text
stringlengths 0
31.6M
| metadata
dict |
---|---|
प्रतिवर्षं सप्टेम्बरमासस्य अष्टमे दिनाङ्के अन्ताराष्ट्रियसाक्षरतादिनम्'स्थूलाक्षरैः युक्तः भागः' आचरन्ति । 1988 तमे वर्षे साक्षरतादिनस्य आचरणविषये भारत सर्वकारेण निर्धारः कृतः अस्ति । अक्षरज्ञानेन विना प्रत्येकजनस्य अथवा देशस्य उन्नतिः असाध्या इति आलोच्य साक्षरान्दोलनं, प्रवर्तितमस्ति । भारतदेशस्य जनसङ्ख्या 1991 तमे वर्षे कृतजनगणनाधारेण 84 कोटिपरिमिता आसीत् । 2013 तमे वर्षे 120 कोटिपरिमिता अस्ति । भारते प्रतिशतं सप्ततिजनाः साक्षराः सन्ति । पुरुषाः अधिकप्रमाणेन साक्षराः सन्ति । किन्तु स्त्रियः 40 प्रतिशतं मिताः साक्षराः इति तु दुःखदायकः विषयः अस्ति । आहत्य इदानीं प्रतिशतं सप्तति जनाः साक्षराः सन्ति ।केरलराज्ये सर्वे जनाः साक्षराः इति तु अतीव महत्वपूर्णः विषयः अस्ति । जनाः विविधक्षेत्रेषु कार्यं कुर्वन्ति । सर्वकारीयसेवायां तथा स्वायत्तसेवायां साक्षराः कार्यं कुर्वन्ति । कृषि क्षेत्रे तथा दैनन्दिनश्रमक्षेत्रे वर्तमानाः जनाः विशेषतः निरक्षराः सन्ति ।
देशस्य अभिवृध्दिविषये चर्चाप्रसङ्गे साक्षरता महत्वपूर्णा भवति । साक्षराः जनाः एव स्वकीयंजीवनम् उत्तमरीत्या कल्पयन्ति इति तु सदा सत्यम् अस्ति । साक्षरता सर्वेषां जनानां वरः एव । स्वेष्टकार्यकरणे विद्या, बुद्धिः देहबलम् आरोग्यं च कारणानि भवन्ति । स्वीयबुध्दिद्वारा कार्यप्रवर्तनार्थम् अक्षरज्ञानम् अनिवार्यम् अस्ति । भारतीयसम्विधाने सर्वेषां जनानां प्राथमिकं शिक्षणम् अनिवार्यं कृतमस्ति । अथापि दरिद्र्ताकारणात् जनाः स्वसन्तानं विद्यालयं न प्रेषयन्ति । यत्र कुत्रापि कार्ये नियोजयन्ति । तेन च जीवननिर्वहणं साधयन्ति । भारते सर्वजनानाम् अक्षरज्ञानप्राप्तये सर्वकारेणापि अनेके कार्यक्रमाः योजनाः उपायाः कृताः सन्ति । मानवस्य जीवने तत्कालिकविषयज्ञानार्थं देशस्य विषये चिन्तनार्थं धन सम्पादनार्थं तथा उद्योगस्य कृते च अक्षरज्ञानं अथवा कनिष्ठार्हता आवश्यिकी अस्ति । राजकीयक्षेत्रे अर्हताविषयः नास्ति । तत्र वयः अर्हताविषयः इति तु खेदकारकः विषयः अस्ति । अस्माकं प्रशासने स्थितानामपि विद्यार्हतायाः निर्धारः आवश्यकः अस्ति ।
प्राथमिकशिक्षा अनिवार्या कृता अस्ति । तत्र चतुर्दशवर्षपर्यन्तं बालाः शिक्षाप्राप्तये अर्हाः भवन्ति । सर्वे बालाः शिक्षां प्राप्नुयुः इति सर्वकाराः अनेक प्रोत्साहककार्याणि कुर्वन्तः सन्ति । तदर्थं मध्याह्नभोजनव्यवस्था सर्वकारैः कृता अस्ति । दूरतः आगन्तुं द्विचक्रिकाः दत्ताः सन्ति । बालानां गणनां तदा तदा कुर्वन्ति । एतेन बाल्ये एकोऽपि बालः, एकाऽपि बाला च निरक्षरः न भवतु इति उद्देशः अस्ति । जनसङ्ख्यायाः सप्ततिप्रतिशतं जनाः मध्यवयस्काः अथववृध्दाः सन्ति । एतेषु बहवः अशिक्षिताः । एतेषां शिक्षणार्थं वयस्कशिक्षणम् इति योजना आरब्धा अस्ति । ‘रात्रिशाला’ इति कार्यक्रमे निरक्षराणां अक्षरज्ञनार्थं तत्र तत्र साक्षरताप्रचारं प्रशिक्षणं च कुर्वन्ति । यथा यथा जनसङ्ख्या अधिकाऽभवत् तथा साक्षरता अपि वर्धिता चेत् उत्तमं भवति स्म । किन्तु अधुनातनकालेऽपि अनेके जनाः अशिक्षिताः इति तु भारतस्य अभिवृद्धये हानिकारकः विषयः अस्ति ।
साक्षराणां स्वमत्यनुसारं कार्यं कर्तुम् अवकाशः भवति । निरक्षराः स्वसामर्थ्यमपि न जानन्ति । तेषु या शक्तिः अस्ति कला सङ्गीत कुशलशिल्प परिणतिः अस्ति तस्य सदुपयोगं कर्तुं ते समर्थाः न भवन्ति । अन्धविश्वासः, व्यवहारज्ञानाभावः, देशविदेशस्थितिगतिविषये अज्ञानं सर्वत्र बाधां जनयन्ति । सर्वकारस्य योजनायाः लाभं स्वीकर्तुमपि निरक्षराः असमर्थाः भवन्ति । यद्यपि आङ्ग्लानां प्रशासनकाले एव भारते शिक्षणव्यवस्था कल्पिता आसीत् । स्वातन्त्र्मानन्तरम् अनेकाः योजनाः कृताः सन्ति । अथापि जनाः निरक्षराः इति तु खेदकरः विषयः ।
साक्षरतायां व्यक्तिः स्वनाम स्वराज्य स्वग्राम् स्वदेश स्वानुभवप्रकटनं हस्ताक्षरलेखनम् इत्यादि विषयेषु ज्ञानप्रात्पिः भवति । देशे सर्वत्र अक्षरज्ञानस्य महत्त्वं धोषणाभिः, पत्रिकाभिः दूरदर्शने, मार्गदर्शनैः च प्रचारितम् अस्ति । अनक्षराः यत् कष्टम् अनुभवन्ति ते साक्षराः भवन्ति चेत् कष्टं निवारितं भवति । विशेषतः महिलानाम् आर्थिकज्ञानं, व्यवहारज्ञानं, कुटुम्बपरिपालनयोग्यता कलादिषु आसक्तिः अक्षर ज्ञानेनैव भवति । देशे साक्षरतान्दोलनं सततं प्रवृत्तम् अस्ति । तत्र सर्वे अक्षरताः सक्रियं पात्रं निर्वहन्ति चेत् अन्येषाम् अपि सफलता सिध्यति । सर्वे साक्षराः भवन्तु तथा साक्षराः अपि कार्यं कुर्वन्तु इति आशयः सर्वकारस्य अस्ति । साक्षरतादिनाचरणॆ अक्षरविद्या एव चर्चाविषयः अस्ति । | {
"source": "wikipedia"
} |
{
"source": "wikipedia"
} |
|
अस्य चिह्नस्य परिकल्पना उदय कुमार धर्मलिङ्गम्-नामकेन यूना कृता । उदयः इण्डियन् इस्टिट्यूट् ऑफ् टेकनॉलजि बॉम्बे-तः परिकल्पनाविषये स्नातकपदवीधरः अस्ति । चिह्नस्य परिकल्पनां प्राप्तुम् एकस्याः स्पर्धायाः आयोजनं वित्तमन्त्रालयेन कृतमासीत् । तस्यां स्पर्धायां सहस्राधिकाः स्पर्धालवः स्वपरिकल्पनाम् अयच्छन् । तासु उदयस्य परिकल्पनायाः चयनं वित्तमन्त्रालयेन कृतम् । अस्य नवीनचिह्नस्य राष्ट्रियनाणकचिह्नत्वेन तन्त्रांशेषु, अन्यतान्त्रिकक्षेत्रेषु च प्रयोगानुगुणं प्रारूपार्थं कार्यं चलदस्ति ।
कुत्रचित् भारतस्य "राष्ट्रियक्रीडात्वेन" होकीक्रीडायाः उल्लेखः प्राप्यते ।
भारतीयहॉकी-दलः अष्टवारं स्वर्णपदकं प्रापत् । 1928-56 भारतीयहॉकी-दलस्य स्वर्णकालत्वेन परिगण्यते । 1975 तमे वर्षे विश्वपारितोषकम् अजयत् । | {
"source": "wikipedia"
} |
श्रीरामचन्द्रः भगवतः नारायणस्य दशसु अवतारेषु सप्तमः । सूर्यवंशसमुत्पन्नोऽयं दशरथस्य पुत्रः । भगवान् नारायणः त्रेतायुगे श्रीरामचन्द्ररूपेण अवतारं गृहीतवान् । रामायणकथानायकः श्रीरामः । सः अवतारपुरुषः इति रामायणे चित्रितः श्रीरामः अयोध्याधिपस्य दशरथस्य अत्यन्तं प्रीतिपात्रः ज्येष्ठपुत्रः । अयोध्याप्रजाभ्यः अपि अत्यन्तं प्रीतिपात्रः श्रीरामः । एषः सद्गुणानां साकाररुपः आसीत्। दशरथस्य तिसृषु पत्नीषु अन्यतमा कैकेयी दशरथेन दत्तेन वरद्वारा रामं वनं प्रेषयति । रामोऽपि राज्याभिषेकं विहाय वनगमनाय सिद्धः भवति । यदा वनवासे भवति तदैव राक्षसं रावणं मारयति ।
अयोध्यायाः चक्रवर्ती सम्राट् दशरथः आसीत् । तस्य तिस्रः पत्न्यः आसन् । परं सः दशरथः निपुत्रिकॊ आसीत् ।अतः पुत्रप्राप्त्यर्थं दशरथः पुत्रकामेष्टि यजनं कृतवान् । तत्फलत्वेन श्रीरामचन्द्रः कौसल्यायाः गर्भाम्बुधौ चैत्रशुक्लनवम्यां पुनर्वसुनक्षत्रे जन्म प्राप्तवान् । सुमित्रायाः द्वौ पुत्रौ लक्ष्मणः शत्रुघ्नः च तथैव कैकेय्याः भरतः जन्म लब्धवन्तः। चत्वारः बालकाः अतीव बुद्धिमन्तः आसन् । रामः बाल्यादेव शान्तः वीरश्चासीत् । सः सदैव जीवनॆ मर्यादायाः कृतॆ सर्वोच्चस्थानं दत्तवान् अत एव स मर्यादा पुरुषोत्तमः श्रीरामः नाम्ना प्रसिद्धः। तस्य राज्यं न्यायपूर्णं प्रजायाः सदैव हितचिन्तकः आसीत्। अतः सर्वे अद्यापि भारते सुराज्यस्य परिकल्पनां ये कुर्वन्ति तदा रामराज्यस्य विषये वदन्ति । सदैव धर्ममनुचारिणः त्रयः भ्रातरः अपि वसिष्ठ ऋषेः समीपे अधीताः।
श्रीराम: बाल्यकाले एव महतीं साधनामकरोत् । यागकरणसमये सुबाहु-ताटकादीनां पीडां सोढुम् अशक्तः विश्वामित्रः एकवारम् अयोध्यां प्रति आगत्य दशरथस्य समीपे यागरक्षणार्थं रामलक्ष्मणयोः साहाय्यम् अयाचत । परं बालयोः रामलक्ष्मणयोः वनं प्रति प्रेषणं दशरथेन नाङ्गीकृतम् । किन्तु वसिष्ठस्य सूचनानुसारं दशरथः वनं प्रति प्रेषयितुम् अङ्गीकृतवान् । रामः विश्वामित्रेण सह वनं गत्वा दुष्टशक्तीनां हननं कृत्वा ऋषिणां यागरक्षणस्य अभूतपूर्वं कार्यमकरोत् । विशिष्टैः मन्त्रैः विश्वामित्रेण उपदिष्टः रामः विशिष्टं बलं प्राप्तवान् । बहू दीव्यशक्तीनां संग्रहः तैः स्वतपोबलेन कृतः। एतादृशः अभूतपूर्वः साहसः बाल्यादेव तेन कृतः।
राक्षसानां वधानन्तरं महर्षिः विश्वमित्रः रामलक्ष्मणाभ्यां सह जनकमहाराजस्य आस्थाने सीतायाः स्वयंवरः आयोजितः आसीत् तस्मिन् आयोजने संप्राप्तः । यत्र शिवधनुषः ज्याबन्धनं स्वयंवरस्य पन्थाह्वानमासीत् । रावणादयः पराक्रमशालिनः स्वयंवरमन्डपे समागताः आसन् । सर्वैः स्वशक्त्या प्रयत्नः कृतः । परं सर्वे पराजिताः । तदा विश्वामित्रस्य आदेशेन श्रीरामः यावत् शिवधनुषं उत्थाय तिष्ठति तावत् शिवधनुषं भयंकरध्वनिना द्विधा विभक्तः भवति। सर्वत्र प्रसन्नतायाः वातावरणं परिदृश्यते,सीता हर्षमुपगता । श्रीरामः विजयं प्राप्तवान् । रामः सीतां परिणीतवान् । तत्रैव लक्ष्मणः भरतः शत्रुघ्नश्च ऊर्मिला आदिभिः कन्याभिः सह परिणीताः। चत्वारो भ्रातरः प्रसन्नतया स्वगृहं अयोध्यां प्रत्यावर्तत । अयोध्यायां रामः सीता च सुखेन वसतः स्म । तस्य मृदुलता,जनसेवायुक्ता भावना,न्यायप्रियतायाः कारणेन सः अयोध्याजनेषु लोकप्रियः संजातः। राजा दशरथः वानप्रस्थं प्रति गम्यमानः आसीत् । अतः सः सर्वं राज्यं रामाय दातुमिच्छति स्म। जनाः अपि प्रसन्नाः अभवन् यतः तेषां प्रियः रामः राजा भविष्यति । तदा रामस्य अन्यौ द्वौ भ्रातरौ स्वमातुः गृहं गतौ आस्ताम् । तदा दुष्टभावनायुक्ता दासी मन्थरा कैकेय्याः मनसि दुष्टविचारान् निक्षिप्तवती । भरतः राजा भवेदिति तथैव रामः चतुर्दशवर्षपर्यन्तं वनं गच्छेत् यतः त्वं दशरथस्य प्रिया अतः त्वं वरान् याच । येन रामस्य कृते वनवासस्य आदेशः प्राप्तः । रामः पितुरादेशं मत्वा चतुर्दशवर्ष पर्यन्तं वनम् अगच्छत्।
सीतास्वयंवरानन्तरं श्रीरामः अयोध्यां प्रतिनिवर्तमानः आसीत् । मार्गे भार्गवरामस्य मेलनमभूत् । भार्गवरामः कोपेन श्रीरामेण सह योद्धुम् उद्युक्तः । श्रीरामः तेन सह युद्धं कृत्वा तं जितवान् । सन्तुष्टः भार्गवरामः श्रीरामाय वैष्णवधनुः दत्तवान् ।
मन्थरायाः दुष्प्रेरणया कैकेयी पुरा दशरथेन दत्तस्य वरस्य दुरुपयोगमकरोत् । श्रीरामस्य वनगमनाय भरतस्य राज्याभिषेकाय च आग्रहं कृतवती । रामः सन्तोषेण वनं गन्तुम् उद्युक्तः । दशरथः तस्य प्रतिरोधमकरोत् । परं श्रीरामः पित्रा दत्तस्य वचनस्य भङगः न स्यादिति हेतोः चतुर्दशवर्षाणां वनवासार्थं वनं गतवान् । सीता लक्ष्मणश्च तम् अनुसृतवन्तौ । जगति एतादृशमुदाहरणं नैव दृश्यते यत् भ्राता भ्रातुः कृते वनं गतः। एषा वार्ता भरतेन गृहं प्रत्यागते सति श्रुता, तदा सः रामं प्रत्यानेतुमुद्यतः बभूव । भरतेन बहू आग्रहः रामाय कृतः, परं वचनपरिपालकः आज्ञाधारकश्च श्रीरामः भरतस्य वचनं न स्वीकरोति । तदा भरतः रामस्य पादुकां गृहीत्वा एव प्रत्यागच्छति । रामः परिवारजनानां प्रत्यागमनकारणात् ततः दूरं गतः ।
वनवाससमये शूर्पणखायाः सह अपमानकारणात् रावणेन सीतायाः अपहरणं कृतम् । रावणः दैत्यराजः लंकायाः अधिपतिरासीत् । रामायणानुसारं यदा सीता स्वाश्रमे मृगशिशुं पश्यति तदा सा मृगस्योपरि मुग्धा जाता ,तदा मृगस्य वाणीं श्रुत्वा सीता उद्विग्ना जाता । सः मायावी मृगः रावणस्य मातुलः आसीत् । तेनैव रावणस्य कथनानुसारं मृगरूपं धारितः। सा रामं तमानेतुं कथयति । रामःमृगमानेतुं गच्छति,लक्ष्मणं च सीतारक्षणे नियुज्य गच्छति । सीता लक्ष्मणः च यदा कुटीरे आस्ताम् । तदा मारीचः रामं बहुदूरं नीतवान् । समये प्राप्ते रामेण शरसंधानं कृतम् । मारीचः उच्चैः - हे सीते ! हे लक्ष्मण ! उक्तवान्। तत्छ्रुत्वा सीता चिन्ताग्रस्ता जाता, सा लक्ष्मणं रामस्य रक्षणाय गन्तुं कथयति । लक्ष्मणः सीतां अवबोधयति परं सीता न किंचित् शृणोति । अन्ततः लक्ष्मणः राममानेतुं गच्छति । गमनसमये सः एकां रेखाम् आकारयति,ततः अग्रे आगन्तुं सीतां वारयति। ततः रावणः भिक्षुरूपेण तत्रागत्य सीतां रेखामुल्लङ्घयितुं कथयति । सा तथैवाचरति । येन रावणः सीतामपहरति ।
रामः स्वभ्राता लक्ष्मणेन सह सीता शोधाय इतस्ततः परिभ्रमन् आसीत्, तदा मार्गे जटायोः रावणेन सह युद्धः तथैव मरणं, ततः अग्रे किष्किन्धागमनानन्तरं तत्र हनुमतः परिचयः सुग्रीवेण सह मैत्री जाता । सुग्रीवस्य भ्रात्रा बालिना सह युद्धं कृत्वा बालेः मृत्युः सुग्रीवस्य राज्यं प्रत्यर्पितः। हनुमान् रामस्य अन्योन्यः भक्तः संजातः । यः स्वकीयं जीवनं रामाय प्रत्यर्पितवान् । अनन्तरं हनुमता समुद्रतरणं कृत्वा सीतायाः परिशोधः, लंकादाहनम् ,रामाय सूचना प्रदानम्, युद्धस्य सज्जता, सेतुनिर्माणम्, लंकागमनम् इत्यादि वर्णनं रामायणे विशदतया वर्णितम् ।
सीतापहरणानन्तरं रामः वानरसैन्यस्य साहाय्येन सीतान्वेषणकार्यमारब्धवान् । हनूमता श्रीलङ्कायां सीता दृष्टा । वानरसैन्यं सेतुबन्धनेन लङ्कां प्रविष्टम् । रावणसैन्येन सह वानरसैन्यस्य युद्धम् आरब्धम् । रामेण रावणस्य हननं कृतम् । दुष्टात्मा रावणस्य विनाशः जातः । सीतायाः मुक्तिः अयोध्यायां रामस्य राज्याभिषेकः अभवत् ।
संक्षिप्तं रामायणम्-
हिन्दुधर्मः • इतिहासः
त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः
ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः · अर्थः · कामः · मोक्षः
आस्तिकवादाः साङ्ख्यम् · योगः न्यायः · वैशेषिकम् पूर्वमीमांसाउत्तरमीमांसा /वेदान्तः
नास्तिकवादाःचार्वाकवादः बौद्धवादः जैनवादः
ऋग्वेदः • यजुर्वेदः सामवेदः • अथर्ववेदः विभागाःसंहिता, ब्राह्मणः,आरण्यकः, उपनिषत्
आयुर्वेदः • धनुर्वेदः गान्धर्वेदः • स्थापत्यवेदः
शिक्षा · छ्न्दः · व्याकरणम्निरुक्तः · कल्पः · जौतिषम्
ऋग्वेदीयःऐतरेयायुजुर्वेदीयाःबृहदारण्यकः · ईशवास्यःतैत्तरीयः · कठः · श्वेताश्वतरः सामवेदीयाः छान्दोग्यः · केनःअथर्ववेदीयाःमुण्डकः · माण्डूक्यः · प्रश्नः
ब्रह्मसम्बद्धानिब्रह्मपुराणम् · ब्रह्माण्डपुराणानिब्रह्मवैवर्तपुराणम्मारकाण्डेयपुराणम् · भविष्यपुराणम्विष्णुसम्बद्धानिविष्णुपुराणम् · भागवतपुराणम्नारदपुराणम् · गरुडपुराणम् · पद्मपुराणम्शिवसम्बद्धानिशिवपुराणम् · लिङ्गपुराणम्स्कन्दपुराणम् · अग्निपुराणम् · वायुपुराणम्
रामायणम् · महाभारतम्
भगवद्गीताधर्मशास्त्रम् · मनुस्मृतिःअर्थशास्त्रम् · योगवासिष्ठःसूत्राणि · स्तोत्राणि · तन्त्राणियोगसूत्राणि
हिन्दूसाहित्यम्
पूजाः · जपः · भजनम्तपः · ध्यानम्यज्ञम् · होमःतीर्थस्थानानि · नैवेद्यम्हैन्दवमन्दिराणि · विग्रहः · भक्तिः
· गर्भाधानसंस्कारः · पुंसवनसंस्कारः · सीमन्तोन्नयनसंस्कारः · जातकर्मसंस्कारः · नामकरणसंस्कारः · कर्णवेधसंस्कारः · निष्क्रमणसंस्कारः · अन्नप्राशनसंस्कारः · चूडाकर्मसंस्कारः · उपनयनसंस्कारः · वेदारम्भसंस्कारः · केशान्तसंस्कारः · समावर्तनसंस्कारः · विवाहसंस्कारः · विवाहाग्निपरिग्रहसंस्कारः · अन्त्येष्टिसंस्कारः
वर्ण्यव्यवस्थाब्राह्मणः · क्षत्रियःवैश्यः · शूद्रःआश्रमव्यवस्थाब्रह्मचर्याश्रमः · गृहस्थाश्रमःवानप्रस्थाश्रमः · सन्यासाश्रमः
नवरात्रोत्सवः विजयदशमी दीपावली · शिवरात्रिः · होलीविशु · बिहु · · गणेशचतुर्थी · ओणम्रामनवमी · कृष्णजन्माष्टमीरक्षाबन्धनम्
प्राचीनाःगौतमः · जैमिनिः · कणादः · कपिलः · मार्काण्डेयः · पतञ्जलिः · वाल्मीकिः · व्यासः
मध्यकालीनाःशङ्कराचार्यः · बसवेश्वरः · चैतन्यमहाप्रभुः · जयन्तभट्टः · कबीरदासः · कुमारिलभट्टः · मधुसूदनसरस्वती स्वामिनः · विद्यारण्यः · नामदेवः · निम्बार्कः · प्रभाकरः · रामानुजाचार्यः · वेदान्तदेशिकः · सन्त तुकारामः · तुलिसीदासः · वाचस्पतिमिश्रः · वल्लभाचार्यः
आधुनिकाःश्री अरविन्दः · दयनन्दसरस्वती · महात्मागान्धी · कृश्णानन्दः · नारायणगुरुः · प्रभुपादः · श्रीरामकृष्णपरमहंसः · रमणमहर्षिः · सर्वपल्ली राधाकृष्णन् · स्वामी शिवानन्दसरस्वती · विवेकानन्दः · योगानन्दः
राष्ट्रानुगुणं सनातनधर्मःसनातनधार्मिकता • सनातनपञ्चाङ्गम्हैन्दवनियमाः • सनातनमूर्तिशिल्पः • हिन्दुत्वम्सनातनतीर्थस्थानानि सनातनधर्मस्य समस्याः • सनातनटीकासनातनः निघण्टुः
प्रवेशद्वारम्:सनातनधर्मःप्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः | {
"source": "wikipedia"
} |
एतत् नगरम् आन्ध्रप्रदेशस्य प्रमुखं नगरम् अस्ति । 52 शक्तिपीठेषु अन्यतमम् ।चेन्नै हौराधूमशकटमार्गे स्थितं किञ्चन निस्थानमस्ति राजमहेन्द्री । गोदावरीनद्याः वामपार्श्वे स्थितं सुन्दरं प्रसिद्धं स्थलमेतत् । धूमशकटगमनार्थं रचिता बृहत्सेतुः 9000 पादपरिमितदीर्घा अस्ति । प्रति 45 मीटर् अन्तरेण वक्रभित्तयः रचिताः सन्ति । भारते एव अतिदीर्घा सेतुः इति ख्याता अस्ति । नदीतीरे स्नानघट्टाः सन्ति । कोटिलिङ्गघाट् अतीव प्रसिद्धम् अस्ति । अत्र द्वादशवर्षेषु एकवारं गोदावरीपुष्कर 'स्नानोत्सवः भवति । तदा लक्षान्तरजनाः अत्र आगच्छन्ति ।सेतुतः नदीदर्शनम् अतीवानन्दाय भवति । राजमहेन्द्रीनगरे प्रसन्नाञ्जनेयस्वामिदेवालयः वेणुगोपालदेवालयः मार्कण्डेश्वरदेवालयः च दर्शनीयाः सन्ति । नगरे वासः कर्तुं शक्यते ।
बेङ्गळूरुतः 840 कि.मी । काकिनाडतः 54 कि.मी । विजयवाडातः 150 कि.मी । विशाखापट्टाणतः 200 कि.मी
राजमहेन्द्रीनिस्थानम् अस्ति । | {
"source": "wikipedia"
} |
लोकसभाध्यक्षः /ˈʊəɑːðəʃə/) लोकसभायाः त्रिषु स्तम्भेषु अन्यतमः । लोकसभाध्यक्षः लोकसभायाः सदस्येषु अन्यतमः भवति । लोकसभायाः कार्यं सुचारुरीत्या चालयितुं लोकसभायाः सदस्याः निर्वाचनप्रक्रियया लोकसभाध्यक्षस्य चयनं कुर्वन्ति । विधानमण्डले विधेयकनिर्माणस्य महत्त्वपूर्णं दायित्वं विधायिकायाः सदस्यानाम् अस्ति । विधेयकस्य विषये चर्चां कुर्वन्तः सदस्याः वाद-विवादं कुर्वन्ति इति स्वाभाविकम् एव, आवश्यकं च । परन्तु वाद-विवादस्य नियमनस्य अपि आवश्यकता भवति । अतः अध्यक्षः सदस्येषु यस्मिन् विषये वादः भवन् अस्ति, तस्मिन् विषये निष्पक्षतया निर्णयं स्वीकरोति । न्यायपालिकायाः निष्पक्षतायाः यथा माहत्म्यं वर्तते, तथैव लोकसभायां निष्पक्षतायाः माहत्म्यं वर्तते । यतो हि लोकसभाध्यक्षस्य पक्षपातपूर्णः व्यवहारः लोकतन्त्रस्य उपरि साक्षात् प्रहारः भवति । अतः पक्षनैष्ठिकस्य लोकसभाध्यक्षस्य अपेक्षया देशनिष्ठस्य लोकसभाध्यक्षस्य चयनम् आवश्यकं भवति । लोकसभाध्यक्षस्य अनुपस्थितौ उपाध्यक्षः लोकसभाध्यक्षस्य प्रतिनिधित्वं करोति । तयोः उभयोः अनुपस्थितौ संसदा निर्मिता एका सभापतितालिका सदनस्य कार्यभारं वहति ।
भारतीयसंविधानस्य 93 अनुच्छेदानुसारं लोकसभायाः सदस्याः लोकसभासदस्येषु एव क्रमेण अध्यक्षम्, उपाध्यक्षं च चिन्वन्ति । लोकसभायाः रचनयाः काले, अध्यक्षपदस्य उत उपाध्यक्षपदस्य रिक्ततायां सत्यां निर्वाचनं भवति । बहुमतेन उत सर्वसम्मत्या यः अध्यक्षः चितः, सः लोकसभाध्यक्षत्वेन दायित्वं वहते ।
लोकसभायाम् अध्यक्षस्य भूमिका निष्पक्षा भवेत् इति संविधाने मुहुर्मुहुः उल्लिखितम् अस्ति । अतः लोकसभाध्यक्षः स्वशपथग्रहणकाले निष्पक्षतायाः बलपूर्वकाचरणस्य सङ्कल्पं करोति । यः अध्यक्षः देशाय अविचिन्त्य स्वपक्षस्य हितं चिन्तयति, तस्य विरोधस्याधिकारः संसद्सदस्यानां प्राथमिकाधिकारः भवति । लोकसभाध्यक्षस्य व्यवहारेण, निर्णयेभ्यः, वचनेन च यदि पक्षपातस्य अनुभूतिः भवति, तर्हि सदस्याः अध्यक्षविरुद्धं पदच्युतप्रस्तावं कर्तुं प्रभवन्ति । ततः अध्यक्षस्य विरुद्धं ये आक्षेपाः भवन्ति, तेषां सदने चर्चा भवति । अध्यक्षस्य विषये पक्षपातस्य आक्षेपे सिद्धे सति राष्ट्रपतिः तं पदच्युतं करोति ।
लोकसभाध्यक्षः सदनस्य प्रश्न-सङ्कल्प-प्रस्ताव-विधेयकादीनां चयनं करोति । एतेषां चयनस्य अन्तिमनिर्णयः लोकसभाध्यक्षस्य एव भवति । पूर्वाध्यक्षानां परम्परायाः, लोकसभायाः नियमानां च ध्यानं कृत्वा लोकसभाध्यक्षः उक्तदायित्वस्य वहनं करोति । लोकसभाध्यक्षः सदनसदस्यान्, सर्वकारिसदस्यान् च सदने चर्चां कर्तुम् उत तथ्यानाम् उपस्थापनार्थम् आह्वयति । प्रस्थापितस्य विषयस्य गहनतया अध्ययनं कृत्वा एव लोकसभाध्यक्षः स्वनिर्णयान् करोति । सदनसदस्याः लोकसभाध्यक्षस्य निर्णयं पुनर्विचाराय प्रतिप्रस्तावितुं शक्नुवन्ति । परन्तु लोकसभाध्यक्षः यदि निर्णयं परिवर्तितुं नेच्छति, तर्हि सदनसदस्याः तस्य विरोधं कर्तुं न शक्नुवन्ति । स्वनिर्णयस्य पृष्ठे यत् किमपि कारणम् अस्ति, तत् कारणं सदनसदस्यानां सम्मुखम् उपस्थापयितुं लोकसभाध्यक्षः बाध्यः न भवति ।
लोकसभाध्यक्षः सदने विशेषदायित्वानां वहनं करोति । तेषां दायित्वानां वर्गीकरणं निम्नरीत्या भवति – 1. प्रशासनिकदायित्वम्2. कार्यपालकदायित्वम्3. सदने नियमसम्बद्धं, व्यवस्थासम्बद्धं दायित्वम्4. सदनसदस्येभ्यः सूचनादानम्5. संसदीयसमितीनां निरीक्षणं, नियन्त्रणं च
सदनस्य निर्णयानां सूचनाम् अध्यक्षः एव सर्वेभ्यः अधिकारिभ्यः यच्छति । तया सूचनया सह सः नियमानां कार्यान्विततायाः आग्रहं करोति । सदनयोः मध्ये विधेयकानाम् आदानप्रदानं, सूचनानाम् आदानप्रदानं च अध्यक्षस्य माध्यमेन भवति । विधेयके सिद्धे सति लोकसभाध्यक्षः स्वहस्ताक्षरं कृत्वा राष्ट्रपतेः कार्यालयं विधेयकं प्रेषयति । सः कार्यपालकत्वेन स्वस्य दायित्वं विनयेन वहति ।
सदने भाषणं कर्तुं सदनसदस्यस्य आह्वानं लोकसभाध्यः करोति । तस्मै सदस्याय कियान् समयः दातव्यः इत्यस्य निर्णयम् अपि लोकसभाध्यः करोति । कोऽपि सदस्यः यदि अयोग्यानां शब्दानां प्रयोगं स्वभाषणे करोति, तर्हि लोकसभाध्यक्षः तं सदस्यं बलपूर्वकं स्वनिवेदनं प्रतिनेतुं बाध्यं करोति । यत् निवेदनं लोकसभाध्यक्षेण अयोग्यं निर्धारितं, तत् संसदः कार्यवाहिका-तः निष्कासितुं लोकसभाध्यक्षः समर्थः । लोकसभाध्यक्षः यान् अंशान् अयोग्यम् उक्त्वा निष्कासयति, तेषां अंशानां मुद्रणं कोऽपि कर्तुं न प्रभवति । लोकसभाध्यक्षः अनुचिताचरणकर्त्रे सदस्याय सदनात् अमुकसमयं यावत् निष्कासितुं, प्रतिबन्धितुं च शक्नोति ।
लोकसभाध्यक्षः यदा सदने भाषणं करोति, तदा तस्य भाषणं सर्वे सदस्याः ध्यानेन शृण्वन्ति । यदि कोऽपि सदस्यः अध्यक्षस्य भाषणकाले किमपि वदति, तर्हि सः दण्डार्हः भवति । अतः यदा कदापि लोकसभाध्यक्षः स्वभाषणाय सज्जः भवति, तस्मात् पुरा एव सर्वे सदस्याः स्वस्थाने उपविशन्ति ।
लोकसभाध्यक्षः समितीनां गोष्ठीस्थानं निर्धारयति । सदस्यानाम् आवासव्यवस्थायाः दायित्वं, दूरवाण्या सन्देशप्रदानस्य दायित्वं, संसदीयपत्राणां मुद्रणस्य दायित्वं च लोकसभाध्यक्षः एव वहति । लोकसभाध्यक्षः सदने प्रवेशाय पत्रकारेभ्यः, दर्शकेभ्यः, प्रतिनिधिभ्यः च अनुमतिं यच्छति । लोकसभाध्यक्षेण अनुमतिप्राप्ताः जनाः यदि सदने दुर्व्यवहारं कुर्वन्ति, तर्हि लोकाध्यक्षः तेभ्यः दण्डं दातुं समर्थः भवति ।
भारतीयसंविधानस्य 93 तमे अनुच्छेदे उपाध्यक्षस्य विषये अपि उल्लिखितम् अस्ति । तस्यानुच्छेदानुसारम् उपाध्यक्षः अध्यक्षस्यानुपस्थितौ सदनस्य अध्यक्षतां करोति । उपाध्यक्षस्य नियुक्तिः, पदच्युतिः अध्यक्षस्य पदच्युतिवदेव भवति । पक्षपातस्य आक्षेपे सिद्धे सति तस्य पदच्युतिः भवति । उपाध्यक्षः यदि कस्यांश्चित् समित्यां सदस्यः भवति, तर्हि सः स्वतः एव तस्याः समितेः अध्यक्षः भवति । उपाध्यक्षस्य चयनं निर्वाचनमाध्यमेन भवति ।
अध्यक्षस्य कार्यभाराधिक्यत्वात् उपाध्यक्षः सदनस्य कार्यं करोति । यथा अध्यक्षस्य पार्श्वे विधेयकसम्बद्धाः अधिकाराः सन्ति, तथैव उपाध्यक्षस्य पार्श्वे अपि भवन्ति । परन्तु उपाध्यक्षस्य निर्णयेन यदि अध्यक्षः सन्तुष्टः न भवति, तर्हि अध्यक्षः तं निर्णयं परिवर्तयितुं शक्नोति । कुत्रचित् उपाध्यक्षः अन्तिमनिर्णयम् अकृत्वा अध्यक्षस्य मतस्य प्रतीक्षां करोति ।
उपाध्यक्षः यदा अध्यक्षत्वेन कार्यं न करोति, तदा सः सदनस्य चर्चायां भागं वोढुं, मतदानं कर्तुं च प्रभवति । परन्तु यदा सः अध्यक्षत्वेन कार्यं करोति, तदा तेन निर्णयात्मकस्य भूमिका ऊह्या एव । उपाध्यक्षः स्वदलस्य कार्याणि अपि कर्तुं प्रभवति । परन्तु एतावता न केनापि उपाध्यक्षेण स्वदलस्य कार्येण सह उपाध्यक्षत्वेन कार्यं कृतम् । सर्वे पक्षात् भिन्नम् उपाध्यक्षत्वेनैव स्वदायित्वम् अवहन् ।
लोकसभाध्यक्षः, उपाध्यक्षः च यदा अनुपस्थितौ भवतः, तदा सदनस्य कार्यं सभापतितालिका वहति । एतस्याः सभापतितालिकायाः रचना निर्वाचनमाध्यमेन सदनसदस्यानां मतेन भवति ।
लोकसभाध्यक्षस्य जालस्थानम्
लोकसभाध्यक्षानां वृत्तान्तम् | {
"source": "wikipedia"
} |
