input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
अयमधिनियमः शासकाय, परिषदे च विधिसम्बन्धिनः अधिकारान् अपि प्राददात्।
|
The Act also granted legislative powers to the governor-general and Council.
|
टीम अभिव्यक्ति ३० मई २०१२
|
Team's Classification from 30th January 2012
|
अपि च, ततः परं किं घटितम् ?
|
So, then, what did happen?
|
अध्ययन पर अतिरिक्त पृष्ठभूमि
|
More detailed report on the study
|
निवेशयेत्" इति ।
|
to investment."
|
इति अङ्गच् ।
|
It's a fin.
|
फ्रेंच-जर्मन-इटालियन् इत्यादिषु युरोपीयभाषास्वपि तस्य अनुवादः सम्पन्नः।
|
It has also been translated into French, German, and Italian.
|
अतीत के रिश्ते
|
Collaborations of the past
|
स्नातकोत्तरशिक्षणविभाग एवं महाविघालय
|
Post-Graduation and College
|
भारते २८ राज्यानि सप्तकेन्द्रशासितप्रदेशाः च सन्ति।
|
India is composed of 28 states and seven Union Territories.
|
इति संख्या ।
|
number of them.
|
1000 रुपये २००० ₹ ५०० ₹ 500 रुपये Indian Rupees News RBI भारतीय रूपया समाचार
|
5 X 500 Indian Rupee notes.
|
२७ यतो यथा विद्युत् पूर्व्वदिशो निर्गत्य पश्चिमदिशं यावत् प्रकाशते, तथा मानुषपुत्रस्याप्यागमनं भविष्यति।
|
lightning that comes from the east is visible even in the west, so will be the coming of the Son of Man.
|
तेलङ्गना राज्ये स्थानीयः कार्यालयः प्रकारयुक्तानि ई एस् ऐ सी केन्द्राणि अन्वेष्टुं सहाय्यं करोषि वा?
|
Can you help in searching for ESIC Centres with centre type Local Office in State Telangana
|
एकमन्यमुदाहरणं तमिलनाडोः थेनि-जनपदस्य वर्तते ।
|
Classic example is Tamil Nadu.
|
१९७५ तमे वर्षे अलहाबाद् उच्च न्यायालयेन श्रीमती इन्दिरा गान्धिः संविधानस्य विरोधं कृत्वा प्रधानमन्त्रिणी अभवत् इति निश्चित्य तस्याः चयनम् असिन्धु इति घोषितम् ।
|
In 1974, the Allahabad High Court found Indira Gandhi guilty of misusing government machinery for election purposes.
|
विषयः मुफ्त एवं अनिवार्य शिक्षा के अधिकार अधिनियम, 2009, का विरोध।
|
Source: The Right to Free and Compulsory Education Act, 2009
|
समाचार स्रोत र फोटो सौजन्य ः
|
Source text and photos.
|
थोकः 36 रुपये प्रति Kg.
|
total of Rs 36 crore.
|
१९८८ तमे वर्षे दम्पती पृथग् जातौ, परन्तु २००७ तमे वर्षे कतिपयवर्षपर्यन्तं पृथक् वासानन्तरं मेलितवन्तौ।
|
The couple separated in 1988, but reconciled in 2007, after living separately for several years.
|
कोई अन्य घटक (या कोई अनिर्दिष्ट संयोजन)
|
Other specified (or unspecified)
|
तापमानं ४० डिग्री मात्रात्मकम् भवति ।
|
temperature is a chilly 40 degrees.
|
न तु विशेषणतया ।
|
Not in special.
|
क्रियात्मक अनुसंधान (भाग-3)
|
7. research studies (Part 3)
|
Tag - अश्वगन्धा के लाभ
|
Help - The Benefits of Gusbandry
|
एत्यन्तरिक्ष इत्यहिः ।
|
This is the SPACE.
|
TNRD विरुधुनगर जिला भर्त 2021 "
|
Bhilwara District Recruitment 2021.
|
अमेरिकी लष्करास इराकमध्ये मुदतवाढ?
|
the US military in Iraq.
|
Posted by अपना अपना आसमां at 10:38 AM
|
Posted by Tammy at 10:38 AM
|
तृतीयस्थानं समाप्तम् ॥
|
Third Place Finish.
|
हां केवल वह।
|
It is ONLY him.
