्यबद्धता दत्तः संस्कारः च कलामस्य जीवने बहूपकारकः अभवन् । पञ्चवर्षीयः कलामः रामेश्वरस्य पञ्चायतप्राथमिकशालयां प्रविष्टः । प्रारम्भिकशिक्षां अनुवर्तयितुम् आवश्यकं धनसङ्ग्रहं प्रातः प्रतिगृहं वृत्तपत्रिकानां वितरणद्वारा करोति स्म । क्रि.श. 1958तमे वर्षे कलामः मद्रास-इंस्टीट्यूट-आफ् टेकनालजी इति महाविद्यालयतः अन्तरिक्षविज्ञाने स्नातकपदवीम् प्राप्तवान् । पश्चात् हावरक्राफ्ट् इति परियोजनायाम् उद्योतं प्राप्तवान् । ततः भारतीयरक्षानुसन्धान तथा विकास इत्येतस्यां संस्थायां प्रवेशं प्राप्तवान् । क्रि.श. 1962तमवर्षतः तस्यां संस्थायाम् उपग्रहप्रक्षेपणस्य विविधासु परियोजनासु स्वभूमिकां समर्थरूपेण निरूढवान् । परियोजनायाः निदेशकत्वेन भारतस्यएस्.एल्.वि.3 इति प्रथमं स्वदेशीयम् उपग्रहं निर्मीय प्रक्षेपितवान् । क्रि.श. 1980तमवर्षे रोहिणीति उपग्रहं सफलतया अन्तरिक्षं प्रापितवान् । क्रि.श. 1962तमवर्षे भारतीयान्तरिक्षानुसन्धानसङ्घटने सेवायां नियुक्तः । डा. अब्दुल् कलामः प्रकल्पनिदेशकत्वेन भारतस्य स्वदेशीयोपग्रहस्य प्रक्षेपणस्य क्षिपणिनिर्माणस्य श्रेयः प्राप्तवान् । क्रि.श. 1980तमवर्षस्य जुलैमासे रोहिणी इति उपग्रहं प्रथिव्याः कक्षस्य निकटे एव स्थापितवान् । अनेन भारताय अपि अन्ताराष्ट्रियान्तरिक्षसमाजस्य सदस्यत्वं दत्तम् अभवत्। इसरो संस्थायाः व्योमवाहनसंप्रेषणस्य कार्यक्रमस्य अनुमतिप्राप्तेः श्रेयः अपि अस्य एव । कलामः स्वदेशीयलक्ष्यभेद्यस्त्रस्य विन्यासं कृतवान् । स्वदेशीयतन्त्रज्ञानेन अग्निः इति पृथ्वीति क्षिपणी विन्यासं कृतवान् । डा. कलामः क्रि.श. 1992तमवर्षस्य जुलैमासतः क्रि.श. 1999 डिसेम्बर् पर्यन्तं भारतस्य रक्षणामन्त्रिणः विज्ञानमार्गदर्शकः सुरक्षाशोधविकासविभागस्य सचिवः चाभवत् । एषः स्टेटेजिक् मिसाय्ल् सिस्टम् इत्यस्य उपयोगम् आग्नेयास्त्रस्य रूपेण कृतवान् । अनेन कारणेन भारतदेशः परमाण्वस्त्राणाम् उत्पादनस्य क्षमताप्रापणे सफलः अभवत् । डा.कलामः क्रि.श. 2020तमवर्षपर्यन्तं भारतं वैज्ञानिकक्षेत्रे अत्यधुनिकं कर्तुं विशिष्टां योजनां निरूप्य सर्वकाराय समर्पितवान् । तदानीम् एषः भारतसर्वकारस्य प्रधानवैज्ञानिकोपदेशकः आसीत् । क्रि.श. 1982तमवर्षे डा. कलामः भारतीयरक्षानुसन्धान एवं विकास इत्यस्याः संस्थायाः निदेशकत्वेन पुनरागतः । तदा एषः स्वस्य सम्पूर्णं लक्ष्यं निदेशितक्षिपणेः विकासार्थं केन्द्रीकृतवान् । अग्निक्षिपणिः पृथ्वीक्षिपणिः इत्यनयोः परीक्षणसाफल्यस्य श्रेयसः बहुभागः डा. कलामस्य एव भवति । क्रि.श. 1992तमवर्षे भारतीयरक्षणामन्त्रालयस्य वैज्ञानिकोपदेशकः इति नियुक्तः । अस्य परिवीक्षणे एव क्रि.श. 1988तमे वर्षे पोखराण इति स्थाने द्वितीयं परमाणुपरीक्षणम् उपपन्नम् । अनया घटनया भारतं परमाणुशक्तिसम्पन्नराष्ट्रस्य आवल्याम् अन्तर्भावितम् अभवत् । डा. अब्दुल् कालामः भारतस्य एकादशः राष्ट्रपतिः इति निर्वाचितः अभवत् । भारतीयजनतापक्षेण समर्थितः एन्.डि.ए. सङ्घटनं स्वस्य प्रतिनिधिम् अकरोत् यस्य समर्थनं विपक्षं विना अन्ये सर्वे अकुर्वन् । क्रि.श. 2002तमवर्षस्य जुलैमासस्य 18तमे दिने डा. कलामः 90%बहुमतेन भारतस्य राष्ट्रपतिः अभवत् । तस्मिन् एव वर्षे जुलैमासस्य 25तमे दिने संसद्भवनस्य अशोकसभाङ्गणे राष्ट्रपतिपदस्य प्रमाणशपथम् बोधितम् । अस्मिन् संक्षिप्ते समारोहे अटलबिहारीवाजपेयी तस्य मन्त्रिमण्डलस्य सदस्याः तथा अधिकारिणः उपस्थिताः आसन् । डा.कलामस्य कार्यकालः क्रि.श. 2007तमवर्षस्य जुलै 25तमे दिने समाप्तः अभवत् । डा.कलामः राजनैतके वैयक्तिके च जीवने अतीव अनुशासितः अस्ति । अयं सर्वदा शाकाहारी मद्यपानव्यसनरहितः अस्ति । अस्य विङ्ग्स् आफ् फायर् इति आत्मकथनग्रन्थे भारतीययूनां मार्गदर्शनम् अस्ति । गैडिङ्ग् सोल्स् - डायलाग्स् आफ् दि पर्पस् आफ् दि लैफ् इति अस्य द्वितीये ग्रन्थे अध्यात्मिकविचाराः उल्लिखिताः सन्ति । अनेन तमिळुभाषाया अनेकानि पद्यानि विरचितानि । दक्षिणकोरियादेशे अस्य पुस्तकानाम् अभ्यर्थना अधिका अस्ति अस्य विषये अपि महान् आदरः अस्ति इति ज्ञायते । सामान्यतः पश्यामः चेत् डा.कलामः राजनैतिकव्यक्तिः न किन्तु अस्य मनसि राष्ट्रवादी विचाराः अमिताः सन्ति । एषः राष्ट्रपतिः भूत्वा भारतदेशस्य अभिवृद्धिनीतेः संस्थापनस्य कारणेन राजनीतिज्ञः इत्यपि वक्तुं शक्यते । इण्डिया 2020 इत्याख्ये स्वरचिते पुस्तक्ते एषः भारतस्य अभिवृद्धिविषये स्वदृष्टिदिशां स्पष्टं कृतवान् । एषः अन्तरिक्षक्षेत्रे भारतं जगदुरुत्वेन दृष्टुम् इच्छति । एतत् साधयितुम् अस्य मस्तके नैकाः योजनाः सन्ति । पर्माण्वस्त्रस्य क्षेत्रे एष भारतं परमशक्तिशालिनं कर्तुम् इच्छति । विज्ञानस्य अन्यक्षेत्रेषु अपि विकासः भवेदिति अस्य परमाशयः । डा.कलामः वदति यत् तन्त्रांशस्य क्षेत्रे सर्ववर्जनानि विमुक्तानि भवेयुः येन अधिकाधिकजनाः अस्य प्रयोजनं प्राप्नुयुः । एवं चेत् सूचनातन्त्रांशः तीव्रगत्या विकसितः भवति । यदि कोऽपि देशस्य अभिवृद्धिमिच्छति देशे शान्तेः संरक्षणार्थं प्रयत्नः विधेयः । शान्तिः आवश्यक्ती इति शक्तिसङ्ग्रहः न कर्तव्यः इति भावः न । अस्माकं शक्तेः अभावादेव गतेषु 2000वर्षेषु 600वर्षणि वयम् अन्यैः प्रशासिताः इति सधैर्यम् अण्वस्त्रसङ्ग्रहविषये जागरयति । अवुल पकीर जैनुलबीदीन अब्दुल कलामाय भारतसर्कारस्य क्रि.श. 1981तमे वर्षे प्रशासकीयसेवाक्षेत्रस्य पद्मभूषणप्रशस्तिः प्रदत्ता । अपि च डा.कलामः भारतसर्कारस्य सर्वोच्चेन नागरिकसम्माननेन भारतरत्नेन अलङ्कृतः । डा.कलामः स्वव्यक्तिगते जीवने अपि परिपूर्णः अनुशासितः अस्ति । आजीवनं ब्रह्मचर्यव्रतस्य पालनं सङ्कल्पितवान् । एषः कुरान्ग्रन्थं तथा भगवद्गीतां च समानतया अध्ययनं करोति । स्वयं कलामः बहुत्र उक्तवान् यत् सः तिरुक्कुरल् अपि अनुसरति इति । अस्यभाषणे न्यूनातिन्यूनम् एकस्य कुरलस्य उल्लेखः भवत्येव । राजनैतिकेस्तरे अस्य अभिप्रायः अस्ति यत् भारतस्य अपि भूमिपा अन्ताराष्ट्रियस्तरे विस्तृता भवेत् इति । भारतदेशः महाशक्तिः जगद्गुरुः च भवितुं तत्पथे गच्छन्तं दृष्टुम् अस्य मनः बहुधा इच्छति । अस्यां दिशायां प्रेरणां जनयितुम् एषः अनेकान् ग्रन्थन् अपि व्यरचयत् । तन्त्रांशः भारतस्य सर्वसाधारणस्यापि जनस्य हस्तगतः भवेत् इति सर्वदा आग्रहं कृतवान् । बालानां वृद्धानां च कलामः अतीव प्रयः अस्ति । अधुना एषः भारतीयान्तरिक्षविज्ञानम् तथा प्रौद्योगिकसंस्थानम् इत्यस्य कुलपतिः अस्ति । डा. कलामः साहित्यिकरूपेणापि स्वशोधसारं चतृषु ग्रन्थेषु आनीतवान् । विंग्स् ऑफ़ फैर्', 'इण्डिया 2020- ए विषन् फ़ॉर दि न्यू मिलेनियम्', 'माई जर्नी' तथा 'इग्नाटिड् माइण्ड्स्- अनसैसिङ्ग् दि पवर् विदिन् इण्डिया । एतानि पुस्तकानि भारतीयभाषाभिः विदेशीयभाषाभिः च अनूदितानि । एषः कश्चित् विशिष्टः वैज्ञानिकः यस्मै 30विश्वविद्यालयाः गौरवपूर्वकं डाक्टरेट् उपधिं दत्तवन्तः । 2015 वर्षस्य जुलै मासस्य 27 तमे दिनाङ्के डॉ. अब्दुल् कलाम्-महोदयस्य हृदयाघातेन निधनम् अभवत् । तस्मिन् दिने सायं काले भारतीय-प्रबन्ध-संस्थानस्य एकस्यां व्याख्यानसभायां व्याख्यारते सन् हृत्पीडया पीडितः जातः आसीत् । "
{ "source": "wikipedia" }
‘कोण्डमाम’ एतेषां पर्यायनाम । कोण्ड इत्युक्ते तेलुगुभाषया ‘वनम्’ इत्यर्थः अस्ति । अतः एतेषां मूलं तेलुगुनाडु स्यात् इति ऊहा कर्तुं शक्या । श्रीशैलतः वयम् आगताः इति एते वदन्ति । एतेषां मातृभाषा ‘तेलुगुभाषा’ । अन्यैः सह व्यवहाराय तेलुगुमिश्रितकन्नडभाषां वदन्ति । अटनम् एतेषां प्रवृत्तिः इति कारणेन यत्र गच्छन्ति तत्रत्यभाषां पठित्वा व्यवहरन्ति । बळ्ळारी, चळ्ळकेरे, नायकनहट्टि समीपस्य देवरहळ्ळि, चन्नगिरेः समीपस्य नल्लूरु, होसदुर्ग, शिवमोग्गस्य सोरब, सागर, शिकारिपुर, शिराळकोप्प, धारवाड, गदग, हासन, मैसूरु, कोळ्ळेगाल इत्यादिषु ग्रामेषु एते दृश्यन्ते । चळ्ळकेरे उपमण्डलस्य कडदरहळ्ळि अथवा रङ्गव्वनहळ्ळी इत्यत्र एतेषाम् एव कश्चन अग्रहारः अस्ति । एतेषु अनेकानि ‘बेडगु’ सन्ति । प्रमुखः उद्योगः भविष्यं वदन्ति । किन्नरिजोगिजनाङ्गः इव एतेषामपि विशिष्टानि वेषभूषणानि । वर्णमयचित्रवेष्टिः, एकनादस्य तम्बूरवाद्यं, तालवाद्यं, कण्ठे रुद्राक्षमाला, कृष्णवर्णस्य सूत्रं, ललाटे रक्तवर्णस्य पट्टिकां बद्ध्वा तत् परितः मयूरपिच्छं योजयित्वा, स्तूलश्मश्रुः, कर्णे कर्णाभरणं, स्कन्दे पतिते स्यूते, वराटिकाः, ललाटमध्ये बृहत् कुङ्कुमस्य तिलकम् इत्यदिभिः एव ‘कुरुमाम’ इति ज्ञातुं शक्यते । एतेषां नाम्नि रामायणस्य महाभारतस्य च नाम्नां प्रभावः दृश्यते ।
{ "source": "wikipedia" }
कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति चित्रदुर्गलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति चळ्ळकेरेविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या 98। चळ्ळकेरेविधानसभाक्षेत्रं मण्डलदृष्ट्या चित्रदुर्गमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या चित्रदुर्गलोकसभाक्षेत्रे अन्तर्भवति । चळ्ळकेरेविषये अधिकविवरणार्थं चळ्ळकेरे इति पृष्ठं पश्यन्तु ।एतत् क्षेत्रम् अनुसूचितजनाङ्गस्य कृते आरक्षितम् अस्ति ।
{ "source": "wikipedia" }
पुरुषपुरयुद्धम् 8 मैमासे 1758 तमे वर्षे मराठादुरानिराष्ट्रयोर्मध्ये बभूव। युद्धेऽस्मिन् पुरुषपुरं मराठासेनया जितम्। तत्पुर्वम् पुरुषपुरदुर्गम् तिमूरशाहदुरानिजहानखानाभ्यां स्वसेनया सह पालितम्। तुकोजीसिन्धियः रघुनाथरावमल्हाररावहोल्कराभ्याम् पञ्जाबे प्रतिनिधिरूपेण नियोजितः तथा रघुनाथरावमल्हाररावहोल्करौ पञ्जाबतः जग्मतुः। तुकोजीसिन्धियः खण्डोजिकदमेन सह अफ़्गानभटान् जितवान्। युद्धेऽस्मिन् मराठासेनायाः विजयम् अतिविशिष्टम् यतः मराठासेना पुणेतः 2000 सहस्रमानदूरे अफ़्गानसीमाम् प्राप।
{ "source": "wikipedia" }
हस्तकन्दुकक्रीडा कन्दुकक्रीडासु अन्यतमा ।
{ "source": "wikipedia" }
भारतदेशः 1947 तमवर्षस्य आगष्ट्मासस्य 15 दिनाङ्के स्वतन्त्रः अभवत् । अनन्तरं प्रजाप्रभुत्वरीत्या अत्र प्रशासनं चलति स्म । यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे 1950 तमे वर्षे जनवरीमासस्य 26 दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः । तद्दिनादाराभ्य भारतदेशे भारतीय-संविधानरीत्या प्रशासनं प्रचलति । प्रजाराज्योत्सवं प्रजाराज्योत्सवः गणराज्योत्सवः इत्यपि कथयन्ति । यतः गणानां प्रजानां एव अत्र प्रामुख्यता अस्ति । प्रजाराज्यमित्यस्य प्रजाभिः प्रजाभ्यः प्रजाः एव प्रशासनं कुर्वन्ति इत्यर्थः भवति । भारतस्य प्रजासत्तात्मकजात्यतीतगणराज्यम् इति च नाम अस्ति ।जनवरी मासस्य 26 तमे दिनाङ्के एव लाहोर-अधिवेशने पूर्णस्वातन्त्र्यलाभाय निर्धारः कृतः आसीत् । तस्य स्मरणार्थं जनवरीमासस्य 26 दिनाङ्कः एव स्वीकृतः अस्ति । प्रतिवर्षं वैभवेन प्रजाराज्योत्सवः आचर्यते । विदेशीयाः अतिथिरुपेण आगच्छन्ति । मुख्यकार्यक्रमः राजधान्याः परेड्स्थाने राष्ट्रपतिभवनस्य पुरतः प्रचलति । देशे सर्वत्र कार्यालयेषु विद्यालयेषु सङ्घसंस्थासु च कार्यक्रमं कुर्वन्ति । ध्वजारोहणं राष्ट्रगीतं विविधस्पर्धाः मनोरञ्जनकार्यक्रमाः च सर्वत्र प्रचलन्ति । राष्ट्रियपर्वरुपेण प्रजाराज्योत्सवम् आचरन्ति । भारतदेशः सुखीराज्यं भवतु इति सदाशया सर्वजनहिताय सर्वजनसुखाय संविधाननिर्माणकार्यस्य आरम्भः अभवत् । देशे तथा विदेशेषु च भारतस्य सामाजिक-आर्थिक-सांस्कृतिक-वैभवस्य प्रदर्शनं तथा शान्ति- सुव्यवस्थास्थापनं विदेशैः सह उत्तमसम्बन्धस्थापनम् इत्यादीनि संविधानस्य उद्देश्यानि । भारतीय संविधानम् लिखितं संविधानम् अस्ति । अत्र 395 विधयः, अष्ट-अनुसूच्यः सन्ति । संविधान- रचनासमितेः अध्यक्षः भारतदेशस्य राष्ट्रपतिः श्री बाबूराजेन्द्रप्रसादः आसीत् । संविधानसङ्ककलनसमितेः अध्यक्षः डा बी आर् अम्बेड्करः आसीत् । अतः अम्बेडकरमहोदयं भारतीयसंविधानशिल्पी इति कथयन्ति ।संविधाने मुख्यतः राष्ट्रपतिः उपराष्ट्रपतिः लोकसभा राज्यसभा इत्यादीनां व्याख्या, चयनं, चालनं इत्यादि नियमाः निरुपिताः सन्ति । भारतदेशः अनेकराज्यानां गणानां समूहात्मकः अस्ति । राष्ट्रे लोकसभा राज्यसभा च इति उभयसदने स्तः । राज्येषु विधानसभा विधानपरिषद् इति च स्तः ।लोकसभायां तथा विधानसभायां जनैः निर्वाचिताः जनप्रतिनिधयः कार्यं चालयन्ति । राज्यसभायां तथा विधानपरिषदि जनप्रतिनिधिभिः निर्वाचिताः सदस्याः कार्यं सञ्चालयन्ति । लोकसभायाम् 544 प्रतिनिधयः जन संख्याधारेण निर्वाचिताः भवन्ति ।राष्ट्रियसर्वकारस्य केन्द्रसर्वकारः इति नाम अस्ति । राज्येषु राज्यसर्वकाराः कार्यं कुर्वन्ति । प्रायशः पञ्चवर्षेषु एकवारं निर्वाचनं भविष्यति । 18 वर्षवयस्काः स्वेष्टं प्रतिनिधिं मतदानेन प्रशासकं कर्तुं प्रभवन्ति । एवं भारतीयप्रजा एव राष्ट्रपतिरपि भवति ।संविधाने भारतीयप्रजानां विविधकर्तव्यानि तथा अधिकाराः च घोषिताः सन्ति । कर्तव्येषु- इत्यादीनि प्रमुखाणि ।सर्वजनानामपि अनेकविधाधिकाराः दत्ताः सन्ति । इत्यादि प्रमुखविषयाः सन्ति ।भारतदेशे न्यायदानकार्याय अधीनन्यायालयाः राज्ये उच्चन्यायालयाः, राष्टियसर्वोच्चन्यायालयः च सन्ति । भारते 28 राज्यानि सप्तकेन्द्रशासितप्रदेशाः च सन्ति । राज्यराजधानीषु उच्चन्यायालयाः सन्ति । देहलीनगरे राष्टस्य राजधान्यां सर्वोच्चन्यायालयः अस्ति ।भारतदेशः जात्यतीतः सर्वधर्मसमभावयुक्तः च अस्ति । हिन्दूधर्मीयाः जैनाः बौध्दाः महम्मदीयाः सिखधर्मीयाः क्रैस्ताः,फारसीकाः जनाः अत्र निवसन्ति । ‘अनेकतायाम् एकता’ एव भारतस्य विशेषः अस्ति । सर्वे जनाः स्वधर्मानुसारं जीवनं कुर्वन्ति पर्वाणि अचरन्ति । पर्वसु परस्परं शुभाशयं यच्छन्ति । शतशः पर्व- विशेषाः भारतदेशे आचर्यन्ते ।भारतदेशे सहश्रशः भाषाः सन्ति । जनाः परस्परं वदन्ति । किन्तु संविधानरीत्या अष्टादशभाषाणां राष्ट्रभाषा स्थानं दत्तमास्ति । हिन्दी भाषा अधिकजनानां भाषाऽस्ति । राष्ट्रे राजभाषा इवास्ति । भाषानुसारमेव भारते राज्यानां विभागः कृतः अस्ति । सर्वत्र जनेषु वयं भारतीयाः इति भावना जागरिता अस्ति।भारतदेशे राष्ट्रियकार्यक्रमरुपेण पञ्चवर्षिकयोजनाः निर्धारिताः भवन्ति । कृषि-उद्योग-विद्युत्-वाणिज्य- आरोग्य-साक्षरता इत्यादिविषयेषु सततम् कार्ययोजना रचिता भवति । सर्वजनहिताय नियमाः योजनाः च रुपिताः भवन्ति ।भारते समग्रतां भावैक्यतां स्थापयितुं महानप्रयासः कृतः अस्ति । तेषां संरक्षणं सर्वभारतीयानाम् आद्यं कर्तव्यमिति संविधानेऽपि निर्दिष्टम् अस्ति ।केन्द्रसर्वकारस्य राष्ट्रपतिः एव प्रमुखः । लोकसभायां बहुमताधारेण पक्षाधारेण च प्रशासनं भवति प्रधानमन्त्री राष्ट्रशासकाङ्गपक्षस्य प्रमुखः भवति । राज्येषु राज्यपालः प्रमुखः। मुख्यमन्त्री बहुमताधारेण पक्षाधारेण च शासकाङ्गस्य नायकः भवति । पञ्चवर्षपर्यन्तं निर्वाचितस्य पक्षस्य अधिकारावधिः अस्ति ।प्रजाराज्योत्सवदिने राष्ट्रध्वजारोहणं सर्वत्र भवति । देहलीनगरे ‘परेड’ स्वयं राष्टपतिः विदेशीयेन अतिथिना सह पश्यति । अत्र भूदलनौकादलवायुदलानां, सीमासुरक्षादलस्य, एन.सी.सीजनानां, भारतीय-स्कौट- गाइडस्जनानां, गृहरक्षकदलस्य च गौरवप्रदानकार्यं प्रचलति ।विविधराज्यैः निर्मितानां कलासंस्कृतिविषयकानां दृश्यरुपकानां प्रदर्शनं सुन्दरम् आकर्षकं च भवति । सर्वैः वन्दनानि स्वीकुर्वन् राष्ट्रपतिः सर्वेभ्यः शुभाशयं वदति । अस्मिन्त समये युद्धविमानानां शस्त्रास्त्राणां क्षिपणीनां प्रदर्शनं बलप्रदर्शनार्थम् आयोजयिष्यते ।भारतीय नागरिकेषु प्रतिष्ठितानां पद्मप्रशस्तिः, वीरयोधानां परमवीरचक्रप्रशस्तिः, इत्यादि- प्रशस्तिप्रदानकार्याणि अपि प्रचलन्ति । प्रजाराज्योत्सवदिने मध्याह्ने सांस्कृतिककार्यक्रमाः भवन्ति । तत्र बहुविधनृत्यगीतहास्यनाटकादिषु बालाः सहर्षं भागं स्वीकुर्वन्ति ।
{ "source": "wikipedia" }
23 अक्तूबर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य द्विशताधिकषण्णवतितमं दिनम् । लिप्-वर्षानुगुणम् द्विशताधिकसप्तनवतितमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 69 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
भारतस्य बिहारराज्ये स्थितं किञ्चन मण्डलम् अस्ति पूर्णियामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति पूर्णिया नगरम्।
{ "source": "wikipedia" }
2 सितम्बर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य द्विशताधिकपञ्चचत्वारिंशत्तमं दिनम् । लिप्-वर्षानुगुणम् द्विशताधिकषट्चत्वारिंशत्तमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 120 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
किं प्रत्ययस्य चित्तं स्मरत्याहोस्विद्विषयस्येति ? ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस्तथाजातीयकं संस्कारमारभते । स संस्कारः स्वव्यञ्जकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति । तत्र ग्रहणाकारपूर्वा बुद्धिः, ग्राह्याकारपूर्वा स्मृतिः । सा च द्वयी—भावितस्मर्तव्या चाभावितस्मर्तव्या च । स्वप्ने भावितस्मर्तव्या, जाग्रत्समये त्वभावितस्मर्तव्येति । सर्वाश्चैताः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामनुभवात्प्रभवन्ति । सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिकाः । सुखदुःखमोहाश्च क्लेशेषु व्याख्येयाः । सुखानुशयी रागः, दुःखानुशयी द्वेषः, मोहः, पुनरविद्येति । एताः सर्वाः वृत्तयो निरोद्धव्याः । आसां निरोधे सम्प्रज्ञातो वा समाधिर्भवत्यसम्प्रज्ञातो वा ॥11॥ योगदर्शनम् पतञ्जलिः अष्टाङ्गयोगः अन्ताराष्ट्रिययोगदिवसः पतञ्जलियोगसूत्रम् योगसूत्राणि शृण्वन्तु आङ्ग्लानुवादेन सह योगसूत्रम् स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः
{ "source": "wikipedia" }