स्वामी चिन्मयानन्दः सनातनधर्मस्य संस्कृतेः मूलभूतसिद्धान्तस्य वेदान्तदर्शनस्य माहन् प्रवक्ता । एषः समग्रं भारतदेशम् अटित्वा दृष्टवान् यत् सर्वत्र धर्वसम्बद्धविषयेषु शङ्कायुताः भ्रान्ताः सन्ति इति । तन्निवारयित्वा शुद्धधर्मस्य स्थापनार्थं गीताज्ञानयज्ञम् आरब्धवान् । क्रि.श. 1953तमे वर्षे चिन्मय मिशन् इति संस्थाम् आरब्धवान् । भगवद्गीताम् अवलम्ब्य अनेन स्वामिना कृताः उपन्यासाः तर्कबद्धाः प्रेरणादायिनः च भवन्ति स्म । अस्य प्रवचनानि श्रोतुं सहस्राधिकाः जनाः आगच्छन्ति स्म । एषः सहस्राधिकान् सन्न्यासिनः ब्रह्मचारिणः च अस्मिन् विषये प्रशिक्षितवान् । सहस्राधिकानि स्वाध्यायमण्डलानि संयोजितवान् । विद्यालयचिकित्सालयानाम् आरम्भः इत्यादीनि अनेकानि सामाजिकसेवाकार्याणि आरब्धवान् । स्वामी चिन्मयानन्दः उपनिषत्, भगवद्गीता, शङ्कराचर्यः इत्यादिषु विषयेषु 35अधिकान् व्याख्याग्रन्थान् व्यरचयत् । अस्य गीताभाष्यम् अतिविशिष्टम् अस्ति ।
चिन्मयानन्दस्य जन्म क्रि.श.1916तमे वर्षे मे मासस्य अष्टमे दिने भारतदेशस्य दक्षिणभागे केरळराज्यस्य माननीयकुटुम्बे अभवत् । अस्य बाल्स्य नाम बालकृष्णः इति । अस्य पिता आधुनिकन्याविभागागे न्यायाधीशः आसीत् । अस्य आरम्भिकी शिक्षा अस्य पञ्चवर्षर्षे आयुषि स्थानीये श्रीराम वर्मा विद्यालये आरब्धा । आबल्यम् आङ्ग्लमाध्यमेन बालकृष्णः शिक्षां प्राप्तवान् । चतुर्मतेः बालस्य अध्ययने अपि वेगः असीत् । अध्ययनकाले अदर्शछात्रेषु अस्य परिगणना असीत् । प्रौढशालाध्ययनं समाप्य बालकृष्णः महाराजमहाविद्यालये प्रवेशं प्राप्तवान् । तत्रापि अस्य अध्ययनं सफताम् अवाप्नोत् । तस्मिन् समये तस्य नारायणः विज्ञानच्छात्रः इति कश्चित् दीनः वयस्यः आसीत् । जीवनविज्ञानम्, वनस्पतिविज्ञानम्, रसायनविज्ञानं च बालकृष्णस्य अध्ययनविषयाः आसन् । एतस्य इण्टर् पास् करणानन्तरस्य त्रिशूरुप्रदेशे तस्य पितुः स्थानन्तरणम् अभवत् । तत्र विज्ञानविषस्य महाविद्यालयः नास्तीति नारायणः कलाविषयान् स्वीकृतवन् । किन्तु तस्मिन् अध्ययने तस्य मतिः न लगति स्म । पिता तस्यानुकूलाय गृहपाठस्य शिक्षकम् अपि व्यवस्थापितवान् । किन्तु तेनापि सः प्रभावितः नाभवत् । ततः सः स्नातकपदवीं प्राप्तवान् । किन्तु मद्रासविश्वविद्यालये स्नातक्तोत्तरपदवीं प्राप्तुं प्रवेशं न कृतवान् । ततः लखनौविश्वविद्यालयं गतवान् ।
लघनौविश्वविद्यालये बालकृष्णस्य स्नातकोत्तरपदवीं एल्.एल्.बी. पदवीं च कर्तुमपि अवकाशः अनुमतः । तत्र एषः क्रि.श. 1940तमे वर्षे प्रवेशम् अकरोत् । आङ्ग्लसाहित्यस्य अध्ययने रुचिं प्रदर्शितवान् । तस्य अध्ययने एव अधिककलाः गच्छति स्म । लखनौविश्ववद्यालयस्य अध्ययनं समाप्य बालकृष्णः पत्रकारस्य कार्यं कृतवान् । अस्य आङ्ग्ललेखाः मि.ट्रेम्प् इति काव्यनाम्ना प्रकाशिताः भवन्ति स्म । एतेषु लेखेषु बालकृष्णः समाजस्य दीनानां शोषितानां चित्रणं करोति स्म । एतेन् तत्कालीनसर्वकारस्य धनिनां च उपहासः भवति स्म ।
क्रि.श. 1948तमे वर्षे बालकृष्णः ॠषिकेशं गतवान् । भरवर्षस्य योगियतयः च कियत् लोकोपयोगिनः इति दृष्टुमिच्छति स्म । तत्र गत्वा स्वामिनः शिवानन्दस्य विषये ज्ञातवान् । सः दक्षिणभारतस्य जनः आङ्ग्लभाषां सम्यक् जानाति इति ज्ञातम् । अतः बालकृष्णः तस्य आश्रमम् आगच्छत् । तत्र स्वामिनः शिवानन्दस्य अनुमतिं प्राप्य अन्यान्तेवासिभिः सह वासम् अकरोत् । यद्यपि बालकृष्णः कस्मिञ्चिदपि धार्मिककर्मणि न विश्वासिति स्म किन्तु श्रद्धालुः पुरुषः इव आश्रमवासिनाम् अनुकरणं करोति स्म । एषः प्रातः काले गङ्गास्नानं करोति स्म । सायं सामूहिकप्रार्थनायां सम्मिलति स्म आश्रमस्य कार्येषु अपि हस्तौ प्रसारयति स्म ।
अस्मिन् एव समये स्वामिना शिवानन्देन प्रभावितः बालकृष्णः तेन सन्न्यासदीक्षां स्वीकृतवान् । अनेन अस्य नाम स्वामी चिन्मयानन्दः अभवत् । ग्रन्थालयात् ग्रन्थान् प्राप्य गुरोः मार्गदर्शनेन एकैकशः अध्ययनं कर्तुम् आरब्धवान् । पठितम् आदिनम् अपि समयः अपर्याप्तः भवति स्म । तदानीन्तने काले आश्रमे विद्द्युद्दीपव्यवस्था नासीत् । अतः रात्रौ पठितुं सुकरं न भवति स्म । चिन्मयानन्दः दिने अधीतविषयाणां चिन्तनं रात्रौ गुरुभिः सह करोति स्म । कालक्रमेण अस्य अध्ययनं गहनं भूत्वा गभीरचिन्तनेषु व्यस्तः अभवत् । अस्य एतादृशीं स्थितिं ज्ञात्वा स्वामी शिवानन्तः चिन्मयानन्दः उपनिषदाम् अध्ययनार्थं स्वामिनः तपोवनवर्यस्य निकटं प्रेषितवान् । तस्मिन् समये स्वामी तपोवनः उत्तरकाश्यां वसति स्म । तस्य साहचर्ये 8वर्षाणि उषित्वा वेदन्तस्य अध्ययनम् अकरोत् । तपवनस्वामी कस्मिञ्चिदपि अन्यकार्येषु व्यस्तः नासीत् अतः प्रतिदिनम् एकहोरां पाठयति स्म । अवशिष्टे समये शिष्यः चिन्मयानन्दः चिन्तनं मननं च करोति स्म । अत्र बौद्धिकं व्यावहारिकं च अध्ययनम् आसीत् । स्वस्य गुरोः शिक्षानुसारं संयमी विरक्तः शान्तः च भवितुम् अभ्यासः करणीयः आसीत् । अस्य परिणामवशात् स्वामिनः चिन्मयानन्दस्य स्वभागः परिवर्तितः अनेन सह जगतः विषये अस्य अभिप्रायः अपि परिवर्तितः ।
स्वामी चिन्मयानन्दः क्रि.श. 1993तमे वर्षे आगस्टमासस्य तृतीये दिने अमेरिकादेशस्य सेण्डियागो नगरे भौतिकं शरीरं त्यक्तवान् ।
अध्ययनसमाप्तेः समनन्तरं स्वामिनः चिन्मयानन्दस्य मनसि लोकसेवायाः विचारः प्रबलः अभवत् । तपोवनस्वामिना अनुमतिं स्वीकृत्य दक्षिणभारतस्य दिशि मुखमुपस्थाप्य पुण्यपत्तनम् आगच्छत् । तत्र स्वस्य परिकल्पनायाः प्रथमज्ञानयज्ञाम् अकरोत् । अयं कश्चन नूतनः प्रयोगः । आरम्भे श्रोतॄणां सङ्ख्या न्यूना असीत् । किन्तु क्रमेण् अवर्धत । एकमासस्य ज्ञानयज्ञास्य पश्चात् मद्रास् अत्वा तत्र द्वितीयं ज्ञानयज्ञम् आरब्धवान् । यज्ञस्य प्रचारमपि स्वयं करोति स्म । दिनेषु गच्छत्सु तस्य सहायाः केचन सम्मिलिताः । तान् सर्वान् मेलयित्वा संस्थायाः रूपमकरोत् । कालक्रमेण पञ्चदशदिनानां दशसिनानां च ज्ञानयज्ञस्य कार्यक्रमाः अयोजिताः । आरम्भे भारतस्य महानगरेषु प्रचाल्यमानं ज्ञानयज्ञं सर्वत्र विस्तारितम् अभवत् । ज्ञानयज्ञस्य अभ्यर्थना एतवती अधिका अभवत् एकेन सर्वत्र यज्ञं सञ्चालयितुम् अशक्यम् अभवत् । अतः स्वामी चिन्मयानन्दः मुम्बैसान्दीपनी इति सङ्घटनम् अस्थापयत् । अनेन ब्रह्मचारिणां प्रशिक्षणम् आरब्धवान् । वर्षत्रयं प्रप्तशिक्षाः ब्रह्मचारिणः लघु लघु ज्ञानयज्ञानि कर्तुम् उपाक्रमन्त । अस्मिन् समये दिएशे 175ज्ञानयज्ञकेन्द्राणि विदेशेषु उप40केन्द्राणि कार्यरतानि अभवन् । एतेषु केन्देषु स्वामि 150शिष्याः च कार्यं कुर्वन्ति स्म । एषा सङ्ख्या प्रतिवर्षं वर्धते स्म । | {
"source": "wikipedia"
} |
श्यामाशास्त्री कर्णाटकसङ्गीतप्रकारस्य त्रिमूर्तिषु अन्यतमः । एषः अपि त्रिमूर्तिषु अन्यद्वाविव तमिळनाडुराज्यस्य तिरुवारूरुप्रदेशे एव अजायत । अस्य मूलं नाम वेङ्कटकृष्णः इति । अस्य मातृभाषा तेलुगुभाषा । अस्य पूर्वजाः अर्चकवृत्तिं कुर्वन्ति स्म । बालस्य वेङ्कटकृष्णस्य सुमधुरकण्ठः अस्तीति परम्परानुगुणं संस्कृतबोधनेन सह सङ्गीतस्य आरंभिकपाठाः अपि बोधिताः। यदा एषः अष्टवर्षीयः आसीत् तदा अस्य कुटुम्बं तञ्जावूरुप्रदेशम् अगच्छत् । तत्र सङ्गीतस्वामी इति कश्चित् बालकस्य कण्ठश्रिया अनुरक्तः कतिपयवर्षेषु एव एषः उत्तमः गायकः यथा स्यात् तथा अकरोत् ।
काञ्चिपुरस्य कामाक्ष्याः भक्तस्य श्यामाशस्त्रीवर्यस्य अधिकाधिककृतयः देव्याः कामाक्ष्याः कीर्तनं कुर्वन्ति। तञ्जावूरुनगरस्थस्य बङ्गारुकामाक्षी-मन्दिरस्य अर्चकस्य पच्चमिरियम् आदि अप्पय्यस्य शिष्यः। एषः त्रिशताधिकाः कृतीः रचितवान् इति श्रूयते चेदपि 70 उपलभ्याः सन्ति। एतासां कृतीनां भाषा अधिकतया तेलुगु किञ्चिदिव संस्कृतम् । अपि काश्चन तमिळुभाषयाः सन्ति । मधुरायाः मीनाक्ष्याः विषये "नवरत्नमालिकाः" इति कृतिं श्यामाशास्त्री रचितवान् अस्ति । एतासां कृतीनाम् अन्ते शामकृष्ण इति अङ्कितं भवति ।
श्यामाशास्त्री तञ्जावूरुमण्डलस्य तिरुवारूरुग्रामे वडमब्राह्मणकुटुम्बे जन्म अलभत । तस्य पिता बङ्गारुकामाक्षीमन्दिरस्य अर्चकः आसीत् । तस्य नाम वेङ्कटसुब्रह्मण्यः इति । तस्य पूर्विकाः अर्चकवृत्तिपराः पण्डिताः आसन् । किन्तु तेषां सङ्गीतज्ञानं न्यूनम् आसीत् । वेङ्कटसुब्रह्मण्यस्य संस्कृत-तेलुगुभाषयोः सम्यक् ज्ञानम् आसीत् । तस्य विद्याभ्यासार्थं मातुलः साहाय्यं कृतवान् ।यदा सः अष्टादशवर्षीयः अभवत् तदा तस्य मातुलः तं सङ्गीतविद्याभ्यासार्थं तञ्जावूरुनगरम् आनीतवान् । चातुर्मास्यकाले सङ्गीतस्वामिनामकः कश्चित् तस्य गृहम् आगतवान् । सङ्गीतस्वामी सङ्गीते तथा नाट्यशास्त्रे प्राविण्यं प्राप्तवान् आसीत् । सः अस्य तीक्ष्णबुद्धिं परिवीक्ष्य गन्धर्वविद्यां बोधितवान्। आस्थानविदुषः पच्चिमिरियम् अडियप्पयवर्यस्य स्नेहसम्पादने प्रेरितवान्।
श्यामाशास्त्रिणः कृतयः प्रसिद्धाः सन्ति । सः आहत्य त्रिंशत् कृतीः रचितवान् अस्ति । परन्तु तस्य शिष्याः अधिकाः न आसन्। तदानीन्तनकाले मुद्रणव्यवस्थासमीचीना नासीत् इत्यतः तस्य कृतयः हस्तप्रतिरूपेण एव अतिष्ठन्। तस्य पाण्डित्यं पामरैः अवगन्तुं कष्टकरम् आसीत् । कामाक्षीदेवीम् अधिकृत्य सः तेलुगु-संस्कृत-तमिळ्भाषया कृतीः रचितवान् अस्ति। सः कतिचन स्वरजतयः, वर्णाः, कृतीः च श्यामकृष्णनाम्ना अङ्कितेन रचितवान् ।कर्णाटकस्सङ्गीते स्वरजतिः इति नाम्ना सङ्गीतप्रकारम् आरब्धवान् । पूर्वं स्वरजतिः नाट्यशास्त्रे पदवर्णरीत्या आसीत् । तस्य त्रयः रागाः रत्नत्रयम् इति प्रसिद्धाः । ते च रागाः- भैरवी, यदुकुलकाम्भोजी, तोडी च । सः क्लिष्टरागस्य लयस्य च रचने समर्थः आसीत् । तस्य शारीरं तथा गानसामर्थ्यं श्लाघनीयम् आसीत् । | {
"source": "wikipedia"
} |
भुजगशशिभृता।
भुजगशिशुभृता नौ म:। –केदारभट्टकृत वृत्तरत्नाकर:3.22
प्रतिचरणम् अक्षरसङ्ख्या 9
।।। ।।। ऽऽऽ
न न म।
यति: सप्तभि: द्वाभ्यां च।
उदाहरणम् - ग्लपनमति यदा धर्मे बहुबलमथवाधर्मे। भवति मम तदा सृष्टि: स्वयमिव जनिता पार्थ॥ | {
"source": "wikipedia"
} |
हिन्दुधर्मः • इतिहासः
त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः
ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः · अर्थः · कामः · मोक्षः
आस्तिकवादाः साङ्ख्यम् · योगः न्यायः · वैशेषिकम् पूर्वमीमांसाउत्तरमीमांसा /वेदान्तः
नास्तिकवादाःचार्वाकवादः बौद्धवादः जैनवादः
ऋग्वेदः • यजुर्वेदः सामवेदः • अथर्ववेदः विभागाःसंहिता, ब्राह्मणः,आरण्यकः, उपनिषत्
आयुर्वेदः • धनुर्वेदः गान्धर्वेदः • स्थापत्यवेदः
शिक्षा · छ्न्दः · व्याकरणम्निरुक्तः · कल्पः · जौतिषम्
ऋग्वेदीयःऐतरेयायुजुर्वेदीयाःबृहदारण्यकः · ईशवास्यःतैत्तरीयः · कठः · श्वेताश्वतरः सामवेदीयाः छान्दोग्यः · केनःअथर्ववेदीयाःमुण्डकः · माण्डूक्यः · प्रश्नः
ब्रह्मसम्बद्धानिब्रह्मपुराणम् · ब्रह्माण्डपुराणानिब्रह्मवैवर्तपुराणम्मारकाण्डेयपुराणम् · भविष्यपुराणम्विष्णुसम्बद्धानिविष्णुपुराणम् · भागवतपुराणम्नारदपुराणम् · गरुडपुराणम् · पद्मपुराणम्शिवसम्बद्धानिशिवपुराणम् · लिङ्गपुराणम्स्कन्दपुराणम् · अग्निपुराणम् · वायुपुराणम्
रामायणम् · महाभारतम्
भगवद्गीताधर्मशास्त्रम् · मनुस्मृतिःअर्थशास्त्रम् · योगवासिष्ठःसूत्राणि · स्तोत्राणि · तन्त्राणियोगसूत्राणि
हिन्दूसाहित्यम्
पूजाः · जपः · भजनम्तपः · ध्यानम्यज्ञम् · होमःतीर्थस्थानानि · नैवेद्यम्हैन्दवमन्दिराणि · विग्रहः · भक्तिः
· गर्भाधानसंस्कारः · पुंसवनसंस्कारः · सीमन्तोन्नयनसंस्कारः · जातकर्मसंस्कारः · नामकरणसंस्कारः · कर्णवेधसंस्कारः · निष्क्रमणसंस्कारः · अन्नप्राशनसंस्कारः · चूडाकर्मसंस्कारः · उपनयनसंस्कारः · वेदारम्भसंस्कारः · केशान्तसंस्कारः · समावर्तनसंस्कारः · विवाहसंस्कारः · विवाहाग्निपरिग्रहसंस्कारः · अन्त्येष्टिसंस्कारः
वर्ण्यव्यवस्थाब्राह्मणः · क्षत्रियःवैश्यः · शूद्रःआश्रमव्यवस्थाब्रह्मचर्याश्रमः · गृहस्थाश्रमःवानप्रस्थाश्रमः · सन्यासाश्रमः
नवरात्रोत्सवः विजयदशमी दीपावली · शिवरात्रिः · होलीविशु · बिहु · · गणेशचतुर्थी · ओणम्रामनवमी · कृष्णजन्माष्टमीरक्षाबन्धनम्
प्राचीनाःगौतमः · जैमिनिः · कणादः · कपिलः · मार्काण्डेयः · पतञ्जलिः · वाल्मीकिः · व्यासः
मध्यकालीनाःशङ्कराचार्यः · बसवेश्वरः · चैतन्यमहाप्रभुः · जयन्तभट्टः · कबीरदासः · कुमारिलभट्टः · मधुसूदनसरस्वती स्वामिनः · विद्यारण्यः · नामदेवः · निम्बार्कः · प्रभाकरः · रामानुजाचार्यः · वेदान्तदेशिकः · सन्त तुकारामः · तुलिसीदासः · वाचस्पतिमिश्रः · वल्लभाचार्यः
आधुनिकाःश्री अरविन्दः · दयनन्दसरस्वती · महात्मागान्धी · कृश्णानन्दः · नारायणगुरुः · प्रभुपादः · श्रीरामकृष्णपरमहंसः · रमणमहर्षिः · सर्वपल्ली राधाकृष्णन् · स्वामी शिवानन्दसरस्वती · विवेकानन्दः · योगानन्दः
राष्ट्रानुगुणं सनातनधर्मःसनातनधार्मिकता • सनातनपञ्चाङ्गम्हैन्दवनियमाः • सनातनमूर्तिशिल्पः • हिन्दुत्वम्सनातनतीर्थस्थानानि सनातनधर्मस्य समस्याः • सनातनटीकासनातनः निघण्टुः
प्रवेशद्वारम्:सनातनधर्मःप्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः
गणेशः प्रसिद्धा हिन्दुदेवता । शिवपार्वत्योः प्रथमः पुत्रः भवति। गणः नाम समूहः, गणानाम् ईशः गणेशः इति। सः विनायकः इति नाम्नि अपि प्रसिद्धः। सः गजवक्त्रः वर्तते। स एव विघ्ननाशकः। अतः एव सः कार्यारम्भे पूज्यते । सः भक्तप्रियदेवः। तस्य भक्ताः गाणपतेः इति ख्याताः। गणेशोपनिषद् गणेशपुराणं मुद्गलपुराणं च तस्य स्तुतिं कुर्वन्ति। सः न केवलं हैन्दवैः किन्तु बौद्धैः जैनैः अपि पूजितः।
तस्य नामानि गणेशसहस्रनामनि वर्णितानि। कानिचन नामानि ः
गणेशः पौराणिकशास्त्रानुसारेण गजशिरधारिदेवतारूपेण पूजिता अस्ति। तस्य एकः दन्तः अर्धः वर्तते। बृहदाकारोदरम् अस्य अवयवे विलक्षणतया दृश्यते। गणेशस्य चरणदेशे विविधभक्ष्याणि भवन्ति। तत्पुरतः मूषिकः स्थितः वर्तते।
आध्यात्मिकशिक्षायाः प्रथमसोपानं भवति 'श्रवणम्', तन्नाम वेदान्ते विद्यमानानां परमसत्यानां श्रवणम् । द्वितीयसोपानं 'मननं' तत्सत्यस्य स्वातन्त्रप्रतिच्छाया एव। श्रवणमननमाध्यमेन सर्वज्ञताम् अर्जयितुं शक्यते। गजाननस्य बृहदाकारकं कर्णं मस्तकञ्च तदेव द्योतयति।
गणेशस्य हस्तचतुष्टयं मन- बुद्धि-अहंकार-चित्तं च द्योतयति। गणेशः स्वयं सच्चिदानन्दस्वरूपः भूत्वा आत्मोपलब्धेः चत्वारि उपादानानि प्रदर्शयति।
शुण्डं गजाननस्य अवयवे लाक्षणिकतया तिष्ठति। स्थूलसूक्ष्मकार्ययोः सम्पादनं गजशुण्डस्य अत्याश्चर्यगुणं भवति। यथा शुण्डेन वृक्षोत्पाटनं कर्तुं शक्यते तथैव शुण्डेन भूमौ पतितां सूचीं अपि स्वीकर्तुं शक्यते। वक्रतुण्डस्य बुद्धिमत्ता स्थूल-सूक्ष्मजगतोः मध्ये सेतुबन्धं करोति। परमात्मनः प्राप्त्यर्थं तन्मार्गेण एव गमनीयेति जनान् सूचयति ।
महत् उदरं सूचयति यत् खादितानि सर्वाणि खाद्यानि जीर्णीकर्तुं समर्थं वर्तते इति । तथैव आदर्शः पुरुषः स्वस्य जीवने घट्यमानाः सर्वविधघटनाः अपि निश्चलमनसा जीर्णीकुर्याद् इति ।
गणेशः सर्वदा एकस्य उपरि अपरं पादं संस्थाप्य उपविशति। एकः पादः भूमौ स्थितः भवति । तस्य व्यक्तित्वस्य कश्चन अंशः पार्थिवलोके भवति अपरः तु सर्वदा परमसत्ये एकनिष्ठतया स्थितः भवति। तथा मनुष्योऽपि पार्थिवलोके स्थित्वा योगबलेन मूलभूतात्मोपलब्धिं कर्तुं शक्नोति।
तस्य मूर्तयः मन्दिरेषु गृहेषु च प्राचुर्येण दृश्यन्ते। तस्य एकदन्तकं गजवक्त्रम् अस्ति। तस्य उदरं भाण्डाकारम्। सः नागयज्ञोपवितम् धरति। तस्य चत्वारः बाहवः सन्ति। सः पाशम् अङ्कुशं मोदकं च धरति। सः एकहस्तेन आशिषं ददाति।
गणपतेः उल्लेखः प्राचीनतमे हिन्दुधर्मग्रन्थे ऋग्वेदे अस्ति। तत्र ऋक् मन्त्राः यथा-" गणानां त्वा गनपतिं हवामहे...." एवं "विषु सीदा गणपतेः" गणपतेः धारणां जनयन्ति। यद्यपि पौराणिकगणेशस्य वर्तमाने पूज्यमानस्य गणेशस्य च भेदाः सन्ति तथापि नैके विशारदाः मन्यन्ते यत्-"गणपति-ब्रह्मणस्पति"-तः एव "गजवदन-गणेश-विघ्नेश्वर"स्य धारणा विवर्तितास्ति।ऋग्वेदकालिकस्य गणपतेः वृहस्पतिः, वाचस्पतिः इति च अपरनाम आसीत्। गणेशः सर्वदा नृत्यसंगीतकारीसमूहे विराजमानः भवति । तथा देवतानां रक्षकरूपेणैव कल्पितः आसीत्।भिन्नमतानुसारेण, भारतवर्षस्य आदिवासीजनैः पूजिता हस्तिदेवता एवञ्च लम्बोदरयक्षस्य कल्पनायाः मिश्रणेन एव गणेशस्य उद्भवः जातः ।
गाणपत्यसम्प्रदायस्य प्रधानग्रन्थौ द्वौ स्तः । गणेशविषयके द्वे उपपुराणे पृथग्पृथकतया गणेशस्य क्रमशः चत्वारः एवं अष्ट अवताराः सन्ति इति कथयति ।-
गणेशपुराणे उल्लिखितम् अस्ति यत् गणेशस्य सत्य-त्रेता-द्वापर-कलियुगेषु एवम् अवताराः भवन्ति -महोत्कटविनायकः, मयूरेश्वरः, गजाननः, धूम्रकेतुः
मुद्गलपुराणं गणेशस्य अष्टावताराणां विषये सूचयति यथा- वक्रतुण्डः, एकदन्तः, महोदरः, गजाननः, लम्बोदरः, विकटः, विघ्नराजः, धूम्रवर्णः इत्यादि।
उपयोगार्थं मुक्तानां चित्राणां वीथिका -
गणेशपुराणम् | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य दशमः श्लोकः ।
कामम् आश्रित्य दुष्पूरं दम्भमानमदान्विताः मोहाद् गृहीत्वा असद्ग्राहान् प्रवर्तन्ते अशुचिव्रताः ॥
दुष्पूरं कामम् आश्रित्य दम्भमानमदान्विताः मोहात् असद्ग्राहान् गृहीत्वा अशुचिव्रताः प्रवर्तन्ते ।
ते हि दम्भादिभिः समन्विताः गर्हितं व्रतं चरन्तश्च अमितं विषयाभिलाषम् आश्रित्य अनर्थकरान् निर्णयान् विधाय जगतः नाशाय प्रवर्तन्ते । | {
"source": "wikipedia"
} |
643 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012 | {
"source": "wikipedia"
} |
केशवमित्रेण काव्यरत्नम् इति ग्रन्थः लिखितः । एतस्य विषये विवरणं सद्यः नोपलभ्यते । | {
"source": "wikipedia"
} |
देवा ऋषयः सिद्धाश्च स्वाध्यायशीलस्य दर्शनं गच्छन्ति, कार्ये चास्य वर्तन्त इति ॥44॥
योगदर्शनम्
पतञ्जलिः
अष्टाङ्गयोगः
अन्ताराष्ट्रिययोगदिवसः
पतञ्जलियोगसूत्रम्
योगसूत्राणि शृण्वन्तु
आङ्ग्लानुवादेन सह योगसूत्रम्
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः | {
"source": "wikipedia"
} |
तिरुवनन्तपुरम् केरळराज्यस्य राजधानी अस्ति । इदम् एकं सुरम्यं नगरम् । अत्र अनन्तशायिनः श्रीविष्णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति ।
अत्रत्य जनसंख्या 900,000 परिमिता अस्ति । केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम् । भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते । उन्नतावनतभूम्या अतिवेगयुक्तमार्गैः अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी । अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येण नित्यहरितनगरम् इति तिरुवनन्तपुरमुद्दिश्य कथितम् । 2011 तमवर्षस्य गणनानुसारम् अस्मिन् नगरे 1000000 जना: वसन्ति । केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव ।
ट्रिवान्ड्रम्
08°26′25″ उत्तरदिक् 76°55′25″ पूर्वदिक् / 8.44028°उत्तरदिक् 76.92361°पूर्वदिक् / 8.44028; 76.92361
• सान्द्रता• महानगरम्
• 4,454 /किमी2 • 16,87,406
• •
• 94.94%• 92.58%
• महानगरम्• औन्नत्यम्• तीरप्रदेशः
• 250.00 वर्ग किलोमीटर • 10 मीटर • 78 किलोमीटर
• तलस्पर्षीतापमानम्• ग्रीष्मकालः• शीतकालः
• 1,700 मिमी • 27.2 °से • 35 °से • 24.4 °से
तिरुवनन्तपुरम् इति नाम तिरु-अनन्त-पुरम् इति पदत्रयात् रूपीकृतम् इति प्रबलविश्वासः । नगरस्य मुखमुद्रारूपेण गणितस्य श्रीपद्मनाभस्वामिमन्दिरस्य नामसम्बन्धी भवतीदं नाम । सहस्रशिरोयुक्तस्य अनन्तसर्पस्य उपरि शयितस्य महाविष्णोः रूपम् अस्मिन् मन्दिरे आराध्यते ।
तिरुवनन्तपुरतः 18 कि.मी दूरे विद्यमानं समुद्रतीरसुखबासकेन्द्रम् । समुद्रयुखास्थिताः महाशिलाः तरणाय अचिता अननाधता, आतपसेवायै उचितं सिकतामयं विशालं तीरम् इत्येतानि आकर्षकाणि ।नेटयार डाम्-नगरात्, 29 कि.मी, उत्तरपूर्वादिशि । लधुवन्यभृगर्सरक्षणकेन्द्रम् । निटिनिकरमध्यसंस्थः तडाणः आकर्षकः ।
श्रीनारायणगुरुदेवस्य समाधिस्थानम् ।
श्रीपद्मनाभस्वामिमन्दिरम् सुवर्णनिर्मिता अन्तशाचिनो विष्णोः मूर्तिरेव प्रतिष्ठा । भारते संपत्समृद्धौ प्रथमस्थानं वर्तते अस्य मन्दिरस्य् ।
तुम्पायाम् तुम्पा इळवट्टोरियल् रोकट भोञ्चिङ स्टेशन् 1969 आणस्त 15 राष्ट्राय अर्पितम् ।केरलस्र्वकलाशालायाः आटलनम् कार्यवट्टं नाम ग्रामं ।विषिञ्चम् –आय राज्ञाम् आस्थानम् । अद्य इदं मस्यबन्धनकेन्द्रम् भारतस्य प्रथमा समुद्रदतलाय –विद्युन्निर्माणपद्धतिः अत्रैव ।दूरदर्शनसंप्रेषण्निलयः -1982 नवम्बरमासे आरब्धः
राज्यस्य सर्वोत्तमम् आधुनिकाचिकित्साकेन्द्रम्
वलियतुरायाम् ।
केरळराज्यस्य राजधानीस्थाने स्थितम् एतत् नगरम् त्रिवेण्ड्रम् इत्यपि ख्यातम् अस्ति । भारते दक्षिणपूर्वप्रदेशे अरब्बीसागरपश्चिमघट्टयोः मध्ये सप्तपर्वतानाम् उपरि विद्यमानम् एतत् नगरं रमणीयम् अस्ति । अस्य पौराणिकं नाम शयना नन्दूरपुरमिति ।इतिहासानुसारं तिरुवनन्तपुरं तिरुवाङ्कूरुसंस्थानस्य भागः आसीत् । महाराजः मार्ताण्डवर्मा एतत् नगरं राजधानीम् कृतवान् । प्रसिद्धस्य काव्यकर्तुः स्वातितिरुनाळ् महोदयस्य श्रमेण तिरुवनन्तपुरस्य सांस्कृतिकतया अभिवृद्धिः जाता अस्ति ।स्वातितिरुनाळ् क्रिस्ताब्दे 1834 तमे वर्षे आङ्गलभाषाशिक्षणार्थं विद्यालयं संस्थापितवान् । अनन्तरम् अनेकैः महाराजैः कलाविद्यालयाः विश्वविद्यालयाः च स्थापिताः सन्ति । स्वातन्त्र्यप्राप्तेरनन्तरम् भारतेन सम्मिलितं तिरुवाङ्कूरुसंस्थानम् अग्रे केरळराज्यम् इति प्रसिद्धम् अभवत् । आधुनिककाले तिरुवनन्तपुरनगरं उत्तमा, सुन्दरी राजधानी इति प्रख्यातम् अस्ति ।
तिरुवनन्तपुरे केरलसर्वकारस्य तथा भारतसर्वकारस्य च अनेके कार्यालया: वर्तन्ते । विविधव्यवसायशृङ्खलायाः मुख्यकार्यालयाः च अस्मिन् नगरे तिष्ठन्ति । केरलराज्यस्य राष्ट्रियसिराकेन्द्रं भरणसिराकेन्द्रं च भवति इदं नगरम् । उन्नतविद्याभ्याससंस्थाः च अत्र वर्तन्ते । प्रशस्ता केरलसर्वकलाशाला, राजीव् गान्धी जैवसाङ्केतिकगवेषणकेन्द्रं, विक्रं साराभायी बहिराकाशकेन्द्रमित्यादयः तेषु प्रमुखाः । भारतस्य प्रथमविवरसाङ्केतिकसमुच्चय: टेक्नो पार्क् अपि तिरुवनन्तपुरे वर्तते ।
ख्रिस्तोः पूर्वं 1000 वर्षादारभ्य तिरुवनन्तपुरस्य वाणिज्यचरित्रं लभ्यते । सुगन्धव्यञ्जनानि, गजशृङ्गाः, चन्दनदारवः इत्यादयः अत्रत्य मुख्यवाणिज्यवस्तूनि आसन् । किन्तु तत्कालीनानाम् अन्येषां नगराणाम् अपेक्षया तिरुवनन्तपुरस्य स्थितिः भिन्ना आसीत् । आय् राजवंशानां भरणे आसीत् तिरुवनन्तपुरम् । तेषां पतनानन्तरं 10 शतके नगरभरणं वेणाट् राजवंशानां नियन्त्रणे आगतम् । आधुनिकतिरुवनन्तपुरस्य चरितं 1729 वर्षे मर्ताण्डवर्मा महाराजस्य नगरभरणेन आरभ्यते । 1745 वर्षे तिरुवनन्तपुरं तिरुवितांकूर् राज्यस्य राजधानीरूपेण अङ्गीकृतम् ।
भारतस्य दक्षिणाग्रे पश्चिमपार्श्वे 8.5° 76.9° अक्षांशरेखांशेन तिरुवनन्तपुरं विराजते । अस्य जनपदस्य पश्चिमभागे आरबसागरः पूर्वभागे सह्यपर्वतः च वर्तते । नद्यः लघुपर्वताः च देशे तत्र तत्र विद्यन्ते । वेल्लायणी ह्रदः, करमना नदी, किल्लियार्, आक्कुळं, तिरुवल्लं च तिरुवनन्तपुरे प्रवहन्त्यः प्रमुखाः जलाशयाः भवन्ति । समुद्रात् 1890 मी. उपरि स्थितः अगस्त्यकूटम् इति प्रसिद्धः पर्वतः एव अस्य नगरस्य परमोन्नतप्रदेशः । पोन्मुटि, मुक्कुन्निमला च अत्रत्य पर्सिद्धगिरिरिसोर्ट्स् भवति । उष्णमेखलाप्रदेशे वर्तते इत्यतः तिरुवनन्तपुरे विभिन्नकालावस्थाः प्रत्यक्षतया न अनुभूयन्ते । उष्णधर्मपरिमाणं 34 ° तथा 21 ° च मध्ये वर्तते । वायो: आर्द्रता वृष्टिकाले अत्र नवति प्रतिशतं वर्धते । दक्षिणपश्चिममन्सून् मार्गे आद्ये विद्यमाने अस्मिन् नगरे वृष्टिः अपि आद्यमागच्छति । प्रतिवर्षं 1700 वृष्टिः अत्र पततीति शास्त्रज्ञानां गणना । जून् मासे वृष्टि: आरभ्यते, डिसम्बर् मासत: फेब्रुवरी पर्यन्तं शीतमनुभूयते । मार्च् तः मेय् पर्यन्तम् उष्णमनुभूयते ।
पूर्वकाले तिरुवनन्तपुरस्य साम्पत्तिकावस्था सेवनमेखलायामाधारितमासीत् । नागरिकेषु षष्ठिप्रतिशतं सर्वकारीयकर्मकारा: आसन् । किन्तु अद्य विवरसाङ्केतिकविद्या, बयो टेक्नोलजि, वैद्यशास्त्रमेखला च अत्रत्य साम्पत्तिकमेखलां नयति । भारतस्य प्रथम आनिमेषन् पार्क् किन्फ्रा फिल्म् आन्ट् वीडियो पार्क् अस्मिन् नगरे तिष्ठति ।
