source
stringlengths
1
11.1k
target
stringlengths
1
10.5k
पिता माता भ्रात॑र एन॑माहु-र्न जानीमो नय॑ता बद्धमेतम्‌॥
nan
यदादीध्ये न दविषाण्येभिः परायद्भ्योऽव हीये सखिभ्यः।
nan
नयुप्ताश्च बभ्रवो वाचमक्रत एमीदेषां निष्कृतं जारिणीव॥
nan
५॥ सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः।
nan
अक्षासाँ अस्य वि तिरन्ति कार्म प्रतिदीने दध॑त आ कृतानि॥
nan
अक्षास इद॑ङ्कुशिनो' नितोदिनो निकृत्वानस्तप॑नास्तापयिष्णवः।
nan
कुमारदेष्णा जय॑तः पुनर्हणो मध्वा सम्पृक्ताः कित॒वस्य॑ ब॒र्हणा॥
nan
७॥ त्रिपञ्चाशः क्रीळति व्रात॑ एषां देव इव सविता स॒त्यध॑र्मा उग्रस्य॑ चिन्मन्यवे ना नम॑न्ते राजां चिदेभ्यो नम॒ इत्कृणोति॥
nan
८॥ नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्त॑वन्तं सहन्ते।
nan
दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृद॑यं निर्दहन्ति॥
nan
९॥ जाया तप्यते कितवस्य हीना माता पुत्रस्य चर॑तः क्व॑ स्वित्‌।
nan
क्रणावा बिभ्यद्धनमिच्छमानोऽन्येषामस्तमुप नक्तमेति॥
nan
१०॥ स्त्रियँ दृष्ट्वाय॑ कितवं ततापा- न्येषाँ जायां सुकृतं च॒ योनिम्‌।
nan
पूर्वाह्ने अश्वान्युयुजे हि ब॒भ्रून्त्सो अग्नेरन्ते वृषलः पपाद॥
nan
११॥ यो व॑: सोनानीर्महतो गणस्य राजा व्रातस्य प्रथमो ब॒भूव।
nan
तस्मै कृणोमि न धाना रुणध्मि दशाहं प्राचीस्तदृतं व॑दामि॥
nan
१२॥ अक्षैर्मा दीव्य: कृषिमित्कृषस्व वित्ते रमस्व बहु मन्य॑मान :।
nan
तत्र गाव: कितव तत्रं जाया तन्मे विचष्टे सवितायमर्यः॥
nan
१३॥ मित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि धृष्णु।
nan
नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणां प्रसितौन्वस्तु॥
nan
प्रावेपा मां बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः।
nan
सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान्‌॥
nan
१॥ पदपाठः- प्रावेपाः।
nan
मा।
nan
बृहतः।
nan
मादयन्ति।
nan
प्रवातेजाः।
nan
इरिणे।
nan
सोम॑स्येव।
nan
मौजवतस्य।
nan
भक्षः।
nan
विभीद॑कः।
nan
जागृविः।
nan
मह्य॑म्‌।
nan
१॥ अन्वयः- प्रवातेजाः बृहतः इरिणे वर्वृतानां प्रावेपाः मा मादयन्ति।
nan
मौजवतस्य सोमस्य भक्ष इव जागृविः विभीदकः मह्यम्‌ अच्छन्‌।
nan
व्याख्या- बृहतः महतो विभीतकस्य फलत्वेन सम्बन्धिनः प्रवातेजाः प्रवणे देशे जाताः इरिणे आस्फारे वर्वृतानाः प्रवर्तमानाः प्रावेपाः प्रवेपिणः कम्पनशीलाः अक्षाः मा मां मादयन्ति हर्षयन्ति।
nan
किञ्च जागृविः जयपराजयोर्हर्षशोकाभ्यां कितवानां जागरणस्य कर्त्ता विभीदकविकाराऽक्षो मह्यं माम्‌ अच्छान्‌ अचच्छदत्‌ अत्यर्थं मादयति।
nan
तत्र दृष्टान्तः।
nan
सोमस्येव यथा सोमस्य मौजवतस्य।
nan
मूजवति पर्वते जातो मौजवतः।
nan
तत्र ह्युत्तमः सोमो जायते।
nan
भक्षः पानं यजमानान्‌ देवांश्च मादयति तद्वदित्यर्थः।
nan
तथा च यास्कः- 'प्रवेपिणो मा महतो विभीतकस्य फलानि मादयन्ति।
nan