भीलवाडामण्डलं राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति भीलवाडा इत्येतन्नगरम् । भीलवाडामण्डलस्य विस्तारः 10455 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे बून्दीमण्डलं, पश्चिमे राजसमन्दमण्डलम्, उत्तरे अजमेरमण्डलं, दक्षिणे चित्तौडगढमण्डलम् अस्ति । 2011 जनगणनानुगुणं भीलवाडामण्डलस्य जनसङ्ख्या 2410459 अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 230 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 230 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 19.7% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-969 अस्ति । अत्र साक्षरता 62.71 % अस्ति । अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
{ "source": "wikipedia" }
:://.. मुलायम सिंह यादव एकः भारतीयराजनीत्ज्ञ अस्ति एवः उत्तर प्रदेशे प्राधान्यात् अभिस्पृशति। सः उत्तर प्रदेशस्य पूर्वमुख्यमन्त्रिन् अस्ति।
{ "source": "wikipedia" }
नन्दिनागरीलिपिः नागरीलिपितः विकसिता एका लिपिः । एषा लिपिः दक्षिणमध्यभारते अधिकप्रचलिता आसीत् । वस्तुतस्तु नन्दिनागरीलिपिः नागरीलिपेः पश्चिमप्रदेश-प्रभाविता लिपिः । परन्तु अस्याः लिपेः प्रभावः दक्षिणभारते अधिकविस्तृतः आसीत् । नन्दिनागरीलिपिः दक्षिणमहाराष्ट्र-कर्णाटक-आन्ध्रप्रदेशेत्यादि राज्येषु मुख्यतया व्यवहृतासीत् । दक्षिणप्रदेशे अस्याः आधिक्यत्वात् इयं दक्षिणनागरीलिपेः प्रकारभेदा इति अपरेकस्य पक्षस्य मतम् ।
{ "source": "wikipedia" }
जगद्गुरुरामभद्राचार्यः /ˈʒəɡəɡʊʊɑːəəɑːɑːə/) पूर्वाश्रमे गिरिधरमिश्राख्यः, आर्यवर्ते उत्तरप्रदेशराज्यस्थचित्रकूटे निवसन्नेकः प्रख्यातविद्ववान् शिक्षाविद् रचनाकारः प्रवचनकारः दार्शनिकः सनातनधर्मगुरुश्चास्ति। सः रामानन्दसम्प्रदायस्य वर्तमानजगद्गुरुरामानन्दाचार्यचतुष्टये एकोऽस्ति, अस्मिन् पदे 1988तमे ईसवीयाब्दे प्रतिष्ठापितवांश्च। सः उत्तरप्रदेशराज्ये चित्रकूटस्थस्य तुलसीदासनामस्थापितस्य श्रीतुलसीपीठ इत्यस्य धार्मिकसामाजिकसेवासंस्थानस्य संस्थापकोऽध्यक्षश्च। अपि च, सः चित्रकूटस्थितस्य जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयस्य संस्थापक आजीवनकुलाधिपतिश्च। एषो विश्वविद्यालयः चतुर्विधविकलाङ्गविद्यार्थिभ्य एव स्नातकस्नातकोत्तराश्च पाठ्यक्रमोपाधीः प्रददाति। जगद्गुरुरामभद्राचार्यः मासद्वयाल्पायावेव नेत्रज्योतिरहितोऽभवत् – ततः प्रभृति प्रज्ञाचक्षुरेषः। अध्ययनाय रचनायै वा तेन ब्रेललिपिः कदापि न प्रयुक्ता। बहुभाषाविदस्ति द्वाविंशतिभाषासम्भाषणशौण्डः रामभद्राचार्यः। सः संस्कृत हिन्द्य वधी मैथिल्यादिभाषासु आशुकविः रचनाकारश्च। तेन अशीत्यधिकाः ग्रन्थाः प्रणीताः, येषु चत्वारि महाकाव्यानि, रामचरितमानसे हिन्दीटीका, अष्टाध्याय्यां काव्यात्मकसंस्कृतटीका, प्रस्थानत्रयीसंस्कृतभाष्यानि च सम्मिलितानि। सः तुलसीदाससाहित्यक्षेत्रे भारतस्य सर्वश्रेष्ठविशेषज्ञेषु गण्यते, रामचरितमानसस्य एकायाः प्रामाणिकप्रत्याः सम्पादकश्च, एषा प्रतिकृतिः तुलसीपीठेन प्रकाशिता। स्वामिरामभद्राचार्यः रामायणभागवतयोः सुप्रसिद्धकथाकारः वर्तते – भारतस्य भिन्नभिन्ननगरेषु विदेशेषु च तस्य कथाकार्यक्रमाः नियमितरूपेणायुज्यन्ते संस्कारटीवीसनातनटीवीत्यादिचैनलेषु प्रसार्यन्ते च। जगद्गुरुरामभद्राचार्यस्य जनिर्भारतवर्षे उत्तरप्रदेशराज्ये जौनपुरजनपदान्तर्वर्तिनि शाण्डिखुर्दनामके ग्रामे एकस्मिन् वसिष्ठगोत्रिये सरयूपारीणब्राह्मणकुले पञ्चाशदुत्तरैकोनविंशतिशते ईसवीयाब्दे मकरसङ्क्रान्तौ तदनुसारे माघमासे कृष्णपक्षे एकादश्यां तिथौ रात्र्यां 10:34 वादने श्रीराजदेवमिश्रस्य चतुर्थापत्यरूपेण श्रीमतीशचीदेव्याः कुक्षितः समभवत्। तस्य पितामहस्य मिश्रसूर्यबलीमहोदयस्य एका पितृव्यात्मजा मीराबाय्याः भक्तासीत्तस्मात् सा नवजातस्य बालकस्य नामकरणं गिरिधर इति कृतवती। दैवदुर्विपाकाद्गिरिधरस्य नेत्रदृष्टिः मासद्वयावधौ गता। मार्च 24, 1950 दिनाङ्के बालकस्य नेत्रयोः रोहुआरोगोऽपस्थितोऽभवत्। ग्राम्यक्षेत्रेषु तदाधुनिकचिकित्सानुपलब्धासीत्। शिशुरेकायाः वृद्धायाः चिकित्सिकायारन्तिके नीतः या रोहुआनिदानाय ख्याता। चिकित्सिका गिरिधरस्य नेत्रयोरेकमुष्णद्रव्यं निक्षिप्त्वती, परन्तु रक्तस्रावेण गिरिधरस्य उभयोर्नेत्रयोर्दृष्टिः नष्टा। ईक्षणचिकित्सायै बालकं तस्य परिवारः सीतापुरे, लखनऊनगर्यां मुम्बईनगरे च विभिन्नायुर्वेदहोमियोपैथीपाश्चात्यचिकित्साविशेषज्ञानामन्तिके नीतवान्, परन्तु गिरिधरस्य नेत्रयोरुपचारं कारयितुं नाशक्नोत्। गिरिधरमिश्रः ततः प्रभृति प्रज्ञाचक्षुः। न तु सः पठितुं शक्नोति नैव च लेखितुं, न च ब्रेललिपिं युञ्जते - एकश्रुतः सः केवलं श्रुत्वा शास्त्राणि साधयत्युक्त्वा च लिपिकारेभ्यः स्वरचनाः लेखयति। गिरिधरस्य जनकः मुम्बईनगरे कार्यरत आसीदतः तस्य प्रारम्भिका शिक्षा गृहे एव पितामहसन्निधौ सम्पन्ना। प्रत्यपराह्णं पितामहः तस्मै रामायणमहाभारतविश्रामसागरसुखसागरप्रेमसागरब्रजविलासादीनां काव्यानां पदानि श्रावितवान्। गिरिधरेण त्रयवर्षाल्पावस्थायामवधीभाषायां सर्वप्रथमकवितामराचि पितामहायाश्रावि च। पदेऽस्मिन् कृष्णमाता यशोदैकां गोपिकां तया श्रीकृष्णेन सह कृताय कलहाय तर्जयति। तुम तरुणी मेरो गिरिधर बालक काहे भुजा पकरी ॥ सुसुकि सुसुकि मेरो गिरिधर रोवत तू मुसुकात खरी ॥ तू अहिरिन अतिसय झगराऊ बरबस आय खरी ॥ गिरिधर कर गहि कहत जसोदा आँचर ओट करी ॥ अस्य संस्कृते रूपान्तरम् – त्वं तरुणी बालो मम गिरिधरः किमर्थं भुजामस्य त्वं धृतवती ॥ हिक्कासहितो रोदिति गिरिधरः त्वमत्र च स्मितवती स्थितवती ॥ गोपीकन्या त्वमतिशयिता कलहिनी हठादागतवती ॥ गिरिधरकरं गृहीत्वा कथयति यशोदा अवगुण्ठनधृतवती ॥ एकश्रुतप्रतिभासम्पन्नेन गिरिधरेण पञ्चवर्षावस्थायां तस्य पार्श्ववासिनः पण्डितमुरलीधरमिश्रस्य साहाय्येन पञ्चदशदिवसेष्वेव श्लोकसङ्ख्यासहिता सम्पूर्णा भगवद्गीता कण्ठस्थीकृता। 1955तमे ईसवीयाब्दे सः जन्माष्टम्यां गीतायाः सम्पूर्णपाठमकरोत्। संयोगवशात् गीताकण्ठस्थीकरणस्य द्विपञ्चाशद्वर्षाण्यनन्तरं नवम्बर 30, 2007 दिनाङ्के जगद्गुरुरामभद्राचार्यः संस्कृतमूलपाठहिन्दीटीकासहितायाः भगवद्गीतायाः सर्वप्रथमब्रेललिप्यङ्कितसंस्करणममुञ्चत्। सप्तवर्षीयवयसि गिरिधरः स्वपितामहस्य साहाय्येन छन्दसङ्ख्यासार्धं गोस्वामितुलसीदासकृतं सम्पूर्णं श्रीरामचरितमानसं षष्टिदिवसेषु कण्ठस्थीकृतवान्। 1957 ईसवीयाब्दे रामनवम्यां व्रतानुतिष्ठितौ तेन मानसस्य पूर्णपाठः कृतः। कालान्तरे गिरिधरेण समस्तवैदिकवाङ्मयः, संस्कृतव्याकरणग्रन्थानि, श्रीमद्भागवतं, प्रमुखा उपनिषदः, तुलसीदासनिखिलरचना अनेकेतराः संस्कृतभारतीयसाहित्यरचनाश्च कण्ठस्थीकृताः। पौगण्डगिरिधरमिश्रस्य उपनयनसंस्कारः जून 24, 1961 दिनाङ्के निर्जलैकादश्यामभवत्। अयोध्यानिवासिनः पण्डितेश्वरदासमहाराजाः तस्मै गायत्रीमन्त्रस्य राममन्त्रस्य च दीक्षां प्राददुः। भगवद्गीतारामचरितमानसयोः स्वल्पायायेवाभ्यासं कृत्वा गिरिधरः नियमितरूपेण स्वग्रामसमीपे पुरुषोत्तममासे रामकथाकार्यक्रमेषु गच्छति स्म। द्विवारं कार्यक्रमे गत्वा तृतीयकार्यक्रमे सः एकां रामचरितमानसकथां प्रस्तुतवान्, यामनेककथावाचकाः स्तुतवन्तः। 7 जुलाई 1967 दिनाङ्के जौनपुरस्थितादर्शगौरीशङ्करसंस्कृतमहाविद्यालयाद्गिरिधरमिश्रेणौपचारिकशिक्षा प्रारब्धा। सः तत्र संस्कृतव्याकरणसार्धान् हिन्द्याङ्ग्लभाषागणितभूगोलैतिहासविषयानधीत्वान्। अत्रापि एकश्रुतेन गिरिधरमिश्रेण कदापि ब्रेललिप्यादिसाधनानि न प्रयुक्तानि। मासत्रये सः वरदराजाचार्यविरचितां लघुसिद्धान्तकौमुदीं साधितवान्। प्रथमायाः प्रारभ्य मध्यमां यावत्सर्वपरीक्षासु चतुर्वर्षपर्यन्तं कक्षायां सः प्रथमस्थानं लब्ध्वोच्चतरशिक्षायै सम्पूर्णानन्दसंस्कृतविश्वविद्यालयमगात्। आदर्शगौरीशंकरसंस्कृतमहाविद्यालये गिरिधरेण छन्दःप्रभाध्ययनोद्यतेनाचार्यपिङ्गलप्रणीतानि अष्टगणान्यधीतानि। आगामिदिवसे एव सः संस्कृतभाषायां स्वस्य प्रथमपदं भुजङ्गप्रयातछन्दस्यरचयत्। अनाथं जडं मोहपाशेन बद्धं प्रभो पाहि मां सेवकक्लेशहर्त्तः ॥ 1971 ईसवीयाब्दे गिरिधरमिश्रः वाराणस्यां सम्पूर्णानन्दसंस्कृतविश्वविद्यालये संस्कृतव्याकरणे शास्त्र्युपाध्याः अध्ययनाय प्रविष्टवान्। 1974 ईसवीयाब्दे सर्वाधिकाङ्कः सविशेषाङ्कः सन् सः शास्त्र्युपाधिपरीक्षां उत्तीर्णवान्। तत्पश्चात् तेन आचार्योपाध्याः अध्ययनाय तस्मिन्नेव विश्वविद्यालये पञ्जीकरणमकारि। परास्नातकाध्ययनसमये 1974 ईसवीयाब्देऽखिलभारतीयसंस्कृतअधिवेशने गिरिधरमिश्रः नवदेहलीं समायातः। अधिवेशने सः व्याकरणे, साङ्ख्ये, न्याये, वेदान्तेऽन्त्याक्षर्यां पञ्चस्वर्णपदकानि विजितवान्। भारतस्य तत्कालीना प्रधानमन्त्रिणी श्रीमतीन्दिरागान्धी तस्मै सस्वर्णपदकपञ्चकं उत्तरप्रदेशराज्याय चलवैजयन्तीपुरस्कारं प्रादात्। गिरिधरमिश्रस्य योग्यताभ्यः प्रभाविता श्रीमतीगान्धी तं चक्षुचिकित्सायै संयुक्तराज्यामेरिकां प्रेषितुं प्रस्तावितवती, परन्तु गिरिधरमिश्रेणैतं प्रस्तावमस्व्यकारि। 1976 ईस्वीयाब्दे गिरिधरः सप्तस्वर्णपदकैः सह कुलाधिपतिस्वर्णपदकं लब्ध्वाचार्यपरीक्षामुत्तीर्णवान्। तस्यैका विरलोपलब्धिरियमासीद्यत्केवलव्याकरणे आचार्योपाधिहेतुकृतपञ्जीकरणं गिरिधरमिश्रं तस्य चतुर्मुखीज्ञानाय विश्वविद्यालयः तं 30 अप्रैल, 1976 दिनाङ्के विश्वविद्यालयेऽध्यापितानां सर्वेषां विषयाणामाचार्यं घोषितवान्। आचार्योपाधिं लब्ध्वानन्तरं गिरिधरमिश्रः विद्यावारिध्युपाध्याः शोधकार्याय विश्वविद्यालये पण्डितरामप्रसादत्रिपाठीनिर्देशकत्त्वे पंजीकृतवान्। सः विश्वविद्यालयानुदानायोगस्य शोधकार्याध्येतावृत्तिं च लब्धवान्, परन्त्वागामिवर्षेष्वनेकार्थिकविपत्तयः दृष्टवान्। विपरीतपरिस्तिथिषु अक्टूबर 14, 1981 दिनाङ्के गिरिधरमिश्रेण संस्कृतव्याकरणे सम्पूर्णानन्दसंस्कृतविश्वविद्यालयतः विद्यावारिध्युपाधिमर्जिता। तस्य शोधकार्यस्य शीर्षक आसीत् अध्यात्मरामायणे अपाणिनीयप्रयोगानां विमर्शः, अस्मिन् शोधकार्ये तेनाध्यात्मरामायणे पाणिनीयव्याकरणासम्मतप्रयोगानां विमर्शः कृतः। विद्यावारिध्युपाधिं तस्मै दत्त्वा विश्वविद्यालयानुदानायोगः तं सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य व्याकरणविभागाध्यक्षपदे च नियुक्तवान्। परन्तु स्वजीवनं धर्मसमाजविकलाङ्गसेवायां होतुं कृतसङ्कल्पः गिरिधरमिश्र इमां नियुक्तिमस्व्यकरोत्। 1997 ईसवीयाब्दे सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः तस्मै तस्य अष्टाध्याय्याः प्रतिसूत्रं शाब्दबोधसमीक्षणम् इतिशोधकार्ये वाचस्पत्युपाधिं प्रादात्। अस्मिन् शोधकार्ये गिरिधरमिश्रेणाष्टाध्याय्याः प्रत्येकसूत्रे संस्कृतपद्यटीकाराचि। 1976 ईसवीयाब्दे गिरिधरमिश्रेण करपात्रीमहाराजाय रामचरितमानसकथाश्रावि। स्वामीकरपात्री तस्मै वीरव्रतं धृत्वाजीवनं ब्रह्मचर्यं चरितुं कस्मिंश्चिद् वैष्णवसम्प्रदाये दीक्षितो भवितुमुपदिष्ट्वान्। नवम्बर 19, 1983 दिनाङ्के गिरिधरमिश्रः व्रतानिपौर्णमास्यां रामानन्दसम्प्रदाये श्रीश्री1008श्रीरामचरणदासमहाराजफलाहारीतः विरक्तदीक्षामलभत्। एतदनन्तरं गिरिधरमिश्रः रामभद्रदास इति नाम्नाख्यातः। गोस्वामितुलसीदासविरचितायाः दोहावल्याः निम्नलिखितपञ्चद्विपादानुसारं गिरिधरमिश्रः 1979 ईसवीयाब्दे चित्रकूटे षण्मासपर्यन्तं मात्रदुग्धफलाहारी भूत्वा प्रथमषाण्मासिकपयोव्रतमन्वतिष्ठत्। सकल सुमंगल सिद्धि सब करतल तुलसीदास ॥ अस्य संस्कृते रूपान्तरम् – तुलसीदाससाक्ष्यत्वात्करस्थाः शंसुसिद्धयः ॥ 1983 ईसवीयाब्दे तेन चित्रकूटे स्फटिकशिलान्तिके द्वितीयं षाण्मासिकपयोव्रतानुष्ठानं कृतम्। पयोव्रतानि स्वामिरामभद्राचार्यस्य जीवनस्य नियमितव्रतानि वर्तन्ते। 2002 ईसवीयाब्दे षष्ठषाण्मासिकपयोव्रतानुष्ठितौ तेन श्रीभार्गवराघवीयं नामसंस्कृतमहाकाव्यमकारि। अध्यावधिं सः नियमितरूण षाण्मासिकपयोव्रतान्यनुतिष्ठति, 2010-2011 ईस्वीयाब्दयोः सः नवमपयोव्रतमनुष्ठितवान्। 1987 ईसवीयाब्दे रामभद्रदासः चित्रकूटे श्रीतुलसीपीठाभिधानमेकं धार्मिकसामाजिकसेवासंस्थानं स्थापितवान्, यत्र रामायणानुसारं श्रीरामः वनवासावधौ द्वादशवर्शाणि न्यवसत्। पीठस्थापनानन्तरं साधुविद्वज्जनैः रामभद्रदासः श्रीचित्रकूटतुलसीपीठाधीश्वरः इत्युपाधिनालङ्कृतः। अस्मिन् श्रीतुलसीपीठे सः एकं सीताराममन्दिरं च निर्माणितवान्, यं जनाः काचमन्दिरनाम्ना जानन्ति। जगद्गुरु इति सनातनधर्मे प्रयुक्त एक उपाधिर्यः पारम्परिकरूपेण वेदान्तदर्शनस्य तेभ्य आचार्येभ्यर्दीयते ये प्रस्थानत्रय्यां संस्कृतभाष्याणि रचयन्ति। मध्यकाले आर्यावर्ते षट् प्रस्थानत्रयीभाष्यकाराः समभवन् – शङ्कराचार्यो निम्बार्काचार्यो रामानुजाचार्यो मध्वाचार्यो रामानन्दाचार्यो वल्लभाचार्यश्चरमश्च । वल्लभाचार्यानन्तरं वर्षाणि पञ्चशतानि यावत्प्रस्थानत्रय्यां भाष्याणि न लिखितान्यासन्। जून 24, 1988 दिनाङ्के वाराणस्याः काशीविद्वत्परिषद्रामभद्रदासं तुलसीपीठस्थजगद्गुरुरामानन्दाचार्यरूपेण चितवती। 3 फ़रवरी 1989 दिनाङ्के प्रयागनगरे महाकुम्भे रामानन्दसम्प्रदायस्य त्रयाणामप्यखाडानां सर्वे महन्तैः खालसाभिः सन्तभिः सर्वसम्मत्या काशीविद्वत्परिषदः निर्णयस्य समर्थनमकारि। अस्यानन्तरं 1 अगस्त 1995 दिनाङ्के अयोध्यायां दिगम्बराखाडा रामभद्रदासस्य जगद्गुरुरामानन्दाचार्यरूपेण विधिवदभ्यसिञ्चत्। ततः प्रभृति रामभद्रदासः जगद्गुरुरामानन्दाचार्यस्वामिरामभद्राचार्यः इति नाम्ना ख्यातः। अनन्तरं तेन ब्रह्मसूत्तेषु भगवद्गीतायामेकादशोपनिषत्सु संस्कृते श्रीराघवकृपाभाष्याणि विरचितानि। भाष्याणां प्रकाशनं 1998 ईसवीयाब्दे अभवत्। सः पुरा एव नारदभक्तिसूत्रेषु रामराजस्तोत्रे संस्कृते राघवकृपाभाष्ये रचितवानासीत्। इत्थं स्वामिरामभद्राचार्येण शतपञ्चवर्षेषु प्रथमवारं संस्कृतप्रस्थानत्रयीभाष्यकारः भूत्वा विलुप्ता जगद्गुरुपरम्परा पुनर्जीविता रामानन्दसम्प्रदायाय स्वयंरामानन्दाचार्यविरचितस्य आनन्दभाष्यस्यानन्तरं प्रस्थानत्रय्यां द्वितीयसंस्कृतभाष्यं दत्तं च। जुलाई 2003 ईसवीयाब्दे जगद्गुरुरामभद्राचार्यः प्रयागोच्चन्यायालयस्य पुरतः अयोध्याविवादे पञ्चमापरमूलाभियोगान्तर्गते धार्मिकविषयाणां विशेषज्ञरूपेण साक्षी भूत्वा प्रास्तौत् । तस्य शपथपत्रस्य प्रश्नोत्तरस्य च कतिपयांशाः न्यायालयस्य निर्णये उद्धृताः। स्वस्मिन् शपथपत्रे तेन सनातनधर्मस्य प्राचीनशास्त्राणां ताः उक्तयः उद्धृताः याः तस्य मते अयोध्यामेकां पवित्रतीर्थपुरीं श्रीरामस्य जन्मस्थलीं च साधयन्ति। तेन तुलसीदासस्य कृतिद्वयान्नवछन्दांसि उद्धृतानि येषु तस्य मते तुलसीदासेन अयोध्यायां मन्दिरस्यभङ्गस्य विवादितस्थल्यां यवनोपासनालयनिर्माणस्य वर्णितमस्ति। प्रश्नोत्तरस्य समये तेन रामानन्दसम्प्रदायस्येतिहासः तस्य मठाः, महन्तसम्बन्धिनियमाः अखाडास्थापनासंचालनं गोस्वामितुलसीदासस्य कृतयः विस्तारेण वर्णिताः। मूलमन्दिरः विवादितस्थानस्योत्तरे आसीदिति प्रतिपक्षस्थापिततर्कस्य निरसनं कुर्वन् तेन स्कन्दपुराणस्य अयोध्यामाहात्म्ये वर्णिताः रामजन्मभूम्याः सीमाः वर्णिताः, याः न्यायमूर्तिसुधीराग्रवालेन विवादितस्थलस्य वर्तमानस्थानेन मिलन्त्यः अभिज्ञाताः। 23 अगस्त 1996 दिनाङ्के स्वामिरामभद्राचार्यः चित्रकूटे दृष्टिहीनविद्यार्थिभ्यः तुलसीप्रज्ञाचक्षुविद्यालयनाम्ना एकं विद्यालयं स्थापितवान्। तत्पश्चात्सः केवलविकलाङ्गविद्यार्थिविद्यार्थिभ्यः उच्चशिक्षाप्राप्तये एकसंस्थानं स्थापितुमुपचक्रे। अनेनोद्देशेन सः सितम्बर 27, 2001 ई दिनाङ्के उत्तरप्रदेशराज्ये चित्रकूटे जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयं स्थापितवान्। एषः विद्यालयः भारतस्य विश्वस्य च प्रथमो विकलाङ्गविश्वविद्यालयोऽस्ति। अस्य विश्वविद्यालयस्य गठनमुत्तरप्रदेशसरकारस्य एकाध्यादेशेन कृतं, यः पश्चादुत्तरप्रदेशसर्वकाराधिनियमः 32 रूपेण विधायिकया पारितः। अधिनियमेनानेन स्वामिरामभद्राचार्यः विश्वविद्यालयस्य जीवनपर्यन्तकुलाधिपतिश्च नियुक्तः। एषो विश्वविद्यालयः संस्कृतहिन्द्याङ्ग्लभाषासु समाजशास्त्रमनोविज्ञानसङ्गीतेषु चित्रकलायां, ललितकलायां विशेषशिक्षणप्रशिक्षणयोः इतिहाससंस्कृतिपुरातत्त्वशास्त्रेषु संगणकसूचनाविज्ञाने व्यावसायिकशिक्षणे विधिशास्त्रार्थशास्त्रयोः अङ्गउपयोजना ङ्गसमर्थनयोश्च स्नातकपरास्नातकवाचस्पत्युपाधीः प्रददाति। विश्वविद्यालये 2013 ईसवीयाब्दतः आयुर्वेदचिकित्साशास्त्रयोः अध्यापनं प्रस्तावितमस्ति। विश्वविद्यालये केवलचतुर्विधविकलाङ्गाः – दृष्टिबाधिताः मूकबधिराः अस्थिविकलाङ्गाः मानसिकविकलाङ्गाश्च प्रवेष्टुं शक्नुवन्ति, यथा भारतसर्वकारस्य 1995तमस्य ईसवीयाब्दस्य विकलाङ्गताधिनियमे निरूपितमस्ति। उत्तरप्रदेशसर्वकारमते एषो विश्वविद्यालयः प्रदेशस्य प्रमुखसूचनाप्रौद्योगिकीलेक्ट्रानिक्सशैक्षणिकसंस्थासु एकः। मार्च 2010 ईसवीयाब्दे विश्वविद्यालयस्य द्वितीयदीक्षान्तसमारोहे 354 विद्यार्थिभ्यः विभिन्नशैक्षणिकोपाधयः प्रदत्ताः। जनवरी 2011 ईसवीयाब्दे आयोजिते तृतीयदीक्षान्तसमारोहे 388 विद्यार्थिभ्यः शैक्षणिकोपाधयः प्रदत्ताः।
{ "source": "wikipedia" }
अस्य उच्चारणस्थानं ओष्ठौ स्तः। एषः व्यञ्जनवर्णः। एषः महाप्राणवर्णः । पवर्गस्य द्वितीयः वर्णः । ।"कादयो मावसानाः स्पर्शाः" । उपूपध्मानीयानां औष्ठो -”सि0 कौ0 “कफे वारे फकारः स्यात् तथाह्वाने प्रकीर्तितः। फूत्कारेऽपि च फः प्रोक्तः तथा निष्फलभाषणे”- एकाक्षरकोशः
{ "source": "wikipedia" }
रविवासरः सप्ताहस्य आरम्भः इति भारतीयानां निश्चयः । अयं वासरः शनिवासरात्परं सोमवासरात्पूर्वं तिष्ठति । बालानां पञ्चाङ्गस्य बालपाठेषु अपि अयमेव क्रमः । रविवासरस्य आदित्यवासरः भानुवासरः इत्यपि कथयन्ति । सूर्यस्य नाम्नि विद्यमानः वासरः इति कारणेण सूर्यस्य अन्यनामानि अपि उपयोजयन्ति । आधुनिके काले कार्यविरामः अस्मिन् एव दिने भवति । सार्वजनिकानुकूल्यार्थं विविधाः धार्मिकसास्कृतिकाः राजकीयकार्यक्रमाः अस्मिन्नेव दिने कुर्वन्ति ।
{ "source": "wikipedia" }
1805 तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे जर्मनीदेशीयः फ्रेडरिक् सर्टुमार् नामकः "मार्फिन्" नामकस्य औषधस्य संशोधनम् अकरोत् । • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
मिथकशास्त्रं इतिहासपुराणमनोविज्ञानानां मिश्रणम् ।
{ "source": "wikipedia" }
देवेन्द्रनाथठाकुरः कश्चन दार्शनिकः समाज-सुधारकः च आसीत्। तस्य पुत्रः रवीन्द्रनाथ ठाकुर: ।