भारते विवरसाङ्केतिकमेखलायाम् अनुबन्धकार्येषु च तिरुवनन्तपुरं चतुर्थस्थाने वर्तते । अस्यां मेखलायां नगरस्य केन्द्रं भवति टेक्नोपार्क । 1995 वर्षे इदं स्थापितम् । केरलस्य तन्त्रांशनिर्याते 80 प्रतिशतम् अस्य नगरस्य योगदानं वर्तते । टेक्नोपार्क केन्द्रे 250 संस्थाः विद्यन्ते । तेषु 35,000 जनाः च कर्म कुर्वन्ति । , , , , , & , , , , , , , इत्यदि अन्ताराष्ट्रियसंस्थानां शाखाः टेक्नोपार्क केन्द्रे वर्तन्ते ।
तिरुवनन्तपुरस्य साम्पत्तिकमेखलायां प्रधानस्थानं वहति अत्रत्य विनोदसञ्चारमेखला । अनेके देशविदेशयात्रिकाः प्रतिदिनमत्र पर्यटनं कुर्वन्ति । आयुर्वेदः, समुद्रतीरः, गिरिप्रदेशीयसुखवासकेन्द्राणि च अस्य नगरस्य विनोदसञ्चारकेन्द्रेषु अन्यतमानि वर्तन्ते ।
तिरुवनन्तपुरं नगरसभाया: भरणं मेयर् इति प्रसिद्धस्य नगरपितु: नेतृत्वे करोति । केरलीयनगरसभासु अस्यां नगरसभायामेव जनसंख्या अधिका वर्तते । अस्यां नगरसभायां 100 अङ्गानि विद्यन्ते । तिरुवनन्तपुरं नगरविकसनसमितिः, तिरुवनन्तपुरं मार्गविकसनसमितिः इत्याद्यनेक्यः समित्यः नगरसभायाः साहाय्यार्थं प्रवर्तन्ते । केरलनियमसभायाः 4 नियिजकमण्डलानि अस्यां नगरसभायां वर्तन्ते । तानि कषक्कूट्टं, वट्टियूरकाव्, तिरुवनन्तपुरं, नेमं च भवन्ति ।भारतीयकरसेनाया: एकं बृहत्केन्द्रं नगरे पाङोड् इति स्थाने वर्तते । नगरसमीपे पल्लिपपुरम् इति स्थाने आस्थानं तिष्ठति । केरलनियमसभामन्दिरं तिरुवनन्तपुरं नगरस्य हृदयभागे विराजते ।
अनेके मार्गाः, रेल् पाता च नगरे सर्वत्र जनान् योजयन्ति । सेलम्-कन्याकुमारी देशीयपाता -47 तिरुवनन्तपुरं नगरमार्गेषु प्रधाना । नगरहृदये तम्पानूर् स्थाने रेल निस्थानकं, केरलसर्वकारीयबस्याननिस्थानकं च राजते । समीपे एव तिरुवनन्तपुरं अन्ताराष्ट्रियविमाननिस्थानकं च वर्तते ।
2001 भारतीयजनगणनानुसारं तिरुवनन्तपुरे 744739 जनाः वसन्ति । 90 प्रतिशतं जनाः साक्षराः । जनेषु 65% हैन्दवा:, 18% क्रैस्तवा:, 15% इस्लामिका: च भवन्ति ।
अत्र प्रेक्षणीयानि बहूनि स्थलानि सन्ति । तेषु शङ्गुमुगं सागरतीरम्, विमाननिस्थानं, नौकानिस्थानं, मत्स्यागारः, विक्रमसाराभाई स्पेस् सेण्टर्, प्राणिपक्षिसङ्ग्रहालयः, नेपियर्वस्तुसङ्ग्रहालयः, चित्रकलासङ्ग्रहालयः इत्यादिस्थानानि प्रमुखानि सन्ति ।चित्रकलासङ्ग्रहालये राज्ञः रविवर्मणः चित्राणां रोरिच् महोदयस्य च चित्राणां प्रदर्शनव्यवस्था अस्ति । एतेषु प्राचीनकालीनानि तथा आधुनिककालीनानि आभरणानि सन्ति । सूक्ष्मगजदन्तशिल्पानि, मोगल् तञ्जावूरुशैल्या लिखितानां चित्राणां सङ्ग्रहः अस्ति । एकस्मिन् भागे रविवर्मणः चित्राणां विशेषप्रदर्शनं कृतमस्ति ।तिरुवनन्तपुरनगरे श्रीपद्मनाभस्वामिदेवालयः सुन्दरः प्राचीनः विश्वे एव समृद्धः इति ख्यातः अस्ति । पूर्वाभिमुखः अयं देवालयः । देवालयं परितः श्रीबलिपुरंनामकः प्रावारः अस्ति । अस्य देवालयस्य गोपुरं सप्तस्तरीयं -30 मीटरोन्नतमस्ति । अन्तर्भागे सुन्दरशिल्पानि 368 स्तम्भेषु चित्रितानि सन्ति ।द्वितीये अन्तर्भागे श्रीपद्मनाभस्वामिनः गर्भगृहम् अस्ति । श्रीअनन्तपद्मनाभस्वामी शयानः अस्ति । अस्य सुदीर्घा मूर्तिः अस्ति । त्रिभिः द्वारैः द्रष्टव्या अस्ति । विग्रहादुत्थिते कमले ब्रह्मदेवस्य मूर्तिरस्ति । देवालये अष्टादशपादपरिमिता शिलामूर्तिः स्वर्णमूर्तिः च स्तः । हिन्दूनां कृते एव दर्शनाय अवसरः अस्ति । पुरुषाः धवलवेष्टिधारणं कृत्वा एव दर्शनं कुर्युः ।
पध्मनाभपुरं महल् तिरुवनन्तपुरतः 53 कि.मी दूरे अस्ति । एतस्य निर्माणं राजा मार्ताण्डवर्मा कारितवान् । भव्यं भवनं वास्तुशिल्पयुक्तं शिल्पकलायुक्तं च अस्ति । 9 कि.मी दूरे व्याली ल्यागून् प्रदेशे नौकायानव्यवस्था अस्ति । जलक्रीडापि अत्र कर्तुं शक्या ।
तिरुवनन्तपुरं निस्थानम् ।
तमिळ्नाडुकर्णाटककेरळराज्यानां सर्वेभ्यः महानगरेभ्यः वाहन- सम्पर्कः अस्ति ।धूमशकटनिस्थानमपि तिरुवनन्तपुरनगरे अस्ति ।वसत्यर्थं ‘चैत्रम्’ केरलप्रवासोद्यमाभिवृद्धिनिगमस्य उपाहारगृहं धूमशकटनिस्थानसमीपेऽस्ति। बेङ्गळूरुतः 738 कि.मी, कन्याकुमारीतः 18 कि.मी, कोयम्बत्तूरुतः 436 कि.मी । चैन्नैतः 746 कि.मी मधुरैतः 305 कि.मी । मङ्गळूरुतः 706 कि.मी, मैसूरुतः 646 कि.मी । नगरदर्शनव्यवस्थास्ति । | {
"source": "wikipedia"
} |
5 अगस्त-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य द्विशताधिकसप्तदशं दिनम् । लिप्-वर्षानुगुणम् द्विशताधिकाष्टादशं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 148 दिनानि अवशिष्टानि । | {
"source": "wikipedia"
} |
खो खो क्रीडा साम्प्रदायिकक्रीडासु अन्यतमा । एषा क्रीडा दक्षिण-एष्या खण्डे प्रसिद्धा वर्तते । तत्राऽपि भारतदेशे, पाकिस्तानदेशे च अतीव प्रसिद्धक्रीडा वर्तते ।
खो खो क्रीडायाः इतिहासः स्पष्टतया न लभ्यते । परन्तु, एषा पुराकालादेव प्रसिद्धा क्रीडा इति सर्वे वदन्ति । यदा धावन-ग्रहणं क्रीडा आरब्धा तदानीमारभ्य एषा क्रीडाऽपि वर्तते इति मन्यते । महाराष्ट्राराज्ये एषा क्रीडा प्रारब्धा इत्यपि केचन वदन्ति । पुरा काले खो खो क्रीडा रथेभ्य सः क्रीडान्ति स्म । अतः अस्य क्रीडायाः नाम रथेरा इति आसीत् । 20 तमे शताब्दस्य आरम्भकाले खो खो क्रीडायाः क्रमद्धनियमाः रचितः । 1914 तमे वर्षे पुणे नगरे प्रदेशे खो खो क्रीडायाः नियमानां रचनार्थम् एकस्य समितेः रचना कृता । 1924 तमे वर्षे बरोडा नगरे प्रथमवारं खो खो क्रीडायाः नियमाः प्रारब्धाः । 1959 तः 1960 तमस्य वर्षस्य समये प्रथमवारं राष्ट्रियस्तरे विजयवाडा नगरे खो खो क्रीडायाः स्पर्धा अभवत् ।
खो खो क्रीडाङ्गणम् आयताकारं भवति । क्रीडाङ्गणम् इदं 29 मी दैर्घ्यं, 16 मी विस्तारं वर्तते । क्रीडायाः पृष्ठभूमौ उभे प्रान्ते आयताकारौ वर्ततः । एकस्य प्रान्तस्य आयताकारः 2.75 मी । द्वयोः प्रान्तयोः आयताकारस्य मध्ये दारुणा निर्मिता यष्टि भवति । मध्ये विद्यमान प्रदेशः 907.50 से मी तथा च 30*30 से मी भवतः । तत्र अष्ट उपपथाः भवन्ति । एते उपपथाः लघु चतुर्भुजानां सविधे भवन्ति । प्रत्येकः चतुर्भुजः 500 से मी दैर्घ्यं, 70 से मी विस्तारं च भवति । मध्यभागस्य उपपथस्य दक्षिणभागं समानतया भागद्वयं कृतं भवति । प्रत्येकभागः 7.30 से मी प्रमाणेन मध्यभागस्य उपपथं विभागं करोति । मध्यभागस्य समापन प्रदेशे उभे प्रान्ते स्तम्भद्वयं स्थापितं वर्तते । प्रत्येकस्तम्भः 120 से मी उन्नतं भवति । प्रत्येकस्य परिधिः 30 से मी तः 40 से मी पर्यन्तं भवति ।
भारतीय खो खो सङ्घः | {
"source": "wikipedia"
} |
प्राथमिक नेपालीकवितायाः निम्नलिखित विभाजनं अस्ति ः
पृथ्वीनारायणशाहस्य शासनकाले सुवानन्ददाद्वारा रचितं पृथ्वीनारायणः शीर्षक कवित्तात् प्राथमिकनेपालीसाहित्यस्य शुभारम्भाेऽभवत् । सुवानन्ददासस्य विषये निश्चितानुसन्धानम् नैव दृष्यते । केवलं एकमेव कवितां अस्ति कवेः सुवानन्ददासस्य । अन्वेषकः कमल दीक्षित महाेदयेन सर्वप्रथमेदं अन्प्रवेषितं काशितञ्च । | {
"source": "wikipedia"
} |
परमात्मा इति एकं कन्नडचलच्चित्रं विद्यते । | {
"source": "wikipedia"
} |
दत्तात्रेयः भारतीयसनातनधर्मीयैः त्रिमूर्तिनां ब्रह्माविष्णुमहेश्वराणाम् अवतारः भगवान् इति परिगणितः । दत्त इति पदस्य अर्थः अनुग्रहीतम् इति । स्वयम् आत्मानं त्रिमूर्तयः अत्र्यनसूयादम्पतीभ्यां दत्तवन्तः । एषः अत्रेः पुत्रः अतः आत्रेयः इति नाम अपि अस्ति । अतः त्रिमूर्तिभिः दत्तः अत्रेः पुत्रः इति भावेन दत्तात्रेयः इति ख्यातः । एतस्य विषये अधिकं ज्ञातुं गुरुचरित्रम् इति ग्रन्थः पठनीयः । ईश्वरीयशक्तित्रयस्य साकारमूर्तिः दत्तात्रेयः । अतः अस्य आराधनेन अपरिमितं फलम् अचिरेण लभते । भगवान् दत्तात्रेयः आजन्म ब्रहमचारी, सर्वव्यापी, सङ्कटे पतितं भजकं क्षिप्रं विमोचयति ।
दत्तात्रेयस्य जन्म महाराष्ट्रराज्यस्य माहुर् इति ग्रामे अभवत् । सह्याद्रिश्रेण्यां समचरत् इति भक्तानां विश्वासः । एषुचित् दिनेषु गणपतिसच्चिदानन्दस्वामिनः दत्तात्रेयविषये प्रचारं प्रसारं च कुर्वन् अस्ति । 70सङ्ख्याधिकानि दत्तात्रेयमन्दिराणि अनेन निर्मितानि । चिक्कमगळूरुमण्डलस्य चन्द्रदोणपर्वतस्य प्रदेशे प्राचीनः दत्तात्रेयदेवालयः अस्ति । तत्र सू्फीसन्तः पूजां करोति स्म इति ज्ञायते । मैसूरुमहारजः दत्तत्रेयः इति कश्चित् ग्रन्थं रचितवान् । गुजरात्राज्यस्य गिरिनार् इति पर्वतप्रदेशे प्राचीनं दत्तात्रेयमन्दिरम् अस्ति ।
दत्तात्रेयस्य प्रतिमां वा चित्रम् आनीय रक्तवस्त्रे स्थापयित्वा चन्दनं लेपयित्वा पुष्पैः अलङ्कुर्वन्तु । धूपधूमं दत्त्वा, नैवेद्यं समर्प्य मङ्गलारतिं कुर्यात् । तन्नाम वेदोक्तरीत्या षोडषोपाचारपूजाम् समाचरेत् ।
जगदुत्पति कर्त्रै च स्थिति संहार हेतवे। भव पाश विमुक्ताय दत्तात्रेय नमो॓ऽस्तुते॥जराजन्म विनाशाय देह शुद्धि कराय च। दिगम्बर दयामूर्ति दत्तात्रेय नमोऽस्तुते॥कर्पूरकान्ति देहाय ब्रह्ममूर्तिधराय च। वेदशास्त्रं परिज्ञाय दत्तात्रेय नमोऽस्तुते॥ह्रस्व दीर्घ कृशस्थूलं नामगोत्रा विवर्जित। पंचभूतैकदीप्ताय दत्तात्रेय नमोऽस्तुते॥यज्ञभोक्त्रे च यज्ञाय यशरूपाय तथा च वै। यज्ञ प्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते॥आदौ ब्रह्मा मध्ये विष्णु: अन्ते देव: सदाशिव:। मूर्तिमय स्वरूपाय दत्तात्रेय नमोऽस्तुते॥भोगलयाय भोगाय भोग योग्याय धारिणे। जितेन्द्रिय जितज्ञाय दत्तात्रेय नमोऽस्तुते॥दिगम्बराय दिव्याय दिव्यरूप धराय च। सदोदित प्रब्रह्म दत्तात्रेय नमोऽस्तुते॥जम्बूद्वीपे महाक्षेत्रे मातापुर निवासिने। जयमान सता देवं दत्तात्रेय नमोऽस्तुते॥भिक्षाटनं गृहे ग्रामं पात्रं हेममयं करे। नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तुते॥ब्रह्मज्ञानमयी मुद्रा वक्त्रो चाकाश भूतले। प्रज्ञानधन बोधाय दत्तात्रेय नमोऽस्तुते॥अवधूत सदानन्द परब्रह्म स्वरूपिणे। विदेह देह रूपाय दत्तात्रेय नमोऽस्तुते॥सत्यरूप सदाचार सत्यधर्म परायण। सत्याश्रम परोक्षाय दत्तात्रेय नमोऽस्तुते॥शूल हस्ताय गदापाणे वनमाला सुकंधर। यज्ञसूत्रधर ब्रह्मान दत्तात्रेय नमोऽस्तुते॥क्षराक्षरस्वरूपाय परात्पर पराय च। दत्तमुक्ति परस्तोत्र दत्तात्रेय नमोऽस्तुते॥दत्तविद्याठ्य लक्ष्मीशं दत्तस्वात्म स्वरूपिणे। गुणनिर्गुण रूपाय दत्तात्रेय नमोऽस्तुते॥शत्रु नाश करं स्तोत्रं ज्ञान विज्ञान दायकम।सर्वपाप शमं याति दत्तात्रेय नमोऽस्तुते॥
एतत् स्त्रोत्रं पठित्वा 108वारं "ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां " इति मन्त्रस्य जपनं मनसि कृत्वा दशवारं " ऊँ द्रां दत्तात्रेयाय स्वाहा" इति मन्त्रं जपेत् । | {
"source": "wikipedia"
} |
1473 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012 | {
"source": "wikipedia"
} |
भारतीय उद्योगपति। | {
"source": "wikipedia"
} |
मेदोजिरकग्रन्थिः मांसमयः अष्टाङ्गुलदैर्ध्ययुतः सार्धैकाङ्गुलवैशाल्ययुतः, उदरस्य अधोभागे अन्वायतनरुपेण समवस्थितः च भवति । मेदोजीरकग्रन्थेः उपरितनः भागः महान्त्रं, किञ्चितप्रमाणेन लध्वन्त्रं च आश्रित्य तिष्ठति । एकसोक्रेन्, एण्डोक्रेन इत्येतैः उभयविधैः जालान्तुभिः निर्मितः भवति मेदोजीरकग्रन्थिः । एक्सोक्रेनतन्तवः जीर्णक्रियासहकारिणः रासायनिकंशस्य उत्पादकाश्च भवन्ति । एण्डोक्रेनतन्तवः ल्याङ्गर्ह्यान्सनामकेन भागेन युक्ताः सन्तः जीवकणान् उत्पाद्य रक्ते योजयन्ति ।मेदोजीरकग्रन्थेः कार्यं द्विविधम् -जीर्णक्रियासम्बद्धं जीवकणसम्बद्धं चेति । एक्सोक्रेनतन्तुभिः उत्पादिताः जीवकणाः कार्बोहैड्रेटस्, प्रोटिन्स जीवसत्वानि, मज्जांशः इत्यादीनां जटिलांशानां भञ्जनं कुर्वन्ति महान्त्रे । महान्त्रप्रप्तिपर्यन्तम् एते जीवकणाः क्रियाशीलः न भवन्ति । एक्सोक्रेनतन्तवः महान्त्रे बैकार्बोरेटनामकम् अंशम् उत्पादयन्ति उदरे विद्यमानानाम् आम्लांशानां समतासम्पादनाय ।मेदोजीरकग्रन्थिः प्याङ्कैटीसनामकेन रोगेण ग्रस्तः भवितुम् अर्हति कदाचित । स च रोगः प्राप्तः चेत् ग्रन्थौ शोथः दाह, ग्रन्थेः जीर्णता च भवेत् अर्बुदारोगः अपि एतस्य क्षितं कल्पयितुम् अर्हति । | {
"source": "wikipedia"
} |
• जनगणना
• 4,292 /2
• उन्नति
• 670.75
हुब्बळ्ळी -कर्णाटकराज्ये धारवाडमण्डले विद्यमानं प्रमुखं नगरम् एतत् । प्रसिद्धः श्रीसिद्धरूढस्वामिमठः मूरुसाविरमठः, मुरुघामठः, नृपतुङ्गबेट्ट, श्रीसाईबाबामन्दिरं, केदारलिङ्गज्योतिनां मन्दिरं, वरुरुप्रदेशे जैनानां नवग्रहतीर्थक्षेत्रं, भवानीशङ्करदेवालयः दर्शनीयानि सन्ति ।शिवरात्रिसमये सिद्धारूढमठे उत्सवः प्रचलति । अत्र श्रीसिद्धारूढस्वामिनः स्मारकम् अस्ति । हुब्बळ्ळीतः 35 कि.मी दूरे अण्णिगेरे स्थले श्रीः अमृतेश्वरदेवालयः अस्ति । शिलादेवालये 76 स्तम्भाः सन्ति । प्राकारे देवानां पौराणिकविषयानां च चित्रणम् अस्ति । होय्सल-चालुक्य-विजयनगर -आदिलषाहीशासनम् अत्र आसीत्।
हुब्बळ्ळीनगरस्य इतिहासः राष्ट्रकूटकालादेव दृश्यते । | {
"source": "wikipedia"
} |
225 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012 | {
"source": "wikipedia"
} |
1809 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012 | {
"source": "wikipedia"
} |
परवेज मुशर्रफ पाकिस्तान-देशस्य पूर्वप्रधानमन्त्री, सेनाध्यक्षश्च । | {
"source": "wikipedia"
} |
17 अक्तूबर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य द्विशताधिकनवतितमं दिनम् । लिप्-वर्षानुगुणम् द्विशताधिकैकनवतितमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 75 दिनानि अवशिष्टानि । | {
"source": "wikipedia"
} |
सः यादवकुलस्य राजा आसीत्। | {
"source": "wikipedia"
} |
अंटार्कटिका
230लाम्बर्ट अजिमुथाल प्रोजेक्शन पर आधारित मानचित्र।दक्षिणी ध्रुव मध्य में है।
अण्टार्क्टिका तु पृथिव्यां दक्षिणतमः महाद्वीपः। अयं तु दक्षिणे गोलार्द्धे अण्टार्क्टिकानाम्नि क्षेत्रे स्थितः। दक्षिणमहासागरेण च परिवृत्तः। एतस्य क्षेत्रफलं 140 लक्षकिलोमीटरवर्गमितम् अस्ति। अयं तु क्षेत्रफलक्रमानुसारेण महाद्वीपेषु पञ्चमस्थानभाक्। एषः आस्ट्रेलियामहाद्वीपस्य द्विगुणिताकारः। अण्टार्क्टिकामहाद्वीपस्य प्रतिशतम् 98 मितं हिमावृत्तम्। तस्य च हिमावरणस्य स्थौल्यस्य मध्यमानं 1 मीलमितम् इति। | {
"source": "wikipedia"
} |
कश्मीरी आर्य-भाषा परिवारस्य काचित् भाषा। अस्याः वक्तार: 4,391,000 सन्ति | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टषष्टितमः श्लोकः ।
य इदं परमं गुह्यं मद्भक्तेषु अभिधास्यति भक्तिं मयि परां कृत्वा माम् एव एष्यति असंशयः ॥ 68 ॥
यः परमं गुह्यम् इदं मद्भक्तेषु अभिधास्यति सः मयि परां भक्तिं कृत्वा माम् एव एष्यति । असंशयः ।
यः पुरुषः प्रकृष्टं रहस्यम् इदं मदाराधकेषु वदिष्यति सः मयि परमेश्वरे श्रद्धां कुर्वन् माम् एव अधिगच्छति । अत्र सन्देहः नास्ति । | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य पञ्चदशः श्लोकः।
युञ्जन् एवं सदा आत्मानं योगी नियतमानसः शान्तिं निर्वाणपरमां मत्संस्थाम् अधिगच्छति ॥
नियतमानसः योगी एवं सदा आत्मानं युञ्जन् निर्वाणपरमां मत्संस्थां शान्तिम् अधिगच्छति ।
अनेन प्रकारेण निगृहीतमानसः सन् यः आत्मानं ध्यायेत् सः आनन्दरूपं मयि स्थितं संसारनाशं प्राप्नोति ।
अथेदानीं योगफलमुच्यते-युञ्जन्निति। युञ्जन्समाधानं कुर्वन्नेवं यथोक्तेन विधानेन सदात्मानं योगी न्यतमानसो न्यतं संयतं मानसं मनो यस्य सोऽयं नियतमानसः स शान्तिमुपरतिं निर्वाणपरमां निर्वाणं मोक्षस्तत्परमा निष्ठा यस्याः शान्तेः सा निर्वाणपरमा तां निर्वाणपरमां मत्संस्थां मदधीनामधिगच्छति प्राप्नोति ।।15।। | {
"source": "wikipedia"
} |
महाराष्ट्रस्य किञ्चन मण्डलम् अस्ति मुम्बईमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति ।अस्य मण्डलस्य नाम 'कोळी'जनानां देवी 'मुम्बा' इति, ताम् अनुसृत्य निर्धारितम् अस्ति । | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य अष्टत्रिंशत्तमः श्लोकः ।
यद्यपि, एते, न, पश्यन्ति, लोभोपहतचेतसः । कुलक्षयकृतम्, दोषम्, मित्रद्रोहे, च, पातकम् ॥
अस्य श्लोकस्य अन्वयः अग्रिमे श्लोके मिलित्वा दत्तं वर्तते । सुष्टु अवगमनाय ।
अस्य श्लोकस्य तात्पर्यमपि अग्रिमे श्लोके एव वर्तते ।
विषयस्य सुबोधाय मिलित्वा दत्तम् ।
://.... | {
"source": "wikipedia"
} |
जैनधर्मः /ˈʒɛɪəðəəə/) भारतस्य प्राचीनतमेषु धर्मेषु अन्यतमः वर्तते । यो जयति सः जिनः । अस्माकं देहे कर्मस्वरूपिणः बहवः शत्रवः भवन्ति । किन्तु तेषां शत्रूणां नाशकत्वेन जीवात्मा निवसति । सा जीवात्मा एव जिनः इति कथ्यते । तस्य जिनस्य उपासकाः जैनाः इत्युच्यते । जैनधर्मे चतुर्विंशतितीर्थङ्कराः सन्ति ।
जैनधर्मस्य बहवः विषयाः सन्ति । यथा – जैनधर्मस्य तत्त्वानि, सिद्धान्ताः, आगमः, साहित्यानि च । ये जैनधर्मस्य पालनं कुर्वन्ति ते सर्वे महावीर-भगवतः अपत्यानि सन्ति । किन्तु तेषां भाषादृष्ट्या, प्रान्तव्यवस्थादृष्ट्या, आचारदृष्ट्या च विभिन्नाः सम्प्रदायाः सन्ति । जैनानां बहूनि सङ्घटनानि अपि सन्ति ।
णमो अरिहन्ताणं ।णमो सिद्धाणं ।णमो आइरियाणं ।णमो उवज्झायाणं ।णमो लोए सव्वसाहुणं ।एसो पञ्च नमुक्कारो, सव्वपाव पणासणो,मङ्गलाणं च सव्वेसिं, पढमं हवई मङ्गलम्
एते पञ्चनमस्काराः सर्वपापनाशकाः सन्ति । एते सर्वे मङ्गलमन्त्राः सन्ति । सर्वे मन्त्राःश्रेष्ठाः अपि च इति ।
जैनधर्मः भारतस्य प्राचीना दार्शनिकपरम्परा वर्तते । मन्त्रः एका शक्तिः वर्तते इति स्पष्टम् । नवकारः मन्त्रः जैनधर्मस्य आद्यमहामन्त्रः अस्ति । अयं मन्त्रः वैश्विकः, गुणपूजकः, असाम्प्रदायिकश्च अस्ति ।
नवकारमन्त्रस्य प्रथमे पदे भगवतः अरिहन्ताय नमस्कारः करणीयः इति उक्तम् । द्वितीये पदे भगवते सिद्धपरमात्मने नमस्कारः करणीयः इति उक्तम् अस्ति । आचार्यः भगवतः पञ्चमहाव्रतानाम् उत्कृष्टतया आचरणं करोति स्म । तस्मै नमस्कारः करणीयः इति तृतीये पदे उक्तम् अस्ति । उपाध्यायजी इत्यनेन सूत्रसिद्धान्तस्य ज्ञानं प्रदत्तम् आसीत् । तस्मै नमस्कारः करणीयः इति चतुर्थे पदे उक्तम् अस्ति । यैः सकलसृष्टेः साधुत्वं स्वीकृतं, तेभ्यः सर्वेभ्यः आत्मभ्यः नमस्कारः करणीयः इति पञ्चमे पदे उक्तम् अस्ति । परमेष्ठिने अर्घ्यं दातव्यम् अस्ति इति अस्य मन्त्रस्य आशयः अस्ति ।
अस्य मन्त्रस्य स्मरणमात्रेण एव शारीरिकपीडायाः, मानसिकपीडायाः च परितापेभ्यः शान्तिः प्राप्यते । तेन चित्तम् अपि शान्तं भवति ।
जैनधर्मः भारतवर्षस्य प्राचीनधर्मः वर्तते । अनन्तकालादेव जैनधर्मस्य पुरस्कर्तारः तीर्थङ्कराः अभवन् । साम्प्रते काले अपि तीर्थङ्कराणां शासनम् अस्ति । भविष्यत्काले अपि 24 तीर्थङ्कराणां श्रेणी भविष्यति इति उक्तम् अस्ति ।
चतुर्विंशत्यां तीर्थङ्करेषु प्रथमः तीर्थङ्करः आदिनाथः ऋषभदेवः भगवान् आसीत् । तेन असी, मसी, कृषिः च एताः कलाः प्रदत्ताः । स्वरक्षणाय खड्गशस्त्रस्य उपयोगः, लेखनार्थं लेखनी-मष्योः उपयोगः, पोषणाय कृषिसाधनानाम् उपयोगः च करणीयः इति भगवता ऋषभदेवेन उक्तम् ।
2600 शरदां प्राक् भगवतः महावीरस्य जन्म अभवत् । सः चतुर्विंशतिषु तीर्थङ्करेषु अन्तिमः तीर्थङ्करः आसीत् । तेन एव अस्मिन् काले जैनधर्मस्य प्रचारः कृतः |
भगवतः महावीरस्य समये धर्मानुष्ठानेषु यज्ञेषु हिंसा आसीत् । विकृत्या संस्कृत्याः लोपः अभवत् । तदा श्रीमहावीरभगवान् संस्कृतेः पुनः प्रतिष्ठाञ्चकार ।
जैनधर्मस्य सर्वेषां तीर्थङ्कराणां जीवनस्य घटना, समयः, व्यवहारः च अस्माकम् आदर्शः अस्ति । सर्वेषां जीवने त्यागः, सदाचारः, संयमः, परोपकारः, आत्मधर्मस्य साक्षात्कारः भवेत् इति तीर्थङ्कराणाम् उद्देश्यम् आसीत् ।
जैनधर्मस्य प्रमाणिताः शास्त्रग्रन्थाः ‘आगमः’ इति पदेन प्रसिद्धाः । आ इति उपसर्गपूर्वकात् गम् धातोः आगमशब्दस्य उत्पत्तिः जाता । अर्थात् येन केषाञ्चित् तत्त्वानां पदार्थानां च ज्ञानं भवेत् स आगमः ।
पूर्वाचार्यैः आगमानां यथासमय सम्पादनं, संशोधनं, संकलनं च कृत्वा स्वेषां योगदानानि प्रदत्तानि सन्ति । सर्वेषां मनुष्याणां हितकारकेण महावीरस्वामिना ’त्रिपदी’ इति श्राविता । जैनतत्त्वज्ञानस्य, आचारशास्त्रस्य, वैचारिकदर्शनस्य च मिश्रणम् आगमेषु वर्तते । एतेषां तत्त्वानां मार्मिकविवेचनम् अपि आगमेषु वर्तते । अतः आगमेषु जैनपरम्परा अपि दृश्यते । एतैः आगमैः आत्मदर्शनाय मार्गदर्शनं प्राप्यते । अतः जिनागमः आत्मज्ञानस्य अमूल्यतत्त्वम् अस्ति ।
आचार्येण आर्यरक्षितेन अनुयोगानुसारं विषयदृष्ट्या सर्वेषाम् आगमसूत्राणां चतुर्षु विभागेषु विभाजनं कृतम् आसीत् ।
द्वात्रिंशदागमानां पञ्चधा विभाजनं कृतम् अस्ति । एकादश अङ्गसूत्राणि, द्वादश उपाङ्गसूत्राणि, चत्वारि छेदसूत्राणि, चत्वारि मूलसूत्राणि, एकम् आवश्यकसूत्रम् च । तानि सूत्राणि अधः लिखितानि सन्ति ।
1-आचाराङ्गम्, 2-सुयडाङ्गम्, 3-ठाणाङ्गम्, 4-समवायाङ्गम्, 5-भगवती, 6-ज्ञाताधर्मकथा, 7-उपासकदशाङ्गम्, 8- अन्तगडदशाङ्गम्, 9-अनुत्तरोववाई, 10-प्रश्नव्याकरणम्, 11-विपाकः ।
1-उववाई, 2-रायपसेणी, 3-जीवाभिगमः, 4-प्रज्ञापना, 5-जम्बूद्वीप पन्नति, 6-चन्द्र पन्नति, 7-सूर्य पन्नति, 8-निरयावलिका, 9-कप्पवडिसीया, 10-पुप्फीया, 11-पुप्फचुलीया, 12-वह्निदशा ।
1-व्यवहारसूत्रम्, 2-बृहद्कल्पः, 3-निशियसूत्रम्, 4-दशाश्रुतस्कन्धः ।
1-दशवैकालिकः, 2-उत्तराध्ययनम्, 3-नन्दीसूत्रम्, 4-अनुयोगद्वारम् ।
अन्ते द्वात्रिंशत्तमम् आवश्यकसूत्रम् वर्तते । स्थानकवासिसम्प्रदायेन, तेरापन्थीसम्प्रदायेन च एतानि द्वात्रिंशत् सूत्राणि जैनागमः कथ्यते ।
श्रीश्वेताम्बरेण मूर्तिपूजकेन जैनसमाजेन द्वात्रिंशत्सूत्रेषु अन्यानि त्रयोदश सूत्राणि सम्मेलितानि । ते पञ्चचत्वारिंशत्सूत्राणि आमनन्ति । तेषु सूत्रेषु अङ्गोपाङ्गानि तथैव आमनन्ति । ते मूलसूत्रेषु आवश्यकसूत्रम् अपि गणयन्ति । तदुपरान्ते चतुर्षु मूलसूत्रेषु पिण्डनिर्युक्तिं, ओधनिर्युक्तिं च अपि गणयन्ति । ते चतुर्षु छेदसूत्रेषु महानिशीयं, पञ्चकल्पं च अपि गणयन्ति । अन्ते दश प्रकरणसूत्राणि अपि अधः लिखितानि सन्ति ।
1-आतुरप्रत्याख्यानम्, 2-भक्तिपरीक्षा, 3-तन्दुलवैचारिकः, 4-चन्द्रवेदेयकः, 5-देवेन्द्रस्तवः, 6-गणिविद्या, 7-महाप्रत्याख्यानम्, 8-चतुःशरणम्, 9-श्रीस्तवः, 10-संस्तारकः ।
यथा शरीरस्य निर्वाहाय आहारः आवश्यकः भवति तथैव आत्मनः शुद्ध्यर्थं द्विवारं प्रतिक्रमणम् आवश्यकं भवति । अतः आवश्यकसूत्राणि इति कथ्यन्ते । आवश्यकसूत्राणि आगमेषु द्वात्रिंशत्तमः आगमः अस्ति इति । तानि आवश्यकसूत्राणि अधो लिखितानि सन्ति ।
सावद्ययोगात् निवृत्तिं विधाय आत्मशुद्धिमार्गे प्रवृत्तः भवितव्यः । बाह्यप्रवृत्तिभ्यः आन्तरिकप्रवृत्तिभ्यः निवृत्तिं विधाय समताभावेषु आत्मत्यागः एव सामायिकः इति ।
चतुर्विंशतिस्तवेषु समस्तजीवेषु समभावत्वे सति ईष्टस्य भगवतः भक्तये ’चउविसंथवो’ इति अस्ति । मोक्षस्य प्राप्त्यर्थं कृतज्ञतार्थं च अपि चउविसंथवो अस्ति । तदनन्तरं जीवनस्य नवनवतिकोटीनां दोषाणाम् आलोचनं करणीयम् अस्ति ।
गुरूणां विनीतभक्तये वन्दना इति आवश्यकसूत्रेषु अन्यतमा इति ।
दोषाणाम् आलोचनं, स्वनिन्दा, प्रायश्चित्तस्य भावः च प्रतिक्रमणम् अस्ति ।
प्रतिक्रमणे निर्मितानां त्रुटीनां प्रायश्चित्तं, भूतकालस्य वर्तमानकालस्य च पापानां प्रायश्चित्तं च कृत्वा आत्मशुद्ध्यर्थम् इयं प्रक्रिया क्रियते ।
भूतकालस्य पापेभ्यः मुक्त्यानन्तरं भविष्यत्कालस्य पापानाम् अवरोधनाय कृता क्रिया प्रत्याख्यानम् इति कथ्यते ।
अहिन्सा, अपरिग्रहः, अनेकान्तः इति त्रिप्रकारकाः सिद्धान्ताः भवन्ति । तेषु अहिंसासिद्धान्तः मनोवैज्ञानिकाधारेण प्रस्थापितः अस्ति । जैनधर्मे शाश्वतधर्मस्वरूपेण अहिंसायाः स्थानं वर्तते । अहिंसायाः कारणेन जीवने सत्यस्य, अचौर्यस्य, ब्रह्मचर्यस्य, अपरिग्रहस्य च भावना उत्पद्यते । अहिंसायां जीवमात्रस्य अस्तित्त्वम् एव स्वीकृतम् अस्ति ।
जैनदर्शनेन परिग्रहस्य विषये सूक्ष्मनिरीक्षणानि कृतानि सन्ति । यदा परिग्रहेषु स्वामिभावः, आसक्तिः, विवेकहीनभोगः च उत्पद्यते, तदा एव परिग्रहः अपराधे परिवर्तते । स्वर्णं रूपम् इत्यादयः नव बाह्यपरिग्रहाः सन्ति । क्रोधः,मानम् इत्यादयः षोडशाभ्यन्तरपरिग्रहाः सन्ति । अतः बाह्याभ्यन्तरपरिग्रहान् त्युक्तुं जैनाचार्याः कथयन्ति ।