प्रवातेजाः प्रवणेजा इरिणे वर्तमाना इरिणं निऋणमृणातेरपार्ण भवत्यपरता अस्मादोषधय इति वा।
nan
सोमस्येव मौजवतस्य भक्षो मौजवतो मूजवति जातो मूजवान्‌ पर्वतो मुञ्चवान्‌ मुञ्जो विमुच्यत इषीकामिषीकैषतेर्गतिकर्णण इयमपीतरेषीकैतस्मादेव विभीतको बिभेदनाज्जागृविर्जागरणन्मह्यमवच्छदत्‌' (निरु० ९.८)इति।
nan
सरलार्थः- द्रुतप्रवहमानवायुप्रदेश जाताः इरिणे कम्पमानाः अक्षाः माम्‌ आनन्दयन्ति। विभीदकवृक्षजाताः जागरणकारिणः अक्षाः मां हर्षेण मत्तं कुर्वन्ति यथा मूजवति पर्वते उत्पन्नं सोमं पीत्वा जनाः उन्मत्ताः भवन्ति।
nan
वर्वृतानाः-वृद्‌-धातोः लङि, ततः लङः लुकि शानचि प्रथमाबहुवचने।
nan
मादयन्ति-मद्‌-धातोः णिचि लटि प्रथमपुरुषबहुवचने।
nan
अच्छन्‌-छन्द्‌-धातोः लुङि प्रथमपुरुषैकवचने।
nan
न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीत्‌।
nan
अक्षस्याहमेकपरस्य हेतो- रनुव्रतामपं जायामरोधम्‌॥
nan
२॥ पदपाठः- न।
nan
मा।
nan
मिमेथ।
nan
न।
nan
जिहीळे।
nan
एषा।
nan
शिवा।
nan
सखिभ्यः।
nan
उत।
nan
मह्यम्‌।
nan
अक्षस्य।
nan
अहम्‌।
nan
एकपरस्य।
nan
हेतोः।
nan
अनुव्रताम्‌।
nan
अप।
nan
जायाम्‌।
nan
२॥ अन्वयः- एषा मा न मिमेथ, न जिहीळे, सखिभ्य उत मह्यम्‌ शिवा आसीत्‌, अहम्‌ एकपरस्य अक्षस्य हेतोः अनुव्रताम्‌ जायाम्‌ अप अरोधम्‌ ।
nan
व्याख्या- एषा अस्मदीया जाया मा मां कितवं न मिमेथ न चुक्रोध, न जिहीळे न च लज्जितवती।
nan
सा अस्मदीयेभ्यः विशेषेण सेवां कुर्वती आसीत्‌ ।
nan
उत अपि च ममापि सेवां कुर्वती आसीत्‌ ।
nan
इत्थम्‌ अनुव्रताम्‌ अनुकूलां जायाम्‌ एकपरस्य एकः परः प्रधानं यस्य तस्य अक्षस्य हेतोः कारणात्‌ अहम्‌ परित्यक्तवानस्मीत्यर्थः।
nan
सरलार्थः- अस्मिन्‌ मन्त्रे अक्षस्य परिणामः कथ्यते यत्‌ मम पत्नी कदापि कलहं न कृतवती। मयि न क्रोधं चकार। मम मित्राणां च कृते सा कल्याणकारी आसीत्‌। परन्तु अक्षस्य कारणेन मम अनुकूला जाया मया परित्यक्ता।
nan
ममेथ-मिथ्‌-धातोः लिटि प्रथमपुरुषैकवचने।
nan
जिहीळे-हीड्-धातोः लिटि प्रथमपुरुषैकवचने।
nan
अरोधम्‌- रुध्‌-धातोः लुङि उत्तमपुरुषैकवचने(वैदिकम्‌)।
nan
द्वेष्टिं श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते मर्डितार॑म्‌।
nan
अश्वस्येव जर॑तो वस्न्यस्य नाहं विन्दामि कित॒वस्य भोग॑म्‌॥
nan
३॥ पदपाठः- द्वेष्टि।
nan
श्वश्रू:।
nan
अप।
nan
जाया।
nan
रुण॒द्धि।
nan
न।
nan
नाथितः।
nan
विन्दते।
nan
म॒र्डितार॑म् अश्वस्यऽह्व ।
nan
जर॑तः।
nan
वस्न्य॑स्य।
nan
न।
nan
अहम्‌।
nan
विन्दामि।
nan
कित॒वस्य ।
nan
३॥ अन्वयः-श्वश्रूः द्वेष्टि, जाया अप रुणद्धि, नाथितः मर्डितारं न विन्दते।
nan
अहं वस्न्यस्य जरतः अश्वस्य इव कितवस्य भोगं न विन्दामि।
nan
व्याख्या- श्वश्रूः जायाया माता गृहगतं कितवं द्वेष्टि निन्दतीत्यर्थः।
nan
किञ्च जाया भार्या अप रुणद्धि निरुणद्धि।
nan
अपि च नाथितः याचमानः कितवो धनं मर्डितारं धनदानेन सुखयितारं न विन्दते न लभते।
nan