{ "source": "wikipedia" }
29 जनवरी-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य नवविंशतितमं दिनम् । एतस्मात् दिनात् वर्षान्ताय 336 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
जगन्नाथेन असफ़विलासः इति ग्रन्थः लिखितः । अत्र शहजहानस्य विषये वर्णनं कृतवान् ।
{ "source": "wikipedia" }
अभिनन्दननाथः /ˈəɪəəəɑːθəə/) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु चतुर्थः तीर्थङ्करः अस्ति । अभिनन्दननाथस्य वर्णः सुवर्णः, चिह्नं वानरः च वर्तते । बाल्यकादेव भगवान् दयालुः, प्रकृत्या विनम्रः च आसीत् । भगवान् अभिनन्दननाथः इक्ष्वाकुवंशीयः आसीत् । अभिनन्दननाथस्य 116 गणधराः आसन् । तेषु वज्रनाभः प्रथमः गणधरः आसीत् । देवलोकस्य त्रयस्त्रिंशत्सागरावधेः समाप्त्यनन्तरं भगवतः अभिनन्दननाथस्य अवतरणम् अभवत् । भगवतः सम्भवनाथस्य निर्वाणस्य नवलक्षकोटिवर्षाणाम् अनन्तरं माघ-मासस्य शुक्लपक्षस्य द्वितीयायां तिथौ मध्यरात्रौ पुनर्वसुनक्षत्रे भगवान् अभिनन्दननाथः अवतीर्णः । भगवतः काश्यपगोत्रम् आसीत् । भगवतः अभिनन्दननाथस्य पिता संवरः, माता च सिद्धार्था आसीत् । भरतक्षेत्रे अयोध्या-नामिका नगरी आसीत् । तस्याः नगर्याः राजा संवरः आसीत् । संवरः अयोध्यानगर्यां सुष्ठुतया शासनं करोति स्म । सिद्धार्था इति नामिका राज्ञः पत्नी आसीत् । एकदा सिद्धार्थया रात्रौ तीर्थङ्करत्वसूचकाः चतुर्दश स्वप्नाः दृष्टाः । आगामिदिने स्वप्नशास्त्रिभिः चतुर्दश स्वप्नानां फलादेशः कथितः । “कस्यचित् तीर्थङ्करस्य जन्म भवेत् इति लक्षणानि दृश्यन्ते” इति स्वप्नशास्त्रिणः उक्तवन्तः । नवमासानन्तरं मध्यरात्रौ सिद्धार्था एकं पुत्रम् अजीजनत् । त्रिषु लोकेषु वातावरणं शान्तम् अभवत् । चतुष्षष्टिः इन्द्राः भगवतः अभिनन्दननाथस्य उत्सवमाचरितवन्तः । राजा संवरः बन्दिभ्यः कारागारात् मुक्तिम् अयच्छत् । तेन याचकेभ्यः दानानि अपि कृतानि । जम्बूद्वीपस्य पूर्वमहाविदेहस्य मङ्गलावतीविजये रत्नसञ्चयानामिका एका नगरी आसीत् । तस्याः नगर्याः राजा महाबलः आसीत् । महाबलः एव अभिनन्दननाथस्य पूर्वजन्मनाम आसीत् । महाबलः उदारः आसीत् । यावत् महाबलेन राज्यस्य दायित्वं स्वीकृतम् आसीत्, तावत् सः स्वस्य कर्त्तव्यपालनं करोति स्म । तस्य पुत्रः गुरुकुले पठितवान् आसीत् । यदा पुत्रः चतुषष्टिकलाः पठित्वा राज्यम् पुनरागतः, तदा सः सम्यक्तया राज्यं शासितुं समर्थः । अतः महाबलेन सम्पूर्णराज्यस्य दायित्वं पुत्राय प्रदत्तम् । अनन्तरं महाबलः पारिवारिकबन्धनात् मुक्तः जातः । महाबलस्य गुरुः विमलचन्द्रः आसीत् । सः गुरोः दीक्षां प्राप्य साधनां चकार । साधनानन्तरं महाबलः मृत्युलोकात् मुक्तिं सम्प्राप्तवान् । राज्ञा संवरेण नामकरणमहोत्सवस्य विशालायोजनं कृतम् आसीत् । तस्मिन् महोत्सवे पारिवारिकजनाः, नगरजनाः च सम्मिलिताः आसन् । इन्द्रादयः देवाः अपि तत्र समुपस्थिताः आसन् । बालकं द्रष्ट्वा सर्वे धन्याः अभवन् । यदा नामकरणविषयिकी चर्चा जाता, तदा राज्ञा संवरेण उक्तं यत् – “ गतेषु नवमासेषु राज्ये यावत् आनन्दप्राप्तिः जाता, तावत् पूर्वं मे राज्ये कदापि न अभवत् । राज्येषु अपराधाः अपि न्यूनाः जाताः । पारस्परिकविग्रहाः अपि नवमासेषु अल्पमात्रायाम् अभवन् । राज्यस्य प्रत्येकं जनः मानसिकरीत्या प्रसन्नः अस्ति । अतः मे दृष्ट्या आनन्दकारिणः नन्दनस्य नाम अपि अभिनन्दनकुमारः इति भवितव्यम् । सर्वे जनाः राज्ञः संवरस्य निर्णयम् अङ्गीकृतवन्तः । यदा अभिनन्दननाथः किशोरावस्थां सम्प्राप्तः, तदा संवरः सुयोग्यकन्याभिः सह अभिनन्दननाथस्य विवाहम् अकारयत् । किशोरावस्थायाम् अभिनन्दननाथस्य शरीरस्य दैर्घ्यं पञ्चाशताधिकत्रिशतं धनुर्मात्रात्मकम् आसीत् । समयान्तरे अभिनन्दननाथस्य राज्याभिषेकं कृत्वा संवरेण तस्मै राज्यस्य दायित्वमदीयत । अनन्तरं संवरः शासनात् निवृत्तिं सम्प्राप्तः । राजा संवरः संसारात् मुक्तिं प्राप्य मुनिपदम् अङ्गीकृतवान् । राजा अभिनन्दननाथः राज्यस्य नीतिपूर्वकं सञ्चालनं करोति स्म । राज्ये वस्तूनाम् अभावः एव नासीत् । नगरजनाः सुखेन जीवन्ति स्म । यद्यपि अभिनन्दननाथः गृहे निवसति स्म, तथापि तस्य जीवनं मुनिः इव प्रतिभाति स्म । यतः कस्यापि वस्तुनः मोहः एव नासीत् । सः इन्द्रियजन्यवासनया निर्मुक्तः आसीत् । अभिनन्दनेन दीर्घकालं यावत् राज्यसञ्चालनं कृतम् आसीत् । तस्य जीवनस्य भोगावलिकर्मावस्थायाः समाप्त्यनन्तरं तेन स्वस्य उत्तराधिकारिणे राज्यस्य दायित्वं प्रदत्तम् । ततः परं तेन नियमानुसारं वार्षिकीदानाय व्यवस्था कृता । अभिनन्दननाथेन एकवर्षं यावत् वार्षिकीदानं कृतम् । राज्ये सः सर्वेभ्यः जनेभ्यः आवश्यकतानुसारं दानं करोति स्म । अभिनन्दननाथस्य वैराग्यवृत्तिं द्रष्ट्वा बहवः राजानः, राजकुमाराः च प्रभाविताः अभवन् । ते राजानः, राजकुमाराः अपि दीक्षाम् अङ्गीकर्तुम् ऐच्छन् । माघ-मासस्य शुक्लपक्षस्य द्वादश्यां तिथौ भगवता अभिनन्दननाथः सहस्रजनैः सह दीक्षाम् अङ्गीकृतवान् । सर्वैः सहस्राम्रोद्याने दीक्षा सम्प्राप्ता । दीक्षायाः दिवसे भगवतः षष्ठीतपः आसीत् । किन्तु “तिलोयपन्नत्ति” नामके ग्रन्थे अष्टम्याः तपसः उल्लेखः प्राप्यते । राज्ञा इन्द्रदत्तेन भगवते अभिनन्दननाथाय प्रथमाहारः प्रदत्तः आसीत् । इन्द्रदत्तं क्षीरान्नम् अभिनन्दननाथः अभुङ्क्त । अष्टादशवर्षाणि यावत् अभिनन्दननाथः कठोरतपस्याञ्चकार । दीक्षावने सः असनवृक्षस्य अधः ध्यानावस्थायाम् अतिष्ठत् । सर्वत्र भ्रमणं कृत्वा अभिनन्दननाथः सहस्राम्रवनं प्राप्तवान् । तत्र भगवता “काउसग्ग” इति अपि कृतम् । तपस्यया भगवान् अभिनन्दननाथः पौष-मासस्य शुक्लपक्षस्य चतुर्दश्यां तिथौ अभिजित-नक्षत्रे कैवल्यज्ञानं सम्प्रापत् । यदा सः सर्वज्ञः अभूत्, तदा सः अयोध्यानगर्याम् आसीत् । तत्र भगवान् अभिनन्दननाथः प्रथमं प्रवचनम् अकरोत् । प्रथमप्रवचनस्य दिवसे एव तीर्थस्य स्थापना अपि कृता । तस्मिन् दिवसे बहवः जनाः साधुत्वं, श्रावकत्वं च स्वीकृतवन्तः । भगवतः तीर्थे यक्षेश्वरनामकः यक्षः, कालिकानामिका शासनदेवी च आसीत् । यदा भगवान् अभिनन्दननाथः चतुर्विधसङ्घस्य स्थापनां कृतवान्, तदा तेन धार्मिकपरिवारस्य अपि रचना कृता। भगवान् अभिनन्दननाथः दीर्घकालं यावत् आर्यक्षेत्रे विचरणं कुर्वन् आसीत् । ततः परं भगवान् अभिनन्दननाथः स्वस्य अन्तःकालं ज्ञातवान् । अतः अभिनन्दननाथः अनशनं कर्तुं सहस्रमुनिभिः सह सम्मेदशिखरं गतवान् । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वाणि कर्माणि नष्टानि जातानि । अनन्तरं सः सिद्धत्वं प्रापत् । वैशाख-मासस्य शुक्लपक्षस्य अष्टम्यां तिथौ पुष्यनक्षत्रे प्रातःकाले सम्मेदशिखरे भगवतः निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन् । अभिनन्दननाथेन कौमारावस्थायां सार्धद्वादशलक्षं वर्षाणां, राज्ये सार्धषड्त्रिंशल्लक्षवर्षाणां, दीक्षायाम् अष्टपूर्वाङ्गः च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने पञ्चाशत् लक्षं वर्षाणि भुक्तानि आसन् ।
{ "source": "wikipedia" }
महर्षि महेश योगी 1918 तमे वर्षे जनवरीमासस्य 12 दिनाङ्के प्रयागे जातः । तस्य मूलनाम आसीत् महेशप्रसादवर्मा इति । सः 'अतीन्द्रियध्यानपद्धतिम्' आविष्कृतवान् । तस्य आन्दोलनस्य गुरुः सः । किञ्चन धार्मिकान्दोलनं सत्यपि धर्मनिरपेक्षमिति गृह्यते । महर्षि महेश योगी हिमालये स्थितस्य ज्योतिर्मठस्य शङ्कराचार्यस्य स्वामीब्रह्मानन्दसरस्वतीवर्यस्य शिष्यः सहायकश्च जातः । महेशः अलहाबादविश्वविद्यालये भौतशास्त्रे स्नातकपदवीं प्राप्तवान् 1942 तमे वर्षे । सः ज्योतिर्मठस्य शङ्कराचार्याणां ब्रह्मानन्दसरस्वतीनां सान्निध्ये अध्ययनम् अकरोत् । बालब्रह्मचारी महेशः इति तत्र नामाङ्कितः जातः ।सः स्वामिभिः सः 1953 तमवर्षपर्यन्तं तत्रैव अतिष्ठत् । ततः उत्तरखण्डस्य उत्तरकाशीम् अगच्छत् । 1955 तमे वर्षे ब्रह्मचारी महेशः स्वस्य गुरुणा पाठितम् अतीन्द्रियध्यानपद्धतिं सार्वजनिकरूपेण पाठयितुम् आरब्धवान् । वर्षद्वयं यावत् सः आभारते प्रवासं कृतवान् । स्वस्य इदम् आन्दोलनं सः अध्यात्मप्रगतेः / अध्यात्मपुनरुत्थानस्य आन्दोलनमिति निर्दिष्टवान् । अस्य पद्धतेः परमप्रयोजनस्य विषये बहवः स्वानुभवम् अकथयन् । 1959 तमे वर्षे महर्षि महेशयोगी विश्वप्रवासम् आरब्धवान् । तेन उक्तम् - 'मम मनसि एकः विचारः वर्तते, सर्वस्य जनस्य अपि उपयोगाय यत् भवेत् तादृशं किञ्चित् अहं जानामि' इति । प्रथमः विश्वप्रवासः रङ्गून्तः आरब्धः । ततः थैलेण्ड्, मलय, सिङ्गपूर्, हाङ्ग्काङ्ग्, हवैदेशं गतवान् । हवैदेशस्य दिनपत्रिका 'दि होनोलूलु स्टार् बुलेटिन्' उल्लिखति यत् - 'सः आसीत् निर्धनः । सः न किञ्चित् याचते । तदीयानि प्रापञ्चिकवस्तूनि हस्तग्राह्यानि आसन् । तदीयः सन्देशः विश्वं दुःखात्, अतृप्तितः च रक्षति इति सः कथयति' इति । 1959 तमे वर्षे महर्षी होनोलूलु, सान्फ्रान्सिस्को, लास्-एञ्जलीस्, बोस्टन्, न्यूयार्क्, लण्डन्देशे च अतीन्द्रियध्यानपद्धतिम् अबोधयत् ।1959 तमे वर्षे सः सान्फ्रान्सिस्कोनगरे लण्डन्नगरे च अन्ताराष्ट्रियध्यानकेन्द्रम् आरब्धवान् ।1960 तमे वर्षे महर्षी फ्रान्स्, स्विट्सर्लेण्ड्, इङ्ग्लेण्ड्, स्काट्लेण्ड्, नार्वे, स्वीडन्, जर्मनी, दि नेदर्लेण्ड्स्, इटालि,सिङ्गपुर्, आस्ट्रेलिया, न्यूझिलेण्ड्, आफ्रिका इत्यादीन् देशान् अगच्छत् । तत्र सर्वत्र सः अतीन्द्रियध्यानपद्धतिम् अपाठयत् । स्वस्य अनुपस्थितौ अभ्यासं कर्तुं ध्यानकेन्द्राणि च आरब्धवान् ।1961 तमे वर्षे महर्षी आस्ट्रेलिया, स्वीडन्, फ्रान्स्, इटालि, ग्रीस्, भारतम्, केन्या, इङ्ग्लेण्ड्, अमेरिका, केनडा इत्यादीन् देशान् अगच्छत् । इङ्ग्लेण्ड्देशे बि बि सि दूरदर्शने तस्य सन्दर्शनं प्रसारितम् । 1961 तमे वर्षे एप्रिल्मासे भारते हृषिकेशे अतीन्द्रियध्यानपद्धतेः प्रथमशिक्षकप्रशिक्षणवर्गः तेन सञ्चालितः । विभिन्नेभ्यः देशेभ्यः 60 प्रशिक्षणार्थिनः भागम् अवहन् । इदम् अग्रे अनुवृत्तम् । 1968 तमे वर्षे महर्षिः स्विट्जर्लेण्ड्देशस्य सील्स्बर्गनगरं केन्द्रकार्यालयम् अकरोत् । तत्र शिक्षकप्रशिक्षणम् आरब्धवान् । 1970 तमे वर्षे मासात्मकं वर्गं केलिफोर्नियायाम् अकरोत् यस्मिन् 1500 जनाः भागम् अवहन् । 1972 तमे वर्षे क्वीन्स्-विश्वविद्यालये प्रशिक्षणवर्गम् अचालयत् यस्मिन् अमेरिका-केनडातः आगताः 1000 युवानः भागम् अवहन् । 1973 तमे वर्षे स्टेट् आफ् इल्लिनाय्स् विधानसभायाम् अबोधयत् । विद्यालयेषु तस्य ज्ञानस्य योजनाय विधानसभया अनुमतिः प्राप्ता । 1974 तमे वर्षे महर्षि-अन्ताराष्ट्रिय-विश्वविद्यालयः संस्थापितः । 1975 तमे वर्षे महर्षि पञ्च-खण्ड-प्रवासम् अकरोत् यं सः 'प्रबोधयुगस्य उदयः' इति अवर्णयत् । 19 शतकस्य सप्तमशतके 370 भावातीतध्यानकेन्द्राणि 370 शिक्षकाः च आसन् । 2008 तमे वर्षे जनवरिमासस्य 12 दिनाङ्के महर्षि अवदत् - 'गुरुदेवस्य चरणसन्निधौ मम कर्तव्यं समर्पयामि । अस्मिन् जगति शान्तिः, सुखम्, समृद्धिः, दुःखात् स्वातन्त्र्यं च भवतु इति आशासे' इति । मरणात् एकसप्ताहात् पूर्वं महर्षिः अवदत् - 'भावातीतध्यानान्दोलनस्य नायकत्वात् निर्गत्य मौनम् आश्रयामि' इति । फेब्रवरिमासस्य 5 दिनाङ्के सः निद्रायामेव शान्त्या मरणं प्राप्नोत् नेदर्लेण्ड्देशस्य स्वगृहे । तस्य अन्तिमसंस्कारः भारतस्य अलहाबादाश्रमे कृतम् । अस्थिविसर्जनं गङ्गा-यमुनानद्योः कृतम् ।
{ "source": "wikipedia" }
2019 तमे वर्षे फेब्रवरी मासस्य 2019 तमे दिनाङ्के पाकिस्तानस्य बालाकोट् एवं अन्ययोः स्थलद्वययोः भारतीयवायुसेनया क्षिप्राक्रमणं विहितम्। द्वादश मिराज्2000 विमानानानां साहाय्येन इदम् आक्रमणम् प्रवृत्तम्। भारतीय सैन्यस्य उपरि जैश् मुहम्मद् सङ्घटनेन पुल्वामा इत्यत्र कृतस्य आक्रमणस्य प्रत्युत्तररूपेण इदं वायुसेनायाः क्षिप्राक्रमणं प्रवृत्तम्। अस्मिन् आक्रमणे 250-300 परिमिताः उग्रगामिनः मृताः इति भारतीयवायुसेनायाः स्पष्टीकरणं वर्तते। 14 फेब्रवरी 2019 तमे दिनाङ्के जैश् मुहम्मद् उग्रगामिभिः भारतीयसेनायाः उपरि आक्रमणं कृतम्। अस्मिन् विस्फोटकाक्रमणे 44 सि.आर्.एफ्.सैनिकाः मृताः। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी उग्रान् प्रतीकर्तुं सेनायै परमाधिकारं दत्तवान्। ततः वायुसेनया वैमानिकमाक्रमणं कृतम्। फेब्रवरी 26 तमे दिनाङ्के रात्रौ 3 वादने बालाकोट् इति स्थले जैश् ए मुहम्मद् सङ्घटनस्य शिबिरस्योपरि वैमानिकाक्रमणं कृतम्। सहस्र के.जि परिमितानि स्फोटकानि स्फोटितानि। समाने समये एतदतिरिच्य अन्यत्र स्थलद्वययोरपि एतादृशम् आक्रमणं भारतीयवायुसेनया कृतम्। पाकिस्तानेनापि फेब्रवरी 28 तमे दिनाङ्के भारतस्योपरि वैमानिकाक्रमणस्य प्रयासः कृतः। पाकिस्तानस्य अधीने मिराज् विमानयानं आसीत्। भारतेन 8 मिग् विमानानां साहाय्येन पाकिस्तानस्य 24 विमानानि विस्थापितानि। अस्मिन् समये भारतस्य विमानयोद्धा अभिनन्दनः पाकिस्तानीयैः ग्रहीतः। ततः दिनद्वयानन्तरं तस्य हस्तान्तरणं पाकिस्तानेन कृतम्।
{ "source": "wikipedia" }
आम्बेर राजस्थानप्रदेशस्य किञ्चन प्राचीनं नगरम् अस्ति। अस्मिन् नगरे एकं दुर्गम् अपि अस्ति। अत्र कछवाहाराजपूताः शासनम् अकुर्वन्। जयपुरनगरस्य स्थापनानन्तरं जनाः गतवन्तः। अत्र शिलादेवीमन्दिरं, शीशमहल्, सागर मुख्यदर्शनीयस्थलानि सन्ति।
{ "source": "wikipedia" }
विल्ञुः एतल्लेतुवाया राजधानी। एतन्नगरं देशस्य दक्षिणपूर्वे स्थितम्. 30 किमि शुक्लरास्यायाः सीम्नः। 540000 जनाः तत्र वसन्ति। विल्ञुर् विल्ञमण्डलस्य केद्रम् अस्ति। नगरम् अद्भूतस्य सौनदर्य्स्य स्थाने तिष्ठति। वनपूर्णाः पर्वता नेर्या विल्ञायाश्च नदीभ्यां छिन्नाः। पुराणनगरम् बहुभिर् मन्दिरैर् हर्म्यैः पूराणैर् गृहैः सम्पूर्णम्। विल्ञुविश्वविद्यालयम् अस्ति। विल्ञुर् राज्ञा गेदिमिनेन 1323 वर्षे स्थापितः परन्त्वेतत्पवित्रं स्थानं वस्तम् पूराणात्। इह देवस्य पेर्कूनस्य तदानीम् अभूत्।
{ "source": "wikipedia" }
ओडिशाराज्यं भारतस्य आग्नेयतीरे विद्यमानं राज्यम् । इदम् ओडिश्शा इत्यपि निर्दिश्यते । प्राचीनकाले कळिङ्गम् इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओरिस्सा इति । ब्रिटिश्-इण्डियाशासनस्य आधीन्ये इदं 1936 तमस्य वर्षस्य एप्रिल्मासस्य 1 दिनाङ्के राज्यत्वम् आप्नोत् । ओरियाभाषाभाषिभिः युक्तं राज्यमिदम् । अतः एप्रिल्-मासस्य प्रथमं दिनाङ्कम् उत्कलदिनत्वेन आचर्यते । ओरिस्सा विस्तारे भारतस्य राज्येषु नवमे स्थाने जनसङ्ख्यायाम् एकादशे स्थाने च विद्यते । राज्यस्य व्यावहारिकभाषा अस्ति ओडियाभाषा । अधिकांशाः जनाः अनया भाषया एव व्यवहरन्ति । अत्र 480 किलोमीटर्मितम् अविच्छिन्नं समुद्रतीरं विद्यते । किन्तु उत्तमनौकास्थानानाम् अभावः दरीदृश्यते । धम्रानद्याः तीरे सद्यःकाले निर्मितं धम्रानौकास्थानम् उत्तमम् अस्ति । राज्यस्य अन्तर्भागः पर्वतप्रदेशयुक्तः विरलजनसंख्याप्रदेशश्च । कोरपुट्-प्रान्ते विद्यमानं 1672 मीटर्मितोन्नतं डियोमलिपर्वतः राज्यस्य अत्युन्नतं स्थलं वर्तते । जगति दीर्घतमः हिराकुड्सेतुः अस्मिन् राज्ये विद्यते । पुरि-कोणार्क-भुवनेश्वरप्रदेशाः च प्रसिद्धानि प्रवासकेन्द्राणि सन्ति । पुरिक्षेत्रे जगन्नाथस्य देवालयः, कोणार्कस्य सूर्यदेवालयः, उदयगिरि-खण्डगिरिगुहाः, भुवनेश्वरस्य धौलिगिरिः, पारदीपनौकाश्रयः च प्रसिद्धस्थानानि सन्ति । ओडिशा-राज्यं भारतस्य पूर्वभागे, पूर्वतटे वा स्थितम् अस्ति । राज्यमिदं पञ्चप्राकृतिकप्रदेशेषु विभक्तम् अस्ति । मध्यशैलप्रस्थभागः, पूर्वदिशि तटीयक्षेत्रं, पश्चिमदिशि वक्राभूमिः, मध्ये उच्चभूमिक्षेत्रम्, अतिवृष्टेः प्रभावितं क्षेत्रं च । ओडिशा-राज्यस्य पश्चिमदिशि छत्तीसगढ-राज्यम्, उत्तरदिशि झारखण्ड-राज्यं, पश्चिमबङ्ग-राज्यं च, दक्षिणदिशि आन्ध्रप्रदेश-राज्यं च स्थितम् अस्ति । अस्य राज्यस्य पूर्वदिशि बङ्गाल-समुद्रकुक्षिः स्थिता अस्ति । अस्य राज्यस्य जलवायुः समशीतोष्णः वर्तते । अस्मिन् राज्ये अत्यधिकं शैत्यम्, अत्यधिकम् औष्ण्यं च न भवति । बङ्गाल-समुद्रकुक्ष्याः उष्णकटिबन्धीयजलवायुः उद्भवति । अतः समुद्रतटीयक्षेत्रे वर्षर्तौ महती वर्षा भवति । ओडिशा-राज्ये प्रमुखाः तिस्रः नद्यः सन्ति । महानदी, ब्राह्मणी, वैतरणी च । अन्याः अपि बह्व्यः नद्यः प्रवहन्ति । बुराबलाग-नदी, सुवर्णरेखा-नदी, ऋषिकुल्य-नदी, नागाबली-नदी, सालन्दी-नदी, इन्द्रावती-नदी, कोलाब-नदी, बांसधारा-नदी इत्यादयः ओडिशा-राज्यस्य नद्यः सन्ति । महा-नदी अस्य राज्यस्य बृहत्तमा नदी वर्तते । इयं नदी छत्तीसगढ-राज्यस्य रायपुर-मण्डले स्थितस्य बस्तर-शैलप्रस्थस्य अमरकण्टक-पर्वतात् उद्भवति । अस्याः नद्याः दैर्घ्यं 857 किलोमीटरमितम् अस्ति । ओडिशा-राज्ये अस्याः नद्याः दैर्घ्यं 494 किलोमीटरमितम् अस्ति । ब्राह्मणी-नदी अस्य राज्यस्य द्वितीया प्रमुखा नदी वर्तते । एवं च केन्दुझर-मण्डले स्थितात् गोनासिका-पर्वतात् वैतरणी-नदी उद्भवति । अस्मिन् बह्व्यः विद्युत्परियोजनाः प्रचलन्ति । हीराकुण्ड-विद्युत्परियोजना, कोलाब-विद्युत्परियोजना, रङ्गाली-विद्युत्परियोजना, मच्छकुण्डबाली-विद्युत्परियोजना इत्यादयः परियोजनाः अस्मिन् राज्ये प्रचलन्ति । हीराकुण्ड-परियोजनाः महा-नद्यां स्थिता । ओडिशा-राज्ये चिल्का-तडागः वर्तते । अयं तडागः विश्वस्य बृहत्तमेषु तडागे द्वितीयः अस्ति । सम्पूर्णे विश्वमिन् प्रख्यातोऽयं चिल्का-तडागः । प्रारम्भे अयं बङ्गाल-कुक्ष्याः कश्चन भागः वर्तते स्म । किन्तु सिकतासमूहेभ्यः अयं तडागः बङ्गाल-समुद्रकुक्ष्याः भिन्नः जातः । अयं तडागः 16 किलोमीटरमितः दीर्घः, 16 तः 20 किलोमीटरमितः विस्तृतश्च अस्ति । अस्मिन् तडागे द्वीपद्वयं वर्तते । पाडिकुण्डः, मलुड च । तडागोऽयं भारतस्य प्रसिद्धेषु तडागेषु अन्यतमः अस्ति । अस्मिन् तडागे विभिन्नप्रजातीनां विहगाः दृश्यन्ते । प्राचीनकालाद् आरभ्य ओरिस्साराज्ये गिरिजनाः आसन् । महाभारतस्य कालादारभ्य सवोरा / शबरजनाः अत्र वसन्ति स्म इति उल्लेखः प्राप्यते । अद्यत्वे अपि तेषां सङ्ख्या आधिक्येन दृश्यते तस्मिन् राज्ये । अधिकांशाः गिरिजनाः हिन्दुजीवनपद्धतिं सम्प्रदायाचरणादिकम् एव पालयन्ति । ई. स. 1961 तमे वर्षे केरल-राज्यस्य स्थापना अभवत् । ई. स. 1881 तमे वर्षे केरल-राज्यस्य जनगणना कृता । सप्तदशशताब्द्याः प्रारम्भे केरल-राज्यस्य जनसङ्ख्या प्रायः त्रिंशल्लक्षम् आसीत् । ई. स. 1850 तमे वर्षे पञ्चचत्वारिंशल्लक्षम् अभवत् । 