अन्येषां विचाराः अपि सत्याः भवितुं शक्यन्ते । यदि मनुष्यः स्वदृष्टिं त्यक्त्वा भिन्नदृष्ट्या पश्येत् तर्हि सम्पूर्णं विश्वं शान्तं भवति इति जैनदर्शने एकान्तवादेन ज्ञायते । अनेकान्तस्य आचरणं विश्वशान्तेः मूलाधारः वर्तते ।
तीर्थङ्करमहावीरस्य कालपर्यन्तं जैनपरम्परा अविच्छिन्ना आसीत् । तदनन्तरं तृतीयशताब्द्यां जैनपरम्परायाः भागद्वयम् अभवत् । प्रथमः दिगम्बरः, अपरः च श्वेताम्बरः । मुनिप्रमाणसागरेण ’जैनधर्म और दर्शन’ इति नामिकायां स्वस्य रचनायां जैनसम्प्रदायस्य विभाजनविषये विस्तारेण लिखितम् अस्ति यत् – “आचार्यभद्रबाहुना स्वस्य ज्ञानबलेन पूर्वमेव उत्तरभारतस्य भौगोलिकस्थितिः ज्ञाता आसीत् । तदा आचार्यभद्रबाहुना सर्वेभ्यः जैनसाधुभ्यः प्रीतिपूर्वकं निर्दिष्टं यत् – सर्वे साधवः दक्षिणभारतं गच्छन्तु । यतः उत्तरभारतस्य स्थितिः गम्भीरा भविष्यति । उत्तरभारते द्वादशवर्षं यावत् दुष्कालः भविष्यति इति तेन उक्तम् आसीत् । अतः अस्मात् दुष्कालात् प्रतिरक्षार्थं दक्षिणभारते गन्तव्यम् इति । तदा आचार्यभद्रबाहुना सह बहवः जैनसाधवः दक्षिणभारतं गतवन्तः आसीत् । दक्षिणभारते ते साधवः वर्तमानकालस्य तमिळनाडु-राज्यं, कर्नाटक-राज्यं च प्राप्तवन्तः । तत्र गत्वा तपश्चर्यां चक्रुः । किन्तु तेषु साधुषु केचित् साधवः उत्तरभारते एव आसन् । दुष्कालस्य प्रभावात् तेषां साधूनां जीवननिर्वाहः आगमानुसारं भवितुं न शक्नोति स्म । अतः तैः बह्व्यः क्रियाः परिवर्तिताः । यथा – कटिवस्त्रधारणं, सप्तगृहेषु भिक्षाटनम् इत्यादयः क्रियाः तैः पर्यवर्तयन् । द्वादवर्षानन्तरं दक्षिणभारतात् साधूनां पुनरागनम् अभवत् । एतादृशीं स्थितिं दृष्ट्वा ते उक्तवन्तः यत् – पुनः महावीरस्य परम्परां स्वीकुर्वन्तु । किन्तु केनापि न स्वीकृता । इत्थं जैनधर्मस्य द्वौ सम्प्रदायौ अभवताम्” । दिगम्बरः श्वेताम्बरश्च ।
येषां वस्त्राणि दिशः एव ते दिगम्बराः सन्ति । जैनधर्मस्य दिगम्बरसम्प्रदाये साधुत्वं जीवनम् अत्यन्तं कठिनं वर्तते । बाह्याचरणं, नग्नावस्था, एकान्तवासः, वने विचरणं निवासश्च इत्यादयः दिगम्बरसम्प्रदायस्य नियमाः भवन्ति । प्रतिदिनम् एकं वारं भोजनं करणीयम् भवति । भोजनं तिष्ठता एव करणीयम् च । जलपानमपि एकवारम् एव करणीयम् । विधिपूर्वकः एव आहारः स्वीकरणीयः इत्यपि नियमः वर्तते । भोजनसमये कस्यापि भोजनपात्रस्य आधारः न स्वीकरणीयः । कराञ्जलिः एव भोजनपात्रं भवति । कराञ्जलौ आहारं नीत्वा भुक्तव्यं भवति । भोजनपरिवेषणाय अपि एकः श्रावकः भवति । सः मुनिभ्यः भोजनं परिवेषयति । यदि परिवेषकेण कापि त्रुटिः क्रियते, तर्हि तद्दिने तेन मुनिना उपवासः करणीयः भवति । आदिनं मौनं धारयति । दीक्षिता स्त्री आर्जीका इति कथ्यते । सा केवलम् एकं श्वेतवस्त्रम् एव धरति ।
मोक्षप्राप्तये सम्यग्दर्शनम् इति प्रथमं सोपानं वर्तते । दिगम्बरसम्प्रदायस्य अनुयायिनः मोक्षप्राप्तये नग्नत्वं धरन्ति । महावीरभगवतः अनन्तरम् इन्द्रभूति-गौतमः, सुधर्मा, जम्बूस्वामी पर्यन्तं जैनधर्मे मतभेदः नासीत् । किन्तु जम्बूस्वामिनः अनन्तरं जैनधर्मस्य भागद्वयम् अभवत् । श्वेताम्बरसम्प्रदायानुसारं महावीरस्य निर्वाणस्य 609 वर्षानन्तरम् अर्थात् ई. स. 83 तमे वर्षे शिवभूतिना बोटिक मत इत्यस्य स्थापना कृता । कोण्डिन्यकोट्टिवीरौ शिवभूतेः प्रमुखौ शिष्यौ आस्ताम् ।
इत्यादीनि क्षेत्राणि दिगम्बरसम्प्रदायस्य तीर्थानि सन्ति ।
चतुर्गतिषु मनुष्यगतौ एव मोक्षः प्राप्यते । मुनिदीक्षया विना मोक्षः न प्राप्यते । केवलः पुरूषः एव सम्पूर्णदीक्षा स्वीकर्तुं शक्नोति ।
जैनधर्मस्य तत्वज्ञानस्य गहनाध्ययनार्थं जयपुर-नगरे टोडरमल् स्मारक ट्रस्ट इत्यनया संस्थया पञ्चवर्षीयः डीग्री-अभ्यासः प्रचाल्यते । अनेन अभ्यासेन जैनसिद्धान्तानां ज्ञानं प्राप्तुं शक्यते । अनया संस्थया बहवः विद्वांसः भवन्ति । दिगम्बरविद्वांसः देशे विदेशे च जैनधर्मोपरि प्रवचनं कुर्वन्ति ।
लौकिकमार्गं त्यक्त्वा लोकोत्तरमार्गं प्रति प्रेषणाय दिगम्बरमुनयः प्रयासान् कुर्वन्ति ।
तारणपंथ | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य चतुस्त्रिंशत्तमः श्लोकः ।
चञ्चलं हि मनः कृष्ण प्रमाथि बलवत् दृढम् तस्य अहं निग्रहं मन्ये वायोः इव सुदुष्करम् ॥
कृष्ण ! मनः हि चञ्चलं बलवत् दृढं प्रमाथि । अहं तस्य निग्रहं वायोः इव सुदुष्करं मन्ये ।
हे कृष्ण ! मनः अत्यन्तं चञ्चलं, प्रमथनशीलं च । तद् नितरां बलवत् । केनापि नियन्तुम् अशक्यम् । अच्छेद्यमपि तत् । एवम्भूतस्य मनसः निग्रहः वायोः निग्रहः इव अत्यन्तं दुष्करः इति अहं मन्ये । | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकविंशतितमः श्लोकः ।
पृथक्त्वेन तु यत् ज्ञानं नानाभावान् पृथक् विधान् वेत्ति सर्वेषु भूतेषु तत् ज्ञानं विद्धि राजसम् ॥
सर्वेषु भूतेषु पृथग्विधान् नानाभावान् पृथक्त्वेन तु यत् ज्ञानं वेत्ति तत् ज्ञानं राजसं विद्धि ।
सर्वेषु भूतेषु अयं दुःखी, अयं सुखी इत्यादिरूपेण नाना क्षेत्रज्ञान् येन पश्यति तत् ज्ञानं राजसं भवति। | {
"source": "wikipedia"
} |
दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो देस्तत्साधने वा यः प्रतिघो मन्युर्जिघांसा क्रोधः स द्वेष इति ॥8॥
योगदर्शनम्
पतञ्जलिः
अष्टाङ्गयोगः
अन्ताराष्ट्रिययोगदिवसः
पतञ्जलियोगसूत्रम्
योगसूत्राणि शृण्वन्तु
आङ्ग्लानुवादेन सह योगसूत्रम्
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः | {
"source": "wikipedia"
} |
भारतीयकालगणनानुगुणं वर्षस्य 12मासेषु अयं दशमः मासः । पुष्यक्षत्रसम्बद्धः अयं मासः । मार्गशीर्षमासस्य अनन्तरं माघमासात् पूर्वम् अयं मासः तिष्ठति । अस्य मासस्य शून्यमासः इति लोके व्यवहारः । यतो हि अस्मिन् मासे पर्वदिनानि पुण्यतममुहूर्तानि च न भवन्ति । अस्मिन् मासे भारतीयाः जनाः विशेषतः विश्रान्ताः भवन्ति । मार्गशीर्षामावास्या तिथौ तिलामावास्या आयाति । | {
"source": "wikipedia"
} |
अहमदाबादमण्डलं गुजरातराज्ये स्थितं प्रमुखं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अहमदाबाद इति महानगरम् । संस्कृतभाषायाम् अहमदाबाद इत्यस्य महानगरस्य पुरातनं नाम कर्णावती इति आसीत् ।
अहमदाबादमण्डलस्य विस्तारः 8,087 चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे खेडामण्डलं, पश्चिमे सुरेन्द्रनगरमण्डलम्, उत्तरे मेहसाणामण्डलं, दक्षिणे 'गल्फ् आफ् खम्भात' अस्ति । अस्मिन् मण्डले 1,017 मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले नव नद्यः प्रवहन्ति । ताः यथा- साबरमतीनदी, खारी, मेश्वो, भोगावो, ॐकारः, भादर, नाईका, उतावली, रोध ।
2011 जनगणनानुगुणम् अहमदाबादमण्डलस्य जनसङ्ख्या 72,08,200 अस्ति । अत्र 37,87,050 पुरुषाः 34,21,150 महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 890 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 890 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 22.31% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-903 अस्ति । अत्र साक्षरता 86.65% अस्ति ।
अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- 1 अहमदाबाद 2 बरवाला 3 बावला 4 दस्क्रोई 5 देत्रोज-रामपुरा 6 धन्धूका 7 धोलका 8 माण्डल 9 राणपुरं 10 साणन्द 11 विरमगाम
कार्पासः, जीरकः, कपिशाकं, बृहज्जम्बीरं, कूष्माण्डः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । समग्रे गुजरातराज्ये कूष्माण्डस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । कार्पासस्य उत्पादनेऽपि अस्यैव मण्डलस्य आद्यं स्थानम् अस्ति । इदं मण्डलं गुजरातराज्यस्य वाणिज्यकेन्द्रं, प्रमुखं तन्त्रोद्यमकेन्द्रं च अस्ति । तत्रापि अहमदाबाद इत्यस्मिन् महानगरे बहवः उद्यमाः, यन्त्रागाराः च सन्ति । अहमदाबाद इतीदं महानगरं प्रमुखं वस्त्रोत्पादनकेन्द्रम् अस्ति । अतः अहमदाबादमहानगरं 'म्याञ्चेस्टर् आफ् इण्डिया' इति प्रसिद्धम् आसीत् । 'ड्रग्स् एण्ड् फार्मस्युटिकल्स्', 'आटोमोबैल्स्', 'एञ्जिनियरिङ्ग्', 'इलेक्ट्रोनिक्स्', 'बायोटेक्नोलजी', 'इन्फर्मेषन्-टेक्नोलजी', प्रवासोद्यमः इत्येते अस्य मण्डलस्य अन्ये उद्यमाः सन्ति ।
अस्मिन्नेव मण्डले विद्यमानम् अडालज-वाव इत्येतत् विश्वपारम्परिकस्थानेषु अन्यतमम् अस्ति । इदं प्रसिद्धं वीक्षणीयस्थलम् अस्ति । विश्वस्य प्रसिद्धेषु वस्त्रसङ्ग्रहालयेषु अस्मिन् मण्डले स्थितः क्यालिको-सङ्ग्रहालयः सुप्रसिद्धः अस्ति । अस्मिन् मण्डले स्थितं विज्ञान-नगरम् अपरं वीक्षणीयस्थलम् अस्ति । नळसरोवरपक्षिधाम तु अस्य मण्डलस्य सुप्रसिद्धं वीक्षणीयस्थलम् अस्ति । अहमदाबादमहानगरस्य अधिष्ठात्रीदेव्याः भद्रकाल्याः अतिपुरातनं प्रसिद्धं मन्दिरं प्रमुखं वीक्षणीयस्थलम् अस्ति । अहमदाबादमहानगरे विद्यमानं 'सरखेज-रोजा' इति किञ्चन यवनधर्ममन्दिरम् अपि वीक्षणीयस्थलम् अस्ति । गान्धि आश्रमः, 'सिटि-म्यूजियम्', 'शेकिङ्ग्-मिनरेट्स्', स्वामिनारायणमन्दिरं च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति । | {
"source": "wikipedia"
} |
छिन्दवाडामण्डलम् /ˈɪəɑːɑːəəə/) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति छिन्दवाडा इति नगरम् ।
छिन्दवाडामण्डलस्य विस्तारः 11,815 चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सिवनीमण्डलं, पश्चिमे नरसिंहपुरमण्डलम्, उत्तरे बैतूलमण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति ।
2011 जनगणनानुगुणं छिन्दवाडामण्डलस्य जनसङ्ख्या 20,90,922 अस्ति । अत्र 10,64,468 पुरुषाः, 10,26,454 महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 177 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 177 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 13.07% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-964 अस्ति । अत्र साक्षरता 71.16% अस्ति ।
अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- छिन्दवाडा, तामिया, परासिया, अमरवाडा, चौराई, उमरेठ, जमई, मोहखेड, बिछुआ, सौंसर, पाण्ढुर्ना ।
पातालकोट तामिया-उपमण्डले स्थितमस्ति । अस्य स्थलस्य भौगोलिकं दार्शनिकं च वातावरणं सुन्दरम् अस्ति । अत्र 1200-1500 फीट परिमितः गर्तः अस्ति । अतः अस्य स्थलस्य नाम पातालकोट अस्ति । उच्यते यत् अत्रैव राज्ञा मेघनाथेन भगवतः शिवस्य पूजा कृता । भगवतः शिवस्य कृपया राजा मेघनाथः पाताललोकम् अगच्छत् । जनाः वदन्ति यत् 18-19 शताब्द्याम् अत्र राजशासनम् आसीत् । अस्मात् नगरात् पचमढीपर्यन्तं एकः सुरङ्गमार्गः आसीत् ।अस्मिन् मण्डले छोटा महादेव गुफा, देवगढ-दुर्गः, कुकडीखापा एवं लिलाही जलप्रपातः, आदिवासी सङ्ग्रहालयः इत्यादीनि प्रमुखानि वीक्षणीयस्थलानि सन्ति ।
://../ ://.2011..///322-. | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य सप्तदशः श्लोकः ।
तेषां ज्ञानी नित्ययुक्तः एकभक्तिः विशिष्यते प्रियः हि ज्ञानिनः अत्यर्थम् अहं स च मम प्रियः ॥ 17 ॥
तेषां नित्ययुक्तः एकभक्तिः ज्ञानी विशिष्यते । अहं हि ज्ञानिनः अत्यर्थं प्रियः । सः च मम प्रियः ।
तेषां सततयोगी अनन्यभक्तिः ज्ञानी विशिष्यते । अहं ज्ञानवतः अतीव प्रियः । सोऽपि मम अतीवप्रियः । | {
"source": "wikipedia"
} |
-
1965 तमे वर्षे पाकिस्थानयुद्धकाले च जयप्रकाशः भारतीयानां सुष्ठुरीत्या मार्गदर्शनमकरोत् । | {
"source": "wikipedia"
} |
कालीदेवीं दशशिर्शयुता दशबाहुयुता दशपादयुता इति महाकालीं वर्णितवन्तः। तस्याः प्रत्येकस्मिन् हस्तेऽपि विविधायुधानि भवन्ति। परं तान्यपि सनातनधर्मस्य एकैकस्याः देवतायाः शक्तिरूपेण राराजन्ते । महाकाली ब्रह्मरूपा वर्तते इति इदं व्याख्यानं प्रदर्शयति। महाकाल्याः अनुगृहेण अन्यदेवाः शक्तिभिः उपकृताः। | {
"source": "wikipedia"
} |
107 ग्रेगोरी कैलंडर स्य एकस्य साधारण वर्ष अस्तु।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012 | {
"source": "wikipedia"
} |
आश्रमेषु गृहस्थाश्रमः विशिष्टः अस्ति । अस्मिन् प्रवेशार्हता विवाहसंस्कारेण भवति । तस्मिश्च संस्कारे अग्निः प्रधानदेवता । तस्य परिग्रहः एव अस्मिन् संस्कारे विशिष्टं कर्म । धर्मशास्त्रानुगुणम् आह्निकाचारयोः महत्त्वपूर्णं स्थानम् आस्ते । गृहस्थानां प्रमुखे कर्तव्ये आयाति अग्निपरिग्रहः । अग्न्याथानं नित्यकर्म भवति गृहस्थस्य । वेदाध्ययनम् अग्नौ समिधनिक्षेपणं वास्तविकः यज्ञः अस्ति ।
गृहस्थस्तु षडग्निः स्यात्पञ्चाग्निचतुरग्निकः ।स्याद् द्वित्र्यग्निरथैकाग्निः नाग्निहीनः कथञ्चन ॥
इति स्मृत्यर्थसारस्य कथनानुगुणं गृहस्थः कथमपि अग्निहीनः न स्यात् । यः आहवनीयः गार्हपत्य-दक्षिणाग्निभिः औपासनं, सभ्यं, लौकिकं च अग्निं साधारणाग्नीन् स्थापयति सः षडग्निः इति कथ्यते । यस्य च त्रेता, औपासनसभ्यगनयोः भवन्ति स पञ्चाग्निः इत्येवं कथ्यते ।यश्च त्रेतौपासनाग्नीन स्थापयति सः चतुरग्निः केवलम् औपासानं लौकिकं चाग्निं स्थापयति सः द्व्यग्निः इति उच्यते । यश्च लौकिकाग्निं स्थापयति सः एकाग्निरिति । स्व-स्व वेदशाखायाः गृह्यसूत्रानुगुणम् औपासनाग्नौ कुर्वन्ति स्म । | {
"source": "wikipedia"
} |
इन्दौरमण्डलम् /ˈɪɔːəəəə/) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति इन्दौर इति नगरम् ।
इन्दौरमण्डलस्य विस्तारः 3,898 चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे देवासमण्डलं, पश्चिमे धारमण्डलम्, उत्तरे उज्जैनमण्डलं, दक्षिणे खरगौनमण्डलम् अस्ति । अस्मिन् मण्डले चम्बलनदी, क्षिप्रानदी च प्रवहति ।
2011 जनगणनानुगुणम् इन्दौरमण्डलस्य जनसङ्ख्या 32,76,697 अस्ति । अत्र 16,99,627 पुरुषाः, 15,77,070 महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 841 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 841 जनाः। 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 32.88% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-928 अस्ति । अत्र साक्षरता 80.87% अस्ति ।
अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- 1 इन्दौर, देपलपुर, महु, सांवेर, हतोड ।
अस्मिन् मण्डले खाद्यसामग्रीणाम् उद्योगाः अत्यधिकाः प्रचलन्ति । अस्मिन् मण्डले वस्त्राणां यन्त्रागाराः अपि बहवः सन्ति । अस्मिन् मण्डले उत्तमाः शैक्षणिकसंस्थाः अपि सन्ति । अतः भारतस्य अन्यप्रदेशेभ्यः, विदेशात् च विद्यार्थिनः पठितुं तत्र गच्छन्ति । तेन कारणेन इदं मण्डलं प्रगतिशीलम् अस्ति ।
बहवः श्रद्धालवः इन्दौर-नगरवासिनः तथा समीपस्थनगरजनाः तत्र दर्शनार्थं गच्छन्ति । अस्य मन्दिरस्य निर्माणम् अहिल्याबाई होल्कर इत्यनया कारितम् । इयं मराठाराज्ञी आसीत् । इदं स्थलं हिन्दुजनानां कृते महत्वपूर्णमस्ति ।
इन्दौर-नगरं प्राक्तनादेव सिक्खधर्मेण सह संलग्नम् अस्ति । अस्मिन् नगरे एकं प्रसिद्धं गुरुद्वारा अस्ति । गुरुनानक ई. 1567 तमे वर्षे तत्र गतः आसीत् ।
अन्नपूर्णामन्दिरं बहुसुन्दरं तथा पुरातनम् अस्ति । इन्दौर-नगरे इदं मन्दिरं स्थितमस्ति । अस्मिन् मन्दिरे अन्नपूर्णामातुः सुन्दरप्रतिमा अस्ति । इदं तीर्थयात्राकेन्द्रमस्ति । तत्र न केवलं भक्ताः गच्छन्ति अपि तु पर्यटकाः अपि गत्वा मन्दिरस्य अवलोकनं कुर्वन्ति ।
अस्मिन् मन्दिरे गणेशस्य विशालप्रतिमा अस्ति । तेन कारणेन इदं प्रख्यातमस्ति । अस्य मन्दिरस्य निर्माणम् ई. 1875 तमे वर्षे ’श्रीदधीच’ इत्यनेन कारितम् । अस्याः प्रतिमायाः उच्चता 25 फीट अस्ति ।
://../ ://../////. ://.2011..///306-. | {
"source": "wikipedia"
} |
29°57′22″उत्तरदिक् 78°10′12″पूर्वदिक् / 29.956°उत्तरदिक् 78.17°पूर्वदिक् / 29.956; 78.17
• सान्द्रता
• 14,228 /किमी2
• औन्नत्यम्
• 314 मीटर
उत्तराखण्डराज्ये किञ्चनमण्डलम् अस्ति हरिद्वारमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति हरिद्वारनगरम् ।हरिद्वारम् भारतदेशे विद्यमानं किञ्चित् सुप्रसिद्धं तीर्थस्थलम् अस्ति । एतस्य प्राचीनं नाम माया इत्यपि आसीत् । इदं नगरम् उत्तराञ्चलराज्ये गङ्गातीरे वर्तते । | {
"source": "wikipedia"
} |
1440 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012 | {
"source": "wikipedia"
} |
शिर्षकम्
इयं जिह्वा अपि शरीरस्य किञ्चित् अङ्गम् अस्ति । इयं जिह्वा मुखस्य अन्तः भवति । एषा जिह्वा आङ्ग्लभाषायां इति उच्यते । एषा जिह्वा इन्द्रियेषु अन्यतमा अस्ति । एषा रसनेन्द्रियम् अस्ति । वयं जिह्वया एव आहाराणां रुचिम् आस्वादयितुं शक्नुमः । | {
"source": "wikipedia"
} |
कर्णाटकराज्यस्य उत्तरभागे विद्यमाने बिजापुरमण्डले स्थितं प्रसिद्धं स्थानम् अस्ति । बहुभ्यः शतकेभ्यः प्रसिद्धं वाणिज्यकेन्द्रम् एतत् । घृतस्य धान्यानां वाणिज्यम् अतिप्रसिद्धम् आसीत् । अत्रत्यजनानां प्रमुखौ उद्योगौ कृषिः वाणिज्यं च । विजयनगरसाम्राज्यस्य पतने कारणीभूतं, 1565 तमे वर्षे प्रवृत्तं ताळीकोटेयुद्धम् अत्रैव समीपे रक्कस-तङ्गडगी इत्यत्र प्रवृत्तम्। अनेकानि ऐतिहासिकानि स्थानानि अत्र सन्ति । प्राचीनदुर्गस्य अवशेषान् अत्र द्रष्टुं शक्नुमः ।इतः 5-6 किलोमीटर् दूरे हगरटगि इत्यत्र शताधिकानि पाण्डवानां मन्दिराणि सन्ति । कुन्ती, भीमः, विदुरः, एवं महाभारतस्य पात्राणि देवत्वम् आप्तवन्तः सन्ति ।इदानीम् एतत् बिजापुरमण्डलस्य उपमण्डलकेन्द्रम् अस्ति। राज्यराजधानीतः 520 कि मी दूरे अस्ति । | {
"source": "wikipedia"
} |
बसवराज राजगुरुः सुप्रसिद्धः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य महान् गायकः । सुर का बादशाह इत्येव ख्यातः बसवराज महान्तस्वामी राजगुरुः कर्णाटकराज्यस्य धारवाडमण्डलस्य एलिवाळग्रामे क्रि.श. 1917तमवर्षस्य अगष्टमासस्य 24 तमे दिने अजायत । अस्य पिता महान्तस्वामी तमिळुनाडुराज्यस्य तञ्जावूरुप्रदेशे कर्णाटकसङ्गीतम् अधीतवान् । बाल्यादपि बसवराजः रङ्गगीतेषु आसक्तिं प्रदर्शयति स्म । नाटकसमवायं गत्वा तत्र रङ्गगीतानां गायने अवकाशं प्राप्तुं यतते स्म । एतत् ज्ञात्व अस्य पिता एतं सवणुरु वामनरायः इत्यस्य नाटकसमवाये प्रवेशितवान् । अस्य त्रयोदशे वयसि अस्य पिता दिवङ्गतः ।
बसवराजस्य पितृव्यः तस्य हुब्बळ्ळिनगरस्य मूरुसाविरमठस्य संस्कृतपाठशालायां प्रवेशम् अकल्पयत् । गदगस्य अन्धः गानयोगी पञ्चाक्षरी गवायी यदा तत्र आगतवान् तदास्य गानं श्रुत्वा सन्तुष्टः तेन सह बसवराजं गदगं नीतवान् । बसवराजः गानयोगिनाम् आश्रमे कठिणपरिश्रमेण सङ्गीताभ्यसम् अकरोत् । क्रि.श. 1926 तमे वर्षे विजयनगरसाम्राज्यस्य षष्टशतमानोत्सवं हम्पीनगरे आचरन्ति स्म । तदा राजगुरुः स्वस्य सङ्गीतजीवनस्य प्रथमां गोष्ठीम् अकरोत् । गुरुः पञ्चाक्षरी गवयी एव तबलासहयोगं दत्तवान् । तस्मिन् अनेन बागेश्रीरागेन गीतं निजगुणशिवयोगिनः वचनं श्रुत्वा जनस्तोमः मन्त्रमुगग्धः अभवत् । हिन्दुस्तानीसङ्गीतस्य नूतनतारायः उदयः कर्णाटकस्य आकाशे अभवत् । क्रि.श. 1926 तः 1942 तमवर्षपर्यन्तं मुम्बैआकाशवाण्याम्, एच्.एम्.वि.सङ्गीतसमवायस्य कृते च अनेकान् रागान् राजगुरुः गीतवन् । क्रि.श. 1944 तमे वर्षे पञ्चाक्षरी गवायीवर्यस्य निधनानन्तरं बसवराजः मुम्बैनगरं गत्वा सवायीगन्धर्वस्य शिष्यत्वं प्राप्तवान् । गुरुः अनतिकाले एव अर्धाङ्गवातेन पीडितः शिष्यं बसवराजं सुरेशबाबु माने इति गवायीवर्यस्य गुरुत्वं प्रापितवान् । कञ्चित्कालपश्चात् बसवराजराजगुरुः पाकिस्तानेप्रदेशे विद्यमान्स्य किराणा घराणायाः प्रसिद्धगायकस्य पञ्चाक्षरीवर्यस्य गुरोः उस्ताद वहीदखानस्य आश्रयं गत्वा सङ्गीतशिक्षा अमुन्नीतवान् । ततः पश्चात् उस्ताद लतीफ खानस्य गुरुत्वं प्राप्य 6मासान् अधीतवान् । इनयतुल्ला खान्. रोशन अलि, गोविन्दराव टेम्बे इत्यादिषु सङ्गीताभ्यासं कृत्वा बसवराजः हिन्दुस्थानीसङ्गीतस्य किराणा घराणा, ग्वालियर् घराणा, पटियाला घराणा इति घराणात्रये अपि प्रभुत्वं स्थापितवान् ।
क्रि.श. 1947 तमे वर्षे यदा भारतदेशस्य विभजनावसरे राजगुरुः कराच्याम् आसीत् । पाकिस्ताने प्रचालितनरमेधात् अपसर्तुम् उस्तादस्य लतीफखानस्य सूचनानुगुणं राजगुरुः भारतागमनस्य रैलयानेन कथञ्चित् भारतमागतवान् । भारतस्य सीमाप्रदेशे यानम् अवरुद्ध्य भयोत्पादकाः यदा सामूहिकहत्याम् अरब्धवन्तः तादा राजगुरुः रैलयानस्य अधः प्रच्छन्नः भूत्वा देहलीपर्यन्तम् आगतवान् । देहलीतः पुण्यपत्तनम् आगत्य सङ्गीतवृत्तिं सम्मुन्नीतवान् । तत्रापि कश्चन नूतनः अपायः अभिमुखः अभवत् । क्रि.श. 1948 तमे वर्षे यदा नाथूरामगोड्से महात्मनः गान्धेः हत्याम् अकरोत् तदा सः ब्राह्मणः इति कारणेण महाराष्ट्रराज्ये विद्रोहिनः ब्राह्मणानां सामूहिकां हत्याम् आरभन्त । कस्यचित् ब्राह्मणस्य गृहे भाटकरूपेण स्थितः राजगुरुः विप्लवकारिणां हस्तगतः अभवत् । एषः ब्राह्मणः न इति ज्ञात्वा एतम् अत्यजन् ।
बसवराजराजगुरुः स्वस्य गुरवे पञ्चाक्षरी गवायीवर्याय दत्तवचनानुसारं सङ्गीतविद्यां निर्वञ्चनया अनेकेभ्यः छात्रेभ्यः दत्तवान् । ईदानीन्तने काले प्रसिद्धाः सङ्गीतज्ञाः हासणगि गनपति भट्टः, परमेश्वर हेगडे, शान्ताराम हेगडे, नचिकेत शर्मा इत्यादयः राजगुरोः साक्षात् शिष्याः एव ।
बसवराज राजगुरोः कस्यचिदपि दुर्व्यसनं नासीत् । चायपानं, धूमपानं, तमाखुखादनम्, मद्यपानं वा तस्य अभ्यासे नासीत् । परीपूर्णतया शाकाहारी आसीत् । भर्जितभक्ष्याणि कदापि न खादति स्म । यत्रकुत्रापि सङ्गीतगोष्ठ्यर्थे गच्छति तत्र स्वस्य भोजनसामग्रीः स्वयं नयति स्म । धारवाडतः एव क्वथितशीतलितं जलं नयति स्म । बसवराजराजगुरुः निस्सङ्कोचगुणस्य धीरः । सङ्गीतप्रतियोगितागोष्ठिषु उस्ताद निशादखानं, उस्तादछोटे गुलमं च जित्वा जनप्रशंसाम् अवाप्नोत् । यशसः शिखरारूढः अपि सरलजीवनं देवपूजनं सङ्गीताराधनं च सर्वदा करोति स्म ।
बसवराज राजगुरुः क्रि.श.1975तमे वर्षे पद्मश्रीप्रशस्तिं, क्रि.श. 1991तमे वर्षे पद्मभूषणप्रशस्तिं च प्राप्तवान् । अपि च कर्णाटकराज्यस्य सङ्गीतनाटकाकादमीप्रशस्तिं च पाप्तवान् ।
अमेरिकायां सङ्गीतगोष्ठिं चालयितुं जिगमिषुः वीसा प्राप्तुं चेन्नैनगरं गतः राजगुरुः धारवाडं प्रत्यागच्छति स्म । बेङ्गळुरुनगरं प्राप्तवान् तदा लघुहृदयाघातः अभवत् । तस्य शिष्यः नचिकेतशर्मा एतं चिकित्सालयं नीतवान् । क्रि.श. 1991 तमे वर्षे जुलै 21दिनाङ्के वैद्यालये राजगुरुः अर्धप्रज्ञावस्थायाम् आसीत् ।
सुर का बादशाह इति प्रसिद्धस्य बसवराजराजगुरोः शवं बेङ्गळूरुतः धारवाडं प्रत्यानेतुं कर्णाटकसर्वकारेण न कापि व्यवस्था कृता । स्वायत्तयानेन राजगुरुजडशरीरं यदा धारवाडं प्राप्तं तदा तत्र सहस्राधिकाः जनः सम्मिलिताः । तदा तत्र आगतः पद्मविभूषणः ख्यातसङ्गीतज्ञः मल्लिकार्जुन मन्सूरः अहो मरणेऽपि साम्राट् एव इति उद्गारं कृतवान् । | {
"source": "wikipedia"
} |
नवम्बरमासस्य 19 तमे दिने श्रीमत्याः इन्दिरागान्धिमहोदयायाः जन्मदिनं देशे सर्वत्र आचरन्ति । श्रीमती इन्दिरागान्धिः भारतदेशस्य प्रथमप्रधानमन्त्रिणः श्रीजवाहरलालमहोदयस्य एका एव पुत्री आसीत् ।
श्रीमती इन्दिराप्रियदर्शिनी 1917 तमे वर्षे नवम्बरमासस्य 19 तमे दिने जन्म प्राप्तवती । अस्याः पिता श्रीजवाहरलालनेहरुः भारतदेशस्य स्वातन्त्र्यान्दोलने सक्रियः नायकः आसीत् । पितामहः श्री मोतीलालनेहरुः अलहाबादनगरे श्रेष्ठः न्यायवादी आसीत् । आनन्दभवनम् इति नेहरुकुटुम्बस्य राजगृहमिव भव्यम् आवासस्थानम् आसीत् ।इन्दिराप्रियदर्शिनीमहोदयायाः माता श्रीमती कमलानेहरुः देशभक्ता सदाचारसम्पन्ना आसीत् । भव्ये गृहे इन्दिराप्रियदर्शिनी बाल्यं वैभवेन न यापितवती । अस्य कारणं मातुः अनारोग्यम् । अतः एव श्रीमती इन्दिराप्रियदर्शिन्याः विद्याभ्यासोऽपि क्रमपूर्वकं नाभवत् ।