|
भवता अर्जितस्य व्ययितस्य च प्रत्येकस्य डालर्-धनमानस्य अभिलेखान् रक्षन्तु।
|
Keep records of every dollar you earn and spend.
|
इलाके अधिकतम न्यूनतम
|
The minimum-area
|
पालवंशस्य स्थाने सेनवंशः आगतः।
|
The Pala dynasty was replaced by the Sena dynasty.
|
एससी / एसटीः 20 - 30 वर्ष
|
SC/ST - 20 to 50 years
|
२४ अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।
|
And let us consider how we may spur one another toward love and good deeds.
|
इति खुलितो ॥
|
It has open.
|
विद्यार्थी सुखं न लभते।
|
However, students are not happy.
|
तृतीये वा पर्याये ९
|
3rd or 9th
|
तस्य तलपृष्ठं कान्तियुक्तं वा चिक्कणं वा न भवितुम् अर्हति।
|
It is not allowed to have a shiny or slippery surface.
|
Category: भूमि संसाधन संसाधन
|
The use of land resources
|
उद्घाटितवान् ।
|
and opened It.
|
रङ र मूल्यः
|
Colour and value...
|
अहं स्वतन्त्रः।
|
I'm are freelance.
|
दक्षिण पूर्व रेलवेः 3
|
Northern Railway (3)
|
See also: देहल्याः मण्डलानि
|
See also: telodendria
|
(साक्षात्कार, संस्मरण और तुम्हारे विचारवान लेख)
|
(Thoughts and memories.)
|
२५ तदा स उक्त्तवान् स पापी न वेति नाहं जाने पूर्वामन्ध आसमहम् अधुना पश्यामीति मात्रं जानामि।
|
He answered and said, Whether he be a sinner or no, I know not: one thing I know, that, whereas I was blind, now I see.
|
३८ एतेषां व्यभिचारिणां पापिनाञ्च लोकानां साक्षाद् यदि कोपि मां मत्कथाञ्च लज्जास्पदं जानाति तर्हि मनुजपुत्रो यदा धर्म्मदूतैः सह पितुः प्रभावेणागमिष्यति तदा सोपि तं लज्जास्पदं ज्ञास्यति ॥
|
If anyone is ashamed of me and my words in this adulterous and sinful generation, the Son of Man will be ashamed of him when he comes in his Father's glory with holy angels."
|
वयं गातुं शक्नुमः
|
Can we sing:
|
कार्य्यसमाप्तिः ।
|
End of the work:
|
(B) मनुष्याणां
|
(B) Human beings
|
लाभ 13Years' अनुभव, पेशेवर
|
14 years' experience, Professional
|
पार्श्वभूमिः ॥
|
The Background:.
|
संस्थागत सामाजिक उत्तरदायित्व ः
|
Corporate social responsibility:
|
१२ तवे, १४ तवे व १६ तव्यांमध्ये उपलब्ध.
|
Available in sizes 12, 14 and 16.
|
सा आङ्गलभाषा, फ्रैंच्, जर्मन्भाषासु अभ्यासमकरोत्।
|
He speaks English, Spanish, German and French.
|
लाभ 5,000 रुपये वार्षिक छात्रवृत्ति
|
$25,000 annual tuition scholarship award
|
ब्यैङ्क्-निर्वाहकं विवृणोतु यत् भवता यत् धनं लब्धं तत् कृ्त्रिमम् इति भवतः ऊहामात्रम् अस्ति, तस्य प्रामाणिकतां साधयितुं भवान् असमर्थः अस्ति।
|
Explain to the bank manager that you are concerned money you received is counterfeit but are not sure how to tell.
|
(सी) विनियमन अधिनियम 1773
|
(c) the Regulating Act of 1773
|
तस्य अधिकारग्रहणस्य केवलं पञ्चसु दिनेषु, नेहरू स्वपुत्र्या इन्दिरा गान्ध्या तथा सी.ओ.ए.एस्. वर्येण सह मुख्यनिवेशं गतः तथा अग्रे गच्छतः सैनिकान् दृष्टवान्।
|
Just five days into his command, Nehru visited the headquarters with his daughter Indira Gandhi and the COAS and found the troops advancing.
|
अनुवादो हि न पुनरुक्तव्यपदेशं लभते।
|
The modern translations are not re-translations.
|
१९०६ - ब्रिटिशकालीनभारते भारतीयमानकसमयः (Indian Standard Time) औपचारिकरीत्या स्वीकृतः ।
|
1906- Presidencies and provinces of British India_British India -officially adopts the Indian Standard Time.