1901 तमे वर्षे चतुष्षष्टीलक्षम् आसीत् । 1991 तमस्य वर्षस्य जनसङ्ख्या 291 लक्षम् आसीत् । 2011 तमस्य वर्षस्य जनगणनायाम् ओडिशा-राज्यस्य जनसङ्ख्या 4,19,47,358 अभवत् । तेषु 2,12,01,678 पुरुषाः, 2,07,45,680 महिलाः च सन्ति । अस्मिन् राज्ये प्रतिचतुरस्रकिलोमीटरमिते 269 जनाः वसन्ति अर्थात् अस्य राज्यस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 269 जनाः । ओडिशा-राज्ये पुरुषस्त्रियोः अनुपातः 1000-978 अस्ति । ओडिशा-राज्ये त्रिंशत् मण्डलानि सन्ति । तानि – ओडिशा-राज्यस्य इतिहासः अत्यन्तः प्राचीनः वर्तते । अस्य राज्यस्य इतिहासः चतुर्षु कालखण्डेषु विभज्यते । हिन्दुकालः, मुसलिमकालः, ब्रिटिश-कालः, स्वातन्त्र्योत्तरकालः च । प्राचीनकाले अस्मिन् प्रदेशे नन्द-वंशजानां, मौर्य-वंशजानां च शासनम् आसीत् । ई. पू. तृतीयशताब्द्यां मौर्य-वंशजेन अशोकेन कलिङ्ग-प्रदेशः जितः । किन्तु युद्धस्य दुष्परिणामे प्राप्ते सति अशोकेन हिन्सां, युद्धं च त्यक्त्वा बौद्धधर्मः स्वीकृतः । ई. पू. द्वितीयशताब्द्यां खारवेल-राज्ञः शासनकाले कलिङ्ग-राज्यं शक्तिशालि अभवत् । अनन्तरं समुद्रगुप्तेन, हर्षवर्धनेन अपि अस्मिन् राज्ये शासनं कृतम् आसीत् । सप्तमशताब्द्याम् ओडिशा-राज्ये गङ्ग-वंशस्य शासनम् आसीत् । ई. स 797 तमे वर्षे ययातिद्वितीयेन महाशिवगुप्तेन ओडिशा-राज्यं शासितम् । तेन विशालसाम्राज्यं स्थापितम् आसीत् । चतुर्दशशताब्दीतः ई. स. 1592 तमवर्षं यावत् विभिन्नमुस्लिमशासकैः अस्मिन् राज्ये शासनं कृतम् आसीत् । ई. स. 1592 तमे वर्षे मुगल-शासकेन अकबर-राज्ञा ओडिशा-राज्यं स्वस्य राज्ये विलीनं कृतम् । मुगल-शासनानन्तरम् ओडिशा-राज्ये मराठा-शासकैः स्वस्य आधिपत्यं स्थापितम् । ई. स. 1514 तमे वर्षे पुर्तगाली-जनाः ओडिशा-राज्यं प्राप्तवन्तः । तदनन्तरम् ई. स. तमे वर्षे डच्-जनाः समागतवन्तः । अन्ते ब्रिटिश्-जनाः आगतवन्तः । ई. स. 1757 तमस्य वर्षस्य प्लासी-युद्धस्यानन्तरं बङ्गाल-राज्यस्य केषुचित् क्षेत्रेषु आङ्ग्लैः स्वस्याधिकारः स्थापितः आसीत् । ई. स. 1803 तमे वर्षे सम्पूर्णे ओडिशा-राज्ये आङ्ग्लानाम् आधिपत्यम् अभवत् । भारतस्वातन्त्र्यान्दोलने अपि ओडिशा-राज्यस्य महत्त्वपूर्णं योगदानम् अस्ति । आन्दोलने ओडिशा-राज्यस्य नैकैः क्रान्तिकारिभिः स्वस्य योगदानं प्रदत्तम् आसीत् । “सुभाषचन्द्रबोसः”, “गोपबन्धुदासः”, “हरे कृष्ण मेहताब”, “जगबन्धु बख्शी” इत्यादयः क्रान्तिकारिणः ओडिशा-राज्येन सह सम्बद्धाः आसन् । ई. स. 1936 तमे वर्षे ओडिशा-राज्यं भारतस्य स्वतन्त्रराज्यत्वेन उद्घोषितम् । ई. स. 1949 तमे वर्षे ओडिशा-राज्यस्य विभिन्नक्षेत्राणि पुनः ओडिशा-राज्ये विलीनानि कृतानि । ओडिशा-राज्ये पञ्च महानगराणि सन्ति । भुवनेश्वर-नगरं, राउरकेला-नगरं, कटक-नगरं, सम्बलपुर-नगरं, ब्रह्मपुर-नगरं च । भुवनेश्वर-नगरम् ओडिशा-राज्यस्य खोर्धा-मण्डले स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य राजधानी अस्ति । अस्मिन् नगरे कलिङ्गाकालस्य बहूनि भवनानि सन्ति । नगरमिदम् ऐतिहासिकं धार्मिकं च वर्तते । अस्य नगरस्य इतिहासः त्रीणिसहस्रवर्षपुरातनः अस्ति । कथ्यते यत् “भुवनेश्वर-नगरे द्विसहस्राधिकानि मन्दिराणि सन्ति । अत एव इदं “मन्दिराणां नगरं” कथ्यते । अस्य नगरस्य मन्दिराणां स्थापत्यकलाः अतीव प्राचीनाः अस्ति । भुवनेश्वर-नगरम् लिङ्गराजस्य स्थानं कथ्यते । लिङ्गराजः इत्युक्ते भगवान् शिवः । भुवनेश्वर-नगरं गत्वा जनाः निर्माणशैलीं दृष्ट्वा मुग्धाः भवन्ति । अस्मिन् नगरे मन्दिराणि, तडागः, गुहाः, सङ्ग्रहालयः, उद्यानानि, जलबन्धः इत्यादीनि पर्यटनस्थलानि सन्ति । लिङ्गराज-मन्दिरं, मुक्तेश्वर-मन्दिरं, राजारानी-मन्दिरम्, इस्कोन-मन्दिरं, राम-मन्दिरं, सांई-मन्दिरं, योगिनी-मन्दिरं च अस्य नगरस्य प्रमुखाणि मन्दिराणि सन्ति । एतेषां मन्दिराणां वास्तुकला दर्शनीया अस्ति । बिन्दुसागर-तडागः, उदयगिरि-गुहाः, धौली-गिरिः, चन्दका-वन्यजीवाभयारण्यम्, उष्णजलप्रपातः च भुवनेश्वर-नगरस्य प्राकृतिकानि ऐतिहासिकानि च वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य प्राकृतिकदृश्यानि अपि मनोहराणि भवन्ति । यतः अस्मिन् नगरे उद्यानानि अपि बहूनि सन्ति । “बीजू पटनायक उद्यानं”, “बुद्ध जयन्ती उद्यानं”, “आईजी-उद्यानं”, “फोरेस्ट्-उद्यानं”, “गान्धी-उद्यानं”, “एकाम्र कानन”, “आईएमएफए-उद्यानं”, “खारावेला-उद्यानं”, “एसपी मुखर्जी उद्यनं”, “नेताजी सुभाष चन्द्र बोस उद्यानं” च भुवनेश्वर-नगरस्य प्रमुखाणि उद्यानानि सन्ति । भुवनेश्वर-नगरे “रीजनल् सायन्स् सेण्टर्”, “पठानी सामन्त ताराघर”, “कलिङ्गा स्टेडियम्” च अस्ति । एतानि स्थलानि क्रीडारसिकानां, विज्ञानरसिकानां च कृते सन्ति । “नन्दनकानन प्राणीसङ्ग्रहालयः” बालकेषु लोकप्रियः अस्ति । “त्रिभुवनेश्वर” इति नाम्नः “भुवनेश्वर” इति नाम्नः उत्पत्तिः जाता । “त्रिभुवनेश्वर” इति नाम भगवता शिवेन सह सम्बद्धम् अस्ति । अतः अस्मिन् नगरे शिवसम्बद्धानि बहूनि मन्दिराणि प्राप्यन्ते । अष्टशम्भु-मन्दिरं, भृङ्गेश्वर-शिवमन्दिरं, गोकरनेश्वर-शिवमन्दिरं, गोसागरेश्वर-शिवमन्दिरं, जालेश्वर-शिवमन्दिरं, कपिलेश्वर-शिवमन्दिरं, सर्वत्रेश्वर-शिवमन्दिरं, शिवतीर्थमठः, स्वप्नेश्वर-शिवमन्दिरम्, उत्तरेश्वर-शिवमन्दिरं, यमेश्वर-मन्दिरम् इत्येतानि मन्दिराणि शिवसम्बद्धानि सन्ति । भुवनेश्वर-नगरे प्राचीनमन्दिराणि अपि बहूनि सन्ति । ऐसनयेश्वर-शिवमन्दिरम्, अष्टशम्भूमन्दिरं, भृङ्गेश्वर-शिवमन्दिरं, भारतीमठ-मन्दिरं, ब्रह्मेश्वर-मन्दिरं, भुकुटेश्वर-शिवमन्दिरं, बयामोकेश्वर-मन्दिरं, भस्कारेश्वर-मन्दिरं, चम्पाकेश्वरचन्द्रशेखरमहादेव-मन्दिरं, चक्रेश्वरी-शिवमन्दिरं, दिशिश्वर-शिवमन्दिर इत्येतानि प्राचीनानि मन्दिराणि सन्ति । चिन्तामणीश्वा-शिवमन्दिरं, गङ्गेश्वर-शिवमन्दिरं, जालेश्वर-शिवमन्दिरं, लबेश्वर-शिवमन्दिरं, लखेश्वर-शिवमन्दिरं, मदनेश्वर-शिवमन्दिरं, मङ्गलेश्वर-शिवमन्दिरं, नागेश्वर-शिवमन्दिरं, पुव्रेश्वर-शिवमन्दिरं, सर्वत्रेश्वर-शिवमन्दिरं, सुबरनेश्वर-शिवमन्दिरं, सुकुतेश्वर-शिवमन्दिरं, स्वप्नेश्वर-शिवमन्दिरम् इत्यादीनि अपि भुवनेश्वर-नगरस्य मन्दिराणि सन्ति । इतः परं भगवतः कृष्णस्य, देव्याः च मन्दिराणि अपि सन्ति । अतन्तावासुदेव-मन्दिरम्, अखडचण्डी-मन्दिरं, ब्राह्मा-मन्दिरं, देवसभा-मन्दिरं, दुलादेवी-मन्दिरं, कैंची-मन्दिरं, विष्णु-मन्दिरं, गोपालतीर्थमठः, जनपथराम-मन्दिरं, “रामेश्वर डुला”, सुका-मन्दिरं, “वैताल डुला”, विष्णु-मन्दिरम् इत्यादीनि मन्दिराणि शिवेतराणि मन्दिराणि सन्ति । शीतर्तौ अस्य नगरस्य वातावरणं शान्तम्, अनुकूलं च भवति । अतः अक्टूबर-मासतः फरवरी-मासपर्यन्तम् अस्य नगरस्य भ्रमणम् उत्तमम् अस्ति । शीतर्तौ जनाः भुवनेश्वर-नगरं गच्छन्ति । भुवनेश्वर-नगरं 4 क्रमाङ्कस्य, 5 क्रमाङ्कस्य, 6 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः इदं नगरम् ओडिशा-राज्यस्य प्रमुखनगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः भुवनेश्वर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । भुवनेश्वर-नगरात् कोणार्क-नगराय, पुरी-नगराय कोलकाता-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकं नगरस्य मध्ये स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । भुवनेश्वर-नगरे “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकम्” अस्ति । इदं विमानस्थानकं भुवनेश्वर-नगरात् 4 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण भुवनेश्वर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया भुवनेश्वर-नगरं प्राप्नुवन्ति । राउरकेला-नगरं भारतस्य ओडिशा-राज्यस्य सुन्दरगढ-मण्डले स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य “स्टील् सिटि” इति नाम्ना विश्वस्मिन् विख्यातम् अस्ति । राउरकेला-नगरम् ओडिशा-राज्यस्य व्यावसायिकी राजधानी अपि कथ्यते । नगरमिदम् औद्योगिकं वर्तते । तथापि अस्मिन् नगरे प्राकृतिकं सौन्दर्यमपि प्रचूरमात्रायाम् अस्ति । नगरस्यास्य बहूनि पर्यटनस्थलानि सन्ति । इदं नगरं मानवनिर्मिताकर्षनस्य केन्द्रत्वेन विद्यते । अस्मिन् नगरे बहवः जनजातयः निवसन्ति । तासां जनजातीनां संस्कृतयः अपि भिन्नाः भवन्ति । अस्य नगरस्य समीपे “वेदव्यास” इत्येतत् स्थलं वर्तते । तस्य स्थलस्य वातावरणं शान्तं, सुखदं च भवति । मन्दिरा-जलबन्धः, पितामहल-जलबन्धः च अस्य नगरस्य समीपस्थौ सुन्दरौ जलबन्धौ स्तः । भारतात् एतौ जलबन्धौ दृष्टुं जनाः तत्र गच्छन्ति । घोघर-मन्दिरं, वैष्णोदेवी-मन्दिरं, लक्ष्मीनारायण-मन्दिरं, जगन्नाथ-मन्दिरं, भगवती-मन्दिरं, गायत्री-मन्दिरम्, अहिराबन्ध-मन्दिरं, रानीसती-मन्दिरम् इत्यादीनि अस्य नगरस्य समीपस्थानि प्रमुखाणि मन्दिराणि सन्ति । एतेषां मन्दिराणां वास्तुकला विशिष्टा वर्तते । राउरकेला-नगरस्य समीपे खण्डाधार-जलप्रपातः अस्ति । अयं जलप्रपातः आकर्षणस्य केन्द्रं विद्यते । दरजिन-नामकम् राउरकेला-नगरस्य समीपे एकं रमणीयं स्थलं वर्तते । बहवः जनाः तत्र भ्रमणार्थं गच्छन्ति । शीतर्तौ अस्य नगरस्य वातावरणं मनोहरं स्वास्थ्यकरं च भवति । अतः नवम्बर-दिसम्बर-मासयोः जनाः राउरकेला-नगरं गच्छन्ति । राउरकेला-नगरं 23 क्रमाङ्कस्य, 200 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमार्गौ राउरकेला-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः राउरकेला-नगरं गन्तुं शक्यते । राउरकेला-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकम् अपि अस्ति । अस्मात् विमानस्थानकात् भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पटना-नगराय, भुवनेश्वर-नगराय, जमशेदपुर-नगराय, बोकारो-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण राउरकेला-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया राउरकेला-नगरं प्राप्नुवन्ति । कटक-नगरं भारतस्य ओडिशा-राज्यस्य कटक-मण्डलस्य मुख्यालयः वर्तते । कटक-नगरम् ओडिशा-राज्यस्य राजधानी आसीत् । साम्प्रतं नगरमिदम् ओडिशा-राज्यस्य सांस्कृतिकी, वणिग्वृत्तिमती च राजधानी कथ्यते । कटक-नगरम् ओडिशा-राज्यस्य बृहत्तमेषु पुरातनेषु च नगरेषु अन्यतमम् अस्ति । मध्यकालीनयुगात् नगरमिदम् “अभिनाबा बारानासी कटक” इति नाम्ना ज्ञायते । नगरमिदं महानद्याः, कठजोरी-नद्याः तटे स्थितम् अस्ति । आवर्षं बहवः जनाः पर्यटनाय कटक-नगरं गच्छन्ति । कटक-नगरस्य समीपे मन्दिराणि, दुर्गाः, पर्वताः इत्यादीनि पर्यटनस्थलानि सन्ति । नगरस्य समीपे अनशुपा-तडागः वर्तते । अस्य तडागस्य सौन्दर्यम् अपि विशिष्टं वर्तते । तत्र “रत्नागिरि”, “ललितगिरि”, “उदयगिरि” इत्यादयः पर्वताः अपि सन्ति । एतेषां पर्वतानां सौन्दर्यम् अपि मनोहरं भवति । चारविका-मन्दिरं, भट्टारिका-मन्दिरं च अस्य नगरस्य प्रमुखतीर्थस्थलं वर्तते । तत्र चौदार-स्थलं भगवतः शिवेन सह सम्बद्धम् अस्ति । स्थलमिदं भगवतः शिवस्य अष्टपीठेषु अन्यतमम् अस्ति । नाराज-नामकं बौद्धधर्मस्य तीर्थस्थलम् अपि अस्ति । स्थलमिदं बौद्धधर्मस्य अध्ययनस्य केन्द्रम् अस्ति । तत्र सतकोसिया-वन्यजीवाभयारण्यं स्थितम् अस्ति । अस्मिन् अभयारण्ये बाराबाती-क्रीडाङ्गणम् अपि अस्ति । अस्मिन् क्रीडाङ्गणे पर्यटकाः क्रीडन्ति । नगरेऽस्मिन् सर्वधर्माणाम् उत्सवाः आचर्यन्ते । विजयादशमी, गणेशोत्सवः, वसन्तपञ्चमी, कार्तिकेश्वरपूजा, क्रिसमस्, ईद, गुड फ्राईडे, होली, दीपावली, रथयात्रा इत्यादीन् उत्सवान् जनाः सोत्साहेन आचरन्ति । तत्र “बालीयात्रा” उत्सवः अपि आचर्यते । अयम् उत्सवः एशिया-खण्डस्य बृहत्तमेषु उत्सवेषु अन्यतमः अस्ति । उत्सवोऽयं नवम्बर-मासे आचर्यते । कटक-नगरस्य जलवायुः उष्णकटिबन्धीयः वर्तते । अतः अस्य नगरस्य वातावरणं ग्रीष्मर्तौ उष्णं, शीतर्तौ च शीतलं च भवति । अतः जनाः वर्षर्तौ अपि कटक-नगरं गन्तु शक्नुवन्ति । कटक-नगरस्य वीक्षणीयस्थलानाम् आनन्दं प्राप्तुं शक्नुवन्ति च । कटक-नगरं 5 क्रमाङ्कस्य, राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः कटक-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः कटक-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । कटक-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अपि अस्ति । इदं रेलस्थानकम् ओडिशा-नगरस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” कटक-नगरस्य निकटतमं विमानस्थानकम् अस्ति । कटक-स्थलात् इदं विमानस्थानकं 26 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय, हैदराबाद-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कटक-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया कटक-नगरं प्राप्नुवन्ति । सम्बलपुर-नगरम् ओडिशा-राज्यस्य सम्बलपुर-मण्डलस्य मुख्यालयः अस्ति । इदं नगरम् ओडिशा-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । अस्मिन् नगरे बहुभिः शासकैः शासनं कृतम् आसीत् । नगरमिदं सांस्कृतिकदृष्ट्या, प्राकृतिकदृष्ट्या च समृद्धम् अस्ति । इदं नगरं हीरकाय प्रसिद्धम् अस्ति । अस्य नगरस्य हीरकाणि विश्वस्य श्रेष्ठतमेषु हीरकेषु अन्यतमानि भवन्ति । सम्बलपुर-नगरे शाटिकानिर्माणं क्रियते । अस्य नगरस्य हस्तकला भारते प्रसिद्धा अस्ति । पर्यटकाः सम्बलपुर-नगरस्य वस्त्राणि क्रीण्वन्ति । अस्मिन् नगरे अपि बहूनि वीक्षणीयस्थलानि सन्ति । हीराकुण्ड-जलबन्धः, सामलेश्वरी-मन्दिरं, “हुमा का झुका हुआ मन्दिर”, चिपलिमा-जलविद्युत्परियोजना, घण्टेश्वरी-मन्दिरम् इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । सम्बलपुर-नगरस्य वातावरणं सामान्यं भवति । ग्रीष्मर्तौ वातावरणम् अत्यधिकम् उष्णं, शीतर्तौ अत्यधिकं शीतलं च भवति । अतः जनाः वर्षर्तौ सम्बलपुर-नगरं गच्छन्ति । सम्बलपुर-नगरं 42 क्रमाङ्कस्य, 6 क्रमाङ्कस्य, 224 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः इदं नगरम् ओडिशा-राज्यस्य प्रमुखनगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः सम्बलपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । सम्बलपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकं चतुर्णां रेलस्थानकानां केन्द्रम् अस्ति । इदं भुवनेश्वर-झारसगुडा-रेलमार्गे स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् गुवाहाटी-नगराय, लकनऊ-नगराय, देहरादून-नगराय, इन्दौर-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकम् नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” सम्बलपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । सम्बलपुर-नगरात् भुवनेश्वर-नगरं 325 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । भुवनेश्वर-नगरात् बसयानैः भाटकयानैः वा सम्बलपुर-नगरं प्राप्यते । छत्तीसगढ-राज्यस्य रायपुर-नगरे स्थितं स्वामीविवेकानन्द-विमानस्थानकम् अपि समीपे एव अस्ति । सम्बलपुर-नगरात् रायपुर-नगरं 262 किलोमीटरमिते दूरे स्थितम् अस्ति । अनेन प्रकारेण सम्बलपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । पर्यटकाः सरलतया सम्बलपुर-नगरं गन्तु शक्नुवन्ति । तत्र जनाः आनन्दं प्राप्नुवन्ति च । ब्रह्मपुरम्-नगरं भारतस्य ओडिशा-राज्यस्य गञ्जाम-मण्डले स्थितम् अस्ति । अस्य नगरस्य नाम संस्कृतमयम् अस्ति । नगरमिदं भगवतः ब्रह्मणः निवासस्थलत्वेन ज्ञायते । अतः अस्य नाम ब्रह्मपुरम् इति अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । नगरेऽस्मिन् जनाः धार्मिकाः अपि सन्ति । ओडिशा-राज्यस्य अर्थव्यवस्थायां ब्रह्मपुरम्-नगरस्य पर्यटनस्थलानां महद्योगदानम् अस्ति । नगरमिदं “कौशेय-नगरम् ” इति नाम्ना अपि प्रसिद्धम् अस्ति । ब्रह्मपुरम् ओडिशा-राज्यस्य बृहत्तमेषु पुरातनेषु च नगरेषु अन्यतमम् अस्ति । नगरेऽस्मिन् कौशेयशाटिकाः निर्मीयन्ते । ब्रह्मपुरं समुद्रतटे स्थितम् अस्ति । अस्य समुद्रतटस्य वातावरणं शान्तं भवति । अतः जनाः श्रेष्ठानुभवाय तत्र भ्रमणं कुर्वन्ति । ब्रह्मपुरम्-नगरस्य मन्दिराणि, संस्कृतिः, चलच्चित्रस्थानकानि च विशिष्टानि सन्ति । अस्मिन् नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । “बङ्केश्वरी-मन्दिरं”, “कुलाड”, “नारायणी-मन्दिरं”, “महेन्द्रगिरि”, “मां बुधी ठाकुरानी-मन्दिरं”, “तारातरणि-मन्दिरं”, “बुगुड बिरांचिनारायम मन्दिरं”, “बालकुमारी-मन्दिरं”, “मन्त्रिदिसिद्धभैरवी-मन्दिरम्” इत्यादीनि अस्य नगरस्य समीपस्थानि धार्मिकस्थलानि सन्ति । “तप्तपानी” इत्येतत् स्थलम् उष्णजलस्रोतः वर्तते । शीतर्तौ, ग्रीष्मर्तौ च अस्य नगरस्य वातावरणं भ्रमणयोग्यं भवति । अक्टूबर-मासतः जून-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति । यतः तस्मिन् समये ब्रह्मपुर-नगरस्य वातावरणं सुखदं, शान्तं, मनोहरं, स्वास्थ्यकरं च भवति । ब्रह्मपुरम्-नगरं 5 क्रमाङ्कस्य, 224 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमार्गौ ब्रह्मपुरम्-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः ब्रह्मपुरम्-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । ब्रह्मपुरम्-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-नगरस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” ब्रह्मपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । ब्रह्मपुर-स्थलात् इदं विमानस्थानकं 170 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण ब्रह्मपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया ब्रह्मपुर-नगरं प्राप्नुवन्ति । ओडिशा-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । राज्यस्य विधानसभायां 147 सदस्यस्थानानि सन्ति । अस्मिन् राज्ये लोकसभायाः 21 सदस्यस्थानानि, राज्यसभायाः 