किञ्चित्कालं यावत् मातुः चिकित्साकारणतः स्वित्झर्लेण्डदेशेऽपि स्थिता । तत्रैव प्राथमिकाभ्यासं कृतवती । भारतदेशे स्वातन्त्र्यान्दोलनं प्रचलति स्म । ‘आनन्दभवनम्’ अखिलभारतकाङ्ग्रेससंस्थायाः कार्यालयः आसीत् । अतः बहवः नायकाः अत्र आगच्छन्ति स्म । अनेन कारणेन इन्दिराप्रियदर्शिनी गृहे एव स्थित्वा देशीयनायकानां विषये ज्ञातवती ।पितामहस्य अत्यन्तं प्रियपौत्री इन्दिराप्रियदर्शिनी परिसरप्रभावादेव देशभक्ता सुशिक्षिता चाभवत् । पिता श्री जवाहरलालनेहरुः तदा तदा कारागृहवासम् अनुभवन्नपि पुत्र्याःशिक्षार्थं पत्रेणैव मार्गदर्शनं करोति स्म पत्रेषु एव भारतस्य इतिहासं वैभवं दर्शितवान् आसीत् । तानि पत्राणि ‘’’लेटर्स् टु इन्दिरा’’’ इति प्रसिद्धानि सन्ति ।1936 तमे वर्षे माता श्रीमती कमलानेहरुः अनारोग्या दिवङ्गता अभवत् । तदा सम्पूर्णस्य कुटुम्बस्य कर्तव्यानि इन्दिराप्रियदर्शिनी स्वयं निरूढवती ।1942 तमे वर्षे इन्दिराप्रियदर्शिनी फारसीमतानुयायिनं देशभक्तं फिरोजगान्धिं परिणीतवती । तदनन्तरं इन्दिराप्रियदर्शिनी श्रीमती इन्दिरागान्धिः इति प्रसिद्धा अभवत् । 1942 तमे वर्षे श्रीफिरोजगान्धिः श्रीमती इन्दिरागान्धिः च “भारतं त्यजत” आन्दोलने कारागृहवासम् अनुभूतवन्तौ ।श्रीमती इन्दिरागान्धिमहोदयायाः प्रथमपुत्रः सञ्जयः द्वितीयः च राजीवः इति । भारतदेशे स्वातन्त्र्यालाभाय सततं प्रयत्नाः अभवन् । एवम् 1947 तमे वर्षे अगस्ट 15 तमे दिने भारतदेशः स्वतन्त्रः इति घोषितः अभवत् । तदा पण्डितजवहरलालनेहरुः भारतदेशस्य प्रधानमन्त्री अभवत् । सप्तदशवर्षाणि यावत् श्रीमती इन्दिरागान्धिः पितरं सम्यक् पालितवती ।1960 तमे वर्षे श्री फिरोजगान्धिमहोदयः दिवङ्गतः अभवत् । एषः संसत्सदस्यरुपेणापि उत्तमं कार्यं कृतवानासीत् । 1964 तमे वर्षे श्री जवाहरलालनेहरुः पार्श्वरोगेण दिवङ्गतः अभवत् । तदा श्री लालबहादुरशास्त्री भारतदेशस्य प्रधानमन्त्री अभवत् ।
1966 तमे वर्षे श्री लालबहादुरशास्त्री रषियादेशे ताष्केण्टनगरे दिवङ्गतः अभवत् । तदा श्रीमती इन्दिरागान्धिमहाभागा भारतदेशस्य प्रथममहिलाप्रधानमन्त्रिणी अभवत् ।1961 तमे वर्षे अखिलभारतकाङ्ग्रेसपक्षे केचन विभक्ताः अभवन् । श्रीमती इन्दिरागान्धिमहोदयायाः कार्येषु वित्तकोशानां राष्ट्रिकरणं, दारिद्रयनिर्मूलनाय ‘गरीबी हटाओ’ आन्दोलनं, विंशति-अंशीयकार्यक्रमाः च प्रमुखाः सन्ति ।1971 तमे वर्षे सार्ववत्रिकनिर्वाचने श्रीमती इन्दिराकाङ्ग्रेसपक्षः देशे बहुमतं प्राप्य श्रीमती इन्दिरागान्धिः द्वितीयवारं प्रधानमन्त्रिणी अभवत् । देशे जनसङ्ख्यानियन्त्रणयोजना आरब्धा । 1971 तमे वर्षे श्रीमती इन्दिरागान्धिः भारतरत्नप्रशस्त्या सत्कृता अभवत् ।
1982 तमे वर्षे एषियन् क्रीडोत्सवः देहलीनगरे अभवत् । श्रीमति इन्दिरागान्धिः सप्तम-अलिप्तराष्टसम्मेलनस्य अध्यक्षा अभवत् । अस्मिन् समये पञ्जाब् राज्ये अमृतसरमन्दिरे भयोत्पादकानां अट्टहासः आसीत् । तं विनाशयितुम् आपरेशन् ब्लूस्टार् कार्याचरणेन अमृतसरे सैनिकानाम् आकमणम् अभवत् । भयोत्पादकानां प्रधानः भिन्द्रनवाले मृतः अभवत् ।एतन्मध्ये अलहाबादोच्यन्यायालयः श्रीमती इन्दिरागान्धिमहाभागायाः निर्वाचनम् अनूर्जितम् अकरोत् । तदा देशे आपत्कालिकस्थितिः घोषिताऽभवत् । 1977 तमे वर्षे श्री जयप्रकाशनारायणस्य नेतृत्वे जनतापक्षः देशे बहुमतं प्राप्य काङ्ग्रेस्सेतरप्रशासनं भारतदेशे प्रशासनम् अकरोत् । श्री मोरारजी देसायी प्रधानमन्त्री अभवत् । श्रीमती इन्दिरागान्धिमहोदयायाः गृहबन्धनं दण्डनं च अभवत् ।पुनः ,कर्णाटकराज्यस्य चिक्कमगळूरु संसदीयक्षेत्रात् श्रीमती इन्दिरागान्धिः निर्वाचिता संसत्सदरया अभवत् । पञ्जाबप्रदेशे सैनिककार्याचरणेन जनाः दुः खिताः । पुनः 1980 तमे वर्षे सर्वत्रिकनिर्वाचने इन्दिरागान्धिमहोदयायाः बहुमतं प्राप्तमभवत् । पुनः तृतीयवारम् इन्दिरागान्धिः देशस्य प्रधानमन्त्री अभवत् ।1984 तमे वर्षे अक्टोबर 31 तमे दिने श्रीमती प्रधानमन्त्रिनिवासे एव अङ्गरक्षकैः मारिता अभवत् । केदारसिङ्गः सत्वन्तसिड्गः बियान्तसिङ्गः इत्येते सैनिकाः श्रीमती इन्दिरागान्धिमहोदयां मारितवन्तः । श्रीमती इन्दिरागान्धि महोदयायाः देशभक्तिकार्याणि सड्घटनाशक्तिं च जयन्त्याः आचरणसमये जनाः सादरं वर्णयन्ति । | {
"source": "wikipedia"
} |
उपसर्गाणाम् उदाहरणानिः: | {
"source": "wikipedia"
} |
ओङ्कार प्रसाद नय्यरः ख्यतहिन्दीचलच्चित्रसङ्गीतनिदेशकेषु अन्यतमः । चलच्चित्रजगति ओ.पि.नय्यरः इत्येव प्रसिद्धः । केचनं तं ओपी इत्येव सम्बोद्धयन्ति स्म । मुम्बै चित्ररङ्गस्य अविस्मरणीयगीतं "बाम्बे मेरी जान् " नय्यरस्य महद्योगदानम् । सर्वदा टोपिककञ्चुकेत्यादिभिः पाश्चात्यवेशभूषाभिः अलङ्कृतः हस्तेन चलनयष्टिं गृहित्वा मन्दस्मितः क्षेत्रे अटति स्म । अस्य 81तमे वयसि एषः क्रि.श. 2007तमे वर्षे जनवरिमासस्य 27दिनाङ्के राणीनख्वि इत्यस्य गृहे अकस्मात् पतितः तत्रैव दिवङ्गतः ।
ओम्कारप्रसाद नय्यरस्य जन्म, कदाचित् भारतस्य अविभाज्याङ्गम् इव स्थिते पाकिस्ताने लाहोर् नगरे क्रि.श.1926तमे वर्षे जनवरिमासस्य 16दिनाङ्के अभवत् । भारतस्य विभजनानन्तरं सकुटुम्बः भारतस्य अमृतसरनगरम् आगच्छत् । तदानीन्तने काले लाहोरस्य चलच्चित्रक्षेत्रस्य ख्यातः निर्मापकः दल् सुख् पञ्चोली इत्येषः नय्यरस्य स्वरसंयोजकत्वेन प्रथमावकाशं प्रकल्पितवान् । क्रि.श.1949तमे वर्षे नय्यरः मुम्बैनगरम् आगच्छत् । इतः पूर्वम् एषः अमृतसरस्य आकाशवाण्याम् उद्योगी आसीत् ।
क्रि.श.1949तमे वषे "कनीज़् " चलच्चित्रस्य गीतानां स्वरसंयोजनेन अस्य सङ्गीतनिदेशकस्य वृत्ते आरम्भः अभवत् । सामान्यतः सार्धद्विदशकवर्षेषु 69चलच्चित्राणां सङ्गीतसंयोजनं कृत्वा सङ्गीतरसिकानां मनांसि जितवान् । के.के.कपूर् इति कश्चित् चलच्चित्रवितरकः नटनिर्देशकाय गुरुदत्ताय अस्य परिचयं कारितवान् । तदा गुरुदत्तः स्वजायया सह "आर् पार् " इति चलच्चित्रनिर्माणस्य त्वरायाम् आसीत् । 25वर्षवयस्य दीर्घकृशकाये ओ.पि.नय्यरे गुरुदत्तस्य कार्यविश्वासः नोदितः । किन्तु तस्य पत्नी गीता नय्यरं विश्वस्य कार्यावकाशं कल्पितवती । एतेषां त्रयाणां समवायेन " सि.ऐ.डि.", " आर् पार् ", "मिस्टर् एण्ड् मिसस् 55 " चलच्चित्राणि लोकार्पितानि । नय्यरस्य कण्ठश्रिया " कहीं पे निगाहे कहीं पे निशानी ", "बूझ् मेरा क्या गांव् रे ", "यह लो मै हारी पिय ", "बाम्बे मेरी जान् " इत्यादीनि चित्रगीतानि प्रसिद्धानि अभवन् । हौरा ब्रिज़् इति चलच्चित्रस्य "मेरा नाम् चिं चीं चू " गीतादत् गीतवती । गीतं प्रसिद्धं च अभवत् ।
ओ.पि.नय्यरस्य गृधृदृष्टौ उत्तमाः प्रतिभाः बहुशीघ्रं आगच्छन्ति स्म । अद्यतनप्रख्याननामानि आशा भोंसले, महम्मद रफी इत्यादीन् चलच्चित्ररङ्गे परिचयं कारितवान् इति कीर्तिः अस्य अस्ति । न्यू थियेटर् समवायस्य रायचन्द बोरालाल् सहायेन घोडा गाडी शब्दस्य सङ्गीतं बहुजनप्रियम् अभवत् । अनन्तरदिनेषु भागम्भाग्, मिस्टर् लम्बू, जानिवाकर्, कार्टूनिस्ट् एम्.ए., कल्पना, रागिणि इत्यादिषु चलच्चित्रेषु रागवैभवं लोकाय अर्पितवान् ।
क्रि.श.1954तमे वर्षे बि.आर्. चोपडा लञ्छने निर्मितस्य " नया दौर् " इति चलच्चित्रस्य अनेन रागबद्धगीतानि जनप्रियानि अभवन् । अस्य एतत् कार्यम् अस्य जीवनस्य दिशाम् एव पर्यवर्तयत् । नूतनगायिकायाः आशायाः गानमाधुर्यं जनाकर्षकम् अभवत् । अनया कारणेन लतामङ्गेश्कर् इत्यस्याः कण्ठेन विना अपि चलच्चित्राणि ख्यातानि अभवन् । एतेयोः समवायेन निर्मितानि चलच्चित्राणि जयभेरिम् अनादयन् । " यहि वह् जगाह् है ", " बलम खुलि हवा में " " छोटा सा बालम् ", रातों को चोरी चोरी ", " जले मेरा जियारा " ज़र होल्ले होल्ले चलो मेरा साजना " इत्यादीनि गीतानि अस्य सङ्गीतसंयोजनेन महम्मद रफीमहोदयेन गीतानि प्रसिद्धागानानि ।
मध्ये कञ्चित्कालं विश्रान्तः ओ.पि.नय्यरः तत्कालीनस्य श्रेष्ठाभिनेतुः शम्मीकपूरस्य चलच्चित्रानुरूपं सङ्गीतस्वरसंयोजनं कृत्वा विक्रमं साधितवान् । कानिचन उदाहरणानि " तुम्सा नही देखा ", " काश्मीर् की कली ", " दिवाना हुआ बादल् " इत्यादीनि चलच्चित्राणि । अस्य विशेषगुणः इत्युक्ते एषः कमपि महापताकयुक्तं समवायम् अन्विष्य न गतवान् । बि.आर्.चोपडा द्वितियवारं आह्वानं न दत्तवान् । " यह रात् फिर् न आयेगी ", " मेरे सनम् ", " एक् मुसाफिर् एक् हसीना " " बहारे फिर् भी आयेगी ", इत्यादीनां चलच्चित्राणां नय्यरस्वरसंयुक्तानि गीतानि जनरञ्जकानि अभवन् ।
क्रि.श. 1959तः 60तमे काले, राज् कपूरस्य " दो उस्ताद् ", देवानन्दस्य " जाली नोट् " चलच्चित्रयोः सङ्गीतसंयोजनं चित्रलोके तावन्तं प्रभावं नाकरोत् । यदा ख्यातस्य रफीमहोदयस्य उपलभ्यता नासीत् तदा महेन्द्रकपूर् इत्याख्यं गायकेन कार्यं समचालयत् । किशोरकुमारः अपि अनेन सह कार्यं कृतवान् ।
20वर्षाणि भारतस्य हिन्दीभाषाचलच्चित्रजगति अनभिषिक्तः साम्राट् इव स्थित्वा स्वस्य मोघप्रतिभया लोकस्य सङ्गीततृषां तर्पयन् आसीत् आर्.डि.बर्मन् वर्यः । क्रि.श.1970तमे तस्मिन् कालखण्डे झञ्झावातः इव हिन्दीचलच्चित्रलोकं प्रविश्य नूतनम् आयामम् आनयत् । क्रि.श.1990तमे वर्षे "अन्दाज़् अप्ना अप्ना " इति चलच्चित्रेण पुनः उत्थातुम् अयतत । किन्तु क्रमेण कोणे गतवान् । क्रि.श.1992तमे वर्षे "निश्चय्" इति चित्रस्य रागसंयोजनम् अपि ख्याति आनेतुम् असमर्थम् अभवत् ।
क्रि.श. 2007वर्षस्य जनवरिमासस्य 26दिने गणराज्योत्सवस्य समारोहे, मुम्बै नगरस्य मैसूर् असोसियेषन् इत्यस्य वैभवयुते सभाङ्गणे देशसेवासमितिः इति काचित् संस्था ओ.पि.नय्यरः वर्यस्य मधुरगीतानि चर्वितुं " फिर् वहि दिल् लाया हूँ " इति कार्यक्रमम् आयोजयत् । अस्वस्थः चेदपि नय्यरः तत्र आगतवान् । यदा "थण्डी हवा काली घटा " इति गीतं बीना देसायी इत्याख्या गायन्ती अशीत् तदा नय्यरः उत्थाय, गीते विशेषं भवं पूरयित्वा गायतु इति सूचितवान् । तत्र सम्मानितः " मम कोऽपि प्रयत्नः नास्ति नाहं सङ्गीतज्ञः सर्वं भगवतः कृपा " इति स्वप्रश्रयं प्रदर्शितवान् ।
दक्षिणभारतस्य तेलुगुभाषायाः नीराजनम् इति चलच्चित्रस्य गीतानां रागं संयोजितवान् । क्रि.श.1994तमे वर्षे स्वस्य पुनरेकं कर्यम् अपयशः अवाप्नोत् इति ज्ञात्वा स्वस्य कार्यं समापितवान् । ततः परं प्रतिभाप्रदर्शनकार्यक्रमेषु, दूरदर्शनवाहिनीनां कार्यक्रमेषु च पारितोषिकवितरणं कर्तुम् आह्वानं प्राप्नोति स्म । तस्य पश्चिमे वयसि दुःखयुतं ज्ञात्वा स्वयं बहुखेदम् अनुभावति स्म । स्वस्य मरणवार्तां बन्धुभ्यः न सूचयन्तु इति मित्राणि प्रार्थितवान् आसीत् । | {
"source": "wikipedia"
} |
तल्लाभादविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति । कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति । क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान्विमुक्तो भवति । कस्मात्? यस्माद्विपर्ययो भवस्य कारणम् । न हि क्षीणविपर्ययः कश्चित्केनचित्क्वचिच्च जातो दृश्यत इति ॥30॥
योगदर्शनम्
पतञ्जलिः
अष्टाङ्गयोगः
अन्ताराष्ट्रिययोगदिवसः
पतञ्जलियोगसूत्रम्
योगसूत्राणि शृण्वन्तु
आङ्ग्लानुवादेन सह योगसूत्रम्
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः | {
"source": "wikipedia"
} |
श्रीकनकदासमहोदयः श्रेष्ठहरिदासः सुन्दरकीर्तनकाराः महाभक्तः इति ख्याताः आसन् । जन्मकाले साधारणः, जीवने उत्तमसमाजसुधारकः, भक्तश्रेष्ठः श्रीकनकदास महोदयः काव्यकर्ता च आसन् । एत्स्य जयन्ती महोत्सवं कर्णाटकराज्ये प्रतिवर्षं डीसेम्बरमासे आचरान्ति । श्रीकनकदासस्य् पूर्वनाम तिम्मनायक इति आसीत् । हावेरी जिल्लायाः बाडनामके ग्रामे क्रिस्तशके 1485 तमे वर्षे जन्म प्राप्तवान् । अजपालककुले जातस्यश्री तिम्मनायकस्य पिता बीरेगौडः माता च बच्चम्मा इत्यासीत् । श्रीबीरेगौडः बाडग्रामे अधिकारी आसीत् । तिम्मनायकस्य बाल्यसमये एव पितुः बीरेगौडस्य मरणम् अभवत् । अग्रे तिम्मनायकः अपि विजयनगरसाम्राज्ये सेनां प्रविष्टवान् । एकदा युध्दे तिम्मनायकः क्षतह्तः अभवत् । धीरः वीरति ख्यातः तिम्मनायकः तदा अतीव खिन्नः अभवत् । एकदा तिम्मनायकः सेवकैः कार्यं कारयन्नासीत् । तदा सुवर्णंभण्डारः लब्धः । तेन तिम्मनायकः कागिनेले क्षेत्रे आदिकेशवस्य मन्दिरं निर्मितवान् । तेन तिम्मनायकस्य कनक इति नाम अभवत् । कनकनायकः इति प्रसिध्दः विजयनगरसाम्राज्ये तिरुमलेताताचार्यैः सन्यासदीक्षां प्राप्तवान् । एवं कनकनायकः कनकदासः इति नाम प्राप्तवान् । श्रीव्यासरायाणां शिष्यो भूत्वा दासकूटे सम्मिलितः अभवत् ।
कनकनायकस्य युध्दे क्षतहतस्य रणरङ्गे पतितस्य श्रीमन्नारायणस्य दर्शनं सञ्जातम् तेन सन्यासं स्वीकृतवान् कनकनायकः इति प्रसङ्गः विख्यातः अस्ति । श्री व्यासरायः व्यासकूटदासकूटयोः प्रमुखः आसीत् । मठेऽपि अजपालककुलसञ्जातः इति दूरे एव कनकदासः तिष्ठति स्म । एकदा श्रीव्यासरायः शिष्यानां परीक्षां कृतवान् । सर्वेषाम् एकैकं कदलीफलं दत्तम् । ते तु खादित्वा आगतवन्तः ।किन्तु कनकदासः देवः सर्वत्र अस्ति । सर्वम् च पश्यन्नस्ति’ इति मत्वा कदलीफलं श्रीगुरवे समर्पितःवान् । श्रीव्यासरायः कनकदासं श्रेष्ठः भक्तः इति घोषितवान् । अपरप्रसङ्गे श्रीव्यासरार्याः ‘कः मोक्षं प्राप्तुं समर्थः इति पृष्टवन्तः । सर्वे तूष्णीं स्थिताः । कनकदासः ‘नानु होदरे होदेनु’ इत्युक्तवान् । सर्वे हसितवन्तः । कनकदासः यदा 'अहम् गतश्चेत् गच्छामि' इति 'अहङ्कारः गच्छति चेत् अहं मोक्षं प्राप्तुं समर्थः भवेयम्' इति वर्णितवान् । श्रीव्यासरायः कनकदासस्य श्रेष्ठं ज्ञानं प्रशंसितवान् ।
श्रीकनकदासः तीर्थक्षेत्राणि सन्दर्शयन् उडुपि क्षेत्रं आगतवान् । एषः अजपालकः इति कारणात् देवालये प्रवेशं न दत्तवन्तः । तदा देवालयस्य पश्चाद् भागे आगत्य श्रीकनकदासः ‘बागिलनु तेरेदु सेवेयनु कोडु हरिये’ द्वारमपावृत्य सेवां देहि हरे इति प्रार्थितवान् । तदा देवालये श्रीकृष्णमूर्तिः एव कनकदासाभिमुखी अभवत् । आवारे एकं रन्ध्रम् अभवत् । श्रीकृष्णः तेन रन्ध्रेण दर्शनं दत्तवान् । तत् रन्ध्रं ‘कनकन किण्डी’ ‘कनक गवाक्षम्' इति प्रसिध्दम् अस्ति । तत्रैव अधुना कनकदासास्य मूर्तिः स्थापिता अस्ति ।
श्रीकनकदासः दक्षिणभारते यात्रां कृतवान् । एषः प्रसिध्दकविः कीर्तनरचयिताः च आसीत् । अनेकानि भक्तिगीतानि कनकदासेन रचितानि । रामध्यानचरितं, हरिभक्तिसारं, नळचरित्रं, मोहनतरंङ्गिणी च कनकदासेन कृतानि काव्यानि सन्ति । कनकदासस्य अङ्कितं कागिनेलेयादि केशव इत्यस्ति । “कुल कुल कुलवेन्दु बडिदाडदिरि”, 'तनु निन्नदु जीवन निन्नदु' इत्यादी सुन्दराणि गीतानि सन्ति ।
ख्यातः समाजसुधारकः कनकदासः लोकव्यवहारं जनानाम् अनीतिं पद्येषु वर्णितवान् । धीरसैनिकेः दक्षप्रशासकः, भक्तः कीर्तनकारः हरिदासश्रेष्ठः कनकदासः 133 वर्षपर्यन्तं जीवितोः क्रिस्तशके 1609 तमे वर्षे दिवंगतः । श्रीकनकदासस्य कीर्तनानां गानं, तस्य काव्यचिन्तनं भावचित्रस्य यात्रोत्सवः, इत्यादि कार्याणि कनकजयन्तीदिने प्रचलन्ति । कनकदासः भक्त्या ज्ञानेन समाजसुधारणेन च सदा स्मरणीयः अस्ति । | {
"source": "wikipedia"
} |
मालती ।
प्रतिचरणम् अक्षरसङ्ख्या 12
भवति नजावथ मालती जरौ।केदारभट्टकृत- वृत्तरत्नाकर:3. 68
।।। ।ऽ। ।ऽ। ऽ।ऽ
न ज ज र।
यति: पञ्चभि:सप्तभि: च।
उदाहरणम् -
विगलितधर्ममतं यदार्जुन, बलवदधर्ममतं तदा तदा। स्वयमहमेव सृजामि रक्षितुं, सुजनमथामथितुं च दुर्जनम्॥ | {
"source": "wikipedia"
} |
एषः पूगः भारते अपि वर्धमानः कश्चन वृक्षविशेषः । तस्य वृक्षस्य फलम् एव पूगफलम् इति उच्यते । एतत् पूगफलम् अपि सस्यजन्यः आहारपदार्थः । एतत् पूगफलम् आङ्ग्लभाषायां इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति इति । एतत् पूगफलं किञ्चित् वाणिज्यफलोदयः । एतत् पूगफलं नागल्लीपर्णेन सह सेव्यते । पूगफलं, नागवल्लीपत्रं, सुधां च योजयित्वा यत् निर्मीयते तत् "ताम्बूलम्" इति उच्यते । अस्य पूगस्य मूलं मलेष्यादेशः । इदानीं प्रायः जगति सर्वत्र पूगवृक्षस्य वर्धनं, पूगफलस्य उपयोगः च प्रचलति । पूगवर्धनं, विक्रयणं, संस्करणादिकम् इदानीं महान् वाण्ज्योद्यमरूपेण वर्धितम् अस्ति । केषुचित् प्रदेशेषु पूगवर्धनम् एव जीवनाधारः उद्योगः कृषिः चापि । | {
"source": "wikipedia"
} |
महेश-संस्कृत-गुरूकुलम्नेपालदेशस्य गण्डकीमण्डलस्य तनहूँजनपदस्य देवघट्टधाम्नि वर्तते । देवघट्टधाम नेपालदेशस्य पवित्रतमं तीर्थस्थलमस्ति । अत्र षष्ठीकक्षात आचार्यकक्षापर्यन्तमावासभोजनादिसौविध्यसहितं निःशुल्कं छात्राणां पठनपाठनादिकं भवति । महेश-संस्कृत-गुरुकुलम् माध्यमिकविद्यालय-विद्यापीठरूपेण भागद्वये विभक्तमस्ति । एतस्य शैक्षिकन्यासरुपेण महेश-संन्यास-आश्रमो विद्यते । अस्य संस्थापकः आध्यात्मदर्शनक्षेत्रे तथा च संस्कृतभाषासाहित्ये प्रवीणः लब्धविद्यावारिधिः स्वामी रामानन्दगिरिः वर्तते । अस्य गुरूकुलस्य स्थापना च 2052 तमे वैक्रमाब्दे तत्रभवता स्वामिवर्येण रामानन्दगिरिमहाभागेन कृतास्ति । नेपालदेशस्य अतीव पवित्रतमे तीर्थस्थले देवघट्टे महेशसंस्कृतगुरूकुलस्य स्थानं महनीयमस्ति । भारतदेशात्, तथा अन्येभ्यः, अमेरिकाप्रभृतिदेशेभ्यश्च श्रद्धालवः भक्तसमूहा अत्र अागत्य यथेप्सितं सहयाेगं कुर्वन्ति । तस्मादमूल्यात् सहयाेगादेव एतेन गुरूकुलेन सम्वर्द्धनाय मलजलानां परमजीवनतुल्याे रसः प्राप्तः । भक्तानां श्रद्धारूपसहयाेगेन तथा स्वामिवर्यस्य सत्प्रयासात् शुभसंकल्पाच्च अतितरां प्रसन्नः भगवान् भूतनाथः एतद्गुरूकुलम् निरन्तरं प्रगतिपथे एव नयति स्म अधुना यावत् । अस्यैव चमत्काररूपेण अत्रत्याः छात्राः पूर्वमध्यमायाः कठाेरद्वाररूपेण स्थितां प्रवेशिकापरीक्षामपि सहसैव सारल्येन समुत्तरन्ति । तत्र च विशिष्टां श्रेणीं प्राप्नुवन्ति । महेशसंस्कृतगुरूकुलस्य वैभवः, महिमा, च नेपालदेशे यत्रकुत्रापि श्रूयत एव ।
2069 तमाद्वैक्रमाब्दात् शास्त्रिस्तरे अपि नव्यव्याकरणस्य पाठनमाधिकारिकरूपेणात्र नेपालसंस्कृतविश्वविद्यालयेन मान्यतादायि...। | {
"source": "wikipedia"
} |
सदागमैक विज्ञेयं समतीत क्षराक्षरं।
| {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य द्वादशः श्लोकः ।
भरतश्रेष्ठ ! फलं तु अभिसन्धाय दम्भार्थम् अपि च एव यत् इज्यते तं यज्ञं राजसं विद्धि ।
अर्जुन ! फलम् अपेक्ष्य धार्मिकतया आत्मानं ख्यापयितुं यः यज्ञः क्रियते सः राजसः इति जानीहि । | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य सप्तदशः श्लोकः ।
यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान् यः सः मे प्रियः ॥ 17 ॥
यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान् सः च मे प्रियः ।
यः इष्टप्राप्तौ न मोदते, अनिष्टप्राप्तौ द्वेषं न करोति, प्रियवियोगे दुःखं न अनुभवति, अप्राप्तं न अभिलषति, इष्टानिष्टकर्मत्यागी, भक्तियुक्तः सः मम प्रियः । | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य षोडशः श्लोकः ।
मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः भावसंशुद्धिः इत्येतत् तपः मानसम् उच्यते ॥
मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः भावसंशुद्धिः इति एतत् मानसं तपः उच्यते ।
चित्तशान्तिः सौमनस्यं वाक्संयमः मनोनिरोधः भावसंशुद्धिः च इति इदम् अन्तःकरणसम्बन्धि तपः कथ्यते । | {
"source": "wikipedia"
} |
बौद्धधर्मः
भगवता बुद्धेन बौद्धदर्शनं प्रवर्तितम्। भारतीयशास्त्राधारेषु बौद्धदर्शनस्य प्रभावः विशेषतः दृश्यते। बौद्धमूलग्रन्थाः भारते लुप्तप्रायाः सन्ति। विदेशीयपण्डितानां संशोधनस्य फलतः इदानीं केचन् ग्रन्थाः दृश्यन्ते। भगवतः बुद्धस्य अनन्तरं बौद्धेषु बह्व्य: शाखाः उत्पन्नाः। ताश्च चतस्रः प्राधान्येन - वैभाषिकाः, सौत्रान्तिका:, योगाचाराः, माध्यमिकाः चेति। वैभाषिकाणां हीनयानसम्प्रदायः। अन्येषां त्रयाणां महायानसम्प्रदायः। बौध्दानां 'शून्यवादः' प्रसिध्दः।'यत्र किमपि नास्ति तत्' इति अत्र शून्यपदस्य अर्थः न। बौध्ददर्शने शून्यपदस्य दार्शनिकः विशालः अर्थः अस्ति। बौध्दमतस्य धार्मिकाः बहवः अंशाः 'त्रिपिटके निरूपिताः सन्ति।
अस्य दर्शनस्य आद्यप्रवर्तकः श्रीबुद्धः अस्ति । शुद्धोदनस्य मायादेव्याः च सुतः गौतमगोत्रजः क्षत्रियः सिद्धार्थः एव पश्चात् बोधोदयात् बुद्धः इति प्रथितः अभवत् । बौद्धदर्शनस्य परमसिद्धान्तः ‘दु:ख्स्य मूलम् आशा’ इत्यस्ति । माध्यमिक-योगाचार -सौत्रान्तिक-वैभाषिकभेदात् चतुर्धा विभज्यते । प्रपञ्चम् अधिकृत्य तेषां दृष्टिः एवं श्रूयते-
बौद्धदर्शनप्रचारणं पालिभाषायाम् आसीत् । संस्कृतावगणना एव बुद्धमतनाशकारणेषु अन्यतमा इति विवेकानन्दादयः कथितवन्तः इति अत्र स्मर्तव्यम् । प्रत्यक्षम् अनुमानम् इति द्वे प्रमाणे बौद्धाः अङ्गीकुर्वन्ति ॥बौद्धदर्शनम् ऐतिहासिककालक्रमेण जैनदर्शनस्य परवर्त्ती अस्ति । अस्येदं कारणं वक्तुं शक्यते,यत् महावीरपर्यन्तं जैनतीर्थङ्कराणाम् अन्येषां दार्शनिकानां च साहित्ये कुत्रापि बौद्धदर्शनस्य उल्लेखो नास्ति,किन्तु महावीरस्य सिद्धान्ता बौद्धनिकायेषु उपलभ्यन्ते । अनेन सिद्ध्यति यत् बौद्धधर्मो जैनधर्मापेक्षया परवर्त्ती अस्ति । इदम् ऐतिहासिकं सत्यम् अस्ति ।बौद्धदर्शनस्य प्रवर्तको भगवान् बुद्ध आसीत् । इयमपि ऐतिहासिकी घटनाऽस्ति । बुद्धस्य पूर्वनाम् सिद्धार्थ इत्यासीत् । अस्य जन्म ई.पू.226 इत्यवर्तत । अस्य पिता शक्यवंशीयो नृपः शुद्धोदन आसीत् । अस्य माता मायादेवी अस्य जन्मनः एकसप्ताहनन्तरमेव दिवङ्गताऽभवत् । अस्य जन्मसमये कपिलवस्तुनो राजज्योतिर्विद्भिः भविष्यवाणी कृता,यदमुष्य महाभिनिष्क्रमणं भविता,धर्मप्रवर्तकश्चायं भवेत् इति ।तदनुसारमेव सिद्धार्थः एकोनविंशतिवर्षीयायां वयसि स्वपत्नीपुत्रौ परित्यज्य सांसारिकदुःखानाम् आत्यन्तिकविनाशाय उपायान्वेषणप्रयोजनात् राजभवनमपि त्यक्तवान् । सः चिरशान्तिलाभाय ज्ञानार्जनाय च गहनं वनं प्रविष्टवान् । ज्ञानान्वेषणप्रयत्ने सर्वप्रथमं सः सांख्यतत्त्वविदः अराडकलामस्य शिष्यत्वे सत्यानुसन्धानं कृतवान्,किन्तु असन्तुष्टे सति विविधस्थानेषु ज्ञानोपदेशानां श्रवणानन्तरम् उरुवेलायां कठोरं तपः कृत्वा आर्यसत्य- चतुष्टयं विज्ञातवान् । तस्मात्तस्य निखिलं कल्मषं विनष्टं बुद्धत्वञ्च सम्प्राप्तम् ।तदनन्तरं सर्वप्रथमं सः सारनाथे कौण्डिन्यादीन् पञ्चशिष्यान् उपदिश्य धर्मचक्रं प्रवर्तितवान् । जनकल्याणाय तस्योपदेशानां भाषा मागधी आसीत् । धर्मोपदेशं कुर्वाणस्य तस्य अशीतिवर्षीयं दीर्घजीवनं वैशाखमासस्य पूर्णिमायाः पर्याप्तं महत्वं स्वीक्रियते यतो हि एषा तिथिः बुद्धस्य जन्मनिर्वाणयोः तिथिरस्ति ।
वेदानां श्रुतपरम्परेव बौद्धधर्मस्यापि ज्ञानोपदेशाय श्रुतपरम्परा प्रचलिता आसीत् । अन्ततः अस्य ज्ञानस्य संरक्षणाय राजगृहे महाकाश्यपस्य अध्यक्षतायामेका बौद्धसंगीतिरायोजिता । तत्र बुद्धशिष्येण आनन्देन सुत्तपिटक-विनयपिटकयोः संग्रहो विहितः । सुत्तपिटकस्यैव कतिपयांशानां विस्तरेण कालान्तरे अभिधम्मपिटकस्य रचना संजाता ।सुत्तपिटके पञ्च निकायाः सन्ति-दीर्घनिकायः, मज्झिमनिकायः, संयुक्तनिकायः, अङ्गुत्तरनिकायः, खुद्दकनिकायश्चेति । एषां धम्मपदानि जातकाश्च सुप्रसिद्धा वर्तन्ते । धम्मपदेषु बुद्धस्योपदेशानां संग्रहो विद्यते । बुद्धस्य पूर्वजन्मानां कथा जातकेषु गृहीताः सन्ति । ग्रन्थान्तरेषु खुद्दकपाठ-उदान-इतिवृत्तक-सुत्तानिपात-विमानवत्थु-पेतवेत्थु-थेरगाथा-थेरीगाथा-निद्देस,परिसम्मिदा-मग्ग-अवदान-बु0द्धवंश-चरियापिटकादयः प्रमुखाः सन्ति ।विनयपिटकस्य त्रयो भागाः सन्ति-सुत्तविभङ्गोऽथवा पातिमोक्खः,भिक्खुपातिमोक्खः,महावग्ग-चूलवग्गादयश्चेति । अभिधम्मपिटके सप्त ग्रन्थाः सन्ति-पुग्गलपज्झतिः धातुकथाः,धम्मसंगतिः,विभंगः,पट्ठान-प्रकर-णम्,कथावस्तु,यमकश्चेति । त्रिपिटकवत् ‘मिलिन्दपन्हो’ अपि बौद्धधर्मे सुप्रसिद्धोऽस्ति ।एषा रचना नागसेनस्यास्ति।