|
संयुक्तानि राज्यानि Air Force
|
The united states air force
|
Topsy turvydom तोप्सि तुरवयडों / टोप्सि
|
triangular or topsy turvy
|
2ोऽथर ः पुत (ण) ात (न
|
2gether (NO)
|
- रंगः गोल्ड.
|
The color: gold.
|
(ग) सम्पत्ति हस्तान्तरण अधिनियम 1882 आदि।
|
(1) The Transfer of Property Act, 1882.
|
अजय, ओके. धन्यवाद.
|
Ayyy, thanks.
|
तोमिओका, जापानः
|
Tokushima, Japanese
|
अभिगमन तिथिः 12 दिसम्बर, 2015।
|
conducted on December 12, 2015.
|
परीक्षाः एताः $३५ तः $६० पर्यन्तं सम्भवन्ति।
|
These tests can range from $35 to $60.
|
शोधपत्रप्रेषणस्य अंतिमतिथिः 15 मार्च 2016 इति अस्ति ।
|
The last date to apply is 15 March 2016.
|
7- अधुनातन राष्ट्रीय एवं अन्तर्राष्ट्रीय महत्वपूर्ण घटनाक्रम
|
Major national and international events
|
यद्यपि धनं प्रतिज्ञातं तथापि ये क्याश्-गिफ़्टिङ्ग्-क्लब् इत्येषु सम्मिलिताः भवन्ति ते प्रायः कदापि धनं न प्राप्नुवन्ति।
|
Though money is promised, those joining cash gifting clubs almost never receive any money.
|
अथ प्रवासः
|
The journey:
|
नमस्कारं ।
|
That's hello.
|
एकूण रिक्त पदे - 188
|
The total number of vacancies are 8826
|
अधिकतम 20 वर्ष तक.
|
More than 20 ปี.
|
उत्तराखण्ड्-इत्यस्य चतुःपञ्चमांशाधिकाः निवासिनः हिन्दुजनाः सन्ति।
|
More than four-fifths of Uttarakhand's residents are Hindus.
|
निधनः 1 फरवरी 2003, टेक्सास, संयुक्त राज्य
|
January 26, 2015 Texas, United States 1
|
ददर्श सूर्यं भूमिस्थं च
|
The sun and the soil
|
उत्तर- सातवां चरण
|
Phase 7: The 7th Phase
|
जलं बहिः आगच्छति।
|
Water flowing out.
|
केवली पुरुष इति ।
|
is a man only.
|
तदा सम्पूर्णे
|
all the way
|
पर्यवेक्षण के मुद्दे
|
matters relating to the oversight
|
अस्मिन् ११ राज्येषु, १३ सप्ताहेषु प्रसारिताः १३८ स्पर्धाः आसन्।
|
It featured 138 matches spread across a time period of 13 weeks across 11 states.
|
अयमेव वस्तुतः स्वीकारयोग्यः।
|
It truly is acceptable.
|
विल्लियम पेन
|
William Penning
|
अस्पृशयता और दुष्प्रभाव
|
Innocuous and Impacting
|
भाषा एवं भाषा शिक्षण - 1
|
English and Foreign Languages - 1
|
तेभ्यः आपत्कालात् प्रभृति निवृत्तिपर्यन्तस्य सञ्चयस्य कारणानि स्मारयतु।
|
Remind them of the reasons that they need to save, from emergencies to retirement.
|
ध्वनि प्रदूषण (नियमन व नियंत्रण) नियम २०००
|
a) The Noise Pollution (regulation and Control) Rules, 2000
|
अपि च भारतीयराष्ट्रियकाङ्ग्रेस् इति राजनैतिकपक्षस्य अध्यक्षस्य भूमिकां सम्यक् निर्वूढवान् ।
|
He was also elected as the President of the Indian National Congress.
|
'मन की बात' नाम आकाशवाणी कार्यक्रमे प्रधानमन्त्री जनान् प्रति भाषणं करोति।
|
Prime Minister in his radio program Mann ki Baat.
|
विशेषतः दक्षिणे भारते ।
|
Especially the southern part of India.
|
ट्राई के कृत्य एवं दायित्वः
|
Dean Duties and Responsibilities:
|
वेबसाइट पर अधिक infos खोजेंः
|
More information will be forthcoming on their website:
|
Woman इन ब्लैक-परिणीति
|
Women of Color in Nature
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.