10 सदस्यस्थानानि च सन्ति । अस्य राज्यस्य प्रशासनिकव्यवस्था अपि भारतस्य अन्यराज्यसदृशी अस्ति । प्रशासनिकव्यवस्थायै इदं राज्यं त्रिषु राजस्वमण्डलेषु विभक्तं कर्तुं शक्यते । अस्मिन् राज्ये आहत्य त्रिंशत् मण्डलानि सन्ति । “बीजू जनता दल”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “भारतीय जनता पार्टी”, “भारतीय कम्युनिस्ट् पार्टी”, “ओडिशा गण परिषद्” इत्यादयः अस्य राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति । “हरिकृष्ण महताब” इत्याख्यः अस्य राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । ई. स. 2011 तमस्य वर्षस्य जनगणनानुसारम् ओडिशा-राज्यस्य साक्षरतामानं 73.38 प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं 82.40 प्रतिशतं, स्त्रीणां च साक्षरतामानं 64.36 प्रतिशतम् अस्ति । अस्मिन् राज्ये बहूनि शैक्षणिकसंस्थानानि सन्ति । भुवनेश्वर-नगरस्य उडीसा कृषि और प्रौद्योगिकी विश्वविद्यालयः, जेवियर् प्रबन्धन संस्थान, उत्कल-विश्वविद्यालयः च, बालेश्वर-नगरस्य फकीर मोहन विश्वविद्यालयः, राउरकेला-नगरस्य राष्ट्रीय प्रौद्योगिकी संस्थानम् इत्यादीनि अस्य राज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति । “शिड्युल्ड् कास्ट् एण्ड् शिड्युल्ड् ट्राइब् रिसर्च् एण्ड् ट्रेनिङ्ग् इन्स्टीट्यूट्” इतीयं संस्था भुवनेश्वर-नगरे स्थिता अस्ति । राउरकेला-नगरे बीजू पटनायक युनिवर्सिटी ऑफ् टेक्नोलॉजी, सम्बलपुर-नगरे सम्बलपुर-विश्वविद्यालयः, पुरी-नगरे श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, बुर्ला-नगरे युनिवर्सिटी कॉलेज् ऑफ् इञ्जिनियरिङ्ग्, भुवनेश्वर-नगरे सी. वी. रामण इञ्जिनियरिङ्ग् कॉलेज्, राउरकेला-नगरे पुरुषोत्तम इन्स्टीट्यूट् ऑफ् इञ्जिनियरिङ्ग् एण्ड् टेक्नोलॉजी, पद्मनावा कॉलेज् ऑफ् इञ्जिनियरिङ्ग्, कटक-नगरे श्रीरामचन्द्रभञ्ज मेडिकल् कॉलेज्, ब्रह्मपुर-नगरे महाराजा कृष्णचन्द्र गजपति देव मेडिकल कॉलेज्, बलांगीर-नगरे अनन्त त्रिपाठी आयुर्वेदिक कॉलेज्, ब्रह्मपुर-नगरे ब्रह्मपुर सर्वकारीयः आयुर्वेदिकमहाविद्यालयः, पुरी-नगरे सर्वकारीयः आयुर्वेदिकमहाविद्यालयः, गोपालबन्धु आयुर्वेदिक महाविद्यालय, बलांगीर-नगरे सर्वकारीयः आयुर्वेदमहाविद्यालयः, गञ्जाम-नगरे नृसिंहनाथ सर्वकारीयः आयुर्वेदिकमहाविद्यालयः इत्यादीनि शैक्षणिकसंस्थानानि ओडिशा-राज्ये स्थितानि सन्ति । ओडिशा-राज्यस्य प्रमुखा भाषा उडिया-भाषा वर्तते । भारतस्य सविधानस्य अष्टम्याम् अनुसूच्याम् अपि उडिया-भाषायाः उल्लेखः प्राप्यते । ओडिशा-राज्ये बहवः प्राचीनसाहित्यकाराः अभवन् । तेषु श्रीविश्वनाथः, “गोपनाथः महन्ती”, सरलादासः, “हरे कृष्ण महताब” इत्यादयः ओडिशा-राज्यस्य प्रमुखाः साहित्यकाराः सन्ति । “गोपनाथ महन्ती” इत्याख्यः उडिया-भाषायाः प्रथमः साहित्यकारः आसीत् । तेन “माटीमटाल” नामिका कृतिः विरचिता । ई. स. 1973 तमे वर्षे तस्यै कृतये सः ज्ञानपीठपुरस्कारेण सम्मानितः । सरलादासः ओडिशासाहित्यस्य व्यासः कथ्यते । तेन चतुर्दश्यां शताब्द्यां महाभारतस्य, विलङ्कारामायणस्य रचना कृता आसीत् । विंशतिशताब्द्याः पूर्वार्द्धः उडिया-साहित्यस्य सत्यवादियुगत्वेन ज्ञायते स्म । “हरे कृष्ण महताब” इत्याख्येन ओडिशा-राज्यस्य इतिहासः लिखितः । उडिया-लिपिः ओडिशा-राज्यस्य प्रमुखा लिपिः वर्तते । अस्याः लिप्याः उत्पत्तिः ब्राह्मीलिप्याः जाता । उडिया-भाषायाम् बह्व्यः रचनाः जाताः । ओडिशा-राज्यस्य अर्थव्यवस्था कृष्याधारिता वर्तते । अस्मिन् राज्ये 65 प्रतिशतं जनाः कृषिकार्ये संलग्नाः सन्ति । तण्डुलाः अस्य राज्यस्य प्रमुखं सस्यं वर्तते । ओडिशा-राज्यस्य आहत्यकृषिक्षेत्रेषु 80 प्रतिशतं क्षेत्रेषु तण्डुलोत्पादनं क्रियते । भारतस्य तण्डुलोत्पादने 10 प्रतिशतं भागः ओडिशा-राज्ये उत्पाद्यते । अस्मिन् राज्ये 79,34,000 हेक्टेयरमितेषु क्षेत्रेषु कृषिः क्रियते । शणं, इक्षुकः, नारिकेलम् इत्यादीनि ओडिशा-राज्यस्य अन्यानि सस्यानि सन्ति । यद्यपि कृषिप्रधाना अर्थव्यवस्था अस्य राज्यस्य, तथापि औद्योगिकक्षेत्रे अपि इदं राज्यं विकासशीलं वर्तते । समुद्रतटीयक्षेत्रे सति प्राकृतिकीभिः आपद्भिः अस्य राज्यस्य जनानां, धनस्य च हानिः जायते । ई. स. 1999 तमस्य वर्षस्य अक्टूबर-मासस्य 29 तमे दिनाङ्के समुद्रात् समुद्भूतेन चक्रवाता अस्य राज्यस्य अर्थव्यवस्था प्रभाविता जाता । तथापि ओडिशा-राज्यस्य सर्वकारेण अल्पसमये एव राज्यस्य स्थितिः सज्जीकृता। ओडिशा-राज्यं प्रगतिशीलराज्यम् अस्ति । औद्योगिकदृष्ट्या अपि इदं राज्यं समृद्धम् अस्ति । जर्मन्-देशीयाः शैल्याः साहाय्येन ओडिशा-राज्यस्य राउरकेला-नगरे इस्पात-यन्त्रागारः स्थापितः आसीत् । राज्येऽस्मिन् वज्रचूर्ण-यन्त्रागाराः, कर्गज-यन्त्रागाराः, उर्वरकोद्योगाः, काच-यन्त्रागाराः इत्यादयः विभिन्नाः उद्योगाः सन्ति । अस्य राज्यस्य अधिकतमाः उद्योगाः खानिजाधारिताः सन्ति । सुनावेडा-नगरे “मिग -विमानयन्त्रागारः, राउरकेला-नगरे पाराडवी-नगरे च उर्वरक-यन्त्रागाराः, सम्बलपुर-नगरे एल्यूमीनियम्-धातोः यन्त्रागारः, राजगङ्गापुर-नगरे वज्रचूर्ण-यन्त्रागारः, बृजराजनगरे कर्गज-यन्त्रागाराः इत्यादयः यन्त्रागाराः ओडिशा-राज्यस्य विभिन्ननगरेषु स्थिताः सन्ति । अस्य नगरस्य चान्दीपुर-नगरं सम्पूर्णे भारते शरव्याप्रक्षेपणकेन्द्रत्वेन विख्यातम् अस्ति । अस्मिन् राज्ये “उद्योग प्रोत्साहन तथा निवेश निगम”, “उडीसा औद्योगिक विकास निगम लिमिटेड्”, “उडीसा राज्य इलेक्ट्रॉनिक्स् विकास निगम” च इत्येताः संस्थाः सन्ति । एताः संस्थाः बृहदुद्योगेभ्यः, लघूद्योगेभ्यः च आर्थिकरूपेण साहाय्यं कुर्वन्ति । अनेन प्रकारेण एताभिः संस्थाभिः ओडिशा-राज्यस्य आर्थिकविकासाय प्रयासाः क्रियमाणाः सन्ति । ओडिशा-राज्यं सांस्कृतिकदृष्ट्या समृद्धम् अस्ति । अस्मिन् प्रदेशे बह्व्यः जनजातयः निवसन्ति । अतः अस्य राज्यस्य संस्कृतिः अपि विविधाः वर्तन्ते । एतासां जनजातीनां लोकनृत्यानि अपि सम्पूर्णे भारते प्रसिद्धानि सन्ति । मयूर-नृत्यं, कोकिल-नृत्यं च अस्य राज्यस्य प्रमुखं लोकनृत्यम् अस्ति । ओडिशी-नामकं शास्त्रीयनृत्यं सम्पूर्णे भारते प्रसिद्धम् अस्ति । अस्य नृत्यस्य उत्पत्तिः ओडिशा-राज्ये एव अभवत् । छऊ-नृत्यम् अपि अस्य राज्यस्य प्रसिद्धेषु नृत्येषु अन्यतमम् अस्ति । इदम् नृत्यं मयूरभञ्ज-नगरस्य सरायकेला-नगरस्य च सांस्कृतिकसम्पत्तिः वर्तते । ओडिशा-राज्यस्य कला वैविध्यपूर्णा वर्तते । विशेषतः अस्मिन् राज्ये शाटिकानिर्माणकला भारते प्रसिद्धा अस्ति । ई. स. 1952 तमे वर्षे कटक-नगरे कलाविकासकेन्द्रस्य स्थापना कृता आसीत् । तत्र नृत्यसङ्गीतयोः षड्वर्षात्मकस्य शिक्षणस्य पाठ्यक्रमः वर्तते । कटक-नगरे अन्यानि अपि नृत्यसङ्गीतकेन्द्राणि सन्ति । “उत्कल सङ्गीत समाज”, “उत्कल स्मृति कला मण्डप”, “मुक्ति कला मन्दिर” च कटक-नगरस्य अन्यानि केन्द्राणि सन्ति । सम्बलपुर-नगरं, कटक-नगरं, बोमकाई-नगरं, बाराघाट-नगरम् इत्येतानि नगराणि शाटिकानिर्माणाय प्रसिद्धानि अस्ति । नाट्यक्षेत्रे अपि राज्यमिदं श्रेष्ठतमम् वर्तते । भुवनेश्वर-नगरं “मन्दिराणां नगरम्” इति कथ्यते । नगरमिदं लिङ्गराज-मन्दिराय प्रसिद्धम् अस्ति । ओडिशा-राज्ये बहवः पारम्परिकाः उत्सवाः आचर्यन्ते । तेषु “बोइता बन्दना-उत्सवः” विशिष्टः वर्तते । इमम् उत्सवं जनाः अक्टूबर-मासे नवम्बर-मासे वा आचरन्ति । अस्मिन् उत्सवे जनाः नौकाः पूजयन्ति । पुरी-नगरे भगवतः जगन्नाथस्य मन्दिरं विद्यते । प्रतिवर्षं तत्र रथयात्रामहोत्सवः भवति । अस्मिन् उत्सवे लक्षाधिकाः जनाः भवन्ति । भगवतः जगन्नाथस्य भव्यरथयात्रा क्रियते । अनेन प्रकारेण सम्पूर्णे राज्ये विभिन्नाः उत्सवाः आचर्यन्ते । भारतस्य विभिन्ननगरेभ्यः जनाः ओडिशा-राज्यस्य उत्सवान् आचरितुं गच्छन्ति । ओडिशा-राज्यं भारतस्य धार्मिकम्, ऐतिहासिकं च राज्यं वर्तते । अस्मिन् राज्ये बहूनि धार्मिकस्थलानि, ऐतिहासिकस्थलानि च स्थितानि सन्ति । लिङ्गराजमन्दिरं, जगन्नाथमन्दिरं, कोणार्क-सूर्यमन्दिरं, धौली-बौद्धमन्दिरम् इत्यादीनि ओडिशा-राज्यस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । चिल्का-तडागः, उदयगिरि-गुहाः, सिमिलपालराष्ट्रियोद्यानं, होराकुण्ड-जलबन्धः, भितरकणिका, नृसिंहनाथः, तारातारिणी, भीमकुण्डः इत्यादीनि ओडिशा-राज्यस्य प्रमुखानि पर्यटनस्थलानि सन्ति । भारतस्य, विदेशस्य च विभिन्ननगरेभ्यः जनाः ओडिशा-राज्यं गच्छन्ति । कोणार्क-नगरम् ओडिशा-राज्यस्य पुरी-मण्डले स्थितम् अस्ति । अस्मिन् नगरे बहूनि भव्यभवनानि, प्राकृतिकस्थलानि च सन्ति । नगरमिदं बङ्गाल-समुद्रकुक्ष्याः समीपे स्थितम् अस्ति । अस्य नगरस्य मन्दिराणां पाषाणाः टङ्किताः सन्ति । पाषाणे काचन भाषा उट्टङ्किता अस्ति । कोणार्कनगरस्य मन्दिराणां वास्तुकला अपि विशिष्टा वर्तते । अस्य नगरस्य भवनानां धार्मिकं महत्त्वं चापि अस्ति । अस्मिन् नगरे सूर्यमन्दिरं विद्यते । अस्मै सूर्यमन्दिराय इदं नगरं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अस्य मन्दिरस्य वास्तुकलायै इदं मन्दिरं प्रसिद्धम् अस्ति । “कोण” “अर्क” इत्येताभ्यां शब्दाभ्यां “कोणार्क” शब्दस्य उत्पत्तिर्जाता । सूर्यमन्दिरस्य प्राङ्गणे मायादेवीमन्दिरं, वैष्णवमन्दिरं च अस्ति । इमे मन्दिरे पर्यटकेषु लोकप्रिये स्तः । सूर्यमन्दिरस्य सौन्दर्यम् अपि मनोहरं भवति । रामचण्डी-मन्दिरं कोणार्क-नगरस्य इष्टदेव्याः मन्दिरम् अस्ति । इदं मन्दिरम् अपि प्रसिद्धम् अस्ति । कोणार्क-नगरे कुरुमा-मठः अस्ति । अस्मिन् मठे भगवतः बुद्धस्य प्रतिमा अस्ति । कोणार्क-मठः अपि प्रसिद्धपयटनस्थलम् अस्ति । नगरेऽस्मिन् चन्द्रभागा-समुद्रतटम् अस्ति । भारतीयपुरातत्त्वविभागस्य एकः सङ्ग्रहालयः अपि अस्मिन् नगरे स्थितः अस्ति । अयं सङ्ग्रहालयः आकर्षणस्य केन्द्रम् अस्ति । अस्मिन् सङ्ग्रहालये सूर्यमन्दिरात् प्राप्तानाम् अवशेषाणां सङ्ग्रहः अस्ति । अस्मिन् नगरे बहवः उत्सवाः आचर्यन्ते । तेषु कोणार्कनृत्योत्सवः प्रमुखः अस्ति । दिसम्बर-मासस्य प्रथमदिनाङ्कतः पञ्चमदिनाङ्कपर्यन्तम् अयम् उत्सवः आचर्यते । अयमुत्सवः भारतस्य प्रमुखेषु नृत्योत्सवेषु अन्यतमः अस्ति । नगरेऽस्मिन् शिल्पोत्सवः अपि भवति । प्रतिवर्षं फरवरी-मासे चन्द्रभागा-उत्सवः आयोज्यते । जनाः इमम् उत्सवं सोत्साहेन आचरन्ति । शीतर्तौ अस्य नगरस्य वातावरणं सानुकूलं भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः कोणार्क-नगरस्य भ्रमणं कर्तुं गच्छन्ति । कोणार्क-नगरं 4 क्रमाङ्कस्य, 5 क्रमाङ्कस्य, 6 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः इदं नगरम् ओडिशा-राज्यस्य प्रमुखनगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः कोणार्क-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । कोणार्क-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोलकाता-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । भुवनेश्वर-नगरस्य रेलस्थानकं कोणार्क-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कोणार्क-नगरात् भुवनेश्वर-नगरं 80 किलोमीटरमिते दूरे स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । भुवनेश्वर-नगरात् बसयानैः भाटकयानैः वा कोणार्क-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” कोणार्क-नगरस्य निकटतमं विमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कोणार्क-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया कोणार्क-नगरं प्राप्नुवन्ति । चान्दीपुर-नगरम् ओडिशा-राज्यस्य बालेश्वर-मण्डले स्थितम् अस्ति । नगरमिदं समुद्रतटे स्थितम् अस्ति । जनाः जलक्रीडायै चान्दीपुर-नगरं गच्छन्ति । अत्र शरव्यायाः परिक्षणस्य केन्द्रम् अपि स्थितम् अस्ति । अस्मिन् केन्द्रे अग्निशरव्या, पृथ्वीशरव्या, आकाशशरव्या, शार्यशरव्या च अस्ति । अनुमतिं प्राप्य एव इदं केन्द्रं प्रवेष्टुं शक्यते । अस्य स्थलस्य समीपे अपि बहूनि पर्यटनस्थलानि सन्ति । नीलगिरी-पर्वताः, पञ्चलिङ्गेश्वरः, चिरकोरा-गोपीनाथमन्दिरम् इत्यादीनि अस्य नगरस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य समीपे वन्यजीवाभयारण्यम् अपि अस्ति । शीतर्तौ अस्य नगरस्य वातावरणं शान्तं भवति । अक्टूबर-मासतः फरवरी—मासपर्यन्तं चान्दीपुर-नगरस्य पर्यटनाय गच्छन्ति । चान्दीपुर-नगरं 5 क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः इदं नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः चान्दीपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । चान्दीपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । बालेश्वर-नगरस्य रेलस्थानकं चान्दीपुर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । चान्दीपुर-नगरात् बालेश्वर-नगरं 12.3 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । बालेश्वर-नगरात् बसयानैः भाटकयानैः वा चान्दीपुर-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” चान्दीपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । चान्दीपुर-नगरात् इदं विमानस्थानकं 207 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण चान्दीपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया चान्दीपुर-नगरं प्राप्नुवन्ति । उदयगिरि-स्थलम् ओडिशा-राज्यस्य जाजपुर-मण्डले स्थितम् अस्ति । स्थलमिदम् ऐतिहासिकं वर्तते । इदं बौद्धधर्मस्य बृहत्तमेषु तीर्थस्थलेषु अन्यतमम् अस्ति । अत्र बौद्धमठाः, जैनधर्मस्य स्थापत्यकलाः च प्राप्यन्ते । स्थलमिदं “सूर्योदयपर्वताः” इति नाम्ना अपि ज्ञायते । अस्मिन् स्थले अष्टादश-गुहाः सन्ति । एतासु गुहासु बहवः शिलालेखाः प्राप्यन्ते । एताः गुहाः जनान् आकर्षन्ति । खारवेल-राज्ञां शासनकाले इदं स्थलं जैनधर्मस्य भिक्षुणां निवासाय पर्वतशैलैः निर्मापितम् आसीत् । अस्य स्थलस्य समीपे खाण्डागिरि-गुहाः अपि स्थिताः सन्ति । इमाः गुहाः अपि ऐतिहासिकाः सन्ति । अस्मिन् नगरे अन्यानि अपि बहूनि पर्यटनस्थलानि सन्ति । “लाङ्गुडी-पर्वताः”, “ललितगिरी”, “रत्नागिरी” च इत्यादीनि बौद्धधर्मस्य स्थलानि सन्ति । एतेषु स्थलेषु “ललितगिरी”-स्थले गौतमबुद्धस्य अवशेषाः प्राप्यन्ते । उदयगिरि-नगरस्य वातावरणं सामान्यं भवति । ग्रीष्मर्तौ वातावरणे औष्ण्यं भवति । शीतर्तौ च शैत्यम् अत्यधिकं भवति । उदयगिरि-नगरं 5 क्रमाङ्कस्य, 224 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ इदं नगरम् ओडिशा-राज्यस्य इतर नगरैः सह सञ्योजयतः । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः उदयगिरि-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । उदयगिरि-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । कटक-नगरस्य रेलस्थानकम् उदयगिरि-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । उदयगिरि-नगरात् कटक-नगरं 258 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । कटक-नगरात् बसयानैः भाटकयानैः वा उदयगिरि-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताराष्ट्रियविमानस्थानकं” उदयगिरि-नगरस्य निकटतमं विमानस्थानकम् अस्ति । उदयगिरि-नगरात् इदं विमानस्थानकं 100 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण उदयगिरि-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया उदयगिरि-नगरं प्राप्नुवन्ति । ===पुरी===पुरी-नगरम् भारतस्य ओडिशाराज्यस्य पुरी-मण्डलस्य मुख्यालयः वर्तते । बङ्गाल-समुद्रकुक्ष्याः समीपे स्थितं पुरी-नगरं धार्मिकम् अस्ति । इदं नगरं जगन्नाथमन्दिराय सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अतः नगरमिदं “जगन्नाथपुरी” इति नाम्ना अपि ख्यातम् अस्ति । नगरमिदं जनेषु अत्यन्तं लोकप्रियम् अस्ति । कथ्यते यत् “जगन्नाथपुर्याः दर्शनं विना हिन्दुतीर्थयात्रा अवशिष्टा एव भवति । अस्मिन् मन्दिरे राधया सह दुर्गा, लक्ष्मीः, पार्वती, सती, शक्तिः च अपि स्थिता अस्ति । स्थलमिदं भगवतः जगन्नाथस्य पवित्रभूमिः मन्यते । पुराणेषु अपि अस्याः नगर्याः उल्लेखाः प्राप्यन्ते । पुरुषोत्तमपुरी, पुरुषोत्तमक्षेत्रं, पुरुषोत्तमधाम, नीलाचलः, नीलाद्रिः, श्रीश्रेष्ठः, शङ्खश्रेष्ठः इत्यादीनि नामानि पुराणेषु दृश्यन्ते । अस्मिन् नगरे प्रतिवर्षं रथयात्रामहोत्सवः आयोज्यते । सम्पूर्णभारतस्य विभिन्ननगरेभ्यः बहवः जनाः समागच्छन्ति । पुरी-नगरस्य जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । अस्मिन् उत्सवे भगवतः जगन्नाथस्य, बलभद्रस्य, सुभद्रायाः च मूर्तयः रथेषु स्थाप्य नगरयात्रा क्रियते । प्रायः प्रतिवर्षं जुलाई-मासे उत्सवः अयम् आचर्यते । अयम् उत्सवः अस्य नगरस्य प्रमुखम् आकर्षणम् अस्ति । पुरी-नगरे बहूनि मन्दिराणि सन्ति । अस्य नगरस्य समीपे अपि बहूनि पर्यटनस्थलानि सन्ति । मन्यते यत् “पुरी-नगरं सप्तपवित्रस्थलेषु अन्यतमम् अस्ति” । “चक्रतीर्थमन्दिरं”, “मौसीमां-मन्दिरं”, “सुनारा गौराङ्ग मन्दिरं”, “श्रीलोकनाथमन्दिरं”, “श्रीगुण्डिचा-मन्दिरं”, “अलरनाथ-मन्दिरं”, “बलिहरचण्डी-मन्दिरम्” इत्यादीनि पुरी-नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । अस्मिन् स्थले शङ्कराचार्यमठेषु गोवर्धनमठः स्थितः अस्ति । पुरी-नगरस्य समुद्रतटम् अपि पर्यटनस्थलं वर्तते । इदं समुद्रतटं हिन्दुजनैः पवित्रं मन्यते । पुरी-नगरस्य समीपे रघुराजपुर-नगरं स्थितम् अस्ति । इदं नगरं पुरी-नगरात् 14 किलोमीटरमिते दूरे स्थितम् अस्ति । रघुराजपुर-नगरं भारतस्य सांस्कृतिकराजधानीत्वेन मन्यते । साक्षिगोपाल-नगरम् अपि पुरी-नगरस्य समीपे एव स्थितम् अस्ति । इदं पुरी-नगरात् 20 किलोमीटरमिते दूरे स्थितम् अस्ति । साक्षिगोपाल-नगरम् ओडिशा-राज्यस्य प्रसिद्धतीर्थस्थलेषु अन्यतमम् अस्ति । अपरं च सतपदा-नगरं जलरसिकेभ्यः उत्तमं स्थलम् अस्ति । स्थलमिदम् अद्भूतं वर्तते । नगरमिदं पुरी-नगरात् 50 किलोमीटरमिते दूरे स्थितम् अस्ति । पुरी-नगरस्य हस्तशिल्पकला सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । तासु कलासु भगवतः