सांसारिकदुःखेभ्यो मुक्तये भगवता बुद्धेन जटिलदार्शनिकताम् अनपेक्ष्य सरलतया आचारपद्धतिः प्रतिपादिता । बुद्धो गहनामाध्यात्मिकतां प्रश्रयं न प्रददाति स्म । अतः श्रावस्तीविहारस्य अवसरे मालुंम्यपुत्तेन अध्यात्मविषये बुद्धः पृष्टः । तदा बुद्ध आचारमार्गमेव उपदिदेश । बुद्धमतेन आर्यसत्यचतुष्टयं एवं प्रकारेण निर्दिष्टम्- दुःखं दुःखसमुदयः दुःखनिरोधः दुःखनिरोधगामिनी प्रतिपत्तिश्च । अर्थात् संसारः दुःखमयोऽस्ति, दुःखानां निदानमपि विद्यते,दुःखभ्यो मुक्तिरपि लब्धुं शक्यते,मुक्तिमार्गोऽपि निर्धारितोऽस्ति । केवलम् आर्यजना एव एतान् प्राप्तुं शक्नुवन्ति,अनार्यास्तु यावज्जीवनं दुःखेष्वेव जीवन्ति ।बुद्धमतानुसरेण आर्यसत्यमार्गस्य द्वादशकारणानि सन्ति – जरामरणम्, जातिः, भवः, उपादानम्, तृष्णा, वेदना स्पर्शः, षडायतनम् नामरूपम् विनयम् संस्कारः अविद्या च । एषु प्रत्येकं पूर्वं प्रति परं कारणमविद्यत । उदाहरणार्थं जरामरणयोः कारणं जातिरस्ति, जातेः कारणं भवो,भवस्य कारणम् उपादानं भवति । एतानि द्वादशकारणानि आश्रित्य कार्यकारणभावस्य यः सिद्धान्तः प्रतिपादितोऽस्ति,सः बौद्धमते प्रतीत्यसमुत्पाद इत्युच्यते । प्रतीत्यसमुत्पादस्य तात्पर्यार्थो वर्तते – कस्यचिद्र् वस्तुनः प्राप्तौ अन्य्स्य वस्तुनः उत्पत्तिरिति । एवञ्चेत् अयं वस्तुतः सापेक्षः कारणतावाद इत्यपि वक्तुं शक्यते ।प्रतीत्यसमुत्पाद एव बौद्धप्रतिपादितः कारणवादोऽस्ति । अयमेव मानवोत्पत्तिसन्दर्भे श्रृंखलाबद्धतां निर्दिशति । मानवोत्पत्तेः श्रृंखलायां द्वादश अङ्गनि त्रयः काण्डाश्चासन् । प्रथमकाण्डे अतीतेन जन्मना सम्बद्धं निदानं विद्यते,फलतः अविद्याजन्यसंस्कारा जायन्ते । द्वितीयकाण्डे वर्तमानजीवनेन सम्बन्धं निदानमस्ति यस्यान्तर्गतं विज्ञानतो भवपर्यन्तम् अष्टौ कारणानि जायन्ते । तृतीयकाण्डे भविष्यता सम्बद्धं निदानं भवति । तत्र जातिः जरामरणञ्चेति कारणद्वयं गृहीतमस्ति ।तृतीयम् आर्यसत्यम् दुःखनिरोधात्मकमस्ति । तस्य तात्पर्यमस्ति यत् कार्यं कारणम् आश्रित्य तिष्ठति । चेत् कारणध्वंसः स्यात् तदा कार्यमपि स्वतो ध्वस्तं भवेत् । एवं चेत् मूलकारणरूपम् अविद्यां विद्यया उन्मूलितां कुर्यात् तदा तज्जन्यं किमपि कार्यं न भवितुं शक्नोति ।चतुर्थम् आर्यसत्यं निर्वाण इत्यस्ति । अस्य प्राप्तै बुद्धेन मध्यममार्गस्य उपदेशः प्रदत्तः । अर्थात् निर्वाणप्राप्तये कठोरव्रतोपवासादीनामावश्यकता नापेक्षते,न च सर्वथा श्रमरहितम् आचरणं वा प्रशस्यते । उभयोर्मध्ये किमपेक्षणीयमिति विचार्य भगवता बुद्धेन यः मार्गः प्रतिष्ठापितः स एव मध्यममार्गोऽस्ति । अस्य मध्यममार्गस्य अष्टौ अङ्गनि सन्ति,अतएवायं अष्टाङ्गिकोमार्ग इत्यपि कथ्यते ।
बुद्धप्रतिपादितस्यास्य मध्यममार्गस्य अष्टौ अङ्गानि एवं प्रकारेण सन्ति-सम्यक् व्यायामः,सम्यक् स्मृतिः,सम्यक् समाधिश्चेति । अस्य अष्टाङ्गिकमार्गस्य सम्यक् पालनेन निर्वाणः प्राप्यते,एतादृशी बौद्धानां मान्यताऽस्ति ।एवं प्रकारेण भगवान् बुद्धः अविद्याया मूलकारणं मत्वा ज्ञानेन तत्परिमार्जनस्य महत्वं प्रतिपादितवान् । शुद्धं ज्ञानं शुद्धां मनोवृत्तिं विना नैव प्राप्यते । शरीरशुद्धये भगवता बुद्धेन शीलसमाधिप्रज्ञादीनां महत्त्वं प्रतिपादितम् । शीलस्य अन्तर्गतं अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहाणां समावेशो भवति । अत्र नैतिकसुखसाधनानां परित्यागोऽपि गृहीतः । समाधिः द्वितीयं साधनमस्ति । समाधेः पूर्व जन्म-स्मृति-उत्पत्ति-विनाशादीनां ज्ञानं बाधकनियमानां बोधश्चापेक्षते । प्रज्ञा तृतीयं साधनमुच्यते । प्रज्ञाऽपि त्रिधा प्रतिपादिता-श्रुतमयी प्रज्ञा,चिन्तामयी प्रज्ञा,भावनामयी प्रज्ञा चेति ।
बौद्धदर्शनस्य यच्चिन्तनसमग्रं वर्तते तस्य आधारः अध्यात्मवादो नास्ति । बौद्धचिन्तनस्तु संघात-वादसत्तावादयोरेव विस्तारोऽस्ति । आत्मचिन्तनं दुःखनिवृत्तेर्मुख्यं साधनमस्ति,तथापि बुद्धेन आत्मनोऽस्तित्वमेव निराकृतम् । तन्मतानुसारेण आत्मा केवलं मनोवृत्तीनां पुञ्जमात्रमस्ति । यतोहि मानसप्रवृत्तिभ्योऽतिरिक्तं तस्यात्मतत्वस्य किमपि अस्तित्वं नास्ति । तत् आत्मतत्त्वन्तु रूप-वेदना-संज्ञा-संस्कार-विज्ञानादीनां पञ्चस्कन्धानां समुच्चयोऽस्ति । रूपं भौतिकः पदार्थोऽस्ति । कस्यपि वस्तुनः साक्षात्करः संज्ञा भवति । तया संज्ञया उत्पन्नयोः सुखदुःखयोरथवा औदासीनस्य भावो वेदना कथ्यते । भूतकालिकेन अनुभवेन उत्पद्यमानः,स्मृतिकारणभूतानां मानसिकप्रवृत्तीनां स्वभावः संस्कारोऽस्ति । अयमेव चैतन्यविज्ञानमिति नाम्ना ज्ञायते ।आत्मनः स्वरूपं स्पष्टीकर्तुं नृपो नागसेनो मिलिन्दे रथस्य प्रत्येकम् अवयवस्य सम्बन्धे प्रश्नं करोति,मिलिन्दश्च प्रत्येकस्य प्रश्नस्य नकारात्मकम् उत्तरं प्रददाति । वस्तुतः स्वतन्त्ररूपेण अश्वाः रथं न सन्ति,न च वल्गा एव रथमस्ति,काष्ठमयं शकटमपि रथं नास्ति । एतादृश्यां स्थितौ रथस्य प्रत्येकम् अवयवाः रथं सन्तीति स्वीक्रियते। तथैव स्वतन्त्ररूपेण कश्चिदपि आत्मा नास्ति । अपितु व्यवहारे दृश्यमाणानां भौतिकाना मानसिकानाञ्च व्यापाराणां समूह एव आत्मा उच्यते ।सन्तानवादः- बौद्धदर्शनानुसारं जीवो जगच्चेत्युभयमेव अनित्यमस्ति । इदं स्कन्धपञ्चकं स्थिरं नास्ति । क्षणे क्षणे चैतत् परिवर्तितं भवति । यथा दीपस्य ज्वाला सततमेकैव दृश्यते,किन्तु सा प्रतिक्षणं परिवर्तते । तदानीम् इदमनुभवोऽपि नैव जायते यत् तैलवर्तिकयोः संयोगाद् दृश्यमाणा दीपशिखा प्रतिक्षणं नूतनं तैलं वर्तिकांशञ्च ज्वालयितुं तस्मित्रेव प्रविष्टा भवति । एवं प्रकाशशिखारूपेण पूर्वतो विद्यमाना ज्वाला विनश्यत्येव । बौद्धदर्शने मुख्यतः परिणामस्य सिद्धान्तोऽभिमतोऽस्ति । अतो जगतःसत्यत्वमेकशोऽस्वीकृतम् अकुर्वाणैः तस्य परिणामात्मकता स्वीकृता । परिणाम एव सत्यमस्ति किन्तु अस्य परिणामस्य मूले किमप्यन्यत् सत्यतत्वं नास्ति । बुद्धस्य वैचारिक-सूक्ष्मताया एषाऽद्वितीया कल्पना वर्तते ।
बौद्धधर्मे महायानसम्प्रदायः थेरावादं स्वीकृतवान्,अतएव तस्य अपरा हीनयानसंज्ञाऽपि सञ्जाता। बौद्धधर्मस्य विविधेषु यानेषु बोधविषये अर्थात् जीवनमुक्तिनिरूपणविषये एकरूपता नास्ति । एषां त्रयाणां यानानां तिस्रो जीवनमुक्तयः सन्ति-श्रावकबोधिः, प्रत्येकबुद्धबोधिः,सम्यक् सम्बोधिश्चेति । एषां सर्वेषां साधनापद्धतिः भिन्नाऽस्ति । बौद्धदर्शनस्य विकासो बौद्धधर्मेण सह नैव जातः । यदा बौद्धधर्मस्य प्रचण्डः प्रचार आसीत् तदा बौद्धदर्शनस्य सिद्धान्ताः अस्तंप्राया आसन् । किन्तु यदा कदा बौद्धविदुषां बुद्धोपदेशानां गाम्भीर्ये प्रवेशो जातः,तदारभ्य बौद्धधर्मः स्वत एव शिथिलो जातः ।
प्रारम्भे बौद्धदर्शनं चतुर्षु सम्प्रदायेषु विभक्तमासीत् । एषां सम्प्रदायानां नामान्यासन्-वैभाषिक-सम्प्रदायः,सौत्रान्तिकसम्प्रदायः,योगाचारसम्प्रदायः,माध्यमिक सम्प्रदायश्च ।
वैभाषिकमतानुसारेण इन्द्रियजन्यज्ञानमयस्य बाह्मजगतो मिथ्यात्वं नैव भविंतु शक्नोति ।आन्तरतत्त्वस्य मनसोऽपि स्वतन्त्रा सत्ताऽस्ति । बाह्मपदार्थानां ज्ञानाय इन्द्रियाणाम् आन्तरतत्त्वेन सहयोगस्य आवश्यकता नास्ति । आन्तरतत्त्वान्यपि बाह्मपदार्थनिरपेक्षं ज्ञानं प्रति कारणभूतानि वर्तन्ते । एवमुभयोः पदार्थयोः स्वतन्त्रसत्ता सिद्ध्यति ।
सौत्रान्तिकमते बाह्मार्थानुमेयवादः स्वीक्रियते । एतदनुसारेण बाह्मपदार्था इन्द्रियज्ञानगम्या न सन्ति । यतो हि पदार्थाः क्षणिकाः सन्ति,परिणामस्वरूपं इन्द्रियार्थसन्निकर्षकाले ज्ञानानुभवकाले च पदार्थाः परिवर्तिता एव जायन्ते । अतएव तस्मिन् क्षणे पदार्थान्तरमेव अभिमुखं भवति । एवं बाह्मपदार्थानां सत्ता प्रत्यक्षगम्या नास्ति,अनुमानेनैव तद् विज्ञायते । अयं सिद्धान्त एव बाह्मार्थानुमायेववादो भवति ।
योगाचारस्य सिद्धान्तः विज्ञानवादोऽस्ति । विज्ञानवादस्य विचारधारानुसारेण बाह्म-सत्ताया अस्तित्व एव स्वीकर्तुं नैव शक्यते,यतो हि बाह्मजगतः प्रयोजनकाले मनसि निपतितस्य प्रतिबिम्बस्य आधारेणैव तद् विज्ञायते । अत्र प्रतीतेराधारः ज्ञानमस्ति,अतएव ज्ञानम् अथवा विज्ञानमेव सत्यतत्त्वमस्ति । चितं मनस् इत्याद्या विज्ञानस्यैव संज्ञाऽस्ति । विज्ञानमेव चेतनक्रियासम्बन्धवशादेव चित्तमित्युच्यते,मनःक्रिया सम्बन्धवशादेव मन इति कथ्यते । विषयग्रहणस्य साधनतया एव विज्ञानं सिद्ध्यति ।
माध्यमिकानां सिद्धान्तः शून्यवादोऽस्ति । शून्यवादमतानुसारेण बाह्मपदार्थोऽपि सत्यं नास्ति,आन्तरपदार्थोऽपि सत्यं नास्ति,विज्ञानमपि सत्यं नास्ति । शून्यमेव सत्यं वर्तते । अथ शून्यम् किं अस्तीति विचार्यते ।शून्यं किं अभावोऽस्ति? अत्र माध्यमिकानां मतं वर्तते यत् शून्यं न तु भावरूपमस्ति,न चाभावरूपमेवास्ति । इदन्तु अनिर्वचनीयं विद्यते । सर्वेभ्यो भिन्नतया एवास्य शूनसंज्ञाऽस्ति । इदमेव बौद्धदर्शनस्यान्तिमं सत्यमस्ति । तथाहि सर्वप्रथमं वैभाषिकसम्प्रदायेन बाह्यार्थस्य प्रत्यक्षसत्ता स्वीकृता । तत्पश्चात् सौत्रान्तिकेन बाह्यार्थानुमेयवादस्य सिद्धान्तः प्रतिपादितः । तदनन्तरं योगाचारेण विज्ञानमात्रस्य सत्ता अङ्गीकृता । अन्ते च माध्यमिकेन शून्यमेव परमतत्त्वमिति संसाधितम् । एषु सम्प्रदायेषु वैभाषिकः हीनयानं स्वीकरोति,अवशिष्टाश्च त्रयः सम्प्रदायाः महायानं स्वीकुर्वन्ति ।
शून्यवादिनां बौद्धानां मतानुसारेण सत्यं द्विविधमस्ति-व्यवहारिकं पारमार्थिकं च । लोकव्यवहारे प्रचलितं सत्यं व्यावहारिकं स्वीक्रियते । अस्यैव अपरं नाम सांवृतिकम् इत्यपि वर्तते । पारमार्थिकं सत्यं तु अनुपन्नम् अनिरुद्धम् अनुच्छेद्यम्,अशाश्वतं चास्ति । पारमार्थिकं सत्यं बुद्धिगम्यं नास्ति ।संवृत्तिर्नाम आच्छादनक्रियाया अस्ति। एवं सांवृत्तिकं तद्भवति यद् हि आच्छादकं भवति । आच्छादकं तत्त्वन्तु अविद्या वर्तते । तयैव अविद्यया यदा अन्यत् तत्त्वम् आच्छाद्यते,तदा व्यावहारिकस्य सत्यस्य उदयो भवति ।बौद्धेरपि अविद्यास्वरूपिण्या मायायाः कार्यद्वयं स्वीकृतम्- स्वभावदर्शनस्यावरणं तत्र चासत्पदार्थस्वरूपस्यारोपणम् । शून्यवादिभिः सेवृत्तिरपि द्विधा विभक्ता- तथ्यसंवृत्तिः मिथ्यासंवृत्तिश्चेति । पदार्थस्य यथार्थं परिज्ञाने तथ्यसंवृत्तिर्भवति किन्तु अयथार्थज्ञाने मिथ्यासंवृत्तिरस्ति । उभयोः संवृत्योर्माध्यमेन गृहीतं ज्ञानं सांवृत्तिकं भवति । तदेव व्यावहारिकं सत्यमपि उच्यते । सांवृत्तिकं सत्यमेव पारमार्थिकसत्यस्य साधनमप्यस्ति ।व्यावहारिकेण सत्येनेव पारमार्थिकस्य सत्यस्य बोधो जायते । जन्मतः कश्चिदपि पारमार्थिकसत्यस्य दर्शनं न करोति । अत्र पारमार्थिकं सत्यं निर्वाणरूपं भवति । निर्वाणस्तु एताद्रृशं तत्त्वं वर्तते यो हि अज्ञातो भवति,यस्य प्राप्तिरपि नूतना न भवति,यस्य विनाशोऽपि नैव जायते,यो हि न तु विराध्यति न चोत्पद्यते । अतएवासौ अनिर्वचनीयः कथ्यते । अस्यानिर्वचनीयतत्त्वस्य ज्ञातैव बौद्धमते तथागत इति नाम्ना विज्ञायते । बौद्धधर्मे व्यावहारिकपारमार्थिकसत्ययोराधारेणैव व्यावहारिक आदेशो दीयते ।यदा साधकः पारमार्थिकसत्यस्यानुसन्धानेन एव तथागतस्य स्वरूपं शून्यतां च प्राप्नोति तदा स्वयं वर्णनातीतो भवति,यतो हि सः तदा अविद्या अस्पष्टे सति सर्वेभ्यो मतेभ्यो रहितोऽपि जायते । सः सर्वविधक्लेशेभ्यो ज्ञेयावरणेभ्यश्च मुक्तो भवति । किन्तु इदं सर्वं निर्वाणरूपं सम्यक् सम्बोधिं विना असम्भवमेवास्ति ।सम्यक् सम्बोधिस्तु षट्पारमितानामुपलब्धेरनन्तरं प्राप्यते । षत् पारमिता एवं प्रकारेण प्रतिपादिताः- ज्ञानं शीलं क्षान्तिः वीर्यम् समाधिः प्रजा च । आसु षट्सु पारमितासु ज्ञान-शीलं-क्षान्तीनां सततम् अभ्यासेन पुण्यसंभारस्य प्राप्तिर्भवति । वीर्यसमाध्योरभ्यासेन ज्ञानसम्भारस्य प्राप्तिर्भवति ।उभयविधसम्भारेण प्रज्ञाया उदयोभवति । प्रज्ञापि उभयविधाऽस्ति-साधकरूपा फलरूपा च ।यदा साधकः साधनभूतां प्रजां प्राप्य अभिमुक्तचरित संज्ञको भवति तदा उक्तज्ञानस्य आविर्भावे सति फलरूपा प्रज्ञा उत्पद्यते । प्रज्ञायाश्चरमोत्कर्षः एव बुद्धत्वप्राप्तिरस्ति । अस्यामेव अवस्थायां सर्वशून्यताया दर्शनं जायते । दुःखानाम् आत्यन्तिकी निवृत्तिरप्यत्रैव सम्भवति । शून्यतायाः प्रतीतौ सर्वविधधर्माणां स्वभावहीनता दृश्यते ।माध्यमिककारिकायां गति-इन्द्रिय-स्कन्ध-धातु-दुःख-संसर्ग-कर्म-बन्ध-मोक्ष-काल-आत्मादीनां तत्त्वानां व्यावहारिकस्थितेः विश्लेषणं कृतमस्ति । तत्र शून्यवादिनाम् आचार्याणां तर्कपद्धतेः सूक्ष्मता स्पष्टरूपेण परि-लक्षिता भवति । इदम् अखिलं व्याख्यानं निषेधात्मकमेवास्ति । अनया पद्धत्या जगतः सर्वा अवधारणाः निःस्वभावाः सन्ति । अस्यैव सम्प्रदायस्य बुद्धपालितादिभिः शून्यतायाः सिद्धये तर्कस्य पूर्णतया तिरस्कारो विहितः । अतएव बौद्धदर्शनस्येतिहासे माध्यमिक इति प्रासङ्गिकनाम्ना अभिहितो वर्तते ।वैदिकदर्शनानां मुक्तेरथवा मोक्षस्य स्थाने बौद्धा निर्वाणं प्रतिष्ठितवन्तः । बौद्धदर्शनस्य विविधैः सम्प्रदायैः निर्वाणस्य निरूपणं स्व-स्व-मान्यताया आधारेण कृतवन्तः । तथापि बौद्धानां चत्वारः सम्प्रदाया हीनयान–महायानयोः रूपेण विभक्ताः सन्ति । यतो हि हीनयाने निर्वाणस्य यत् स्वरूपं प्रतिष्ठापितमस्ति महायाने तद्भिन्नरूपेण प्रतिपादितमस्ति ।हीनयाने निर्वाणस्य स्वरूपम्- हीनयानमतानुसारेण संसारः दुःखमयोऽस्ति । दुःखस्य त्रयः प्रकाराः सन्ति-दुःखदुःखता,संस्कारादुःखता एवं विपरिणादुःखता च । शारिरिकैः मानसिकैश्च कारणैः उत्पाद्यमान दुःखं दुःखतासंज्ञकमस्ति । उत्पत्तिशीलस्य विनाशशीलस्य च जगतः वस्तुभिः उत्पाद्यमानं दुःखं संस्कारदुःखता कथ्यते । यैः कारणैः सुखमपि दुःखरूपे परिणतं भवति तैः कारणैः उत्पद्यमानं दुःखं विपरिणदुःखता भवति । प्राणी विविध-दुःखेभ्यः कथं मुक्तोभवेत् इति विचार्य बुद्धेन चतुर्ण्णाम् आर्यसत्यानामुपदेशः प्रदत्तः । एषामार्यसत्यानाम् आचारण-मेव सांस्कारिकपदार्थानां नश्वरतायाः अनात्मतायाश्च ज्ञानं दुःखनिवृत्तेः सदुपायो वर्तते । एवम् अष्टाङ्गिकमार्गस्य अनुसरणं प्रथम उपायोऽस्ति,सांसारिकपदार्थान् प्रति ह्येताभावो द्वितीय उपायोऽस्ति,आत्मनोऽस्तित्वस्य अस्वीकृतिः तृतीय उपायोऽस्ति । एषाम् त्रयाणाम् उपायानाम् अनुपालनेन त्रिविधदुःखनाम् उन्मूलनं भवति । एतादृश्याम् अवस्थायां पुष्टजीवस्य पुनः बन्धरूपता न जायते । इयमेव अवस्था निर्वाणस्यास्ति ।महायाने निर्वाणस्य स्वरूपम्- महायानमतानुसारेण निर्वाणस्य कृते उभयविधानाम् आवरणानां क्षयः आवश्यको भवति । क्लेशावरण-ज्ञेयावरणयोः क्षतिः क्रार्मकाऽस्ति । पूर्वं क्लेशावरणं नश्यति,तदनन्तरं ज्ञेयाव-रणस्य विनाशो भवति । हीनयाने स्वीकृतं निर्वाणस्य स्वरूपं महायानस्य दृष्टिकोणेन अपूर्णमस्ति,यतो हि क्लेशाव-रणस्य विनाशानन्तरमपि ज्ञेयावरणम् अवशिष्टं भवति ।यद्यपि हीनयानमतेन क्लेशावरणविनाशेन आत्मनो निषेधो विहितः । यतो हि आत्मनः सुखादीनां कृते एव मानवस्य प्रवृत्तिर्जायते । अतएव दुःखादयो भवन्ति । आत्मदृष्ट्यैव इमे विषमपरिणामा भवन्ति । अतः आत्मनो निषेधे सत्येव दुःखानां स्वत एव नाशो भविष्यति । अयमेव हीनयानस्य नैरात्म्यवादो वर्तते । तस्य द्वौ भेदो कथितौ-पुद्गलनैरात्म्यवादो धर्मनैरात्म्यवादश्च । एवं पुद्गलनैरात्म्येन प्राणी स्वतः क्लेशमुक्तो भवति ।एतद्विपरीतं जगतोऽभावात् सांसारिकपदार्थानां शून्यताया ज्ञानेन पारमार्थिक सत्यरूपिणो ज्ञानस्योपरितः आवरणं नश्यति । साधकोऽपि सर्वज्ञतां लभते । क्लेशेन मुक्तेरावरणं भवति,ज्ञेयावरणं च ज्ञेयपदार्थम् आ-वृणोति । उभयोरावरणयोर्विनाशेनैव सर्वज्ञता प्राप्तुं शक्यते । महायानसम्प्रदाये ज्ञेयावरणस्य निवारणोपायरूपेण सर्वशून्यतायाः प्रतीतिरभिमताऽस्ति । एवमेव हीनयाने अर्हत्प्राप्तीः परमोद्देश्यमस्ति,किन्तु महायाने बुद्धत्वप्राप्तिर्लक्ष्यभूता भवति । उभयोः सम्प्रदाययोरयमेव निर्वाणभेदः ।
धर्मचक्रः
महाबोद्धिमन्दिरम् | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य षष्ठः श्लोकः ।
द्वौ भूतसर्गौ लोकेऽस्मिन् दैवः आसुरः एव च दैवः विस्तरशः प्रोक्तः आसुरं पार्थ मे शृणु ॥
पार्थ ! अस्मिन् लोके दैवः आसुरः एव च द्वौ भूतसर्गौ । दैवः विस्तरशः प्रोक्तः आसुरं मे शृणु ।
अर्जुन ! एतस्मिन् लोके दैवगुणसम्पन्नः राक्षसगुणसम्पन्नः च द्विविधौ मनुष्यौ स्तः । तयोः दैवगुण - सम्पन्नस्य मनुष्यस्य अमानित्वादम्भित्वादिना त्रयोदशे अध्याये, गुणातीतत्वेन चतुर्दशे, निर्मान - मोहत्वादिना च पञ्चदशे अध्याये विस्तरेण निरूपणं कृतम् । आसुरगुणसम्पन्नस्य तु निरूपणम् इदानीं क्रियते, शृणु । | {
"source": "wikipedia"
} |
भारतदेशस्य किञ्चन राज्यम् अस्ति आन्ध्रप्रदेशः । अस्य राज्यस्य मण्डलेषु अन्यतमम् अस्ति अनन्तपुरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति अनन्तपुरम् । | {
"source": "wikipedia"
} |
पश्चिमोत्तानासनं योगासनस्य एकम् आसनमस्ति । | {
"source": "wikipedia"
} |
परमेश्वर: केरले जात:. स: नारायण पण्डितस्य शिष्य आसीत्. | {
"source": "wikipedia"
} |
दृश्यस्वरूपमुच्यते—प्रकाशशीलं सत्त्वम् । क्रियाशीलं रजः । स्थितिशीलं तम इति । एते गुणाः परस्परोपरक्तप्रविभागाः संयोगविभागधर्मणीतरेतरोपाश्रयेणोपार्जितमूर्तयः परस्पराङ्गाङ्गित्वेऽप्यसम्भिन्नशक्तिप्रविभागाः । तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः । प्रधानवेलायामुपदर्शितसन्निधाना गुणत्वेऽपि च व्यापारमात्रेण प्रधानान्तर्नीतानुमितास्तिताः पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः सन्निधिमात्रोपकारिणोऽयस्कान्तमणिकल्पाः । प्रत्ययमन्तरेणैकतमस्य वृत्तिमनुवर्तमानाः प्रधानशब्दवाच्या भवन्ति । एतद्दृश्यमित्युच्यते । तदेतद्दृश्यं भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते । तथेन्द्रियभावेन श्रोत्रादिना सूक्ष्मस्थूलेन परिणमत इति । तत्तु नाप्रयोजनम्, अपि तु प्रयोजनमुररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तद्दृश्यं पुरुषस्येति । तत्रेष्टानिष्टगुणस्वरूपावधारणमविभागापन्नं भोगः । भोक्तुः स्वरूपावधारणमपवर्ग इति द्वयोरतिरिक्तमन्यद्दर्शनं नास्ति । तथा चोक्तं—अयं तु खलु त्रिषु गुणेषु कर्तृष्वकर्तरि च पुरुषे तुल्यातुल्यजातीये चतुर्थे तत्क्रियासाक्षिण्युपनीयमानान्सर्वभावानुपपन्नाननुपश्यन्त दर्शनमन्यच्छङ्कत इति । तावेतौ भोगापवर्गौ बुद्धिकृतौ बुद्धावेव वर्तमानौ कथं पुरुषे व्यपदिश्येते इति । यथा च जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तस्य फलस्य भोक्तेति । एवं बन्धमोक्षौ बुद्धावेव वर्तमानौ पुरुषे व्यपदिश्येते बुद्धेरेव पुरुषार्थापरिसमाप्तिर्बन्धस्तदर्थावसायो मोक्ष इति । एतेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावाः । स हि तत्फलस्य भोक्तेति ॥18॥
योगदर्शनम्
पतञ्जलिः
अष्टाङ्गयोगः
अन्ताराष्ट्रिययोगदिवसः
पतञ्जलियोगसूत्रम्
योगसूत्राणि शृण्वन्तु
आङ्ग्लानुवादेन सह योगसूत्रम्
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः | {
"source": "wikipedia"
} |
जेविएर हर्नानडेज़ पाद्कंदुकस्य व्यवसायिकः क्रिडकः अस्ति | | {
"source": "wikipedia"
} |
एतत् अलाबु भारते अपि वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् अलाबु आङ्ग्लभाषायां इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति इति । एतत् अलाबु भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, पायसं, दाधिकम् इत्यादिकं निर्मीयते । एतस्य अन्तः विद्यमानं सर्वं स्वच्छीकृत्य बहिर्भागं केवलं शुष्कीकृत्य बहुविधानि वस्तूनि निर्मीयन्ते । तदन्तः मद्यादिकं द्रववस्तु अपि सङ्गृह्यते । | {
"source": "wikipedia"
} |
आदिकालिका मानवा वनेषु विचरन्तो यदा कदा सङ्कटापन्ने पथि वर्तमाना आत्मनो रक्षार्थं वंशशाखादीनां साहाय्येन कूर्दित्वा रक्षणं प्राप्नुवन् । मार्गावरोधकान् कण्टकिनो गुल्मान गार्तान् स्वल्पजल-प्रवाहान् पल्वलान् वा वंशादीनां साहाय्यादेव पारयन्तस्ते कूदाविदौ नैपुण्यमलभन्त । परम्पराप्रक्रियया वर्धमानमे तत् कूदनं कला रुपमधारयत् । पुरातने काले वंशस्य प्रयोगः प्रलम्बकूर्दने ततोऽप्याधिक्यमानेतुं तथाऽवरोधेम्यः समुत्तर्तुं क्रियते स्म् । इत्यमेव प्रारम्बिकीषु प्रतियोगितासु वंशकूर्दनस्य प्रचलनं तलीयप्रलम्बतावर्धनाय विधीयते स्म न तून्नतकूर्दनाय ।
सन् 1877 तमे वर्षेऽमेरिकादेशे सर्वप्रथमं 'वंशकूर्दनं’ विशेषयोग्यताप्रतियोगितायां समावेशितम् । ब्रिटिशजना वंशकूर्दनकलायामेकस्याः नवीनायाः प्रक्रियायाः प्रचलनमकार्षुर्या 'वंशारोहण' नाम्ना सम्बोध्यते स्म । सन् 1680 तमे वर्षेऽमेरिकादेशेनापि प्रक्रियेयं स्वीकृता । पूर्वं वन्यप्रदेशे वंशं सन्त्रोट्य तस्यैकं भागं तीक्ष्णं विधाय प्रयुञ्जन्ति स्म् कालान्तरेण तस्याः प्रक्रियाया विकासः समजायत । 1624 तमे वत्सरे विश्वक्रीडोत्सवे वंशेऽपि परिवर्तनमभूत तथा 1662 तमे वर्षे विश्वक्रीडासु 'फाइवर ग्लास पोल' नामकस्य विशिष्टरीत्या निर्मितस्य वंशखण्डस्य प्रयोग आदृतः ।
कीर्तिमानानां श्रृङ्खलापि क्रमशो वृद्धिं श्रितवती । सन् 1877 तमे हायने 'जीमेनी कोल' नामकः कूर्दकः 6 फीट 7 इञ्चमितस्योच्चैः कूर्दनस्य कीर्तिमानमस्यापयत्, परं क्रमशस्तदवृद्धिमापन्नं सदद्य 18 फीटमितेन मानेन कूर्दन- विधौ यशस्वितां भजते ।
नियमैः परिपुष्टे वंशकूर्दने साम्प्रतं यावदनेके प्रकाराः आवैष्कृताः परीक्षणपूर्वकं परिष्कृताश्च । भूयो भूयो निरीक्षणेन परीक्षणेनानुभवेन च साध्ये सिद्धिरुपैति।’ तदनुसारमेवेदानीमधो निर्दिष्टा अष्टौ भागा निर्धारिता विद्यन्ते ।
एतासां क्रियाणां क्रमिकः परिचयश्चेत्थं वर्तते -
सामान्यतः कूर्दक उल्लङ्घन-यष्टेर्निकटं गत्वा तदीयोच्चतासमानोच्चतावन्तं वंशं गृहणाति । तदा हस्तावाकर्षणरहितौ कूर्परावीषदवलितौ मणिबन्धावङ्गुल्यश्च सरला भवन्ति । स वंशं गृहीत्वा धावनारम्भस्थाने प्रथमस्थितिकः कूर्दकोऽधिकं दूरतो धावनमारभते । तस्मै चरण क्रमणान्यधिकान्यपेक्षन्ते । 2-8-10 चरण-क्रमण विधिस्तदर्यमुचितो मन्यते । शीघ्र गतिप्रापकाय 2-6--8 तथाऽन्यस्मै 4-6-8 पदक्रमणविधिरुचितो भवति ।
धावनप्रारम्भायोभावपि पादौ संयोज्य वंशं शरीरस्य समक्षं द्वाभ्यां हस्ताभ्यां गृहीत्वा दक्षिणं हस्तं कूर्पराद् मनाग् वलयित्वा च सज्जः सन् कूर्दकः प्रथमं चरणक्रमणमुच्छलनवता पादेन कुरुते । धावनं सामान्यं भवति, तस्मिन् कस्या अप्यतिरिक्तायाः शक्तेरावश्यकता न स्वीक्रियते । प्रारम्भिकेषु चतुः क्रमणेषु वंशो नीचैरागन्तुं प्रवर्ततेऽन्तिमसञ्चरणस्य पूर्तेः पूर्वमेव वंशो गर्ते निपात्यते । अन्त्यं क्रमणं किञ्चिद लघु भवति यतः शरीरस्य भारो वंशस्थोपरि गमनाय सहाय्यं करोति । यदोच्छलनशीलः पादः पृथ्व्या उच्छलति तदा सर्वतः प्रथमं वंशोपरि निम्नभागीयो हस्तो दक्षिणहस्तस्य निकटेऽपसार्यते ।
द्वितीयं कार्यं द्वयोरपि हस्तयोर्मस्तकोपर्युत्थापने तथा कूर्परयोः प्रायः 60 अंशे वलनमस्ति । हस्तयोरिदं वलनं भूमेः प्राप्तस्योत्पतनस्याघातं समाप्तुं शक्नोति ।
हस्तयोरग्रेऽपसारणं तथा वंशस्य निश्चिते गर्ते स्थापनं युगापदेव भवतः । अस्मिन् विधौ कूर्दकः स्वस्य पूर्वाभ्यासस्य वैशिष्टयेनैव नितरां साफल्यमावहति ततस्तदीयोत्पतनं च कीर्तिप्रदं भवति ।
उत्तमोच्छलन-प्राप्तये भूमौ चरणस्य पूर्णतया निपतनमावश्यकं विद्यते । जानुरिषद् वलितो भवति । पादस्य भुमौ निपतनेन सहैव शीघ्रं पादतलं भुवं स्पृशति । समीचीनोच्छलनोपलब्धये समुच्छलनवतः पादस्य पार्ष्णिस्तलं च वंशस्य पुरः पूर्णतया स्थिते स्याताम् । एतेन साकमेव पादस्थथा हस्तस्य ग्रहणविधिर्यः सर्वत उच्चैर्भवेद, एकस्यां रेखायां भवेताम् । वंशो गर्ते तथा निपात्येत यतो यद्यूर्धव तनाद ग्रहणस्थलाद् वंशस्य पुरत एका रेखा दीयेत चेत् सा समुच्छलनवतः पादस्य पार्ष्णि यावद् गच्छेत् । अनेके कूर्दका अत्र कट्याः पृष्ठभागे वलन्ति तथा मस्तकं पृष्ठभागं प्रति नमयन्ति ।
इदं कार्यं जानोग्रे तथोर्ध्वभागं प्रत्युच्छलनविधानेन सम्पाद्यते । शीघ्रमेव वामः पादोऽपि दक्षिणपादस्य निकटे दोलयित्वाऽऽयाति किञ्चात्यल्पाय कालाय द्वावपि पादौ समानौ भवतः । उभावपि हस्तौ यौ वंशस्य गर्ते स्थापनकाले 60 अंशोपरि वलितावभूतां पूर्णतया वलतः । शरीरं हस्ताभ्यां न दोलायतेऽपि तु स्कन्धाभ्यां दोलायते ।
स्फिचौ विकर्षणरहितौ भव्तस्तथा ते मध्ययष्टेर्निकटतो गच्छतः येन सन्तुलनस्यार्धव्यासो न्यूनो भवेत् तथा गतिवृर्द्धि यायात् । तदानीं जानुनी वक्षः प्रति वेगेनोत्याप्येते येन गतिरधिकं वर्धते । इदं दोलनं हस्तयोर्निकटे शरीरकर्षणात् पूर्वमेव समाप्यते परं दोलनस्य तथा हस्ताभ्यां शरीरविकर्षणामध्ये तारतम्यं यथावत् स्थिरं भवति ।
दोलनसमाप्त्यनन्तरं ययैव वंशः पृथ्व्यां लम्ब्तो भवति हस्तयोः शक्ति शालिना विकर्षणेनोपर्युत्यानमारभ्यते । शरीरमुपर्युत्थानमपि करोति तथाऽग्र ऊर्ध्वं दोलनमपि विधाय तिष्ठति । इयमुपर्युत्थानस्य क्रीया तावन्न विधीयते यावत् कबन्धः स्कन्धयो रेखायां नोपयाति । अस्याः क्रियायाः काले जङ्घे जानुनी च विकर्षणरहिता भवन्ति परन्तूल्लङ्घनयष्टेरुत्तरणात् पूर्वमेते सरला जायन्ते ।