जगन्नाथमन्दिरस्य हस्तशिल्पकला सर्वाधिकतया प्रसिद्धा अस्ति । पुरी-नगरे बहवः लघूद्योगाः सन्ति । पुरी-नगरस्य समीपे पिप्ली-नगरम् अस्ति । अस्य नगरस्य हस्तकलायाः वस्तूनि अत्यन्तं सुन्दराणि भवन्ति । पिप्ली-नगरं पुरी-नगरात् 40 किलोमीटरमिते दूरे स्थितम् अस्ति । पुरी-नगरस्य वातावरणं ग्रीषमर्तौ सानुकूलं भवति । मार्च-मासतः जून-मासपर्यन्तं जनाः पुरी-नगरं गच्छन्ति । पुरी-नगरं 203 क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः इदं नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः पुरी-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । पुरी-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, अहमदाबाद-नगराय, कोलकाता-नगराय, भुवनेश्वर-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” पुरी-नगरस्य निकटतमं विमानस्थानकम् अस्ति । पुरी-नगरात् इदं विमानस्थानकं 56 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पुरी-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया पुरी-नगरं प्राप्नुवन्ति । गोपालपुर-नगरम् ओडिशा-राज्यस्य दक्षिणभागे स्थितम् अस्ति । इदं नगरं गञ्जाममण्डले स्थितम् अस्ति । नगरमिदं समुद्रतटे स्थितम् अस्ति । स्थलमिदं बङ्गाल-समुद्रकुक्ष्याः समीपे स्थितम् अस्ति । इदं नगरम् ओडिशा-राज्यस्य प्रमुकपर्यटनस्थलेषु अन्यतमम् अस्ति । नगरेऽस्मिन् पोताश्रयः अपि अस्ति । सर्वकारेण अस्य पोताश्रयस्य पुनर्निमाणं क्रियमाणम् अस्ति । पुरा इदं नगरं लघुग्रामत्वेन स्थितम् आसीत् । किन्तु आङ्ग्लानां शासनान्तरम् अस्य नगरस्य विकासः जातः । “ईस्ट् इण्डिया कम्पनी” इत्यनया संस्थया अस्य ग्रामस्य व्यापारिककेन्द्रत्वेन उपयोगः कृतः । नगरमिदम् आन्ध्रप्रदेश-राज्यस्य समीपे स्थितम् अस्ति । अतः अस्मिन् नगरे सरलतया व्यापारं कर्तुं शक्यते । गोपालपुर-नगरे बहूनि धार्मिकस्थलानि, पर्यटनस्थलानि च सन्ति । बालाकुमारी-मन्दिरं, श्रीसिद्धिविनायकपीठं च गोपालपुर-नगरस्य मुख्ये मन्दिरे स्तः । गोपालपुर-नगरस्य समीपे सोनेपुर-समुद्रतटम्, आर्यापाली-समुद्रतटं च स्थितम् अस्ति । सातापाडा-वन्यजीवाभयारण्यं, बानकेश्वरी च गोपालपुर-नगरस्य प्रमुखे द्वे पर्यटनस्थले स्तः । गोपालपुर-नगरस्य वातावरणं शान्तं, सुखदं च भवति । अक्टूबर-मासतः अप्रैल-मासपर्यन्तम् अस्य नगरस्य भ्रमणं कर्त्तव्यम् । जनाः समुद्रतटानाम् आनन्दं प्राप्तुं गोपाल-नगरं गच्छन्ति । गोपालपुर-नगरं 5 क्रमाङ्कस्य, 224 क्रमाङ्कस्य, 203 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एते राष्ट्रियराजमार्गाः गोपालपुर-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः गोपालपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । गोपालपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । ब्रह्मपुर-नगरस्य रेलस्थानकं गोपालपुर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । गोपालपुर-नगरात् ब्रह्मपुर-नगरं 16 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । ब्रह्मपुर-नगरात् बसयानैः भाटकयानैः वा गोपालपुर-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” गोपालपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । गोपालपुर-नगरात् इदं विमानस्थानकं 165 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण गोपालपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया गोपालपुर-नगरं प्राप्नुवन्ति । केन्दुझर-नगरम् ओडिशा-राज्यस्य केन्दुझर-मण्डलस्य मुख्यालयः अस्ति । इदं मण्डलम् ओडिशा-राज्यस्य बृहत्तमेषु मण्डलेषु अन्यतमम् अस्ति । अस्य मण्डलस्य उत्तरदिशि झारखण्ड-राज्यं, दक्षिणदिशि जयपुर-नगरं, पश्चिमदिशि ढेंकनाल, पूर्वदिशि मयूरभञ्ज-नगर च स्थितम् अस्ति । तत्र केन्दुझर-शैलप्रस्थः स्थितः अस्ति । ततः बैरतणी-नदी प्रवहति । बहवः पर्यटकाः भ्रमणार्थं तत्र गच्छन्ति । केन्दुझर-नगरे विभिन्नप्रकारकाः वनस्पतयः, खानिजाः, जीवाः च अधिकमात्रायां प्राप्यन्ते । अस्य नगरस्य समीपे जलप्रपाताः अपि सन्ति । केन्दुझर-मण्डले विभिन्नानि प्राकृतिकसंसाधनानि प्राप्यन्ते । अस्य मण्डलस्य 66 प्रतिशतं क्षेत्रं वनाच्छादितम् अस्ति । अस्य मण्डलस्य बहुषु क्षेत्रेषु “मेग्नीशियम्” इत्ययं रासायनिकपदार्थः अधिकमात्रायां प्राप्यते । अस्मिन् मण्डले द्वे जनजाती निवसतः । जुआङ्ग्स, भूयान्स च । इमे जनजाती ओडिशा-राज्यस्य प्राचीनतमे जनजाती स्तः । केन्दूझर-नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । कान्दाधर-जलप्रपातः, साङ्गाहारा-जलप्रपातः, बडा घाघरा-जलप्रपातः इत्यादयः अस्य नगरस्य समीपस्थाः जलप्रपाताः सन्ति । एतेषां जलप्रपातानां दृश्यं दृष्टुं जनाः भारतस्य विभिन्ननगरेभ्यः समागच्छन्ति । “गोनासिका”, “गुञ्चीचागई”, “भीमकुण्ड”, “मुर्गामहादेवमन्दिरं”, “सङ्ग्रहालयः” इत्यादीनि केन्दुझर-मण्डलस्य पर्यटनस्थलानि सन्ति । अस्य नगरस्य समीपे चक्रतीर्थ-मन्दिरम् अस्ति । अस्मिन् मन्दिरे भगवतः शिवस्य प्रतिमा स्थिता अस्ति । मन्दिरमिदम् अतीव प्राचीनम् अस्ति । जनाः विहाराय तत्र गच्छन्ति । “सीता बिञ्ज”, “राजानगरं” च इत्येते द्वे अस्य मण्डलस्य ऐतिहासिके आकर्षणकेन्द्रे स्तः । “देवगां-कुश्लेश्वरः” इत्येतत् स्थलं बौद्धधर्मस्य महत्त्वपूर्णं स्थलं वर्तते । इदं स्थलं कुश्लेश्वर-मन्दिरम् इति नाम्ना ज्ञायते । अस्य नगरस्य वातावरणं सामान्यं भवति । तथापि नवम्बर-मासे अस्य नगरस्य वातावरणम् अनुकूलं भवति । केन्दुझर-नगरं 5 क्रमाङ्कस्य, 200 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमागौ केन्दुझर-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः केन्दुझर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । केन्दुझर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । “जाजपुर केन्दुझर रोड” इत्येतत् रेलस्थानकं केन्दुझर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । केन्दुझर-नगरात् “जाजपुर केन्दुझर रोड” इत्येतत् रेलस्थानकं 114 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । एतस्मात् रेलस्थानकात् बसयानैः भाटकयानैः वा केन्दुझर-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” केन्दुझर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । केन्दुझर-नगरात् इदं विमानस्थानकं 269 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण केन्दुझर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया केन्दुझर-नगरं प्राप्नुवन्ति । चिल्का इत्येतत् स्थलं भारतस्य ओडिशा-राज्ये स्थितम् अस्ति । स्थलमिदं तडागाय सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अयं तडागः विश्वस्य बृहत्तमेषु तडागेषु द्वितीयः अस्ति । इदं स्थलम् ओडिशा-राज्यस्य लोकप्रियं स्थलम् अस्ति । “चिल्का” इदं स्थलं गञ्जम-मण्डलस्य, खोर्धा-मण्डलस्य, पुरी-मण्डलस्य सीमायां स्थितम् अस्ति । भौगोलिकसर्वेक्षणे स्पष्टम् अभवत् यत् “अयं तडागः बङ्गाल-समुद्रकुक्ष्याः कश्चन भागः आसीत् । कलिङ्ग-वंशस्य शासनकाले स्थलमिदं वाणिज्यिकं केन्द्रम् आसीत् । तदा इदं केन्द्रं प्रमुखं पोताश्रयम् अपि आसीत् । टॉलेमी-इत्याख्येन अपि स्वस्य लेखेषु चिल्का-तडागस्य महत्त्वपूर्णपोताश्रयत्वेन उल्लेखः कृतः अस्ति । चिल्का-स्थले चिल्का-तडागः पर्यटनस्य महत्त्वपूर्णं स्थलम् अस्ति । नौकाविहारं, मत्स्यक्रीडां च कर्तुं जनाः तत्र गच्छन्ति । तत्र बहवः वन्यजीवाः सन्ति । तत्र विहगानां, जलचराणां, सरीसृपाणां च विभिन्नप्रजातयः दृश्यन्ते । प्रतिवर्षं शीतर्तौ विहगाणां विभिन्नप्रजातयः चिल्का-तडागं गच्छन्ति । मत्स्यः, कूर्मः, कर्कः इत्यादयः जलचराः अस्मिन् तडागे प्राप्यन्ते । शीतर्तौ चिल्का-स्थलस्य वातावरणं सुखदं, मनोहरं, स्वास्थ्यकरं च भवति । अतः अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति । चिल्का-स्थलं 5 क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एषः राष्ट्रियराजमार्गः चिल्का-स्थलम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः चिल्का-स्थलं गन्तुं शक्यते । चिल्का-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । “रम्भा” इत्येतत् रेलस्थानकं चिल्का-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । चिल्का-नगरात् रम्भा-रेलस्थानकं 32 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । एतस्मात् रेलस्थानकात् बसयानैः भाटकयानैः वा चिल्का-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” केन्दुझर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । चिल्का-स्थलात् इदं विमानस्थानकं 81 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण चिल्का-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया चिल्का-नगरं प्राप्नुवन्ति । कालाहाण्डी-नगरं भारतस्य ओडिशा-राज्यस्य किञ्चन मण्डलम् अस्ति । नगरमिदम् उत्तेयी-तेलनद्योः तटे स्थितम् अस्ति । कालाहाण्डी-नगरे द्वादशशताब्द्याः वास्तुकलायाः प्राचीनमन्दिराणि सन्ति । कालाहाण्डी-मण्डले बहवःजलप्रपातः तडागाः, पर्वताः च सन्ति । पाषाणयुगस्य, लौहयुगस्य च पुरातात्त्विकप्रमाणानि प्राप्तानि । कालाहाण्डी-नगरे कालाहाण्डी-उत्सवः प्रतिवर्षम् आचर्यते । अयमुत्सवः विश्वस्मिन् प्रसिद्धः वर्तते । अस्य उत्सवस्य कला, संस्कृतिः, सङ्गीतं, हस्तकला च सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अस्य नगरस्य समीपे बहूनि ऐतिहासिकानि पर्यटनस्थलानि सन्ति । समीपे गुडाहाण्डी-पर्वतस्य घासु प्राचीनचित्रकला दृश्यते । “राबनदढ” नामकः जलप्रपातः अपि वर्तते । अयं जलप्रपातः अत्यन्तं सुन्दरः वर्तते । मोहनगिरी-नगरे एकं प्राचीनं शिव-मन्दिरं विद्यते । “लाल बहादुर शास्त्री” नामकं क्रीडाङ्गणम् अपि अस्ति । अस्मिन् क्रीडाङ्गणे बहवः क्रीडाः आयोज्यन्ते । वर्षर्तौ अस्य नगरस्य वातावरणं सुखदं भवति । जनाः वर्षर्तौ अस्य नगरस्य भ्रमणं कर्तुं गच्छन्ति । अस्मिन् नगरे जनाः सुखेन भ्रमन्ति । कालाहाण्डी-नगरं 201 क्रमाङ्कस्य, 217 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमार्गौ कालाहाण्डी-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयतः । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः कालाहाण्डी-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । कालाहाण्डी-नगरात् भुवनेश्वर-नगराय, कट्टक-नगराय सम्बलपुर-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । केसिङ्गा-नगरस्य रेलस्थानकं कालाहाण्डी-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कालाहाण्डी-नगरात् केसिङ्गा-नगरं 35 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि रेलयानानि प्राप्यन्ते । केसिङ्गा-नगरात् बसयानैः भाटकयानैः वा कालाहाण्डी-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । रायपुर-नगरस्य विमानस्थानकं कालाहाण्डी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । रायपुर-विमानस्थानकं कालाहाण्डी-नगरात् 259 किलोमीटरमिते दूरे स्थितम् अस्ति । विशाखापत्तनम्-नगरस्य विमानस्थानकम् अपि कालाहाण्डी-नगरस्य निकटतमं विमानस्थानकम् अस्ति । विशाखापत्तनम्-नगरं कालाहाण्डी-नगरात् 341 किलोमीटरमिते दूरे स्थितम् अस्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” कालाहाण्डी-नगरस्य निकटतमं विमानस्थानकम् अस्ति । कालाहाण्डी-नगरात् इदं विमानस्थानकं 450 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कालाहाण्डी-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया कालाहाण्डी-नगरं प्राप्नुवन्ति । जयपुर-नगरं भारतस्य ओडिशा-राज्यस्य कोरापुट-मण्डले स्थितम् अस्ति । इदं नगरं “सिटी ऑफ् विक्ट्री” इति नाम्ना ज्ञायते । नगरमिदम् ओडिशा-राज्यस्य दक्षिणभागस्य द्वितीयं बृहत्तमं नगरं विद्यते । इदं नगरं प्राकृतिकसौन्दर्येण परिपूर्णम् अस्ति । नगरस्य समीपे सघनानि वनानि, जलप्रपाताः च सन्ति । शक्ति-जलप्रपातः, बागरा-जलप्रपातः, दुदुमा-जलप्रपातः च अस्य नगरस्य समीपस्थाः प्रमुखाः जलप्रपाताः सन्ति । देओमाली-स्थलस्य पर्वतः, कोलाब-नदी च अस्य नगरस्य आकर्षणकेन्द्रम् अस्ति । जयपुर-नगरे बहूनि पर्यटनस्थलानि, प्राचीनस्थलानि, दुर्गाः च सन्ति । एतानि सर्वाणि वीक्षणीयस्थलानि जयपुर-नगरस्य वैशिष्ट्यं वर्तते । जनाः प्रतिवर्षं भ्रमणार्थं जयपुर-नगरं गच्छन्ति । शीतर्तौ जयपुर-नगरस्य वातावरणं शान्तं सुखदं च भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति । जयपुर-नगरं 5 क्रमाङ्कस्य, 6 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमागौ जयपुर-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयतः । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जयपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । जयपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय, विजयानगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-नगरस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । पुरा अस्मिन् नगरे विमानस्थानकम् आसीत् । किन्तु साम्प्रतं तद्विमानस्थानकम् अपिनद्धम् अस्ति । विशाखापत्तनम्-नगरस्य विमानस्थानकं जयपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । जयपुर-नगरात् इदं विमानस्थानकं 237 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण जयपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया जयपुर-नगरं प्राप्नुवन्ति । “प्राची-उपत्यका” ओडिशा-राज्यस्य प्रमुखेषु वीक्षणीयस्थलेषु अन्यतमम् अस्ति । स्थलमिदं भुवनेश्वर-नगरात् 61 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं पर्यटनस्थलं प्राचीनद्याः तटे विराजते । सप्तमशताब्दीतः पञ्चदशशताब्दीपर्यन्ताभिः शतादीभिः सम्बद्धानि स्मारकाणि प्राप्यन्ते । स्थलमिदं पुरातात्त्विकस्थलेषु अन्यतमम् अस्ति । इदं स्थलम् ऐतिहासिकदृष्ट्या जनेषु लोकप्रियम् अस्ति । अस्य स्थलस्य समीपे छहट-नामकं स्थलम् अस्ति । “छहट” प्राची-उपत्यकायाः सुन्दरस्थलेषु अन्यतमम् अस्ति । इदं स्थलं प्राचीललित-नद्योः सङ्गमे स्थितम् अस्ति । अस्मिन् स्थले भगवतः विष्णोः प्रतिमा स्थापिता अस्ति । स्थलमिदं रामायणमहाभारताभ्यां सह सम्बद्धम् अस्ति । यतः रामायणमहाभारतकालीनानि बहूनि प्राचीनमन्दिराणि प्राची-उपत्यकायां स्थितानि सन्ति । अम्रेश्वर-स्थले भगवतः शिवस्य मन्दिरं स्थितम् अस्ति । इदं मन्दिरं रामायणकालसम्बद्धम् अस्ति । शोभनेश्वर-मन्दिरं, पीढ-मन्दिरं, चामुण्डादेवी-मन्दिरं, ग्रामेश्वर-मन्दिरम् इत्यादीनि प्रमुखाणि प्राचीनानि मन्दिराणि सन्ति । समीपे मणिकर्णिकातीर्थं स्थितम् अस्ति । सरस्वतीप्राचीनद्योः सङ्गमः वर्तते । जनाः प्रत्यमावास्यं तिथौ मणिकर्णिकातीर्थस्य पवित्रजले स्नातुं तत्र गच्छन्ति । शीतर्तौ अस्य स्थलस्य वातावरणं सौम्यं सुखदं च भवति अतः अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः प्राची-उपत्यकां गच्छन्ति । प्राची उपत्यका इत्येतत् स्थलं राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । राष्ट्रियराजमार्गः इत्येतत् स्थलम् ओडिशा-राज्यस्य नगरैः सह सञ्योजति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः अस्य स्थलस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । प्राची-उपत्यकायाः भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । भुवनेश्वर-नगरस्य रेलस्थानकम्, पुरी-नगरस्य रेलस्थानकम् इत्येते अस्य स्थलस्य निकटतमे रेलस्थानके स्तः । एते रेलस्थानके ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धे स्तः । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” प्राची-उपत्यकायाः निकटतमं विमानस्थानकम् अस्ति । अस्मात् स्थलात् इदं विमानस्थानकं 61 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय, हैदराबाद-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण प्राची-उपत्यका भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धा अस्ति । यात्रिकाः सरलतया प्राची-उपत्यकां प्राप्नुवन्ति । ई. स. 1947 तमवर्षपर्यन्तम् ओडिशा-राज्यस्य परिवहनं सुदृढं नासीत् । समयान्तरे आवश्यकतानुसारम् ओडिशा-राज्यस्य सर्वकारेण परिवहनमार्गाः निर्मापिताः । सर्वकारेण मार्गाणां निर्माणाय बह्व्यः परियोजनाः प्रचालिताः आसन् । साम्प्रतम् अपि राज्ये परिवहनविकासाय विभिन्नाः परियोजनाः प्रचलन्त्यः सन्ति । समुद्रतटे स्थिते सति इदं राज्यं पोताश्रयत्वेन अपि उपयुज्यते । अस्मात् पोताश्रयाद् वस्तूनाम् आयातः निर्यातश्च क्रियते । वस्तूनां क्रयणं विक्रयणं च अपि तत्र भवति । ई. स. 2005 तमवर्षपर्यन्तम् ओडिशा-राज्यस्य मार्गाः 2,37,332 किलोमीटरमिताः दीर्घाः आसन् । तेषु राष्ट्रियराजमार्गाः 3,704 किलोमीटरमिताः, द्रुतगतिराजमार्गाः 29 किलोमीटरमिताः, राजकीयराजमार्गाः 5,102 किलोमीटरमिताः, मण्डलमार्गाः 3,189 किलोमीटरमिताः, अन्यमार्गाः 6,334 किलोमीटरमिताः, ग्राम्यमार्गाः 27,882 किलोमीटरमिताः च दीर्घाः सन्ति । ओडिशा-राज्यस्य भूमार्गपरिवहनं साम्प्रतं सुदृढम् अस्ति । 5, 5, 6,23, 42, 43, 60, 75, 200, 201, 203, 203, 215, 217, 224 इत्यादीनां क्रमाङ्काणां राष्ट्रियराजमार्गाः सन्ति । एतैः राजमार्गैः ओडिशा-राज्यं भारतस्य सर्वैः राज्यैः सह सम्बद्धम् अस्ति । ई. स. 2004 तमवर्षपर्यन्तम् ओडिशा-राज्यस्य धूमशकटमार्गाः 2.227 किलोमीटरमिताः दीर्घाः आसन् । तत्र लघुरेलमार्गाः 91 किलोमीटरमिताः दीर्घाः सन्ति । राज्येऽस्मिन् भुवनेश्वर-नगरे, पुरी-नगरे, ब्रह्मपुर-नगरे, राउरकेला-नगरे च प्रमुखाणि रेलस्थानकानि सन्ति । एतेभ्यः रेलस्थानकेभ्यः भारतस्य प्रमुखनगराणि गन्तुं नियमितरूपेण रेलयानानि प्राप्यन्ते । अनेन प्रकारेण ओडिशा-राज्यं धूमशकटमार्गेण भारतस्य अन्य राज्यैः सह सम्बद्धम् अस्ति । ओडिशा-राज्यं वायुमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । भुवनेश्वर-नगरे, ब्रह्मपुर-नगरे, सम्बलपुर-नगरे, बालेश्वर-नगरे, बलांगीर-नगरे अन्यनगरेषु च विमानस्थानकानि सन्ति । एतेषु विमानस्थानकेषु भुवनेश्वर-नगरे “बीजु पटनाईक विमानस्थानकम्” अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । ततः भारतस्य, विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । ओडिशा-राज्यस्य विमानस्थानकेभ्यः देहली-नगराय, मुम्बई-नगराय, चेन्नै-नगराय, कोलकाता-नगराय, पुणे-नगराय, इन्दौर-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण ओडिशा-राज्यं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण, जलमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । ओडिशा-राज्यं गन्तुं परिवहनं सुखमयं भवति ।