वामः पादो यो जानोर्वलितो भवति, शक्त्या सरलो भवति तथाऽग्रतो निम्नतां प्रति दोलां जनयति । एतस्य परिणतिरुपेण वामा स्फिग् वलति वामपादस्य प्रक्षेपाद दक्षिणा स्फिगपि पुरतो नीचैरागच्छति । एवं समग्रोऽपि कबन्धो वलति तथा कूर्दकः पूर्णतया हस्तयोरुपरि स्थितो भवति । वंशोऽधुनापि लम्बित एव तिष्ठति येन शक्तिशाली प्रघात ऊर्ध्वभागं प्रति भवितुं शक्नोति ।
उभयोर्हस्तयोः शक्तिपूर्वकं पूर्वरुपेण सरलीकरणं तथा कबन्धस्य कटयाश्च यष्रुटेपरितनभागाद् द्वितीयभागे नयनं सर्वथा सहैव चलतः । अस्मिन् विधौ यष्ट्युल्लङ्न्, वंशविसर्जनम्, भूमाववतरणक्रियाश्च क्रमशो भवन्ति । तद्विषयेऽपि सामान्यत इमे नियमाः पालनीयतामर्हन्ति -
यथैव हस्ताभ्यामूर्ध्वगतये प्रघातो मिलेत् तदा वंशकूर्दकः स्वीयं कबन्धमुच्चैरुन्नयेत् । यदा पूर्णरुपेण हस्तोत्यानस्थितिरागच्छेत तदा पादौ कबन्धस्योर्ध्वभागान्नीचैर्नयेत् पादौ च हस्तयोर्ग्रहणस्य रेखायामध आनयेत् तदैव हस्तवुपरि गन्तुं प्रघातयतः । अनया रीत्या मध्ययष्टिकाया उल्लङ्घनए सौविध्यं भवति स्पर्शादयो दोषाश्च नागच्छन्ति ।
हस्ताभ्यां गृहीतस्य वंशस्य विसर्जनं क्रोडकेन द्वाभ्यां पद्धतिभ्यां क्रियते । यथा-
कूर्दको यदि वंशविसर्जनमेकेनैव ह्स्तेन अर्तुमीहेत् तदा वामहस्तेन पूर्वं विसृजेत् तथा दक्षिणहस्तेनान्तं यावद् शक्तिं योजयेत् । अन्ते सव्यहस्तोऽप्यूर्ध्वभागात् पृष्ठभागं प्रति दोलायितो भवेत् । द्वाभ्यामपि हस्ताभ्यां वंशत्यागविधौ हस्तेनान्तिमोच्छलन- समकालमेवोभावपि करौ वंशात् पृथक् कर्तव्यौ । बहवः कूर्दनकुशलाः स्वीयं शरीरं वामतो वर्तयन्ति तथाऽन्ये केचन भूमौ धावनमार्ग प्रति मुखं कुर्वन्ति ।
वंशोत्प्लावको यदा वंशं हस्ताभ्यां पृथक् कुर्यात् तदा तस्य ध्यानं नीचैरागमनं प्रति भवेत् । तस्य समग्रमपि कूर्दनकर्म साधुरीत्या सम्पत्स्यते तदा स सारल्येन सुखेन च भूमाववतरीतुं प्रभविष्यति तथा शरीरस्य प्रसरादवतरणस्य गतिर्मन्दतां गमिष्यति ।
कूर्दको वंशमधिकोन्नतस्थलान्न धारयेदन्यथा वंशेन सह लम्बवद्वेगसम्पादने स क्षमो न भविष्यति । वंशस्यातिनिम्नभागाद् ग्रहणेन यष्टिकोल्लङ्घने काठिन्यं भवति कठोरतया ग्रहणेन च धावने शरीरस्यापि कम्पनं जायते ।
समुचितगत्यभावात् तथा परिक्षणचिह्नानामस्पष्टतया त्रुटयो भवन्ति ताः परिहरेत् ।
स्वाद्देश्यं ज्ञात्वा लक्ष्यं च ध्यात्वा वंशं गर्ते निक्षिपेता तथा धावनेन सह तस्य साम्यमवधारयेत् ।
समुचितोप्त्लुतिप्राप्तये स्वाभिलपितपरिणतये च नियतसमयानुसारमपेक्षितानुपातेन हस्तमपसारयेत्
यथोचितरीत्या नाधिकं नन्यूनं न पृष्ठे न वाऽऽधिक्येनाग्रे पादं न्यसेत ।
सवेगमुत्यानम्, अपूर्णमुत्थानं, सन्तुलनरहितमुत्यानं शिथिलमुत्थानं च वर्जयेत् ।
हस्तयोर्मांसपेशीनामनुचितं विकर्षाणं, सम्यक्त्वहीनमुत्थानं तथा वंशतो दूरे दोलनं न विदद्यात् ।
पदयोः कर्तरीबन्धनकाले च सन्तुलनपूर्वकं वामपादेन कर्तरीं विधाय दक्षिणं पादमुन्नमयेत् ।
हस्त्योर्वलनमुच्छलनात् पूर्वं न कुर्यात् । शरीरोच्छालनापेक्षया स्कन्धयोरुच्छालनेन शक्तिं प्राप्नुयात् ।
इत्यमियं वंशकूर्दनकलासाम्प्रतिकेषु क्रीडाविनोदेषु महत्वं धारयन्तो प्राचीनान् प्रकारानप्यावर्जयति । अस्यां भूयांसो विकल्पा अपि यथा -समयमुत्पद्यन्ते परं तैरस्याः कलाया उत्कर्ष एव सिद्धयति । यतो हि -
विना धावनं कूर्दनं नैव लोके, भवेत् क्रीडनं साधु साफल्यदायि ।अतः क्रीडकः साधयित्वाऽत्र् दाक्ष्यं, ततः सञ्चरेन्निर्भयं क्रीडनाय ॥
अभिनवक्रीडातरङ्गिणी | {
"source": "wikipedia"
} |
हिन्दुधर्मः • इतिहासः
त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः
ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः · अर्थः · कामः · मोक्षः
आस्तिकवादाः साङ्ख्यम् · योगः न्यायः · वैशेषिकम् पूर्वमीमांसाउत्तरमीमांसा /वेदान्तः
नास्तिकवादाःचार्वाकवादः बौद्धवादः जैनवादः
ऋग्वेदः • यजुर्वेदः सामवेदः • अथर्ववेदः विभागाःसंहिता, ब्राह्मणः,आरण्यकः, उपनिषत्
आयुर्वेदः • धनुर्वेदः गान्धर्वेदः • स्थापत्यवेदः
शिक्षा · छ्न्दः · व्याकरणम्निरुक्तः · कल्पः · जौतिषम्
ऋग्वेदीयःऐतरेयायुजुर्वेदीयाःबृहदारण्यकः · ईशवास्यःतैत्तरीयः · कठः · श्वेताश्वतरः सामवेदीयाः छान्दोग्यः · केनःअथर्ववेदीयाःमुण्डकः · माण्डूक्यः · प्रश्नः
ब्रह्मसम्बद्धानिब्रह्मपुराणम् · ब्रह्माण्डपुराणानिब्रह्मवैवर्तपुराणम्मारकाण्डेयपुराणम् · भविष्यपुराणम्विष्णुसम्बद्धानिविष्णुपुराणम् · भागवतपुराणम्नारदपुराणम् · गरुडपुराणम् · पद्मपुराणम्शिवसम्बद्धानिशिवपुराणम् · लिङ्गपुराणम्स्कन्दपुराणम् · अग्निपुराणम् · वायुपुराणम्
रामायणम् · महाभारतम्
भगवद्गीताधर्मशास्त्रम् · मनुस्मृतिःअर्थशास्त्रम् · योगवासिष्ठःसूत्राणि · स्तोत्राणि · तन्त्राणियोगसूत्राणि
हिन्दूसाहित्यम्
पूजाः · जपः · भजनम्तपः · ध्यानम्यज्ञम् · होमःतीर्थस्थानानि · नैवेद्यम्हैन्दवमन्दिराणि · विग्रहः · भक्तिः
· गर्भाधानसंस्कारः · पुंसवनसंस्कारः · सीमन्तोन्नयनसंस्कारः · जातकर्मसंस्कारः · नामकरणसंस्कारः · कर्णवेधसंस्कारः · निष्क्रमणसंस्कारः · अन्नप्राशनसंस्कारः · चूडाकर्मसंस्कारः · उपनयनसंस्कारः · वेदारम्भसंस्कारः · केशान्तसंस्कारः · समावर्तनसंस्कारः · विवाहसंस्कारः · विवाहाग्निपरिग्रहसंस्कारः · अन्त्येष्टिसंस्कारः
वर्ण्यव्यवस्थाब्राह्मणः · क्षत्रियःवैश्यः · शूद्रःआश्रमव्यवस्थाब्रह्मचर्याश्रमः · गृहस्थाश्रमःवानप्रस्थाश्रमः · सन्यासाश्रमः
नवरात्रोत्सवः विजयदशमी दीपावली · शिवरात्रिः · होलीविशु · बिहु · · गणेशचतुर्थी · ओणम्रामनवमी · कृष्णजन्माष्टमीरक्षाबन्धनम्
प्राचीनाःगौतमः · जैमिनिः · कणादः · कपिलः · मार्काण्डेयः · पतञ्जलिः · वाल्मीकिः · व्यासः
मध्यकालीनाःशङ्कराचार्यः · बसवेश्वरः · चैतन्यमहाप्रभुः · जयन्तभट्टः · कबीरदासः · कुमारिलभट्टः · मधुसूदनसरस्वती स्वामिनः · विद्यारण्यः · नामदेवः · निम्बार्कः · प्रभाकरः · रामानुजाचार्यः · वेदान्तदेशिकः · सन्त तुकारामः · तुलिसीदासः · वाचस्पतिमिश्रः · वल्लभाचार्यः
आधुनिकाःश्री अरविन्दः · दयनन्दसरस्वती · महात्मागान्धी · कृश्णानन्दः · नारायणगुरुः · प्रभुपादः · श्रीरामकृष्णपरमहंसः · रमणमहर्षिः · सर्वपल्ली राधाकृष्णन् · स्वामी शिवानन्दसरस्वती · विवेकानन्दः · योगानन्दः
राष्ट्रानुगुणं सनातनधर्मःसनातनधार्मिकता • सनातनपञ्चाङ्गम्हैन्दवनियमाः • सनातनमूर्तिशिल्पः • हिन्दुत्वम्सनातनतीर्थस्थानानि सनातनधर्मस्य समस्याः • सनातनटीकासनातनः निघण्टुः
प्रवेशद्वारम्:सनातनधर्मःप्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः
ऋग्वेदे उल्लिखिता काचित् नदी एषा । सरः अस्त्यस्याः इति सरस्वती । सरणशीला एषा । सरणशीला इत्यनेन साङ्केतिकरीत्या वाक् उक्ता भवति । संस्कृता वाग् यत्र तत्र ऐश्वर्यं बुद्धिमत्ता च भवत्येव । सरस्वत्याः नामान्तराणि शारदा, वागीश्वरी, ब्राह्मी, महाविद्या इत्यादीनि । सृष्टिकर्तुः ब्रह्मणः पत्नी एषा। सृष्टिकार्याय ज्ञानम् आवश्यकम् । ब्रह्मणः सरस्वत्या विवाहः तस्य तज्ज्ञानप्राप्तिं सूचयतीव । पद्मे स्थिता एषा एकेन हस्तेन पुस्तकं द्वितीयेन पद्मम् अक्षमालां च धरति । तृतीयेन चतुर्थेन च वीणां वादयति च । पद्मं सत्यस्य द्योतकम् । अतः एषा सत्ये प्रतिष्ठिता । हस्ते गृहीतेन पद्मेन एषा ‘मानवेन प्राप्तव्यम् आत्मज्ञानम्’ इति सूचयति इव । अक्षमाला तपसः, योगस्य, जपस्य च द्योतिका भवति ।
एषा देवी सर्वस्य ज्ञानस्य, कलानां, विज्ञानस्य च मूर्तं रूपम् उच्यते । अज्ञानम् अन्धकार इव कृष्णवर्णं ज्ञानं तु शुक्लवर्णम् । ज्ञानदायिनी सरस्वती शुक्लवर्णा शुक्लवस्त्रधारिणी च । अस्याः वाहनद्वयं हंसः मयूरश्च । चित्रेण पिच्छकलापेन मयूरः विचित्राणि प्रापञ्चिकसुखानि मानवं कथं मुक्तिपथात् दूरं विकृष्य अविद्यायाः कारणं भवेयुः इति सूचयतीव । नीरक्षीरविवेकवान् हंसस्तु परविद्यया एव मोक्षः इति वदतीव । परमात्मप्राप्तये स्वतन्त्रौ द्वौ मार्गौ स्तः – ‘ज्ञानमार्गः’ ‘भक्तिमार्गः’ चेति । अनयोः हस्तेन धृतेन पुस्तकेन ज्ञानमार्गं दर्शयति देवी । तथैव च वीणया भक्तिमार्गं दर्शयति । भक्तिमार्गेण आत्मदर्शनं भवति । भजनेन कीर्तनेन वा एकाग्रभक्तिः जायते तद्द्वारा परमात्मनि लीनो भवति पुरुषः ।
नवरात्रोत्सवे आदौ दिनत्रयं दुर्गापूजा भवति । अनन्तरं दिनत्रयं यावत् लक्ष्मीपूजा भवति । अन्ते दिनत्रयं देव्याः सरस्वत्याः पूजा भवति । दुर्गापूजया दुर्गुणान् जित्वा लक्ष्मीपूजया च शमदमक्षमावात्सल्यादीन् अन्तस्सत्त्वगुणान् प्राप्य अन्ते शुद्धेन मनसा सरस्वतीं संपूज्य आत्मज्ञानं प्राप्नोति मनुष्यः । दशमे दिने अहङ्कारस्य प्रतिकृतेः दहनेन सह उत्सवः समाप्तिम् एष्यति । तदैव च विद्यारम्भः च भवति । मन्दबुद्धीनां सरस्वत्याः तत्त्वानि अधिकहितकराणि भवन्ति । बौद्धिकक्षमतायाः विकासनार्थं चित्तस्य चञ्चलतां दूरयितुं सरस्वतीसाधना विशेषतया प्रयोजनकारिणी वर्तते । मस्तिष्कतन्त्रसम्बद्धेषु अनिद्रा, शिरोवेदना, आयासः, पीनसः इत्यादिषु रोगेषु सरस्वतीसाधना प्रभावशालिनी भवति । चिन्तनशक्तेः अभावः, निर्णये द्वैविध्यम्, विस्मरणम्, दीर्घसूत्रता, सर्वविषयेषु अरुचिः, इत्यादीनि शमयितुम् अपि सरस्वत्याः आराधनम् आवश्यकं भवति । शिक्षायाः विषये जनमानसेषु अधिकोत्साहं जागरयितुम्, अध्यात्मिकस्वाध्यायस्य गम्भीरतायाः ज्ञापनार्थं सरस्वत्याः पुजनं भवति । धनार्जनस्, बलवर्धनस्य, साधनसङ्ग्रहस्य, आमोदप्रमोदस्य, च अपेक्षया बुद्धिशक्तिः अमूल्यं सम्पत् ।
सरस्वत्याः एकं मुखं चत्वारः बाहवः सन्ति । हस्तद्वये वीणा कलात्मकतायाः सञ्चारस्य च प्रतीका । एकेन हस्तेन ज्ञानस्य प्रतीकं पुस्तकं धरति । अपरेण हस्तेन ईशनिष्ठायाः सात्त्विकतायाः च प्रतीकाम् अक्षमालां धरति । सौन्दर्यस्य मधुरस्वरस्य च प्रतीकः मयूरः अस्याः वाहनम् । सनातनधर्मानुयायिनः सर्वे अध्ययनस्य आरम्भात् पूर्वं सरस्वत्याः पूजां कुर्वन्ति । | {
"source": "wikipedia"
} |
श्रीकोचेरिल् रामन् नारायणन् /ˈʊəɪ ɑːə ɑːɑːəə/) भारतगणराज्यस्य दशमः राष्ट्रपतिः । राष्ट्रपतेः कार्ये पारदर्शिता भवतु इति विचारस्य जनकः, अनुगामी च श्रीनारायणन् देशहिताय बहूनि कार्याणि अकरोत् । भारतगणराज्यस्य प्रप्रथमः दलित-राष्ट्रपतिः एषः । प्रतिभावत् व्यक्तित्वं, ज्ञानस्य तीव्रपिपासा, कर्मनिष्ठा तस्य सफलतायाः मूलकारणानि । अन्ताराष्ट्रियविषय-शिक्षा-राजनीति-विज्ञान-दर्शन-साहित्य-कला-नृत्य-सङ्गीत-पर्यटनादीनां विषयाणां गहनतया अध्ययनं कृतमासीत् तेन । सर्वेषु विषयेषु नैपुण्यं प्राप्तः सः स्वस्य ज्ञानस्य लाभं पुस्तकमाध्यमेनापि जनसामान्येभ्यः अयच्छत् । सः स्वस्य जीवनविषये कथयति स्म यत्,
1920 तमस्य वर्षस्य 'अक्तूबर'-मासस्य सप्तविंशतितमे दिनाङ्के केरलराज्यस्य कोट्टयममण्डलस्य उळवूर-ग्रामे श्रीनारायणस्य जन्म अभवत् । तस्य पिता कोचेरिल् प्रतिष्ठितः वैद्यः आसीत् । तस्य माता पापियम्म निरक्षरासीत्, परन्तु व्यावहारिकजीवनस्य बहुज्ञानम् आसीत् तस्याः । तयोः सप्त शिशवः आसन् । तेषु श्रीनारायणः चतुर्थः । कोचेरिल् इत्यस्य आर्थिकस्थितिः सुदृढा नासीत् । सः वनेषु उपलब्धौषधीनाम् उपयोगेन आयुर्वैदिकरीत्या रोगिणाम् उपचारं करोति स्म । सामान्यतः तस्य औषधकार्यं सेवाभावेन एव चलति स्म । निर्धनग्रामीणाः वैद्याय कियत् धनं दातुं शक्नुयुः ? मध्याह्न-सायङ्कालयोः भोजनमपि बहु परिश्रमेण एकत्रितं भवति स्म ।
पठने श्रीनारायणस्य बहुरुचिः आसीत् । बालकस्य पठनरुचिं पश्यन् पिता तम् उळवूर-ग्रामस्थं विद्यालयं पठितुं प्रैषयत् । पठनपिपासोः श्रीनारायणस्य प्राथमिकशिक्षणं परिश्रमयुक्तं, दुष्करं चासीत् । पञ्चदश कि.मी. दूरे स्थितं विद्यालयं श्रीनारायणः चलित्वा नियततया गच्छति स्म । निर्धनपिता विद्यालयस्य मासिकशुल्कं दातुं न शक्नोति स्म । अतः शिक्षकाः मुहुर्मुहुः श्रीनारायणं वर्गात् बहिः प्रेषयन्ति स्म । परन्तु ज्ञानस्य उपरि कस्यापि अधिकारः न भवति । श्रीनारायणः वर्गात् बहिस्स्थित्वापि शिक्षकस्य पाठम् अवधानेन शृणोति स्म । श्रीनारायणस्य पितुः पार्श्वे पुस्तकं क्रेतुं धनमपि नासीत् । अतः श्रीनारायणस्य अग्रजः अन्यविद्यार्थिभ्यः पुस्तकानि याचयित्वा तस्य प्रतिलिपिं करोति स्म । अग्रजेन कृताभ्यः प्रतिलिपिभ्यः श्रीनारायणः स्वाध्ययनं करोति स्म । स्वस्य उच्चपठननिष्ठया सः महात्मना स्थापितात् हरिजन-सेवक-सङ्घात् छात्रवृत्तिं प्रापत् । ततः परं तेन छात्रवृत्त्या एव अध्ययनं कृतम् । 1936-37 वर्षे सः कुरविलङ्गडु-ग्रामस्य 'सेण्ट मेरीस्'-उच्चविद्यालयात् प्रथमश्रेण्या उत्तीर्णः अभवत् । ततः 1940 तमे वर्षे कोच्चायम-ग्रामस्य 'सी. एम्. एम्.'-महाविद्यालयात् 'इण्डरमीडिएट्' मध्ये उत्तीर्णः अभवत् । 'इण्डरमीडिएट' उत्तीर्णः विंशतिवर्षीयः श्रीनारायणः त्रावणकोर-विश्वविद्यालयात् 'बी.ए. ऑनर्स्, एम्. ए.' च प्रापत् ।
उच्चशिक्षां प्राप्तुं श्रीनारायणस्य बहु इच्छा आसीत् । परन्तु परिवारस्य निर्धनताम् अपाकर्तुं सः जीविकोपार्जनं प्रारभत । तस्य रुचिः पत्रकारितायाम् आसीत् । अतः सः देहली-महानगरं गत्वा ‘द हिन्दू’, ‘द टाइम्स् ऑफ् इण्डिया’ समाचारपत्रयोः कृते कार्यं प्रारब्धम् । "1945 तमस्य वर्षस्य 'अप्रैल'-मासस्य दशमे दिनाङ्के महात्मनः साक्षात्कारम् अकरवम् । सः पत्रकारत्वेन मम उत्तमतमः अवसरः आसीत्" इति सः स्वस्य जीवन्याम् अलिखत् ।
सः यावत् धनम् अर्जयति स्म, तावत् तु परिवारस्य पोषणाय एव पर्याप्तम् आसीत् । परन्तु विदेशं गत्वा पठितुं यावत् धनम् आवश्यकम् आसीत्, तावत् धनं सः सङ्गृहीतुं न शक्तः । तस्य हृदि स्थिता विदेशे पठनस्य इच्छा तं व्याकुलं करोति स्म । तदैव तेन कश्चित् मार्ग प्राप्तः । बाल्यकालात् युवावस्थापर्यन्तं यत् अध्ययनम् अकरोत्, तस्य विवरणम् एकस्मिन् पत्रे लिखित्वा सः श्रीजे.डी.आर. ताता इत्यस्मै प्रैषयत् । तेन पत्रेण सह विदेशे पठनस्य व्ययस्य विवरणमपि प्रैषयत् सः । श्रीताता स्वस्य आशीर्वादेन सह श्रीनारायणस्य विदेशे अध्ययनाय यावत् धनम् आवश्यकम् आसीत्, तावत् तस्मै अयच्छत् । 1945 तमे वर्षे सः विदेशं गत्वा 'लण्डन् स्कूल् ऑफ् इकनॉमिक्स्'-महाविद्यालये प्रवेशं प्रापत् । तस्मात् महाविद्यालयात् 'बी.एस.सी. ऑनर्स्'-राजनीतिविज्ञान-इत्यनयोः विषयोः नैपुण्यम् आर्जयत् सः ।
यस्मिन् 'लण्डन् स्कूल् ऑफ् इकनॉमिक्स्'-महाविद्यालये श्रीनारायणः पठति स्म, नेहरू तस्य महाविद्यालयस्य प्राच्यछात्रः आसीत् । श्रीनारायणः यस्मात् प्राध्यापकात् राजनीतिविषयम् अपठत्, तस्मात् प्राध्यापकात् नेहरू अपि राजनीतिं पठितवान् आसीत् । तस्य प्राध्यापकस्य ख्यातिः चतसृषु दिक्षु आसीत् । तस्य ज्ञानं, चिन्तनशक्तिः विद्यार्थिनः आकर्षयति स्म । तस्य नाम आसीत् गेरॉल्ड् लॉस्की । सः गेरॉल्ड लॉस्की श्रीनारायणात् प्रभावितः आसीत् । श्रीनारायणस्य राजनीतिविषयकं ज्ञानं तेन सम्यक् अनुभूतम् आसीत् । अतः सः स्वस्य प्राच्यछात्राय नेहरू इत्यस्मै एकं पत्रं श्रीनारायणस्य माध्यमेन प्रैषयत् । तस्मिन् पत्रे तेन श्रीनारायणस्य राजनीतौ आधिपत्यविषये, कुशलतायाः विषये लिखितम् आसीत् ।
स्वमातृभूमिं सम्प्राप्य श्रीनारायणः नेहरू इत्यस्य कार्यालयम् अगच्छत् । काश्चन सामान्याः चर्चाः कृत्वा सः प्राध्यापकेन दत्तं पत्रं नेहरू इत्यस्मै दत्त्वा कार्यालयात् निर्गतः । श्रीनारायणस्य विषये पत्रे यत् लिखितम् आसीत्, तत् पठित्वा नेहरू श्रीनारायणं पुनराह्वयत् । किञ्चित् दूरं गतः श्रीनारायणः कार्यालयं यदा पुनः प्रविष्टः, तदा नेहरू तं कांश्चन प्रश्नान् अपृच्छत् । ततः नेहरू तस्मै विदेशसेवायाः दायित्वम् अयच्छत् । एवं श्रीनारायणस्य राजनीतिप्रवेशः अभवत् ।
1949 तमे वर्षे श्रीनारायणेन विदेशसेवायाः कार्यं प्रारब्धम् । तस्य प्रथमनियुक्तिः सचिवत्वेन बर्मा-देशस्य रङ्गून-महानगरस्थे भारतीयदूतावासे अभवत् । यदा सः भारतीयदूतत्वेन रङ्गून-महानगरे कार्यरतः आसीत्, तदा तस्य सम्पर्कः बर्मीकन्यया मा टिण्ट टिण्ट इत्यनया सह अभवत् । सा रङ्गून-महानगरे संस्थायां कार्यकर्ता आसीत् । मा टिण्ट टिण्ट जानाति स्म यत्, श्रीनारायणः लॉस्की इत्यस्य शिष्यः इति । अतः सा तं ‘राजनैतिकस्वतन्त्रता’-विषये वक्तुम् आह्वयत् । क्रमशः वारं वारं मेलनेन तौ प्रेमपाशेन बद्धौ अभवताम् । प्रेम तु अभवत्, परन्तु विवाहं कर्तुं भारतीयसंविधानम् अनुमतिं न यच्छति स्म । यतो हि विदेशसेवायां रतः अधिकारी विदेशस्य नागरिकेण सह विवाहं कर्तुं न शक्नोति इति नियमः भारतीयसंविधाने उल्लिखितः । अतः श्रीनारायणः प्रधानमन्त्रिकार्यालयं विवाहानुमत्यै विनतिपत्रं प्रैषयत् । प्रधानमन्त्रिकार्यालयात् श्रीनारायणेन अनुमतिः प्राप्ता । 1951 तमस्य वर्षस्य 'जून'-मासस्य अष्टमे दिनाङ्के श्रीनारायणस्य मा टिण्ट टिण्ट इत्यनया सह विवाहः अभवत् । विवाहानन्तरं मा टिण्ट टिण्ट स्वनाम परिवर्त्य उषा अभवत् । भारते उषा नारायणन् महिलाकल्याणस्य कार्ये सल्लग्ना अभवत् । तयोः पुत्र्योः नाम क्रमेण चित्रा, अमृता च ।
भारतस्य विदेशसेवायाः दायित्वं वहन् श्रीनारायणः रङ्गून-टोकियो-लण्डन्-कॅनबेरा-हनोई इत्येतेषु स्थानेषु स्थितेषु दूतावासेषु कार्यम् अकरोत् । सः थाईलेण्ड्-टर्की-चीन-देशेषु अपि भारतीयदूतत्वेन दायित्वम् अवहत् । 1974 तमे वर्षे पाकिस्थानस्य विभाजनान्तरम् अमेरिका-देशेन सह भारतस्य सम्बन्धाः सम्यक् नासन् । अतः इन्दिरा गान्धी श्रीनारायणं वाशिङ्गटन-महानगरे स्थितं भारतीयदूतवासं प्रैषयत् । 1984 वर्षपर्यन्तं श्रीनारायणः अमेरिका-देशे एव आसीत् । 1949 तः 1978 पर्यन्तं विदेशसेवायां रतः श्रीनारायणः भारतस्य सम्मानं सर्वत्र अवर्धयत् । 1949 तमे वर्षे नेहरू यदा प्रधानमन्त्री आसीत्, तदा श्रीनारायणेन विदेशसेवायाः दायित्वं स्वीकृतम् आसीत् । 1984 तमे वर्षे यदा विदेशसेवायाः दायित्वात् श्रीनारायणः विमुक्तः अभवत्, तदा इन्दिरा गान्धी भारतगणराज्यस्य प्रधानमन्त्री आसीत् ।
विदेशसेवायाः कार्ये सल्लग्नः श्रीनारायणः कार्यानुभवं, कार्यकुशलतां तु प्रापत् । परन्तु देशस्य दलित-वर्गस्य कृते किमपि विशेषं कर्तुं न शक्तः । भारतीयसंविधाने दलित-वर्गाय आरक्षणस्य सुविधा तु आसीत् । परन्तु समाजस्य केचन जनाः दलित-वर्गस्य उपेक्षां कुर्वन्ति स्म । आरक्षणस्याधिकरे सत्यपि दलित-वर्गः स्वाधिकारं प्राप्तुं सङ्घर्षरतः आसीत् । तस्मिन् सङ्घर्षे जात्याधारितहिंसायाः बाहुल्यमासीत् । परन्तु श्रीनारायणः असांविधानिकसङ्घर्षस्य विरोधी आसीत् । तस्य मनसि भारतीयसंविधानं प्रति दृढनिष्ठा आसीत् । तस्य चिन्तनम् आसीत् यत्, “राजनैतिकसत्तायाः उपयोगं कुर्वन्, जात्याधारितहिंसाम् अकृत्वा च दलित-वर्गस्य विकासः कर्तव्यः । राजनीत्यादिक्षेत्रेषु सक्रियाः भूत्वा दलित-जनाः अपि उच्चस्थानेषु आरूढाः भवितुम् अर्हन्ति” इति । एतत् लक्ष्यं हृदि निधाय श्रीनारायणेन 1984 तमे वर्षे संसद्प्रवेशस्य निर्णयः कृतः ।
1984, 1989, 1991 वर्षाणां निर्वाचने केरलराज्यस्य ओट्टपाळम्-संसदीयक्षेत्रात् बहुमतेन निर्वाचितः श्रीनारायणः वारत्रयं लोकसभायाः सदस्योऽभवत् । भारतसर्वकारस्य अनेकेषु विभागेषु मन्त्रित्वेन तेन कार्यं कृतम् । केन्द्रिययोजनामन्त्री, विदेशमन्त्री, विज्ञापन-प्रौद्योगिकीमन्त्री, अन्तरिक्ष-समुद्र-अणुशक्ति-विकासमन्त्री भूत्वा सः देशसेवाम् अकरोत् ।
1992 तमे वर्षे उपराष्ट्रपतिपदं रिक्तमभवत् । अतः तत्कालीनः प्रधानमन्त्री श्रीनारायणस्य नाम उपराष्ट्रपतिप्रत्याशित्वेन अघोयत् । ततः विपक्षसहितम् अन्यपक्षाः अपि श्रीनारायणस्य समर्थनम् अकुर्वन् । 1992 तमस्य वर्षस्य 'अगस्त'-मासस्य एकविंशतितमे दिनाङ्के श्रीनारायणः भारतगणराज्यस्य उपराष्ट्रपतित्वेन दायित्वं स्वयकरोत् ।
उपराष्ट्रपतिः राज्यसभायाः अध्यक्षोऽपि भवति । श्रीनारायणः विनम्रतया, निर्भयतया, नियमानुसारं, तटस्थतया च राज्यसभायाम् अध्यक्षत्वेन कार्यम् अकरोत् । राज्यसभायाम् अनुशासनसम्बद्धां नीतिं रचितुं तेन 'एथिक्स्'-समित्याः कार्यं वेगवन्तं कारितम् । तस्याः समित्याः विषये कोऽपि अध्यक्षः बहु महत्वं नायच्छत् । परन्तु अनुशासनसल्लग्नायै तस्यै समित्यै श्रीनारायणः बहुगभीरतया कार्यम् अकरोत् । तेन तस्य प्रशंसा अपि अभवत् ।
श्रीनारायणः यदा उपराष्ट्रपतित्वेन कार्यरतः आसीत्, तदा 1997 तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे दिनाङ्के श्रीशङ्करस्य कार्यकालः पूर्णः अभवत् । शिवसेना-पक्षं विहाय सर्वे पक्षाः श्रीनारायणस्य नाम राष्ट्रपतिप्रत्याशित्वेन समर्थितवन्तः । 1997 तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे दिनाङ्के यत् राष्ट्रपतिनिर्वाचनम् अभवत्, तस्मिन् श्रीनारायणस्य विरोधित्वेन टी एन् शेषन् आसीत् । 1997 तमस्य वर्षस्य 'जुलाई'-मासस्य सप्तदशे दिनाङ्के 95% मतैः श्रीनारायणस्य विजयः अभवत् । 1997 तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे दिनाङ्के सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः श्री जे ए वर्मा श्रीनारायणेन राष्ट्रपतिपदगौरवरक्षणस्य शपथम् अकारयत् ।
भारतस्वतन्त्रतायाः सुवर्णजयन्तीदिवसः राष्ट्रपतित्वेन श्रीनारायणस्य महत्वपूर्णदिवसः आसीत् । भारतस्वतन्त्रतादिवसस्य उत्सवः हर्षोल्लासेन सह आचरितः देशजनैः । भारतवासिनः सम्बोद्ध्य तत्कालीनप्रधानमन्त्री गुजराल अवदत्, “महात्मनः कथनम् आसीत् यत्, अहं तदा सन्तुष्टो भवामि, यदा भारतगणराज्यस्य सर्वोच्चपदे अर्थात् राष्ट्रपतिपदे कोऽपि दलित-जनः आरूढो भवति । महात्मनः इच्छा पूर्णा अभवत् इति अहं देशजनान् वक्तुम् इच्छामि । अद्य अस्माकं देशस्य सर्वोच्चपदे कश्चित् दलित-जनः आरूढोऽस्ति । अस्माकं राष्ट्रपतिः श्रीनारायणः अत्यन्तनिर्धनपरिवारे जन्म प्रापत् । अद्य सः भारतविकासस्य मूख्यधारायाम् आगत्य देशस्य विकासे महत्वपूर्णं योगदानं कुर्वन् अस्ति” इति । भारतीयलोकतन्त्रदिवसस्य सुवर्णजयन्ती अपि श्रीनारायणस्य अध्यक्षतायामेव आचरिता देशजनैः ।
श्रीनारायणस्य राष्ट्रपतित्वेन कार्यकाले वारद्वयं लोकसभायाः भङ्गः अभवत् । प्रथमवारं 1997 तमस्य वर्षस्य 'दिसम्बर'-मासस्य चतुर्थे दिनाङ्के गुजराल-रचितस्य सर्वकारस्य पतनम् अभवत् । 1998 तमस्य वर्षस्य 'अप्रैल'-मासस्य षड्विंशतितमे दिनाङ्के वाजपेयी-रचितस्य सर्वकारस्य पतनम् अभवत् ।
केन्द्रे यः पक्षः शासनं करोति, सः राष्ट्रपतिपदस्य दुरुपयोगं करोति इति सर्वेषां ज्ञानमस्ति । राष्ट्रपतिपदारूढः व्यक्तिः देशात् अधिकं कस्यचित् पक्षस्य कृते ऋणी भवति चेत्, न केवलं तस्य पक्षस्य लाभाय अपि तु देशविरोधिनिर्णयकरणे अपि सः सङ्कोचं नानुभवति । परन्तु श्रीनारायणः स्वस्य कार्यकाले राष्ट्रपतिपदस्य गौरवरक्षणेन सह तस्य पदस्य गौरववर्धनमपि अकरोत् । तस्य शासनकाले वारद्वयं राज्यसर्वकारात् शासनं कर्षयित्वा तस्मिन् राज्ये राष्ट्रपतिशासनस्य घोषणार्थं प्रस्तावः आसीत् । 1997 तमस्य वर्षस्य 'अक्तूबर'-मासस्य द्वाविंशतितमे दिनाङ्के गुजराल-सर्वकारेण कल्याण सिंह इत्यनेन उत्तरप्रदेशराज्ये चालितस्य शासनस्य विरोधं कृत्वा राष्ट्रपतिशासनस्य प्रस्तावः कृतः । ततः 1998 तमस्य वर्षस्य 'दिसम्बर'-मासस्य पञ्चविंशतितमे दिनाङ्के वाजपेयी-सर्वकारेण अपि राष्ट्रपतिशासनस्य प्रस्तावः कृतः आसीत् । तस्य सर्वकारेण बिहारराज्यस्य राबडी देवी इत्यस्याः सर्वकारस्य निरस्ततायाः याचना कृता आसीत् । परन्तु विवेकी, देशभक्तः श्रीनारायणः देशहिताय तटस्थनिर्णयं स्व्यकरोत् । सः तयोः राज्ययोः राष्ट्रपतिशासनस्य घोषणां नाकरोत् । एवं भारतगणराज्यस्य तयोः राज्ययोः सङ्घीयअधिकारस्य रक्षणम् अभवत् ।
2002 तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे दिनाङ्के राष्ट्रपतित्वेन श्रीनारायणस्य कार्यकालः पूर्णः अभवत् । “इतोऽपि बहूनि कार्याणि मया कर्तव्यानि आसन् । परन्तु मम कार्यकालसमाप्तिकारणत्वात् अहं तानि कार्याणि कर्तुं न शक्तवान्” इति एकस्मिन् साक्षात्कारे श्रीनारायणेन उक्तम् आसीत् । तस्य साक्षात्कारस्य कश्चित् अंशः अत्र लिखितः ।
2005 तमस्य वर्षस्य 'नवम्बर'-मासस्य नवमे दिनाङ्के भारतगणराज्यस्य दशमराष्ट्रपतेः श्रीनारायणस्य देहावसानम् अभवत् । पञ्चाशीतिवर्षीयस्य श्रीनारायणस्य अन्तिमसंसारः देहली-महानगरे स्थितस्य शान्तिवनस्य समीपं यमुनानद्याः तीरे अभवत् ।
दलित
राष्ट्रपतिः
सर्वोच्चन्यायालयः
राष्ट्रपतिभवनम्
जवाहरलाल नेहरु
://..//_/_.
://../-/---.
://../2011/08/02/-----/
://..//----
://../__.