{ "source": "wikipedia" }
हरियाणाराज्यस्य किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति नुह ।
{ "source": "wikipedia" }
आमोहा नगरम् अस्ति।
{ "source": "wikipedia" }
जगन्नाथेन भामिनीविलासः इति ग्रन्थः लिखितः । तस्य पत्न्याः विषये लिखितः ग्रन्थः एषः । सरसकवितानिर्माण्यशस्वी जगन्नाथः स्वीयानि पद्यरत्नानि भामिनीविलासनाम्ना संगृहीतवान्, तदुक्तं तेन- अत्र संगृहीताः श्लोका ग्रन्थान्तरेऽप्युदाहरणतया तेनोद्घृताः । वस्तुतो रसपेशलकविताधारायाः पण्डितराज एव समाप्तिर्जाता इति यद्युच्यते तदा सत्यं नोपलभ्यते । स्वयं दक्ष आलोचकः प्रकाण्डपण्डितो दार्शनिकचूडामणिश्चायं स्वं काव्यं तथा परिमार्जितं निर्मितवान् यथा तत्र रेखापि त्रुटेर्नान्विष्यापि द्रष्टुं शक्यते । स्वयं प्रशंसिताऽपि तेन स्वकविता- मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा कदाचित् केषाञ्चिन् न खलु विदधीरन्नपि मुदम् ।ध्रुवं ते जीवन्तोऽप्यहह मृतका मन्दमतयो न येषामानन्दं जनयति जगन्नाथभणितिः ॥ भामिनीविलासे चत्वारः खण्डाः, 1. प्रस्तावनाविलासः, 2. शृङ्गारविलासः, 3. करुणाविलासः, 4. शान्तविलासश्च । प्रस्तावनाविलासेऽन्योक्तयः प्रधानतयोक्ताः, शृङ्गारविलासे शृङ्गाररसकविताः, करुणविलासे पत्नीवियोगव्यथितस्य मर्मस्पृशः उक्तयः शान्तविलासे भक्तिप्रधानाः कविताः सन्ति । क्रमश एकैकमुदाहरणं प्रदर्श्यते- आपेदिरेऽम्बरपथं परितः पतङ्गा भृङ्गा रसालमुकुलानि समाश्रयन्ते । सङ्कोचमञ्चति सरस्वति दीनदीने मीनो न हन्त कतमां गतिमभ्युपैतु ॥ तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्विकासम् । आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धालिकिशोरमाला ॥ धृत्वा पदस्खलनभीतिवशात्करं मे यारुढवत्यसि शिलाशकलं विवाहे । सा मां विहाय कथमद्य विलासिनि द्यामारोहसीति हृदयं शतधा प्रयाति ॥ पण्डितराजस्य कविताया अद्भुतं चमत्कारित्व्ं विद्यते यदन्वयः सातिशयः स्फुटो भवति, कुत्रापि अन्वयस्यावश्यकता न भवति, रसपरिपाकश्च स्फुटो भवति ।
{ "source": "wikipedia" }
ताण्डयब्राह्मणम् उत ताण्ड्यपञ्चविंशब्राह्मणं सामवेदस्य प्रधानब्राह्मणमिदमस्ति। ताण्डिशाखातः सम्बद्धमिदं ब्राह्मणमस्ति। ब्राह्मणमिदं पञ्चविंशतिः अध्यायेषु विभक्तमस्ति, तेन पञ्चविंशनाम्ना तथा विशालकायत्वेन महाब्राह्मणनाम्ना ख्यातमस्ति। यागानुष्ठानेषूद्गातृणां कार्याणां विपुलमीमांसैव ब्राह्मणमिदं महनीयमकरोत्। अस्य द्वितीय-तृतीयाध्याये त्रिवृत्-पञ्चदश-सप्तदशप्रभृतीनां स्तोमविष्टुतीनां विशदं वर्णनमस्ति। चतुर्थ-पञ्चमाध्याये गवामयनस्य वर्णनमस्ति। यज्ञोऽयं वर्षपर्यन्तं चलति तथा समस्तानां सत्राणां प्रकृतिरस्ति। षष्ठाध्यायादारभ्य द्वादशाध्यायपर्यन्तं तथा द्वितीयाध्यायेऽपि ज्योतिष्टोम-उक्थ्य-अतिरात्रादियागानां वर्णनमस्ति। यज्ञोऽयम् एकाहस्य आहीनस्य च प्रकृतिः भवति। षष्ठाध्याये ज्योतिष्टोमस्योत्पत्तिः, उद्गात्रा औदुम्बरीशाखायाः स्थापना तथा द्रोणकलशस्य स्थापनायाः वर्णनं कृतमस्ति। सप्तमखण्डस्य षष्ठ-सप्तमाध्यायादारभ्य सप्तमस्य द्वितीयखण्डपर्यन्तं प्रातःसवनस्य माध्यन्दिनसवनस्य च वर्णनमस्ति। वर्णनेऽस्मिन् रथ्यन्तर-बृहत्-नौधसकालेयादिसामानां विस्तृतं विवरणमस्ति। अष्टमस्य शेषखण्डादारभ्य नवमाध्यायपर्यन्तं सायनसवनस्य तथा सायंकालिकपूजायाः विधानमस्ति। दशमाध्यायादारभ्य पञ्चदशाध्यायपर्यन्तं द्वादशाहयागानां विधानमस्ति। अस्मिन् विधाने क्रमशः प्रथमदिनादारभ्य दशमदिनपर्यन्तस्य विधानस्य तथा विविधानां साम्नां विशिष्टं वर्णनमस्ति । षोडशाध्यायादारभ्य उनविंशतितमाध्यायपर्यन्तं नानाविधस्य एकाहयागानां विवरणमस्ति । विंशतितमाध्यायाद् द्वाविंशतितमाध्यायपर्यन्तम् अहीनयागानां वर्णनमस्ति । अस्मिन् यागे वर्णत्रयाणामधिकारोऽस्ति । दक्षिणा भवति, अन्ते अतिरात्रसंस्था भवति तथा अनेकयजमानकर्तृको यागो भवति— ‘त्रैवर्णिकाधिकारिकः सदक्षिणोऽतिरात्रसंस्थाकः, एकद्वित्रिचतुराद्यनेक-यजमान-कर्तृकः सोमयागोऽहीनः ॥' त्रयोविंशत्यध्यायादारभ्य पश्चविंशत्यध्यायपर्यन्तं सत्राणां वर्णनमस्ति । सत्रस्य लक्षणमस्ति- ‘ब्राह्मणकर्त्तृकोऽदक्षिणा उभयतोऽतिरात्रसंस्थाकः सोमयागविशेषः सत्रम् ॥' सत्रे आहिताग्न्यग्निष्टोमसंस्थायाः सम्पादकत्वस्य न्यूनातिन्यूनं सप्तदश तथा अधिकादधिकं चतुर्विंशतितमाः अधिकारिणो भवन्ति । सर्वे यजमानाः भवन्ति । अतः सत्र-जन्यफलानि सर्वान् समानरूपेणैव प्राप्यन्ते। यागेऽस्मिन् दक्षिणा न भवति । यत्र सर्वे यजमानाः भवन्ति, तत्र सप्तदशतमाधिकारिपक्षे — एकः गृहपतिः कथ्यते, अवशिष्टषोडशाः ब्रह्मादीनां कार्यं कुर्वन्ति । चतुर्विंशत्यधिकारिपक्षे अष्टौ गृहपतिर्भवेयुः तथा षोडश ऋत्विगादीनां कार्यं कुर्वन्ति । अस्मिन्नेवाध्याये त्रयोदशदिवसाभ्यन्तरे समाप्य यज्ञादारभ्य सहस्रसंवत्सरसमाप्यसत्रस्य विशदं विवेचनमस्ति । ताण्डत्यब्राह्मणे साम्नः सोमयागस्य च वर्णनं मुख्यविषयोऽस्ति सामवेदेन सह सम्बद्धत्वेन सामवेदस्य विशिष्टभेदानां तथा तेषां नामकरणस्य उदयस्य च विवेचनमत्रौचित्यं प्राप्तमेवास्ति । कस्यापि सामनामकरणस्य आधारस्तस्य द्रष्टा ऋषिरेव भवति। यथा-वैखानस-साममन्त्रस्य द्रष्टा वैखानसऋषिरेव, शार्कराख्यसामस्य द्रष्टा ऋषिः शर्कर आसीत्। साम्नां नामकरणस्येयमेव परिपाटी अस्ति । यत्र तत्र साम्नां स्तुतिस्तथा महत्ताप्रदर्शनार्थं प्राचीनं रोचकचाख्यानमपि प्रदत्तमस्ति । यथा वात्ससाम्नः विषये— वत्स-मेधातिथिनामकौ द्वौ ऋषी अास्ताम् । एकदा मेधातिथिः वत्सम् अब्राह्मणस्तथा शूद्रपुत्रं कथयित्वा अनादृतवान् । वत्सः वात्ससाम्ना तथा मेधातिथिः मेधातिथ्यसाम्ना चाग्नेः पार्श्वे ब्राह्मीयसः निर्णयार्थं गतवन्तौ । वत्सः स्वशरीरमग्नौ निपातयत् किञ्चाग्नौ तस्य लोमभग्नोऽपि नाभवत् । । तस्मादेव कालात् वात्ससोमः कामनापूरकत्वेन ‘कासमनिः’ इति नाम्ना विख्यातोऽभवत्। अनेनैव प्रकारेण 'विङ्कसाम्ना च्यवनऋषिस्तारुण्यं लब्धवान्' । अस्याऽऽख्यायिकायाः अप्युल्लेखो लभते। अस्मिन् ब्राह्मणे यज्ञीयप्रधानविषयम् अधिकृत्य विभिन्नानां ब्रह्मवादिनां मतस्य बहुशः उल्लेखः समुपलब्धो भवति। विभिन्नाचार्याणां मतस्य खण्डन कृत्वा स्वाभीष्टमतस्य स्थापनमप्यकरोत्। व्रात्ययज्ञे अग्निष्टोमसाम्न विधानं कस्मिन् मन्त्रोपरि भवतु, प्रसङ्गोऽयं ध्यानाकर्षणं करोति। कस्याऽपि सम्मतिरस्ति - ‘देवाः किंवा द्रविणोदायाः उपरि साम्नः विधानं भवितव्यम् । अन्ये अाचार्यास्तु- ‘अदशिगातुवित्तम', सतो बृहतीत्याद्युपरिसामस्थापनस्य पक्षधराः सन्ति । ताण्ड्ये अस्य खण्डनं कृत्वा पूर्वमतस्य स्थापनमस्ति। ताण्ड्यब्राह्मणस्य रचनाकालः यज्ञोत्कर्षस्य प्रतीकोऽस्ति । ताण्डत्यब्राह्मणे उल्लेखोऽस्ति यत्, एकदा देवेन्द्रः अयज्ञकर्तृृन् यतयः शृगालेभ्यः भक्षणार्थमददात् । अनेनैव कारणेन नागा अपि स्वलौकिकीं समृद्धिं कामयमानाः यज्ञमकुर्वन् इति। आर्याणां समकक्षाय व्रात्यानानयतुं ताण्ड्यब्राह्मणे व्रात्ययज्ञस्य वर्णनमेको महत्त्वपूर्णविषयोऽस्ति । ताण्ड्यब्राह्मणस्य सप्तदशतमाध्यायस्य प्रथमखण्डे व्रात्यानां वेशभूषायाः, आचारविचारस्य च विषये बहुमूल्यपदार्थानां निर्देशो लभते। निर्देशोऽयं धार्मिकदृष्ट्या विशेषमहत्त्वपूर्णोऽस्ति । प्रवासी तथा अाचारविहीनः अार्य एव व्रात्यनाम्नाऽभिज्ञायते । अस्य व्रात्यस्य चत्वारो भेदाः सायणभाष्ये प्राप्यन्ते। एतेषां दोषमुक्तये विभिन्नयज्ञानां विधानं ताण्ड्ये लभते। एतेषां दोषविमुक्तये पृथग्-पृथग् यज्ञानां विधानमत्र अस्ति। व्रात्यानां गृहपतेः तथा अन्यजनानां दक्षिणायामपि अत्र पार्थक्यं कृतमस्ति । एषां वस्तूनां सूच्याः परिदर्शनेन व्रात्यसाधनानां परिचयः प्राप्तुं शक्यते । गृहपतेः देया दक्षिणा उष्णीष-प्रतोद-ज्याह्नोड-फलकास्तीर्ण-विपथ-कृष्णश-वास-कृष्ण-श्वेताविचर्म-रजतनिष्कप्रभृतयः सन्ति। अन्येषां व्रात्यानां दक्षिणायामेतेषां वस्तूनां निर्देशो लभते - रक्तवास-द्वावुपानहौ-शुक्ल-कृष्णाजिनप्रभृतयः। ब्राह्मणयुगीयभौगोलिकज्ञानाय अपि अस्य ब्राह्मणस्य प्रकृष्टोपयोगिताऽस्ति।ताण्ड्यब्राह्मणस्य भौगोलिकक्षेत्रम्- कुरुक्षेत्रं, सरस्वत्याः मण्डलं चास्ति । क्षेत्रमिदं स्वर्ग इव मन्यते। अाकुरुक्षेत्रात् नैमिषारण्यम् अभिव्याप्य प्रदेशः यज्ञभूमेः स्वरूपे उल्लिखितः अस्ति। रोहितकुलीयसामस्य व्याख्यायां भरतैः सह विश्वामित्रस्य रोहितनद्याः तटभूविजयस्य उल्लेखोऽपि वर्तते। अथ प्रतापी यशस्वी च कर्णः नकुलश्च महाभारतीयकथानुसारेण रोहितकजनान् विजित्य रोहितनद्यावधि समग्रो भूमिं जिगाय। विनशनः प्लक्षः, प्रास्रवणश्च यमुना तथा कारपञ्चवः इत्यादीनां भौगोलिकस्थानानामत्र निर्देशो वर्तते।
{ "source": "wikipedia" }
भवान्‌ भारतदेशे जात: अमेरिकादेशे स्‍थित: महान्‌ गणितज्ञ: अस्‍ति। प्रगते बीजगणिते सान्‍तसमूहविषये भवत: अभ्‍यंकरस्‍य प्रमेयम्‌ इति ख्‍यातम्‌।
{ "source": "wikipedia" }
1371 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
यदा अस्माभिः कश्चित् भौतिकराशिः माप्यते तौल्यते च तदा तद्राशेः तुलना तादृश एव राशेः मात्रकेण क्रियते । अर्थात् अस्माभिः परिज्ञायते यत् कस्याञ्चित् भौतिकराशौ तादृशः एव भौतिकराशेः मात्रकं कतिवारं सम्मिलितम् अस्ति । यथा-यदा अस्माभिः कस्यचित् कक्षस्य दैर्घ्यं 15 मीटर्-परिमितं कथ्यते तदा अस्माकं तात्पर्यं भवति यत् कक्षस्य दैर्घ्यं मीटरदैर्घ्यं पञ्चदशवारं सम्मिलितं वर्तते । इत्थमेव यदा कस्यचित् वस्तुनः भारः ग्रामपरिमितः कथ्यते तदा अभिप्रायोऽयं यत् अस्माभिः प्रमाणीकृतात् ग्रामभारात् तद्भारः पञ्चगुणीतोऽस्ति । सर्वेषां भौतिकराशीनां मापनं तौलनं वा केवलं दैर्घ्यस्य, संहत्याः समयस्य च मात्रकैः कर्तुं शक्यते । अत्र इमानि त्रीणि मौलोकानि मात्रकाणि कथ्यन्ते । इतराणि सर्वाणि मात्रकाणि एभ्यः मौलिकेभ्यः मात्रकेभ्यः निस्सारितानि । अतएव तानि व्युत्पन्नानि मात्रकाणि इति अभिधीयन्ते। वैज्ञानिकानां परिमाणानां मापनस्य प्रधानतः द्वे पध्दतीः स्तः । अर्थात् आभ्यां पध्दतिभ्यामतिरिक्तैव एका तृतीया पध्दतिः । यत्र मीटरं, किलोग्रामं सेकेण्डञ्च मौलिकानि मात्रकाणि इति स्वीकृतानि । पध्दतिश्चेयं .. अर्थात् म0क0स0 इति संक्षिप्तेन नाम्ना अभिधीयते । आग्लपध्दत्यां दैर्घ्यस्य तुलना आग्लेन साम्राज्यिकेन गणमापकेन क्रियते । अस्य परिभाषा आग्लदेशीयया विघायिकया निम्नांङ्कितेन प्रकारेण कृता ।“एक्सचेकरनामकस्य अधिकारिणः कार्यालये लन्डननगरे स्थापितस्य कांसमयस्य दण्डस्थोपरि द्वयोः निश्चितयो रखयोरन्तरालस्य विस्तारं 320 फा0 इति तापे एकगजमापकस्यैव तुल्यं भविष्यति ।“ अस्यां पध्दत्यां दैर्घ्यस्य मात्रकं 1 फुटपरिमितं भवति । एकफुटमापकस्तु गजमापकस्य तृतीयंशो भवति । अन्येषां दैर्घ्याणां मात्रकाणि निम्नप्रकारकाणि भवन्ति । 12 इञ्चपरिमितिः =1 फुटपरिमितिः 3 फुटपरिमितिः = 1 गजपरिमितिः 220 गजपरिमितिः =1 फर्लाङ्परिमितिः 5 फर्लाङ्परिमितिरथवा 1760 गजपरिमितिः =1 मीलपरिमितिः मीटरपध्दत्या दैर्घ्यस्य मूलाधारम् एक मीटरमिति । फ्रान्सदेशीयगणराज्यानुसारेण पेरिसनगरतः निर्गच्छता देशान्तरेण सह प्रमीयमाणस्य औदीच्यात् घ्रुवात् विषुवद्रेखापर्यन्तं व्याप्तस्य अन्तरालस्य एककोटिकांशो मीटरपरिमित इति निर्धारितोऽभवत् । किन्तु, इदनीं पेरिसनगरे निहिते प्लेटिनमेरीडियमवारुनिर्मितस्य दणडकस्य दैर्घ्यं ° अर्थात् शून्यशतांशे तापे चिन्हयोर् द्वयोर्मध्ये वर्तमानमन्तरालम् एकमीटरपरिमितं मन्यते । अस्यां पध्दत्यां अन्येषां दैर्घ्याणां मात्रकाणि निम्नप्रकारेण निर्घानिरानि । 10 मिलीमीटराणि = 1 सेण्टीमीटरम् 10 सेण्टीमीटराणि = 1 डेसीमीटरम् 10 डेसीमीटराणि = 1 मीटरम् 10 मीटराणि = 1 डेकामीटरम् 10 डेकामीटराणि = 1 हेक्टोमीटरम् 10 हेक्टोमीटराणि = 1 किलोमीटरम् वैज्ञानिकाः मापतौलकर्मणि आंग्लमात्रकाणां प्रयोगं न कुर्वन्ति । यतः आंग्लपध्दत्यां मात्रकस्यैकस्य अन्यस्मिन् मात्रके परिवर्त्तनार्थं दशमलवप्रयोगः कर्त्तुं न शक्यते । किन्तु मीटरपध्दत्यां वामपार्श्वे दक्षिणे वा दशमलवस्य अपसारणात् मात्राकमेकं अन्यस्मिन् मात्रके रूपान्तरीकर्त्तुं शक्यते आंग्लीयायाः मैट्रिकपध्दत्याः मात्रकेण सह सम्बन्ध :-1 मीटरम् = 26’36 इञ्चानि 1 इञ्चम् = 2’45 सेण्टीमीटराणि 1 किलोमीटरम् = 0’621 मीलम् 1 गजम् = 0’ 614 मीटरम् सामान्यतः दैर्घ्यस्य मापनार्थं प्रयुज्यमानम् उपकरणं मीटरमापक इति नाम्मा अभिधीयते । इयं तु काष्ठमयी लौहमयी वा एका समतला पट्टिका भवति । अस्या एकस्मिन् पार्श्वे से.मी. इति परिमाणे तस्य दशमांशे च चिन्हानि अङ्कितानि वर्त्तन्ते । अपरस्मिन् च पार्श्वे इञ्चपरिमाणस्य तस्य दशमांशस्य, दशमांशस्य षोडशांशस्य वा चिन्हानि अङ्कितानि भवन्ति । उपकरणोनानेन सेण्टीमीटरस्य दशमभागपर्यन्तस्य यथार्थं मानं कर्तुं शक्यते । दीर्घातिशयस्य सरलरेखायाम् अनवस्थितस्य व अन्तरालस्य मापनार्थं मापकशृङ्खला प्रयुज्यते । अस्यां परस्परसंयुक्ताः लोहकण्डिकाः वर्त्तन्ते । प्रत्येका लोहकण्डिका 1 फुटपरिमिता भवति । इयं लोहशृङ्खला 60 फुटपरिमाणादारभ्य 100 फुटपरिमाणपर्यन्तं दीर्घा भवति ।
{ "source": "wikipedia" }
अस्य सस्यशास्त्रीयं नाम काक्लोस्पर्म् इति । काक्लोस् नाम शङ्खः, स्पर्म इत्युक्ते बीजम् । प्रायः एतत् फलस्य रूपगुणौ च सूचयति । गास्सिप्पियं इति बीजं परितः विद्यमानं कौशेयसदृशं वस्तुं सूचयति । विविधाभाषासु अस्य नामानि एवं भवन्ति । आङ्ग्लम् - येल्लो सिल्ककाटन् ट्री । कन्नडम् - काडुबूरुग, बेट्टदावरे, ಕಾಡುಬೂರುಗ, ಬೆಟ್ಟದಾವರೆहिन्दी - गल् गल् कुम्बि तमिळु - तन्नकु काट्टिलवन्, தன்னகு காட்டிலவன் ।तेलुगु - अक्षोतमु, पिसुन । అక్షోతము, పిసున ॥मराठि - गनेरि ।मलयाळम् - चम्पानि, ചമ്പാനി ।अस्य कुटुम्बः - काक्लोस्पर्मेसि भारतस्य सर्वेषु शुष्कोष्णप्रदेशेषु प्ररोहति । पीतशाल्मलीवृक्षस्य औन्नत्य 6मी पर्यन्त वर्धते । पर्णानि विरलानि निबिडहरिद्वर्णानि एरण्डलेव षड्दलयुक्तानि किन्तु शाखानाम् अन्ते केवलं भवन्ति । काण्डः भस्मवर्णितः वल्कलः मसृणः च भवति । पीतशाल्मलीवृक्षः फेब्रवरितः मार्चमासान्ते काले पत्राणि पातयन्ति । एप्रिल् मासे पत्ररहितेषु वृक्षेषु क्रमशः पुष्पोद्भवः भवति । भासमानसुवर्णवर्णस्य पुष्पाणि गुच्छेषु भवन्ति । अस्य शलाटवः पिङ्गलवर्णिताः5तः7.5से.मी.दीर्घाः बीजकोशसहिताः भवन्ति । बीजानि काजूतकः इव दृश्यमानानि कौशेयः इव वस्तुभिः आवृतानि च भवन्ति । बीजेनैव अस्य वृक्षस्य वंशप्रसरणं भवति । पुष्पानि अलङ्करणार्थम् उपयुज्यन्ते । आलङ्कारिकवृक्ष इव मार्गपर्श्वे प्रारोपयन्ति । अस्य निर्यासः खासस्य औषधेषु शुष्कपत्राणि पुष्पाणि च उत्तेकपानीयेषु उपयुज्यन्ते । अस्य वृक्षचर्मणः कषायं रोटिकाचूर्णेन सह उपयोगेन पौष्टिकः आहारः भवति । शिरसः अत्यष्णता निवारणार्थं पत्राणां रसेन शिरक्षालनं कुर्वन्ति । रक्तातिसारस्य नियन्त्रणार्थमपि अस्य निर्यासस्य उपयोगः भवति । केशवर्णनार्थं पुष्पाणाम् उपयोगः भवति । अस्य फलानां कौशेयसदृशवस्तुभिः शय्याः उपधानानि च निर्मीयन्ते । अस्य बीजतैलं तु दीपज्वालनाय भवति । पादरक्षा निर्माणे अपि वृक्षनिर्यासस्य उपयोगः भवति । केचन बीजानि भर्जयित्वा खादन्ति ।
{ "source": "wikipedia" }
एकं भौतिकतत्त्वम् अस्ति।
{ "source": "wikipedia" }
आम आदमी पार्टी भारतस्य एकः राजकीय पक्षः अस्ति। पक्षस्य मुख्यस्थः अरविन्द केजरीवाल ।
{ "source": "wikipedia" }
एकं भौतिकतत्त्वम् अस्ति।
{ "source": "wikipedia" }
कलि-सण्टारण उपनिषत् कृष्णयजुर्वेदीया उपनिषत् ।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य विंशतितमः श्लोकः । अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः अहम् आदिः च मध्यं च भूतानाम् अन्तः एव च ॥ 20 ॥ गुडाकेश ! सर्वभूताशयस्थितः आत्मा अहं भूतानाम् आदिः च मध्यं च अन्तः च एव अहम् । अर्जुन ! सर्वप्राणिहृदयस्थितः प्रत्यगात्मा अहं प्राणिनां मूलं मध्यभागः अवसानं च अस्मि ।
{ "source": "wikipedia" }
स न प्रमाणोपारोही, न विपर्ययोपारोही च । वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते, तद्यथा चैतन्यं पुरुषस्य स्वरूपमिति । यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते ? भवति च व्यपदेशे वृत्तिः, यथा चैत्रस्य गौरिति । तथा प्रतिषिद्धवस्तुधर्मा निष्क्रियः पुरुषः, तिष्ठति बाणः, स्थास्यति, स्थित इति गतिनिवृत्तौ धात्वर्थमात्रं गम्यते । तथानुत्पत्तिधर्मा पुरुष इति उत्पत्तिधर्मस्याभावमात्रमवगम्यते, न पुरुषान्वयी धर्मः । तस्माद्विकल्पितः स धर्मस्तेन चास्ति व्यवहार इति ॥9॥ योगदर्शनम् पतञ्जलिः अष्टाङ्गयोगः अन्ताराष्ट्रिययोगदिवसः पतञ्जलियोगसूत्रम् योगसूत्राणि शृण्वन्तु आङ्ग्लानुवादेन सह योगसूत्रम् स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः
{ "source": "wikipedia" }
अहमदनगरमण्डलं महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् अहमदनगर इत्येतन्नगरम् । अस्मिन् मण्डले शिर्डी नामकं प्रसिद्धं साई-बाबा समाधिस्थलम् अस्ति | अहमदनगरमण्डलस्य विस्तारः 17,048 चतुरस्रकिलोमीटर्मितः अस्ति । क्षेत्रफलदृष्ट्या मण्डलमिदं महाराष्ट्रराज्ये प्रथमस्थाने विद्यते । मण्डलमिदं महाराष्ट्रराज्यस्य मध्यभागे वर्तते । अस्य मण्डलस्य पूर्वदिशि बीडमण्डलम्, उस्मानाबादमण्डलं च, पश्चिमदिशि पुणेमण्डलं, ठाणेमण्डलं च, उत्तरदिशि नाशिकमण्डलम्, औरङ्गाबादमण्डलं च, दक्षिणदिशि सोलापुरमण्डलम् अस्ति । अस्मिन् मण्डले 501.8 मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । मण्डलेऽस्मिन् उष्ण-शुष्कवातावरम् भवति । अत्र प्रवहन्त्यः मुख्याः नद्यः गोदावरी, भीमा, सीना, मुळा, प्रवरा च सन्ति । अकोला-सङ्गमनेर-उपमण्डलयोः सह्याद्रि-पर्वतावलिः वर्तते । मण्डलेऽस्मिन् प्रचलन्ती अगस्त्य-ऋषेः यात्रा प्रसिद्धा । पाथर्डी उपमण्डले पाण्डवकालीनाः अवशेषाः सन्ति इति जनानाम् अभिप्रायः । रामायणे घटिता जटायु-कथा अपि अत्रस्थपर्वतावलिसम्बद्धा इति कथ्यते । मण्डलस्य अस्य इतिहासः इ. स. पू. 240 तमशतकात् उपलभ्यते । तदा सम्राट्-अशोकस्य आधिपत्यमत्रासीत् । अनन्तरम् आन्ध्रभृत्य-राष्ट्रकूट-चालुक्य-देवगिरी-यादवराजानाम् आधिपत्यम् अत्रासीत् । अनन्तरम् अल्लाउद्दिनखिल्जी-मुहम्मद तुघलक्-बहमनी-मलिक अहमद-अहमद निझाम-बऱ्हाण-बहादुर शाह-हुसेन निजाम शाह-अहमद इत्येतेषां मुघलराजानाम् आधिपत्यमासीत् अत्र । मुघलराजा अहमद निजाम शाह इत्यस्य नामानुसारम् अस्य मण्डलस्य नाम अहमदनगरम् इति अभवत् । बाजीराव-पेशवे इत्यनेन पेशवे आधिपत्यमपि अत्र स्थापितम् । अनन्तरं मराठा-अधिपतिषु युद्धान् कारयित्वा आङ्ग्लैः स्वाधिपत्ये अयं परिसरः गृहीतः । आङ्ग्लाधिपत्ये त्रिम्बकराव डेङ्गळे इत्यस्य नेतृत्वे जनसामान्यैः आङ्ग्लाधिपत्य-विरुद्धम् आन्दोलनं कृतम् । परम् आन्दोलनस्य उन्मूलनं कृत्वा 1947 तमवर्षपर्यन्तम् आङ्ग्लाः प्रशासनं कृतवन्तः अत्र । 15 शतके अस्य परिसरस्य समृद्ध्या अस्य तुलना बगदाद, कैरो इत्येताभ्यां नगराभ्यां सह भवति स्म । तादृग्समृद्धः आसीत् अयं परिसरः । 1942 तमे वर्षे 'चले जाओ' आन्दोलनार्थं सरदार वल्लभभाई पटेल, पण्डित नेहरू, मौलाना आजाद, पी.सी.घोष इत्येतेषां कारावासः अहमदनगरदुर्गे अभवत् । पण्डित नेहरू इत्यनेन 'डिस्कवरी ओफ इण्डिया', डा.पी.सी.घोष इत्यनेन 'हिस्ट्री ओफ एन्शिएन्ट् इण्डिया' इति पुस्तकम् अत्रैव लिखितम् । अहमदनगरमण्डलस्य जनसङ्ख्या 45,43,159 अस्ति । अस्मिन् 23,42,825 पुरुषाः, 22,00,334 महिलाः च निवसन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे 266 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 266 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 12.44% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-939 अस्ति । अत्र साक्षरता 79.05% अस्ति । आमहाराष्ट्रं यथा 'खरीप', 'रब्बी' इति द्विप्रकारका सस्योत्पादनपद्धतिः अस्ति, तथैव अत्रापि । इक्षुः अस्य मण्डलस्य प्रमुखसस्योत्पादनम् । इक्षोः उत्पादने मण्डलमिदं अग्रगण्यम् अस्ति । यवनालः, कार्पासः, तण्डुलः, 'बाजरी', 'तूर', माषः, कलायः, तमाखुः, कदलीफलम्, भूमिजम्बुकफलम्, द्राक्षाफलानि, जम्बीरम् इत्यादीनि अस्य मण्डलस्य अन्यानि सस्योत्पादनानि सन्ति । पर्वतीयवनेषु शाकोटकवृक्षाः सन्ति ।मण्डलेऽस्मिन् शर्करा-उद्यमः, वस्त्रोद्यमः, खाद्यतैलनिर्माणोद्यमः, गुडनिर्माणोद्यमः, आयुर्वेदीय-ओषधनिर्माणोद्यमः, केचन अभियान्त्रिकी-उद्यमः च अत्र प्रचलति । श्रीरामपुर, कोपरगाव च शर्करा-उत्पादनस्य केन्द्रम् अस्ति । अस्मिन् मण्डले चतुर्दश उपमण्डलानि सन्ति । तानि- 1 अकोला2 जामखेड3 कर्जत4 कोपरगाव5 अहमदनगर6 नेवासे7 पारनेर8 पाथर्डि9 राहता10 राहुरी11 सङ्गमनेर12 शेवगाव13 श्रिगोन्दा14 श्रीरामपुर मण्डलेऽस्मिन् अहमदनगर, कोपरगाव, श्रीरामपुर, सङ्गमनेर, वारी इत्येतेषु नगरेषु उद्यमानां केन्द्रीकरणम् अस्ति । तत्र औद्योगिकरणस्य परिणामाः दृश्यन्ते । अत्र जनानाम् आधुनिकजीवनपद्धतिः दृश्यते । मण्डलस्य पर्वतप्रदेशे 'महादेव कोळी', 'भिल्ल', 'ठाकूर', 'पारधी' इत्येताः जनजातयः निवसन्ति । तेषां विशिष्टा संस्कृतिः अस्ति । इदानीं मण्डलेऽस्मिन् शैक्षणिकसुविधाः वर्धमानाः सन्ति तथा प्रगतिः अपि । राहुरी उपमण्डलं शैक्षणिकसुविधायै महत्त्वपूर्णम् अस्ति । अहमदनगरमण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
{ "source": "wikipedia" }
लता दीनानाथ मङ्गेशकर भारतस्य सुप्रसिद्धा गायिका । हिन्दीभाषायाः अनेकानि गीतानि गीतवती अपि च भारतीयासु अनेकासु भाषासु अगायत् । सा भारतीयानां गायकानां मध्ये श्रेष्ठतमा गायिका इति गण्यते। सा 36 भारतीय-भाषासु अन्यासु पाश्चात्यासु भाषासु च 25,000 गीतानि अगायत्। अतः तस्याः नाम ' ' इति पुस्तके अपि सङ्गृहीतम् अस्तिः। आशा भोसले, मीना मङ्गेशकरः, उषा मङ्गेशकरः च तस्याः भगिन्यः, हृदयनाथमङ्गेशकरः च भ्राता। सा 'भारत-रत्नम्' इति मानदोपाधिम् अलभत। शास्त्रीयसङ्गीतकारस्य नाटकरङ्गपण्डितस्यस् पण्डितदीननाथमङ्गेशकरस्य पुत्रीरूपेण लता मध्यप्रदेशराज्यस्य इन्दोरनगरे अजायत । मातुः मूलं नाम शेवन्ता इति किन्तु मायी इत्येव सम्बोधयन्ति स्म । दीननाथस्य द्वितीया पत्नी एषा । प्रथमायाः नाम नर्मदा इति । नर्मदायाः मरणान्तरं तस्याः अनुजां शेवन्ताम् ऊढवान् । अस्याः नाम शुद्धिमती इति परिवर्तितवान् । कालान्तरेण श्रीमती मायि इत्येव प्रथिता अभवत् । दीनानाथः बलवन्तसङ्गीतमण्डली इति संस्थां चालयति स्म । दीनानाथः उत्तमः अभिनेता गायकः कृतिशीलसमाजसेवकः । कालान्तरेण समस्याभिः अस्य सांस्था स्थगिता । लतायाः पूर्वतनं नाम हेमा इति । हेमायाः विविधप्रतिभां परिगणय्य पिता प्रोत्साहं दत्तवान् । भावबन्धन इति नाटके अभिनेतुम् अवसरं कल्पितवान् । तत्पश्चात् अस्याः नाम लता इति अभवत् । लतया औपचारिकी शिक्षा विशेषरूपेण न प्राप्ता । कदाचित् शालायाम् अध्यापकः उपक्षिप्तवान् । अतः भीता एषा पुनः कदापि पाठशालां न गतवती । नाटकमञ्चः एव अस्याः पाठशाला अभवत् । अयाः अभिनयस्य प्रसिद्धानि कानिचन रूपकाणि । सङ्गीतसुभद्रा इति रूपके अकस्मात् नारदस्य भूमिकाधारी अनुपस्थितः अभवत् । लता पितरं सम्प्रार्थ्य स्वयं तां भूमिकां पोषितवती । अष्टमवर्षीया लता प्रेक्षकानां भूरिप्रशंसां प्राप्तवती एव । पिता एव अस्याः प्रथमः गुरुः । पश्चात् रामकृष्ण बुवावचे, उस्ताद् अमानत् खान् इत्यादिभिः समर्थगुरुभिः सङ्गीतशिक्षां प्राप्तवती । बाल्ये एव भारतीयशास्त्रीयसङ्गीतस्य गायिका भविष्यामि इति अस्याः विश्वासः आसीत् । पिता स्वस्य 41तमे वयसि एव दिवङ्गतः । 13वर्षीयायाः लतायाः स्कन्धे कुटुम्बस्य दायित्वम् आपतितम् । चतसृणाम् अनुजानाम्, एकस्य अनुजस्य, मातुः च दायित्वयुतः विशालः परिवारः पोषणीयः आसीत् । तथापि अभीता एषा 62वर्षतः जीवनसङ्घर्षं कुर्वती इदानीम् अपि 75तमे पश्चिमे वयसि अपि गायन्ती अस्ति । क्रि.श. 1942तमे वर्षे सर्वप्रथमतया किती हसाल् ?इति मराठीभाषायाः चलच्चित्रार्थं गीतानि गीतवती । किन्तु तद्गीतं चलच्चित्रे न योजितम् । मङ्गलगौरी इति चलच्चित्रे अभिनयम् अपि कृतवती । क्रि.श. 1947तमे वर्षे प्रथमवारं हिन्दीभाषायाः चलच्चित्रे नेपथ्यगायिका अभवत् । " आप की सेवा में " पांव् लागू कर् चोरीरे " इति गीतानि अस्याः कण्ठश्रिया हुस्न् लाल् भगत् राम् इतिख्यातः सङ्गीतसंयोजकः श्रुत्वा गातुम् अवसरं दत्त्वा प्रयोजनमपि प्राप्तवान् । लता सकुटुम्बं इन्दोरतः पुणेनगरम् आगता । कोल्हापुरे कञ्चित्कालम् अवसत् । क्रि.श. 1947तमे वर्षे मुम्बयीनगरस्य नानाचौकप्रदेशे न्यवसत् । आनन्दधन इति नाम्ना मराठीभाषायाः चलच्चित्राणां निदेशनं करोति स्म । 22भाषाणां प्रायः 10,000गीतानि लता गीतवती । अमेरिका-युरोपखण्डयोः अनेकस्थानेषु सङ्गीतगोष्ठीः सञ्चालितवती । शात्रीयसङ्गीतेन निबद्धः स्वरबद्धसंस्कारः, स्पष्टशब्दोच्चारणम्, अभिनेत्र्याः कण्ठानुगुणं गानं च अस्याः गानस्य विशेषता । फुले वेचिता इति ग्रन्थः अस्या आत्मकथनग्रन्थः । चलच्चित्रगीतगानेन अनुपमकीर्तिसम्पन्ना लता मङ्गेशकरः अनेकानि गझल् भजनानि, अधुनिककविताः, च गीतवती । एतया एव इष्टानि कानिचन सन्ति । समर्पणभावः, त्यागः स्वकार्येषु श्रद्धा, निरन्तराभ्यासः इत्यादिगुणाः जीवने लतया पालिताः ।
{ "source": "wikipedia" }
कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति उत्तरकन्नडलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति भट्कळविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या 79। भट्कळविधानसभाक्षेत्रं मण्डलदृष्ट्या उत्तरकन्नडमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या उत्तरकन्नडलोकसभाक्षेत्रे अन्तर्भवति । भट्कळविषये अधिकविवरणार्थं भट्कळ इति पृष्ठं पश्यन्तु ।
{ "source": "wikipedia" }
सर्. एम्.वि. इत्येव प्रसिद्धः मोक्षगुण्डं विश्वरय्यः भारतस्य गण्यमान्येषु अभियन्तृषु अन्यतमः । अपि च मैसूरुसंस्थानस्य श्रेष्ठः दिवानः आसीत् । विश्वेश्वरय्यस्य पिता श्रीनिवास शास्त्री माता वेङ्कटाचलम्मा । पिता संस्कृतभाषायाः विद्वान् । धर्मशास्त्राणि गाढम् अधीतवान् । आयुर्वेदपण्डितः अपि आसीत् । बेङ्गळूरुतः 40 क्रोशकदूरे स्थिते मुद्देनहळ्ळि इति ग्रामे विश्वेश्वरय्यस्य जन्म अभवत् । यदा एषः पञ्चदशवर्षीयः आसीत् तदैव पिता दिवङ्गतः । विश्वेश्वरय्यस्य प्राथमिकशिक्षा चिक्कगळ्ळापुरनगरे प्रौढशिक्षा बेङ्गळूरुनगरे च सम्पन्ने । क्रि.श. 1881तमे वर्षे मद्रसुविश्वविद्यालयतः बे.ए.पदवीम् अवाप्य पुण्यपत्तनस्य विज्ञानमहाविद्यलयात् सिविल् अभियन्तृपदवीं प्राप्तवान् । विश्वेश्वरय्यः अध्ययनस्य पश्चात् मुम्बैनगरे लोकोपयोगिविभागे सर्वकारीयसेवाम् समारभत । क्रि.श. 1884तमे वर्षे भारतीयजलनयनप्राधिकारतः आमन्त्रणम् आगतम् । तत्र सेवानियोजनस्य पश्चात् दक्षिणप्रस्थभूमौ एव अत्युतमां जलानयनव्यवस्थां परिचायितवान् । कवेरीनद्यां जलबन्धनिर्माणात् पूर्वं एषः तिरुचिरापळळिमह्द्ये चोळराजेन निर्मितं 18मशतके अर्थर् काटन् इत्यनेन पुनर्नवीकृतं बृहत् जलबन्धः दृष्ट्वा प्रभावितः अभवत् । मैसूरुमहाराजे वृत्तान्तं न्यवेदयत् । जलबन्धनिर्माणे उपयोज्यमानानां स्वचालितमहापूरद्वाराणां विन्यासं संशोध्य तस्य स्वाम्यं प्राप्रवान् । क्रि.श. 1903तमे वर्षे प्रथमवारं महापूरनिर्गमनद्वाराणि पुण्यपत्तनस्य खडक्वास्ला जलबन्धे प्रयोजितानि । अत्र प्रथमयशस्विप्रयोगस्य पश्चात् ग्वालियर् समीपे टिग्रा जलबन्धे कर्णाटकस्य कृष्णराजसागरजलबन्धे च एतत् तन्त्रज्ञानं योजितम् । एतेषां स्वचालितद्वारणाम् उद्देशः तु महापूरे आगते जलबन्धानां सुरक्षापूर्वकं अधिकजलसङ्ग्रहः । तस्मिन् कालखण्डे कृष्णराजसागरः एव भारतस्य अतिबृहत् जलबन्धः कृष्णराजसागरजलबन्धः आसीत् । हैदराबाद् नगरं प्रवाहात् रक्षणस्य योजनां कृत्वा विश्वेश्वरय्यः समग्रदेशे परिचितः अभवत् । क्रि.श. 1908तमे वर्षे स्वयं निवृत्तः विश्वेश्वरय्यः पश्चात् मैसूरुसंस्थानस्य दिवानः भूत्वा सेवाम् अकरोत् । कृष्णराजओडेयर् इति राज्ञा सह मिलित्वा तदानीन्तनस्य मैसूरुराज्यस्य समग्राभिवृद्धये कार्यानी अकरोत् । क्रि.श. 1917तमे वर्षे बेङ्गळूरुनगरे स्थिते सर्वकारीयाभियन्तृमहाविद्यालयं अस्थापयत् । कालन्तरेण अस्य महाविद्यालयस्य अस्य नाम एव स्थापितम् । मैसूरुविश्वविद्यालयस्य अभिवृद्धये अपि परिश्रमम् अकरोत् । विश्वेश्वरय्यः यदा मैसूरुसंस्थानस्य दिवानः आसीत् तदा ब्रिटिश् सर्वकारः तस्मै सर् इति उपाधिम् अयच्छत् । क्रि.श. 1955तमे वर्षे भारतसर्वकारस्य अत्युच्चं गौरवं भारतरत्नम् अवाप्नोत् । कन्नडभाषाजनेषु भारतरत्नभूषितः प्रथमः विश्वेश्वरय्यः । अधुना कर्णाटके बहुत्र ऐ.टि.ऐ., पालिटेक्निक्, इञ्जिनियरिङ्ग् महाविद्यालयाः अस्य नाम्नि एव शोभन्ते । भारतदेशे प्रथमवारं कक्ष्यारम्भस्य कीर्तिः बेळगाविनगरे स्थितस्य विश्वेश्वरय्यतान्त्रिकमहाविद्यालयस्य एव । अभियन्तृक्षेत्रे अनेन कृताम् अनुपमा अपारां च सेवां परिगणयन् अस्य जन्मदिनं सेप्टम्बर् मासस्य पञ्चदशमदिनम् अभियन्तृदिनोत्सवेन आचरन्ति ।
{ "source": "wikipedia" }
सः अयोध्याकुलस्य राजा आसीत्। ‎
{ "source": "wikipedia" }
200 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
1596 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
भौतिकशास्त्रम् प्राकृतिकशास्त्रेएकशाखा अस्ति यः पदार्थं सम्बन्धि अध्ययनं करोति । भौतिकशास्त्रम् इति यत् शास्त्रम् अस्माभिः आधुनिक विज्ञाने पठ्यते तच्च शास्त्रं वेदकालादारभ्य प्रवृत्तम् दृश्यते । ऊर्जसंरक्षणनियमः, अणुसिध्दान्तः, द्रव्यनिर्माणम् इत्यादयः विषयाः प्रधानतया भारते प्रसृताः दृश्यन्ते | शब्दस्य प्रकाशस्य च गतिः स्वभावादयश्च न्यायवैशेषिकमीमांसादिषु चर्चाविषयाः जाताः दृश्यन्ते | शब्दः वायौ प्रचयम् अपचयं च निर्माय सञ्चरति | तरङ्गरूपस्य प्रतिफलनम् अपि चर्चितम् अस्ति | प्रकाशस्य प्रतिफलनम्, अपभ्रंशः इत्यादयः विषयाः तर्कशास्त्रे दृश्यन्ते | एते विषयाः वात्स्यायनभाष्ये रश्मिपरावर्तनशब्देन निर्दिष्टाः | प्रकाशवेगः, द्वैतस्वभाव इत्यादयः क्रिस्तीयनवमशतके जातेन आचार्यवाचस्पतिमिश्रेण विरचितायां तात्पर्यटीकायां प्रतिपादिताः | एते च विषयाः पाश्चात्यपण्डितैः सप्तदशे शतके ज्ञाताः | क्वाण्टम्-सिध्दान्तम् अधिकृत्य अपि उपनिषत्सु चर्चा कृता दृश्यते | सायणाचार्यः प्रकाशस्य वेगम् एवं प्रतिपादयति- अस्य व्याख्याने प्रकाशवेगः 64000 क्रोशमितः इति उक्तम् अस्ति | आधुनिकाः च प्रकाशवेगं 186202.3960 मैल् मितं वदन्ति | ऊर्जं पिण्डस्य आनुपातिकम् अस्ति इति ऐन्स्टिन्महोदयस्य सिद्धान्त: इति वादः श्रूयते | "त्वाष्टृयन्त्रभ्रमिभ्रान्तमार्तण्डज्योतिरुज्ज्वलः " इति भवभूतेः प्रयोगः। विश्वकर्मणः पुत्री संज्ञा सुर्यवधूः जाता | किन्तु सूर्यस्य अधिकतेजसा पीड्यमानया संज्ञया पिता बोधितः | सः पिता सूर्यं त्वाष्टृयन्त्रम् आरोप्य ऊर्जन्यूनतां चकार इति पुराणकथा | ऊर्जपिण्डबन्धनं निरूपयति एषा कथा | एकदा "सयन्स् टुडे" नामिकायां पत्रिकायां प्रकाशितम् ऐन्स्टिन् महाशयस्य वाक्यम् अत्र स्मरणीयम् । तत् एवं अस्ति - भौतविज्ञानं तु भौतिकस्य विज्ञानस्य एषः भागः यत्र प्राकृतिकाध्ययनं प्रवर्तते। आङ्ग्लभाषायाम् अस्य नाम, ‘’ इति अस्ति। अस्य पदस्य मूलं तु, ‘’ इति नामकं ग्रीक् भाषापदम्। तस्यां भाषायाम् अस्य पदस्य अर्थः, ‘प्रकृतिः’ इति भवति। ‘अरिस्टाटल्’ नामकः विज्ञानी प्रथमतः अस्य नाम्नः उपयोगं कृतवान्। प्रकृतिः नियमबद्धा वैभवसंपन्ना च वर्तते। अत्र दिनरात्रि, ऋतूना परिवर्तनं, भूमेः रचना इत्यादिषु सर्वत्र नियमबद्धता दृश्यते। अत्र सन्ति केचन मूलभूतनियमाः येषां तु अपवादः न दृश्यते। भौतशास्त्रं एतेषां नियमानाम् अन्वेषणम् अध्ययनं च करोति। प्रथमतः भौतशास्त्रं स्थूलं स्वल्पविस्तृतं चासीत्। विज्ञानिनाम् अन्वेषणसामर्थ्येन कालक्रमेण व्यवर्धत। क्रिस्ताब्दीय एकोनविंशतितमशताब्दपर्यन्तं यत् ज्ञानं सङ्कलितमासीत् तत् पुरातनभौतिकविज्ञानं नाम्ना प्रसिद्धमस्ति। तदनन्तरं भौतविज्ञाने परमाणुप्रपञ्चमधिकृत्य सूक्ष्मतमाः प्रयोगाः प्रवृत्ताः। एषः भागः नूतनभौतविज्ञानमिति कथ्यते। भागद्वयमपि बहुधा पुनर्विभक्तं वर्तते। पुरातनभौतविज्ञाने, यान्त्रिकशक्तिः इति भागः प्रथमतः दृश्यते। अस्यापि स्थिरशास्त्रं, चलनशास्त्रमिति भागद्वयमस्ति। चलनशास्त्रे सरेरवाचलनं, वृत्तीयचलनं, परिभ्रमणं, आवर्तनं इत्यादयः अध्ययनविषयाः सन्ति। घनवस्तूनां लक्षणानि अन्यः विभागः। एवमेव द्रवलक्षणानि, अनिललक्षणानि प्रत्येकतया अध्ययनविषयाः भवन्ति।शक्तेः बहुरूपता प्रसिद्धा वर्तते। उष्णता, द्युतिः, शब्दः, विद्युत्, कान्तशक्तिः, आकाशकायानं गुणादयः एवं सर्वे विषयाः भौतशास्त्रे अभ्यस्ताः। नूतनविज्ञानभागः परमाणुविभजनप्रयोगात् आरब्धः। अस्मिन् विभागे वस्तुनः स्थूलरूपात् परावृत्य, तस्य अन्ते या रचना वर्तते, तस्य अध्ययनं कुर्वन्ति। अस्मिन् भागे, परमाणुविज्ञानं बीजकेन्द्रविज्ञानं, अणुविकिरणं, ऋणकणाध्ययनं, क्वाण्टं भौतविज्ञानम् इत्यादयः विभागाः सन्ति। सर्वेषु भागेषु बहवः उपविभागाः वर्तन्ते। एवं भौतविज्ञानम् अतीव विस्तृतं वर्तते। आधुनिकं सङ्गणकयन्त्रविज्ञानमपि मूलतः भौतविज्ञानस्य भागः एव अस्ति। दूरदर्शनं दूरवाणीव्यवस्या, जड्गमदूरवाणी, यन्त्रमानवशास्त्रं, अन्तरिक्षविज्ञानम्, नूतनानां शक्तिमूलानाम् आविष्कारः इत्यादयः सर्वे भौतविज्ञानम् अवलम्बन्ते। भौतविज्ञानं तु प्राकृतिकमूलनियमानाम् अध्ययनं करोति किल ! अतः अस्य आवश्यकता सर्वत्र सुविदिता अस्ति। अन्यविभागानाम् अभिवृद्ध्यै भौतशास्त्रं प्रमुखं पात्रं वहति।रसायनशास्त्रे अणुरचनादिविषयाः रसायनिकक्रियाणाम् अध्ययने उपयुक्ताः भवन्ति। एषः भागः भौतिकरसायनशास्त्रमिति विश्रुतम्। भौतशास्त्रस्य अध्ययनात् सूक्ष्मदर्शकयन्त्राणि निर्मितानि। तैः जीवकोशानां रचनादयः अधीताः। एवं जीवभौतशास्त्रम् आरब्धम् ।भौतशास्त्रस्य अन्यः आविष्कारः दूरदर्शकयन्त्रम् । अनेन आकाशकायानां वीक्षणं सुकरमभवत्। तेषां स्वरूपरचनादिकानाम् अध्ययनं भौतशास्त्रस्य भागं एव अभवत्। तदेव खगोलभौतविज्ञानम् भूमेः रचना, तदन्तरङ्गचित्रणं च प्राकृतिकानियमान् अनुसरन्ति एव। भूगर्भशास्त्रं भौतशास्त्रस्य अङ्गभूतम्। वैद्यविज्ञानमपि भौतशास्त्रस्य ऋणं वहति। बैजिककान्तीयानुरणनं, क्षकिरण्यः, द्युतितन्तवः इत्यादयः तत्र उपयुज्यन्ते। भौतशास्त्रेण विना वैद्यविज्ञानस्य प्रगतिः एवं न भविता।वायुमण्डलस्य अध्ययनेऽपि भौतशास्त्रस्य महत्तरं पात्रं वर्तते। एषः भागः वर्षातपादिकानां पूर्वसूचनां दत्त्वा जनान् प्रबोधयति। अन्येपि बहवः विज्ञानभागाः भौतशास्त्रम् एव आश्रयन्ति। ‘विज्ञानं तु बुद्धिमताम् अध्ययनविषयः। सामान्यजनाः तत् न ज्ञास्यन्ति, नैव अस्य, आवश्यकता वर्तते’ इति बहवः भावयन्ति। किन्तु एतदसत्यम्। विज्ञानं मानवस्य जीवनं सुखमयं करोति। पुरा नरः मृग इव जीवनं यापयति स्म। क्रमेण सुशिक्षिताः भूत्वा आधुनिकानि सौलभ्यानि उपयुञ्जते। एतानि सौलभ्यानि विज्ञानस्य कृपया एव प्राप्तानि। एकैकस्य वैज्ञानिकोपकरणस्य सज्जीकरणे शाताधिकानां विज्ञानिनां योगदानमस्ति। ते सर्वे प्रातः स्मरणीयाः स्वेषां जीवनं सुखादिकं च अविगणय्य सुन्दरं सौलभ्यपूर्णं च मानवसमाजं निर्मितवन्तः। कानिचन उदाहरणानि अत्र सन्ति - एवं मानवाय सर्वोपकारकं विज्ञानं सम्यक् अधीत्य तस्य प्रयोजनं प्राप्नुयाम ।
{ "source": "wikipedia" }