://..///-
://../--/27--1920----..--- | {
"source": "wikipedia"
} |
अयं प्रो. के. आर्. रामनाथन् कश्चन प्रख्यातः विज्ञानी । सः 1893 तमे वर्षे फेब्रवरिमासस्य 28 तमे दिनाङ्के भारतस्य केरलराज्यस्य पालघाटजनपदस्य कलपाति इति ग्रामे जन्म प्राप्नोत् । अस्य पूर्णं नाम कलपाति रामकृष्ण रामनाथन् इति । | {
"source": "wikipedia"
} |
ऎष: रसायन संयोग: बहु अपायकर द्रव्य: । टैटानियं लोहस्य उत्पादनॆ मुख्य मध्यस्थ रसायन : । आङ्ग्ल भाषायां ऎतस्य अणुरुप संकेत: 4 अस्ति 136 डि\ सॆ । ऎतस्य रसायनस्य केवलं ऎक बिन्दु, ऎक घन दशिमान परिमाणं हैड्रोक्लोरिक् आम्लस्य बाष्पवायून् उत्सृजति । | {
"source": "wikipedia"
} |
ओरिस्सा राज्ये स्थितः एकः मण्डलः | अस्य मण्डलस्य केन्द्रः सम्भल्पुर नगरः | | {
"source": "wikipedia"
} |
कृष्णदासकविना विरचितं नाटकं भवति कलावतीकामरूपम् । काशीराज्ञः पुत्रस्य कामरूपस्य कलावत्या सह विवाहः एव नाटकेस्मिन् वर्ण्यते । नाटकमिदम् मुद्रितं न ।
| {
"source": "wikipedia"
} |
14 जून-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य एकशताधिकपञ्चषष्टितमं दिनम् । लिप्-वर्षानुगुणम् एकशताधिकषट्षष्टितमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 200 दिनानि अवशिष्टानि । | {
"source": "wikipedia"
} |
प्रतीपालङ्कारः अलङ्कारस्य तावत् बहुधा उपयोगः काव्येषु भवति । उपमायाः लक्षणं तावत् कुवलयानन्दे अप्पय्यदीक्षितः एवं प्रकथयति –
उदाहरणम् –
अत्युत्कृष्टगुणतया वर्ण्यमानस्यान्यत्र स्वसादृश्यमसहमानस्योपमेयं किञ्चित् प्रदर्श्य तावता अस्य तिरस्कारो द्वितीयं प्रतीपं पूर्वस्यादपि विच्छित्तिविशेषशालि । | {
"source": "wikipedia"
} |
अयं केल्विन् विलियं थाम्सन् लार्ड् प्रख्यातः भौतविज्ञानी तथा गणितज्ञः च ।
फलकम्: | {
"source": "wikipedia"
} |
मन्ना डे प्रसिद्धः गायकः । क्रि.श.1960-70तमकालस्य हिन्दीभाषायाः चलच्चित्राणां गीतानि श्रुणुमः चेत् अवश्यं 'मन्ना डे' वर्यस्य स्मरणं भवति । तस्मिन् काले मुकेशस्य गानस्य शैली भिन्ना मोहम्मदरफिमहोदयस्य गानस्य शैली भिन्ना आसीत् । मन्ना डे वर्यः तु हिन्दुस्तानीसङ्गीतस्य मार्गम् अनुसरन् गायति । "हे भाय् झ्रर देख् के चलो " राजकपूरस्य कालस्य प्रसिद्धं गीतम् । एतत् गीतं मन्ना डे विशिष्टशैल्या गीतवान् । भावपूर्णं गीत्वा राजकपूरस्य पात्रस्य पोषणं समर्थरीत्या अकरोत् । प्रायः अन्यः कोऽपि गायति चेत् एतादृशरीत्या नाभविष्यत् इति जनाभिप्रायः । "पडोसन् चलच्चित्रस्य " 'एक चतुर नार्', आशीर्वाद् चलच्चित्रस्य "पूछो न कैसे", हे मेरे प्यारे वतन, "ये दोस्ती हम नही छोडेङ्गे " इत्यादिभिः मधुरनित्यनूतनगीतैः हिन्दिचित्रगीतरसिकानां मनः सन्तर्पितवान् । अस्य सङ्गीते तीव्रा आसक्तिः अपि च प्रेम । बाल्यदिनेषु मित्रैः सह उत्पीठिकाः विविधलयैः कुट्टयन् नानं कुर्वन् मित्राणि रञ्जयति स्म । स्नाताकाध्ययनावसरे अन्तर्महाविद्यालयस्पर्धासु सततं वर्षत्रयाणि प्रथमपारितोषिकं प्राप्तवान् । मुम्बैनगरस्य बालिवुड् मध्ये प्रभावयुताः नटाः, निदेशकाः, सङ्गीतनिदेशाकः च आसन् । तेषु प्रमुखः श्री कृष्णचन्द्र डे, सः मन्ना डे वर्यस्य परिचयं तत्कालीनमेरुसङ्गीतमेरुभ्यः कारितवान् । अनेन 'उस्ताद् दबीर् खन्' 'उस्ताद् अमन् अलि खान्' उस्ताद् अब्दुल् रहमन् खान् ' इत्यादीनां सम्पर्के आगताः । एतैः प्रसिद्धैः गुरुभिः शिक्षितः मन्ना डे स्वस्य कण्ठमाधुर्येन गीतरसिकानां मनांसि जितवान् ।
क्रि.श.1942तमे वर्षे मन्ना डे मुम्बैचित्ररङ्गं प्रविष्टवान् । तमन्ना इति चलच्चित्रस्य सङ्गीतसंयोजकः के.सी.डे आसीत् । अस्मिन् चलच्चित्रार्थं गानमेरुः इति प्रसिद्धया सुरैय्या महाभागया सह गीतवान् । तत गीतम् अतीव प्रसिद्धम् अभवत् । मोहाम्मद रफी, किशोरकुमारः इत्यादिभिः प्रसिद्धैः सह गायामि चेत् रोमाञ्चकतया न गायति इति लोकाक्षेपः आसीत् । अहत्य सामान्यतः 3500गीतानि गीतवान् । बङ्गाळी, मराठी, मलयाळम्, कन्नडम् इत्यादिभाषासु अपि चित्रगीतानि गीतवान् ।
क्रि.श.1956तमे वर्षे डिसेम्बर् मासस्य 18दिनाङ्के केरळमूलस्य सुलोचना इति कन्यां परिणीतवान् । सुखदाम्पत्यस्य फलरूपेण शुरोमा, सुमिता इति द्वे पुत्र्यौ अभवताम् । प्रहार् इति चलच्चित्रस्य गानं तस्य अन्तिमं कार्यम् । तदा तस्य वयः 90वर्षाणि । अस्य पश्चिमे वयसि बेङ्गळूरुनगरे वसन् सङ्गीतगोष्ठिषु विरलतया गायन् अस्ति ।
प्रबोधाचन्द्र डे महोदयाय क्रि.श.2007तमवर्षस्य बाबासाहेब फाल्के प्रशस्तिः प्रदत्ता । बहुपूर्वमेव दातव्या प्रशस्तिः तस्य 90तमे वयसि दत्ता । पद्मश्रीप्रशस्तिः, पद्मभूषणप्रशस्तिः अन्यपुरस्काराः च अनेन पूर्वमेव प्राप्ताः । 55तमे राष्ट्रियप्रशस्तिप्रदानसमारोहे राष्ट्राध्यक्षा श्रीमती प्रतिभा देविसिङ्ग् पाटील् महाभागा अस्मैः फालके प्रशस्तिम् दत्तवती । अनेन सह बालिवुड् यश् चोपडा इत्यादिभ्यः भारतीयचलच्चित्ररङ्गस्य यशोवद्भ्यः इयं प्रशस्तिः दत्ता ।
मन्ना डे बहुषु भाषासु स्वजीवनगाथां लिखितवान् । | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य पञ्चविंशतितमः श्लोकः ।
महर्षीणां भृगुः अहं गिराम् अस्मि एकम् अक्षरम् यज्ञानां जपयज्ञः अस्मि स्थावराणां हिमालयः ॥ 25 ॥
महर्षीणाम् अहं भृगुः । गिराम् एकम् अक्षरम् अस्मि । यज्ञानां जपयज्ञः अस्मि । स्थावराणां हिमालयः अस्मि ।
महर्षिषु अहं भृगुमहर्षिः । शब्दरूपासु गीर्षु ओारः अस्मि । यज्ञेषु जपयज्ञः अस्मि । स्थितियुक्तेषु अहं हिमालयपर्वतः अस्मि । | {
"source": "wikipedia"
} |
सीहोरमण्डलम् /ˈːʊəəəə/) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य भोपालविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सीहोर इति नगरम् ।
सीहोरमण्डलस्य विस्तारः 6,578 चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे रायसेनमण्डलं, पश्चिमे देवासमण्डलम्, उत्तरे शाजापुरमण्डलं, दक्षिणे हरदामण्डलम् अस्ति ।
2011 जनगणनानुगुणं सीहोरमण्डलस्य जनसङ्ख्या 13,11,332 अस्ति । अत्र 6,83,743 पुरुषाः, 6,27,589 महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 199 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 199 जनाः। 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 21.54% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-918 अस्ति । अत्र साक्षरता 70.06% अस्ति ।
अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- सीहोर, श्यामपुर, जावर, आसता, इच्छावर, नसरुल्लागञ्ज, रेहती, बडनी ।
गणेश-मन्दिरं गोपालपुर-ग्रामे स्थितमस्ति । प्रत्येकस्मिन् बुधवासरे बहवः भक्ताः दर्शनार्थं तत्र गच्छन्ति । तत्र गणेशचतुर्थीमहोत्सवः प्रसिद्धः अस्ति ।
कुंवर चैनसिंह समाधि ’दशहरावाला मैदान’ तः 2 कि. मी. दूरे अस्ति । ’दशहरावाला मैदान’ इति इदं स्थलं लोटियानदीतटे स्थितमस्ति ।
://.../ ://.2011..///312-. | {
"source": "wikipedia"
} |
भारतीय सौन्दर्यउद्योग। | {
"source": "wikipedia"
} |
कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति उत्तरबेङ्गळूरुलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति हेब्बाळविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या 158। हेब्बाळविधानसभाक्षेत्रं मण्डलदृष्ट्या बेङ्गळूरुनगरमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या उत्तरबेङ्गळूरुलोकसभाक्षेत्रे अन्तर्भवति । | {
"source": "wikipedia"
} |
कुतस्त्वा कश्मलमिदम् ) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनम् असमये कापुरुषत्वं कुतः त्वयि उद्भूतम् ? इति पृच्छति । पूर्वस्मिन् श्लोके सञ्जयः धृतराष्ट्रम् उद्दिश्य श्रीकृष्णार्जुनयोः संवादस्य आरम्भम् अकरोत् । सः वदति यत्, अर्जुनं मधुसूदनः एतानि वाक्यानि अवदत् इति । एवम् अत्र भगवान् अर्जुनम् उद्दिश्य तस्य युद्धोपरामस्य निर्णयं वारयितुं प्रत्यनम् आरभते । अत्र भगवान् कथयति यत्, हे अर्जुन ! एतस्मिन् विषमे प्रसङ्गे तव मनसि कुत एष कापुरुषतापूर्णः विचारः समागतः ? एतादृशाः विचाराः श्रेष्ठपुरुषस्य मनसि कदापि नोद्भवन्ति । एते विचाराः अस्वर्गम्, अकीर्तिं च प्रापयन्ति इति ।
श्रीभगवानुवाच -
कुतः, त्वा, कश्मलम्, इदम्, विषमे, समुपस्थितम् । अनार्यजुष्टम्, अस्वर्ग्यम्, अकीर्तिकरम्, अर्जुन ॥
अर्जुन ! विषमे अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् इदं कश्मलं कुतः त्वा समुपस्थितम् ?
हे अर्जुन ! क्लिष्टसमये असाधुसेवितम्, अस्वर्गफलम्, अयशस्करं च एतादृशं चित्तकालुष्यं कथं त्वां समागतम् ?
'अर्जुन' एतस्य सम्बोधनपदस्य तात्पर्यम् अस्ति यत्, त्वं स्वच्छः, निर्मलः, शुद्धान्तःकरणः असि । अतः तव स्वभावे एतादृशी कापुरुषता न भवेत् । तथापि त्वयि एषा कापुरुषता कुतः सम्प्राप्ता ?
'कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्' – भगवान् आश्चर्यं प्रकटयन् अर्जुनं कथयति यत्, सद्यः युद्धस्य प्रसङ्गे तव मनसि शूरवीरतायाः, उत्साहस्य च विचाराः आगच्छेयुः, परन्तु अस्मिन् अनुपयुक्ते समये तव मनसि कापुरुषतायाः विचाराः कुतः सम्प्राप्ताः ?
आश्चर्यं द्विधा भवति । प्रप्रथमं तु स्वस्य अज्ञानवशात्, द्वितीयम् अन्यस्मै पूर्वसूचनां दातुञ्च । भगवान् अत्र अर्जुनाय पूर्वसूचनां दातुमेव आश्चर्यं प्रकटयति, येन अर्जुनस्य ध्यानं कर्तव्यं प्रति आकृष्टं स्यात् ।
'कुतः' इत्यस्य पदस्य तात्पर्यम् अस्ति यत्, एतस्याः कापुरुषतायाः विचारः तव नास्ति, अपि तु आगन्तुकः विचारः अस्ति, यः दीर्घकालं यावत् न स्थास्यति इति ।
'समुपस्थितम्' – इत्यस्य पदस्य तात्पर्यम् अस्ति यत्, एतस्याः कापुरुषतायाः प्रभावः न केवलं तव वचनेषु अस्ति, अपि तु तव क्रियायाम् अपि अस्ति । एवं सा तव व्यक्तित्वे पूर्णतया आक्रमणम् अकरोत्, येन त्वं धनुष्काण्डं त्यक्त्वा स्थितोऽसि ।
'अनार्यजुष्टम्' – इत्यस्य पदस्य तात्पर्यम् अस्ति यत्, ज्ञानी श्रेष्ठः मनुष्यः एतादृशान् विचारान् न करोति । स स्वकल्याणस्य उद्देश्यं पश्यति । अतः श्लोकस्यास्य उत्तरार्धे भगवान् प्रप्रथमम् एतस्य पदस्य उपयोगं कृत्वा अस्थाने कापुरुषतापूर्णविचारान् श्रेष्ठपुरुषाः न कुर्वन्ति इति सङ्केतयति । यतः सा कापुरुषता स्वकल्याणस्य मार्गम् अवरुणद्धि । श्रेष्ठपुरुषाः प्रवृत्तौ, निवृत्तौ च स्वकल्याणस्यैवोद्देश्यं साधयितुं प्रयतन्ते । तेषु स्वकर्तव्यं प्रति कापुरुषत्वं न जायते । परिस्थित्यनुगुणं यत् कर्तव्यं श्रेष्ठजनानां सम्मुखं समायाति, तत् कल्याणप्राप्तेः उद्देशस्य साधनत्वेनैव ते पश्यन्ति । ते तत् कार्यम् उत्साहेन सह तत्परतापूर्वकं साङ्गोपाङ्गं कुर्वन्ति । ते तव सदृशं कापुरुषत्वं प्रदर्श्य कर्तव्यकर्मभ्यः न उपरमन्ति । अतः युद्धरूपिणः प्राप्तकर्तव्यात् उपरतिः ते कल्याणकरः नास्ति ।
'अस्वर्ग्यम्' – कल्याणस्य विषये अविचिन्त्यापि सांसारिकसुखं प्रति जागृतः भवति चेदपि, संसारात् स्वर्गलोकः उच्चः अस्ति । परन्तु ते कापुरुषतैषा स्वर्गलोकस्य सुखम् अपि अपक्रक्ष्यति । अर्थात् युद्धात् उपरतित्वात् स्वर्ग्यसुखात् त्वं वञ्चितः भविष्यसि ।
'अकीर्तिकरम्' – यदि स्वर्गप्राप्तिः ते लक्ष्यं नास्ति, तर्ह्यपि सत्पुरुषः जगति कीर्तिं प्राप्तुं कर्माणि करोति । परन्तु ते एषा कापुरुषता इह लोकेऽपि कीर्तिदा नास्ति, अपि तु अपकीर्तिदा अस्ति । अतः ते कापुरुषतायाः उद्भव एव अयोग्यः अस्ति ।
त्रिधा मनुष्याः भवन्ति । 1. विचारशीलाः, 2. पुण्यात्मनः, 3. साधारणाः । विचारशीलाः केवलं स्वकल्याणमेवेच्छन्ति । तेषां ध्येयः, उद्देश्यं च केवलं कल्याणमेव भवति । पुण्यात्मनः शुभकर्मभिः स्वर्गं प्राप्तुम् इच्छन्ति । अतः तेषाम् उद्देश्यं स्वर्गप्राप्तिः भवति । साधारणमनुष्याः संसारमेव पश्यन्ति । अतः ते संसारे स्वकीर्तिम् इच्छन्ति । अतः तेषां ध्येयः कीर्तिः भवति । उक्तानि त्रीणि पदानि उयुज्य भगवान् अर्जुनं सावधानं करोति यत्, युद्धनिवृत्तेः ते विचार एषः क्रमेण विचारशीलस्य, पुण्यात्मनः, साधारणस्य च मनुष्यस्य ध्येयान् साधयितुम् अपि अशक्तः अस्ति । अतः मोहग्रस्तः तव एषः निर्णयः अतीव तुच्छः अस्ति । एषः निर्णयः त्वं नरकं प्रति नेष्यति इति ।
1) तं तथा कृपयाविष्टम्... 2) कुतस्त्वा कश्मलमिदं... 3) क्लैब्यं मा स्म गमः पार्थ... 4) कथं भीष्ममहं सङ्ख्ये... 5) गुरूनहत्वा हि महानुभावान्... 6) न चैतद्विद्मः कतरन्नो गरीयो... 7) कार्पण्यदोषोपहतस्वभावः... 8) नहि प्रपश्यामि ममापनुद्याद्... 9) एवमुक्त्वा हृषीकेशं... 10) तमुवाच हृषीकेशः... 11) अशोच्यानन्वशोचस्त्वं... 12) न त्वेवाहं जातु नासं... 13) देहिनोऽस्मिन्यथा देहे... 14) मात्रास्पर्शास्तु कौन्तेय... 15) यं हि न व्यथयन्त्येते... 16) नासतो विद्यते भावो... 17) अविनाशि तु तद्विद्धि... 18) अन्तवन्त इमे देहा... 19) य एनं वेत्ति हन्तारं... 20) न जायते म्रियते वा कदाचिन्... 21) वेदाविनाशिनं नित्यं... 22) वासांसि जीर्णानि यथा विहाय... 23) नैनं छिन्दन्ति शस्त्राणि... 24) अच्छेद्योऽयमदाह्योऽयम्... 25) अव्यक्तोऽयमचिन्त्योऽयम्... 26) अथ चैनं नित्यजातं... 27) जातस्य हि ध्रुवो मृत्युः... 28) अव्यक्तादीनि भूतानि... 29) आश्चर्यवत्पश्यति कश्चिदेनम्... 30) देही नित्यमवध्योऽयं... 31) स्वधर्ममपि चावेक्ष्य... 32) यदृच्छया चोपपन्नं... 33) अथ चेत्त्वमिमं धर्म्यं... 34) अकीर्तिं चापि भूतानि... 35) भयाद्रणादुपरतं... 36) अवाच्यवादांश्च बहून्... 37) हतो वा प्राप्स्यसि स्वर्गं... 38) सुखदुःखे समे कृत्वा... 39) एषा तेऽभिहिता साङ्ख्ये... 40) नेहाभिक्रमनाशोऽस्ति... 41) व्यवसायात्मिका बुद्धिः... 42) यामिमां पुष्पितां वाचं… 43) कामात्मानः स्वर्गपरा… 44) भोगैश्वर्यप्रसक्तानां... 45) त्रैगुण्यविषया वेदा... 46) यावानर्थ उदपाने... 47) कर्मण्येवाधिकारस्ते... 48) योगस्थः कुरु कर्माणि... 49) दूरेण ह्यवरं कर्म... 50) बुद्धियुक्तो जहातीह... 51) कर्मजं बुद्धियुक्ता हि... 52) यदा ते मोहकलिलं... 53) श्रुतिविप्रतिपन्ना ते... 54) स्थितप्रज्ञस्य का भाषा... 55) प्रजहाति यदा कामान्... 56) दुःखेष्वनुद्विग्नमनाः... 57) यः सर्वत्रानभिस्नेहः... 58) यदा संहरते चायं... 59) विषया विनिवर्तन्ते... 60) यततो ह्यपि कौन्तेय... 61) तानि सर्वाणि संयम्य... 62) ध्यायतो विषयान्पुंसः... 63) क्रोधाद्भवति सम्मोहः... 64) रागद्वेषवियुक्तैस्तु... 65) प्रसादे सर्वदुःखानां... 66) नास्ति बुद्धिरयुक्तस्य... 67) इन्द्रियाणां हि चरतां... 68) तस्माद्यस्य महाबाहो... 69) या निशा सर्वभूतानां... 70) आपूर्यमाणमचल... 71) विहाय कामान्यः सर्वान्... 72) एषा ब्राह्मी स्थितिः पार्थ... | {
"source": "wikipedia"
} |
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य पञ्चमः श्लोकः ।
धृष्टकेतुः, चेकितानः, काशिराजः, च, वीर्यवान् । पुरुजित्, कुन्तिभोजः, च, शैब्यः, च, नरपुङ्गवः ॥ 5 ॥
च धृष्टकेतुः चेकितानः च वीर्यवान् काशिराजः पुरुजित् कुन्तिभोजः च नरपुङ्गवः शैब्यः.....॥5॥
श्लोकस्य अस्य तात्पर्यं मिलित्वा षष्ठे श्लोके वर्तते । क्रियापदस्य अभावात् एवम् ।
://.... | {
"source": "wikipedia"
} |
कोलासिबमण्डलं मिजोरामराज्ये स्थितं मण्डलम् । मिजोरामराज्ये उत्तरभागे विद्यमानस्य कोलासिबमण्डलस्य केन्द्रं कोलासिब इत्येतन्नगरम् । | {
"source": "wikipedia"
} |
चण्डीगढ़ केन्द्रात् नियन्त्रितप्रदेशेषु अन्यतमम् अस्ति ॥ एतद् नगरं पञ्जाबहरियाणाराज्ययोः राजधानी अस्ति । अस्मिन् प्रदेशे मोहाली इत्यत्र विद्यमानं क्रिकेट् क्रीडाङ्गणं बहु प्रसिद्धम् अस्ति।चण्डीगडनगरं सुन्दरनगरं, सुयोजितनगरम् इत्यादिनामभिः प्रसिद्धमस्ति । नगरनिर्माणस्य उत्तमेतिहासः अस्ति । भारतपाकिस्तानयोः विभाजनसमये लाहोरनगरं पाकिस्तानदेशे योजितम् अभवत् । तदा उत्तमनगरं निर्माय पञ्जाबप्रान्ते राजधानीनिर्माणाय चिन्तनम् आरब्धम् । एवं नगरनिर्माणं भारतसर्वकारेण चिन्तितम् अभवत् ।प्रथमः प्रधानमन्त्री श्री जवाहरलालनेहरुः क्रिस्ताब्दे 1953 तमे वर्षे नगरस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे 1966 तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । अस्यापि राजधानी आवश्यकी आसीत् । एवम् उभययोः राज्ययोः एकस्मिन् नगरे राजधानीकार्याणि’ प्रचलन्ति । उभयोः एकः एव उच्चन्यायालयः स्थापितः अभवत् ।प्रथमः प्रधानमन्त्री श्री जवाहरलालनेहरुः क्रिस्ताब्दे 1953 तमे वर्षे नगरस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे 1966 तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । अस्यापि राजधानी आवश्यकी आसीत् । एवम् उभययोः राज्ययोः एकस्मिन् नगरे राजधानीकार्याणि’ प्रचलन्ति ।नगरनिर्माता अभियन्ता वास्तुशिल्पी कार्बुसियर् नगरयोजनां कृतवान् । तदा तदा उत्तमाः सूचनाः दत्तवान् । एतेन अद्यापि नगरयोजना निर्मातारः, नगराभ्यासिजनाः नूतनवास्तुशिल्पकालां ज्ञातुम् इच्छुकाः अत्र आगत्य अध्ययनं कुर्वन्ति । मरुभूमौ पुष्पं कथं विकासितम् इति ज्ञातुं कुतूहलेन वास्तुतन्त्रज्ञाः अत्र आगच्छन्ति ।
चण्डीगडनगरं ग्रिड् स्टैल् सेक्टर् रीत्या निर्मितम् अस्ति । अत्रत्याः हरितपट्टिकाः अत्याधुनिकाः नवनवीनाः च । अस्य नगरस्य विस्तारः 114 चतुरस्र कि.मीटरमितः अस्ति । मुख्यतया त्रीणि उपनगराणि, 27 ग्रामाः च अस्मिन् नगरे अन्तर्भवन्ति । वायव्ये शिवालिक् पर्वतावली अस्ति । नगराय पेयजलयोजनाय सुखान् सरोवरस्य निर्माणं कृतम् अस्ति । भारते निर्मितेषु कृतकजलाशयेषु एषः जलाशयः अपि अन्यतमः अस्ति ।
चण्डीगडनगररचनायां फलपुष्पविभागस्य महत्वपूर्णं योगदानम् अस्ति ।फलपुष्पानां विषये आसक्तिमतां चण्डीगडनगरं नन्दनवनमिव अस्ति । आलङ्कारिकसस्यानाम् आलङ्कारिकपुष्पाणां च वस्तुसङ्ग्रहालयः इति एतत् नगरं वदन्ति । सप्तविभागेषु व्याप्तम् एतत् उद्यानम् उत्तरभारते अन्यत्र कुत्रापि द्रष्टुं न शक्यते ।उद्यानेषु डा झकिर हुसैन रोजगार्डन्, शान्तिकुञ्ज इत्यादीनि निर्मितानि सन्ति । प्राणिनां विविधाः आकृतयः, तन्त्रिभिः निर्मिताः प्राणिरचनाः टोपिनीनामके वाटिकाप्रदेशे सन्ति । म्याङ्गोगार्डन् उत्तमं प्रेक्षणीयस्थलमस्ति । पार्श्वे राक् गार्डन् म्यूसियं नामकः कलासङ्ग्रहालयः अस्ति । सोमवासरे प्रवेशः नास्ति ।जवाहरलालनेहरुः चण्डीगडनगरं प्राचीनवैभवदर्शकं भविष्यकालीनं विश्वासपात्रं नवीनमनगरम् इति वर्णितवान् अस्ति । इदानीम् एतत् प्रमुखनगरमिति विश्वे घोषितम् अस्ति ।
निष्प्रयोजकवस्तुभिः निर्मितं विस्मयजगत् इति कथ्यते । नगरप्रदेशे यानि निष्प्रयोजकानि वस्तूनि लभ्यन्ते तानि सङ्गृह्य अस्मिन् उद्याने उत्तमकलाकृतयः निर्मिताः सन्ति । नेकचन्दनामकः एतत् विस्मयकारि कार्यं कृतवान् ‘ ’ ’ इति एतत् उद्यानं प्रसिद्धम् अस्ति ।न केवलं भारते अपि तु विश्वेऽपि एतादृशम् उद्यानम् अन्यत् नास्ति ।भाग्नानि कङ्कणानि, मृदानिर्मितपात्राणां भागाः, नलिकानां भागाः, विद्युत् तन्त्र्यः, विविधशिलाखण्डाः अत्र सुन्दाकलाकृतिरुपं प्राप्तवन्तः सन्ति । नेकचन्दः एकः एव एतां अद्भुतवाटिकां निर्मितवान् अस्ति । क्रिस्ताब्दे 1950 तमे वर्षे नेकचन्दमहोदयः सामान्यः मार्गकार्यनिरीक्षकः आसीत् । बहु अध्ययनमपि न कृतवान् आसीत् । सर्वैः त्यक्तानि त्याज्यवस्तूनि अवेक्ष्य एतानि उपयुज्य किमपि कर्तुं शक्यते वा इति नेकचन्दमहोदयः चिन्तितवान् । अष्टादशवर्षाणि यावत् कार्यं कृत्वा राक् गार्डन् निर्माण कृतवान् । क्रिस्ताब्दे 1976 तमे वर्षे एतत् कार्यं समाप्तम् अभवत् ।महानगरे त्याज्यानि वस्तूनि बहूनि भवन्ति । एतेषां बहिः नयनमपि समस्या अस्ति । भवननिर्माणभागाः, अयसा निर्मितानि आसनानि गृहोपयोगिवस्तूनि शिलाखण्डाः कूप्यः इत्यादयः एकस्योपरि अन्यं योजयित्वा अपूर्ववस्तूनि निर्मितवान् अस्ति । तेन इदम् उद्यानं विश्वविख्यातमस्ति ।अस्मिन् उद्याने कृतकपर्वताः, गुहाः, गुहायाः उपरि गृहगोधिकाः, एवं शतशः दर्शनीयानि चित्राणि, वस्तूनि, स्थानानि, च निर्मितानि सन्ति । अस्य विस्तारः दश हेक्टरपरिमितः अस्ति ।
देहलीतः विमानसम्पर्कः अस्ति ।
देहली-चण्डीगड अन्तरं 254 कि.मी अस्ति ।देशस्य विविधभागेभ्यः उत्तमवाहनसम्पर्कः अस्ति ।
प्रति-अर्धाघण्टम् एकं वाहनं देहलीतः अस्ति । शिम्ला,मनाली, धर्मशाला नगरेभ्यः अपि वाहनसम्पर्कः अस्ति । वसत्याः कृते अनेकाः धर्मशालाः उपाहारवसतिगृहाणि सन्ति । यात्रिनिवासः, चरणरामधर्मशाला इत्यादयः प्रमुखाः ।
प्रवेशद्वारम्
स्थापनादिनस्य स्मारकम्
राक् गार्डन्
शिलोद्याने नृत्यन्त्यः बालिकाः
अलङ्कृता भित्तिः | {
"source": "wikipedia"
} |
बाङ्ग्लादेशः तु आधिकारिकरूपेण "जनानां बाङ्ग्लादेश-गणतन्त्रम्" इति अभिहितः। स तु दक्षिणैशियायां स्थितम् एकं सम्प्रभु राज्यम्। एतस्य सीमायां भारतं, बर्मादेशः च। दक्षिणे च बङ्गालखातः। राजधानी एतस्य ढाका इति मध्य-बाङ्ग्लादेशस्थं नगरम्। बाङ्ग्लादेशस्य आधिकारिकी राज्यभाषाऽस्ति बङ्गाली। बाङ्गलादेशस्य संस्कृतनाम वङ्गदेश अस्ति । तत् नामस्य अर्थः 'वङ्गजनानां भूमिः'।
अद्यतनस्य बाङ्ग्लादेशस्य सीमा तु 1947 तमे वर्षे बङ्गालस्य विभाजनसमये स्थापिता आसीत्, यदा हि ब्रिटिश-भारतस्य अवसानं जातम्। एतस्य मानचित्रम् सर् सिरिल् रैड्क्लिफ् महोदयेन राजादेशत्वेन ज्ञापितमासीत्, यदा तु 1947 तमे वर्षे पाकिस्थानं भारतं च निर्मिते। तस्मिन् काले स भागः पूर्वीयं पाकिस्थानं जातम्, यत्तु नूतनोद्भूतस्य पाकिस्थानराष्ट्रस्य भागोऽभूत्। पश्चिम-पाकिस्थान कृतात् राजनीतिकभेदभावात् तथा च आर्थिक-शोषणाद् ईरितम् एकं लोकप्रचलितम् आन्दोलनं समुद्भूतं पश्चिमपाकिस्थानं लक्ष्यीकृत्य। तच्च 1971 तमे वर्षे बाङ्ग्लादेश-मुक्ति-सङ्ग्रामरूपेण वर्धितम्। नवमासीयं इदं युद्धं दिसम्बरमासस्य 16 तमे दिनाङ्के अवसितं यदा भारतस्य सेनायाः 13 दिवसात्मिका-प्रत्यक्षक्रियापश्चात् पाकिस्तानसेनया रम्ना रेस कोर्स् इत्यत्र आत्मसमर्पणं कृतम्। | {
"source": "wikipedia"
} |
मदलेखा।
प्रतिचरणम् अक्षरसङ्ख्या 7
म्सौ ग: स्यन्मदलेखा। –केदारभट्टकृत वृत्तरत्नाकर:3.12
ऽऽऽ ।।ऽ ऽ
म स गउदाहरणम् - धर्मो नष्टबलो वाधर्मो पुष्टबलो वा ।कौन्तेय क्वचिदेवं जायेहं तु तदानीम्॥1 | {
"source": "wikipedia"
} |
सः यादवकुलस्य राजा आसीत्।
| {
"source": "wikipedia"
} |
ब्रेशा इटली देशस्य एकः नगरं अस्ति । इटली यूरोप दक्षिणे एक: प्राचीन क्षेत्र अस्ति । | {
"source": "wikipedia"
} |
अजमेरमण्डलं राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य केन्द्रमस्ति अजमेरनामकं नगरम् ।
अजमेरमण्डलस्य विस्तारः 8841 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे टोङ्कमण्डलं, जयपुरमण्डलं च, पश्चिमे पालीमण्डलम्, उत्तरे नागौरमण्डलं, दक्षिणे भीलवाडामण्डलम् अस्ति । अस्मिन् मण्डले 52.73 मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अत्र बानस इत्येषा नदी प्रवहति ।
2011 जनगणनानुगुणम् अजमेरमण्डलस्य जनसङ्ख्या 25,84,913 अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 305 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 305 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 18.48% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-150 अस्ति । अत्र साक्षरता 70.46 % अस्ति ।
अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि - | {
"source": "wikipedia"
} |
विकिः अथवा विकि तु कश्चन जालस्थलस्य प्रकारः। विकिः तु एतादृशं जालस्थलं यस्य प्रयोक्तारः अस्मिन् अधिकं योक्तुं, परिवर्तयितुं अथवा अपाकर्तुं समर्थाः। तत्र विचरकस्य प्रयोगेन, काञ्चित् चिह्नकारिणीं भाषां नियोज्य अथवा कस्यचित् रिच्टेक्स्ट्-ऍडिटराख्यस्य उपकरणस्य प्रयोगेन सम्पादनानि क्रियन्ते। प्रायः विकिक्रमादेशेन विकयः प्रचाल्यन्ते। ताः तु बहुभिः प्रयोक्तृभिः सहकारेण प्रयुज्यन्ते। तत्रोदाहरणानि च समुदायजालस्थलानि, नैगम-आन्तर्यजालानि, ज्ञानप्रबन्धनतन्त्राणि तथा च नोटटेकिङ्ग् इत्याख्यानि।
प्रथमस्य विकिक्रमादेशस्य विकासकः वार्ड्-कनिङ्घमः निगदितवान् स्वकीयस्य विकिविकिवेब्-नाम्नः क्रमादेशस्य विषये, "अयं नाम सरलतमः जालस्थः समङ्ककोशः यः कार्यं कुर्यात्" इति।" | {
"source": "wikipedia"
} |
759 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्।
• 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012 | {
"source": "wikipedia"
} |
विकिपीडियायां देवनागरीलिप्या उट्टङ्कनार्थं बहवः उपायाः विद्यन्ते । एतेषु कस्यचित् उपायस्य प्रयोगं कर्तुम् अर्हति अथवा विकिपीडियायाम् अन्तर्भूतायाः व्यवस्थायाः उपयोगं कर्तुम् अर्हति ।
संस्कृत विकिपीडिया इति स्थले सम्पादनार्थे अन्तर्निर्मितं सम्पादकोपकरणमपि उपलभ्यते। इदं ध्वन्यात्मक-लिप्यन्तरणमाधारितं अस्ति। तस्य प्रयोगार्थे देवनागरी- लिप्यां 'क' इत्यक्षरं लिखितुं '' टंकणं करोतु। एतस्याः तालिकायाः सहयोगेन देवनागर्या लेखितुं शक्यते -
वर्गीयव्यञ्जनानि
अवर्गीयव्यञ्जनानि
क = का = कि = की = कु = कू = कृ = कॄ = कॢ = कॣ = कॅ = ^ कॆ = के = कै = कॉ = ^ कॊ = को = कौ = कं = कः =
क्क =
ङ्क =
ङ्ङ =
च्च =
ञ्च =
ञ्ञ =
ट्ट =
ण्ट =
ण्ण =
त्त =
न्त =
न्न =
प्प =
म्प =
म्म =
ख्य =
ग्ध =
द्य =
क्र =
त्र =
द्ध =
र्क =
न्द =
न्द्र =
ग्द्ध =
ज्ञ =
अन्तर्वर्तिना लिपिपरिवर्तकोपकरणेन देवनागरीटङ्कनसमये आङ्ग्ललिपिना सङ्ख्याङ्कः याथातथ्यम् इष्यते चेत्, आदौ \ इति चिह्नं टङ्कितव्यं, ततः सङ्ख्याङ्कः टङ्कितव्यः। यथा हि, \1 इति टङ्कनेन 1 इत्यागमिष्यति।
. . | {
"source": "wikipedia"
} |
Subsets and Splits